________________
मूलाधार
- प्राचार्यादीनां च वन्दना कुर्वन्ति ताः किं यथा मुनयो 'नेत्याहपंच छ सच हत्थे सूरी अज्झावगो य साधू य । परिहरिऊणंजाओगवासणेणेव वंदति ॥१९५॥ पंच षट् सप्त हस्तान् सूरिं अध्यापकं च साधूंश्च । परिहृत्य आर्याः गवासनेनैव वंदते ॥ १९५॥ । पंचछसत्तहत्थे-पंचषट्प्तप्तहस्तान् यथासंख्येन । सूरीश्रझावगोय-सूर्यध्यापकौ चाचार्योपाध्यायौ च । साधूयसाधूंश्च । परिहरिऊण-परिहत्य एतावदन्तरे स्थित्वा। अजामो -प्रायः। गवासणेण-गवासनेन यथा गौरूपविशति तयोपविश्य एवकारोऽवधारणार्थः। वंदंति-वन्दन्ते प्रणमन्ति । पंचषट्सप्तहस्तैर्व्यवधानं कृत्वा प्राचार्योपाध्यायौ च साधूंच गवा-सनेनैव वन्दन्ते आर्या नान्येन प्रकारेणेत्यर्थः। आलोचनाध्ययनस्तुतिभेदात् क्रमभेद इति ॥१९॥ - उपसंहारार्थमाहएवंविधाणचारियं चरितंजे साधवोय अजाओ। ते जगपुजं कित्तिं सुहं च लभ्रूण सिज्झति ॥१९६ एवंविधानचर्यां चरतियेसाधवश्व आर्याः । तेजगत्पूजां कीर्ति सुखं च लब्ध्वा सिध्यति ॥१९॥