SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥७॥ ५॥ आतं रौद्रं च द्वे ध्यायति ध्याने यः स्थितः सन् । एष कायोत्सर्गः उत्थितनिविष्टो नाम ॥ १७८ ॥ आर्तध्यानं रौद्रध्यानं च द्वे ध्याने यः पर्यककायोत्स. गेण स्थितो ध्यायति तस्यैष कायोत्सर्ग उत्थितनिविष्टनामेति ॥ १७८॥ धम्मं सुकं च दुवे झायदि झाणाणि जो णिसण्णो दु । एसो काओसग्गो उवविट्ठउट्टिदो णाम॥१७९॥ धर्म शुक्लं च द्वे ध्यायति ध्याने यो निषण्णस्तु । एष कायोत्सर्गः उपविष्टोत्थितो नाम ॥ १७९ ॥ ___धयं शौक्लयं च द्वे ध्याने यो निविष्टो ध्यायति तस्यैष कायोत्सर्ग इहागमे उपविष्टोस्थितो नामेति ॥ १७९ ॥ उपविष्टोपविष्टकायोत्सर्गस्य लक्षणमाहअटुं रुदं च दुवे झायदि झाणाणि जो णिसण्णो दु। एसो काओसग्गो णिसण्णिदणिसण्णिदो णाम ॥१८॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy