________________
पंचाचाराधिकारः ॥ ५ ॥
पर्षकत्वात्सूत्राणां । श्रर्थविशुद्धं - अर्थसहितं । तदुभयविशुद्धं च व्यञ्जनार्थसहितं सूत्रमिति सम्बन्धः । प्रयत्नेन च व्याकरणद्वारेणोपदेशेन वा जल्पन् पठन् प्रतिपादयन वा ज्ञानविशुद्धो भवत्येषः । सिद्धांतादीनक्षर विशुद्धानर्थशुद्धान् ग्रंथार्थशुद्धांश्च पठन् वाचयन् प्रतिपादयंश्च ज्ञानविशुद्धो भवत्येषः । अक्षगदिव्यत्ययं न करोति यथाव्याकरणं यथोपदेशं पठतीति ॥ ८८ ॥
किमर्थं विनयः क्रियत इत्याह
विणएण सुदमर्घादिं
२३६
जदिवि पमाण होदि विस्सरिदं ।
तमुवट्ठादि परभवे
केवलणाणं च आवहदि ॥ ८९ ॥
. विनयेन श्रुतमधीतं यद्यपि प्रमादेन भवति विस्मृतं । तदुपतिष्ठते परभवे केवलज्ञानं च आवहति ॥ ८९ ॥
विनयेन श्रनधीतं यद्यपि प्रमादेन विस्मृतं भवति तथापि परभवेऽन्यजन्मनि तत्सूत्रमुपतिष्ठते, केवलज्ञानं चावइति प्रापयति तस्पात्कालादिशुद्धया पठितव्यं शास्त्रमिति ॥ ज्ञानाचारमबन्धमुपसंहरं श्चारित्राचारमबन्धं सूचयन्नाह - णाणाचारी एसो णाणगुणसमणिदो मए वृत्तो ।