________________
षडावश्यकाधिकारः॥ ७॥ ४२५ कषायलोकमाहकोधो माणो माया लोभो उदिण्णा जस्स जंतुणो कसायलोगवियाणाहि अणंताजणदेसिदं ५१॥ क्रोधो मानो माया लोभः उदीर्णाः यस्य जंतोः। कषायलोकं विजानीहि अनंतजिनदर्शितं ॥ ५१ ॥
यस्य जन्तो यस्य क्रोधमानमायालोमा उदीर्णा उदयमागताः । तं कषायलो विजानीहीति ॥ ११ ॥
भवलोकमाहणेरड्यदेवमाणुमतिरिक्खजाणि गदाय जेसत्ता णिययभवेवटुंताभग्लोगं तं विजाणाहि ॥५२॥ नारकदेवमनुष्यतिर्यग्योनिगताश्च ये सत्त्वाः। निजभवे वर्तमानाभवलोकं तं विजानीहि ॥ ५२ ॥ ____नारकदेवमनुष्यतिग्योनिषु गताच ये जीवा निजभवे निजायुःप्रमाणे वर्तमानास्तं भवलोकं विजानीहीति ॥५२॥
भावलोकमाहतिव्वोरागो य दोसोय उदिण्णा जस्स जंतुणो भावलोग वियाणाहि अणंतजिणदेसिदं ॥१३॥