SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ४२६ मूलाचारेतीवो रागश्च द्वेषश्च उदीर्णा यस्य जंतोः । भावलोकं विजानीहि अनंतजिनदर्शितं ॥ ५३॥ यस्य जन्तोस्तीवौ रागद्वेषौ प्रीतिविप्रीती उदीर्णौ उ. दयमागतौ तं भावलोकं बिजानीहीति ॥ ५३ ॥ पर्यायलोकमाहदबगुणखेचपज्जय भावाणुभावोय भावपरिणामो। जाण चउबिहमेयं पज्जयलोगं समासेण ॥५४॥ द्रव्यगुणक्षत्रपर्यायाः भावानुभावश्च भावपरिणामः। जानीहि चतुर्विधमेवं पर्यायलोकं समासेन ॥ ५४ ॥ ___ द्रव्याणां गुणा ज्ञानदर्शनसुखवीर्यकर्तृत्वभोक्तृत्वक णनीलशुक्लरक्तपीतगतिकारकत्वस्थितिकारकत्वावगाहनागुरुलघुवर्तमानादयः । क्षेत्रपर्यायाः सप्तनरकपृथ्वीप्रदेशपूर्व विदेहापरविदेहभरतैरावतद्वोपसमुद्रत्रिषष्टिस्वर्गभूमिभेदादयः । भावानामनुभवः । आयुषो जघन्यमध्यमोत्कृष्टविकल्पः । भावो नाम परिणामोऽसंख्यातलोकमदेशमात्रः शुभाशुभरूप: कर्मादाने परित्यागे वा समर्थः । द्रव्यस्य गुणाः पर्यायलो. कः, क्षेत्रस्य पर्यायाः पर्यायलोकः भवस्यानुभवः पर्यायलोक:
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy