________________
२४२
मूलाचारेक्रियाकायोत्सर्गादिषु आदिशब्दाद्यद्यपि शेषस्य संग्रहः तयापि स्पष्टार्थमुच्यते । पडिलेहण-प्रतिलेखनं चतुरिद्रियपिच्छिकादिभिस्तात्पर्य । वयणं- वचनं । गहणं--- ग्रहणं । शिक्खेवो-निक्षेप एतेषां द्वन्दः प्रतिलेखनवचनग्रहणनिक्षेपेषु । सज्झाये-स्वाध्याये । एगविहार-एकाकिनो गमनागमने । भिक्खग्गहणे-भिक्षाग्रहणे चर्यामार्गे । परिच्छंति-परीक्षन्तेऽन्वेषयन्ति ॥ १६४ ॥
परीक्ष्यागन्तुको यत्करोति तदर्थमाहविस्समिदो तदिवस मीमसिचा णिवेदयदिगणिणे विणएणागमकजं विदिए तदिए व दिवसम्मि ॥ विश्रांतः तदिवसं मीमांसित्वा निवेदयति गाणने । विनयेनागमकार्य द्वितीये तृतीये वा दिवसे ॥
विस्समिदो-विश्रान्तः सन् विश्रम्य पथश्रमं त्यक्त्वा तदिवस-तस्मिन्वा दिने-तदिवस विश्रम्य गमयित्वा । भीमंसित्ता-मीमांसित्वा परीक्ष्य तच्छुद्धाचरणं ज्ञात्वा । णिवेयइ-निवेदयति प्रतिबोधयति । गणिणे-गणिने आचार्याय । विणएण-विनयेन । आगमकज-आगमनकार्य स्वकीयागमनप्रयोजनं । विदिए-द्वितीये । तदिए-तृतीये दिवसम्मि-दिवसे । तं दिवस विश्रम्य द्वितीये तृतीये वा दिवसे विनयेनोपदोक्याचरणं च परीक्षाचार्यायागमनकार्य निवेदय