________________
समाचाराधिकारः॥४॥ १४१ अण्णोण्णकरणचरणंजाणणहेदुपरिक्खति॥१६३ आगंतुकवास्तव्याःप्रतिलेखनाभिस्तु अन्योन्याभिः अन्योन्यकरणचरणं ज्ञानहेतु परीक्षते ॥ १६३ ॥
आगंतुयक्त्यव्वा-आगन्तुकाश्च वास्तव्याश्चागन्तुकवास्तव्याः । पडिलेहाहि-प्रतिलेखनाभिः परीक्षामिः । अगणमगणाहि-यन्याभिरन्याभिः क्रियाभिः प्रतिलेखनेन भाजनेन स्वाध्यायेन प्रतिक्रयणादिभिश्च । अरणोगणं-परस्परं । करणचरणं-त्रयोदशक्रियाचारित्र । अथवान्योऽन्यस्य करणचरणे तयोर्ज्ञानं तदर्थ अन्योन्यकरणचरणज्ञानहेता: । परिक्खंति-परीक्षन्ते गवेषयन्ति । परस्परं त्रयोदविधकरणचरणं श्रागन्तुकवास्तव्याः परीक्षन्त्र काभि कृत्वाः १ परम्परं दर्शनप्रतिदर्शनक्रियाभिः किंतोरबोधार्थमिति ॥ १६३ ॥ • केषु प्रदशेषु परीक्षन्ते नत आहआवासयठाणादिसु पडिलहणवयणगहणणिक्खेव सज्झाएग्गविहारे भिक्खग्गहणे परिच्छंति ॥१६४ आवश्यकस्थानादिषु प्रतिलेखनवचनग्रहणानिक्षेपेषु स्वाध्याये एकविहारे भिक्षाग्रहणे परीक्षते ॥१६४ ॥
आवासयठाणादिसु-बावश्यक स्थानादिषु षडावश्यक