SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ वृहत्प्रत्याख्यामसंस्तरस्तवाधिकारः ॥२॥ ५६ जीवेष्वजीवेषु च तत् निंदामि तच्च गहें ॥५१॥ अस्संजमं-असंयमं पापकारणम् । अण्णाणं-अज्ञानं अश्रद्धानपूर्वकवस्तुपरिच्छेदम् । मिच्छत्तं-मिथ्यात्वपतस्वार्थश्रद्धानम् । सव्वमेव य-सर्वमेव च । ममत्ति-ममत्वमनात्मीये आत्मीयभावम् । जीवेसु अजीवेसु य-जीवाजीवविषयं च । तं णिदे-तं निन्दामि । तं च-तच्च। गरिहामि-गहे. ऽहं परस्य प्रकटयामि । मूलोत्तरगुणेषु मध्ये यन्नाराधित प्रमादतोऽतीनानागतकाले तत्सर्व निन्दामि प्रतिक्रमामि च। असंयमाज्ञानमिथ्यात्वादि जीवाजीवविषयं ममत्वं च सर्व गर्दै निन्दामि चेति प्रमाददोषेण दोषान्त्यज्यन्ते । प्रमादाः पुनः किं न परिहियन्त इति चेन्न तानपि परिहरामीत्यत आहसच भए अट्ठमए सण्णा चत्वारिगारवे तिाण्ण। तेतीसाचासणाओरायहोसं च गरिहामि ॥५२॥ सप्त भयानि अष्टौ मदान संज्ञाश्चतस्रःगौरवाणि त्रीणि त्रयस्त्रिंशदासादनां रागद्वेषौ च गर्हे ॥ ५२॥ सत्तभए-सप्तभयानि । अट्टमए-अष्टौ महानि । सण्णा चत्तारि-संज्ञाश्चतस्रः प्राहारभयमैथुनपरिग्रहाभिलाषान् । गारवे-गौरवाणि ऋद्धिरससातविषयगर्वान् तिरिण-त्रीणि। तेतीसाच्चासणाओ-त्रिभिरधिका त्रिंशत् त्रयस्त्रिंशत् पदार्थैः सह सम्बन्धः । त्रयस्त्रिंशतां पदार्थानां, अच्चासणा-श्रासा
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy