SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ .५०८ मूलाचारआतं रौद्रं च द्वे ध्यायति ध्याने यःनिषण्णस्तु । एष कायोत्सर्गः निषणितनिषण्णितो नाम ॥१८०॥ प्रार्तध्यानं रौद्रध्यानं च द्वे ध्याने यः पर्यककायोत्सर्गेण स्थितो ध्यायति तस्यैष कायोत्सर्ग उपविष्टोपविष्टो नाम १८० कायोत्सर्गेण स्थित: शुभं मनःसंकल्पं कुर्यात् परंतु का शुभो मन:संकल्प इत्याह;-- दंसणणाणचरित्चे उवओगे संजमे विउस्सग्गे। पञ्चक्खाणे करणे पणिधाणे तह य समिदीसु॥ दर्शनज्ञानचारित्रे उपयोगे संयमे व्युत्सर्गे। प्रत्याख्याने करणेषु प्रणिधाने तथा च समितिषु ॥ दर्शनज्ञानचारित्रेषु यो मनःसंकला उपयोगे ज्ञानदर्शनोपयोगे यश्चित्तव्यापारः संयमविषये यः परिणाम: कायोत्सर्गस्य हेतोर्यत् ध्यानं प्रत्याख्यानग्रहणे यः परिणामः करणेषु पंचनमस्कारषडावश्यकासिकानिषधिकाविषये शुभयोगस्तथा प्रणिधानेषु धर्मध्यानादिविषयपरिणामः समितिषु स. मितिविषयः परिणामः ॥ १८१ ।। तथा,-- विजाचरणमहब्बदसमाधिगुणवंभचेरछक्काए । खमणिग्गह अज्जवमहवमुचीविणए च सहहणे॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy