SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ पंचाचाराधिकारः ॥५॥ २२७ स्युच्यते ततः प्रदोषग्रहणेन द्वौ कालौ गृहयेते। प्रदोष एव प्रादोपिकः । विगता रात्रियस्मिन् काले स विरात्री रात्रेः पश्चिमभागः, द्विघटिकासहितार्धगत्रादुर्घकाल, विरात्रिरेव वैरात्रिकः। गवांपशूनां सर्गों निर्गमो यस्मिन् काले सकालो गोसर्गः। गोसर्ग एव गौसर्गिको द्विघाटिकोदयादृर्श्वकालो द्विघाटिकासहितः मध्याहात्पूर्वः । एतत्कालचतुष्टयं गृहीत्वोभयकाले दिवसस्य पूर्वाग्रहकालेऽपर गहकाले च तथारात्रेः पूर्वकालेऽपरकाले च पुनः अभीक्ष्णं स्वाध्यायो भवति कर्तव्य: पठनपरिवर्तनव्याख्यानादीनि कर्तव्यानि भवन्तीति ॥ ७३ ॥ स्वाध्यायस्य ग्रहणकालं परिसमाप्तिकालं च प्रतिपादयमाहसज्झाये पट्ठवणे जंघच्छायं वियाण सत्तपयं । पुवण्हे अवरण्हे तावदियं चेव गिट्ठवणे ॥७४। स्वाध्याये प्रस्थापने जंघच्छायां विजानीहि सप्तपदां पूर्वाह्ने अपराह्ने तावत्कं चैव निष्ठापने ॥ ७४ ॥ स्वाध्यायस्य परमागमव्याख्यानादिकस्य प्रस्थापने पारम्भे, जंघयोश्छाया जंघच्छाया तां जंघच्छायां विजानीहि ससपदांसप्तवितस्तिमात्र पूर्वारहेऽपरागहे च तावन्मात्रां स्वाध्यायसमाप्तिकाले च्छायां विजानीहि । सवितुरुदये यदा जंघाच्छाया सप्तवितस्तिमात्रा भवति तदा स्वाध्यायो ग्राहयः । अपरा
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy