________________
२४० -
मूलाचाररयणसंपुच्छणं-त्रिरत्नसंपश्नं सम्यग्दर्शनज्ञानचारित्रसंप्रश्नं । कुज्जा कुर्यात्करोतु ॥ १६१॥
पुनरपि तस्यागतस्य किं क्रियत इत्याहआएसस्स तिरचं णियमा संघ'डओदु दायव्यो । किरियासंथारादिसु सहव सपरिक्खणाहेऊ॥
आगतस्य त्रिरात्रं नियमात् संघाटकस्तु दातव्यः । क्रियासस्तारादिषु सहवासपरीक्षणाहेतोः १६२
आएसस्म-भागतम्य पादोष्णस्य । तिरत्तं-त्रिरात्रं त्रयो दिवसाः । णियमा-नियमान्निश्चयेन । संघाडओ-संघाटकः सहायः । त्वेवकारार्थे । दायव्यो-दातव्यः । केषु प्रदेशेवत आह-किरिया-क्रियाः स्वाध्यायवन्दनाप्रतिक्रमणादि. काः । संथार-संस्तारं शयनीयप्रदेशस्तावादियैषां ते क्रियासंस्तारादयस्तेषु षडावश्यकक्रियास्वाध्यायसंस्तरभिक्षामूत्रपुरीषोत्सर्गादिषु । किंनिमित्तपत आह-(सहवास )-सहवसनं सहवासतेन सार्द्धमे कस्मिन् स्थाने सम्यग्दर्शनादिषु सहाचरणं तस्य परिक्खणाहेऊं पराक्षणं परीक्षा वा तदेव हेतुः कारणं सहवासपरीक्षणहेतुस्तस्मात्तेन सहाचरणं करिष्याम इति हेतोः। आगतस्य नियमात्त्रिरात्रं संघाटको दातव्यः क्रियासंस्तरादिषु सहवासपरीक्षणनिमित्तमिति ॥ १६२॥ आगंतुयवत्थव्वा पडिलेहाहिंतु अण्णमण्णाहिं।