SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ पंचाचाराधिकारः ॥ ५ ॥ पर्षकत्वात्सूत्राणां । श्रर्थविशुद्धं - अर्थसहितं । तदुभयविशुद्धं च व्यञ्जनार्थसहितं सूत्रमिति सम्बन्धः । प्रयत्नेन च व्याकरणद्वारेणोपदेशेन वा जल्पन् पठन् प्रतिपादयन वा ज्ञानविशुद्धो भवत्येषः । सिद्धांतादीनक्षर विशुद्धानर्थशुद्धान् ग्रंथार्थशुद्धांश्च पठन् वाचयन् प्रतिपादयंश्च ज्ञानविशुद्धो भवत्येषः । अक्षगदिव्यत्ययं न करोति यथाव्याकरणं यथोपदेशं पठतीति ॥ ८८ ॥ किमर्थं विनयः क्रियत इत्याह विणएण सुदमर्घादिं २३६ जदिवि पमाण होदि विस्सरिदं । तमुवट्ठादि परभवे केवलणाणं च आवहदि ॥ ८९ ॥ . विनयेन श्रुतमधीतं यद्यपि प्रमादेन भवति विस्मृतं । तदुपतिष्ठते परभवे केवलज्ञानं च आवहति ॥ ८९ ॥ विनयेन श्रनधीतं यद्यपि प्रमादेन विस्मृतं भवति तथापि परभवेऽन्यजन्मनि तत्सूत्रमुपतिष्ठते, केवलज्ञानं चावइति प्रापयति तस्पात्कालादिशुद्धया पठितव्यं शास्त्रमिति ॥ ज्ञानाचारमबन्धमुपसंहरं श्चारित्राचारमबन्धं सूचयन्नाह - णाणाचारी एसो णाणगुणसमणिदो मए वृत्तो ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy