________________
षडावश्यकाधिकारः ॥७॥ ति प्रयत्नमतिः स सर्वदुःखमोसं करोत्यचिरेण कालेनेति ।।
पंचनमस्कारमुपसंहरबाहएवंगुणजुत्ताणं पंचगुरूणं विसुद्धकरणेहि। जो कुणदि णमोकारंसोपावदिणिवुदि सिग्वं एवं गुणयुक्तानां पंचगुरूणां विशुद्धकरणैः । यः करोति नमस्कारंस प्राप्नोति निीत शीघ्रं ॥१२॥
एवं गुणयुक्तानां पंचगुरूणां पंचपरमेष्ठिना सुनिर्मल. .मनोवाक्कायैर्गः करोति नमस्कारं स प्राप्नोति निर्यात सि'दिसुख शीघ्रं । न पौनरुक्त्यं, द्रव्याथिकपर्यायार्थिकयोरुभयोंरपि संग्रहार्थत्वादिति ॥ १२॥ .......... . किमर्थ पंचनमस्कारः क्रियत इति चेदित्याहएसो पंच णमोयारो सबपापगासणों। मंगलेसु य सब्बेसु पढमं हवदि मंगलं ॥१३॥ एषः पंचनमस्कारः सर्वपापप्रणाशकः । मंगलेषु च सर्वेषु प्रथमं भवति मंगलं ॥१३॥
एष पंचनमस्कारः सर्वपापप्रणाशकः सर्वविघ्नविनाशक: मलं पापं गालयन्तीति विनाशयन्ति, मंगं सुखं लान्त्यादद. तीति वा मंगलानीति तेषु मंगलेषु द्रव्यमंगलेषु भावमंगखेषु