________________
वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥२॥ ५६ नदर्शने ते एव लक्षणं यस्यासौ ज्ञानदर्शनलक्षणः । सेसा मे-शेषाः शरीरादिका मम । वाहिरा--वाहया अनात्मीयाः। भावा--पदार्थाः । सव्वे--सर्वे समस्ताः । संजोगलक्खमा-- संयोगलक्षणा: अनात्मनीनस्यात्मभावः संयोगः, संयोग एवं लक्षणं येषां ते संयोगलक्षणा विनश्रा इत्यर्थः । ज्ञानदर्शनचारित्रप्रत्याख्यानसंवरयोगेषु ममात्मैव, यतो म्रियते उत्प- . द्यते च एक एव, यतः. एकस्य जातिमरण, यत एकश्च नीरजाः सन् सिद्धिं याति, यतः शेषाश्च सर्वे भावाः संयोगलक्षणा वाह्या यतः, अत एक एवात्मा ज्ञानदशेनलक्षणः नित्यो ममेति । __ . अथ किमिति कृत्वा संयोगलक्षणो भावः परिहियते इति चेदत आहसंजोयमूलं जीवेण पत्तं दुक्खपरंपरं। तम्हा संजोयसंबंधं सतिविहेण वोसरे ॥४॥ संयोगमूलं जीवेन प्राप्ता दुःखपरंपरा । तस्मात् संयोगसंबंधं सर्वं त्रिविधेन व्युत्सृजामि॥४९
संजोयमून-संयोगनिपित्त । जीवेण-जावेन । पत्तं-पाप्त, लब्ध । दुकावपरपरं-दुःखानां परम्परा दुःखपरम्परा क्लेशनैरन्तर्यम् । तम्हा-तस्मात् । संजोयसंबंध- (संयोगसम्बन्धम् ) । सव्वं-सर्वम् । तिविहेण-त्रिविधेन मनोवचनकायैः । बोसरे-व्युत्सजामि । संयोगहेतोर्जीवेन यो