SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ६८ मलाचार। दुःखपरम्परा प्राप्ता, तस्मात् संयोगसम्बन्धं सर्व त्रिविधेन व्युत्सृजामीत्यर्थः । पुनरपि दुश्चरित्रस्य परिहारार्थमाहमूलगुणउत्तरगुणे जो मे णाराहओ पमाएण। तमहं सव्वणिंदे पडिकमे आगमिस्साणं॥५०॥ मूलगुणोत्तरगुणेषु यो मया न आराधितःप्रमादेन । तमहं सर्वं निंदामि प्रतिक्रमामि आगमिष्यति ॥५० मूलगुण उत्तरगुणे-मूलगुणाः प्रधानगुणाः, उत्तरगुणा अभ्रावकाशादयो मूलगुणदीपकास्तेषु मध्ये । जो मे-यः कश्चिन्मया णाराहिओ-नाराधितो नानुष्ठितः । पमाएण-प्रमादेन केनचित्कारणान्तरेण सालसभावात् । तमहं तच्छब्दः पूर्वपक्रान्तपरामर्शी, तदहं मूलगुणाद्यनाराधनम् । सन्ध-सर्वम् । णिदे-निन्दामि आत्मानं जुगुप्से । पडिक्कमे-प्रतिकमामि निर्हरे न केवलमतीतवर्तमानकाले आगमिस्साणं प्रागमिध्यति च काले।ये गुणास्तेषां मध्ये यो नाराधितो गुणस्तमहं सर्व निन्दयामि विक्रमामि चेति । तथाअस्संजममण्णाणं मिच्छत्तं सव्वमेव य ममाचें। जीवेसु अजीवेसु यतं शिंदे तंचगरिहामि॥५१ असंयममज्ञानं मिथ्यात्वं सर्वमेव च ममत्वं ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy