SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २४० मूलाचारेएचो चरणाचारं चरणगुणसमण्णिदं योच्छं । ज्ञानाचारः एषः ज्ञानगुणसमान्वतो मया उक्तः । इतःचरणाचारं चरणगुणसमन्वितं वक्ष्ये ॥ ९॥ ज्ञानाचारो ज्ञानगुणसमन्वितो मयोक्तः । इत उर्च चरणाचारं चरणगुणसमन्तिं वक्ष्ये कथयिष्येऽनुवदिष्यामीति। तेनात्रात्मकर्तृत्व परिहतमाप्तकर्तृत्वं च ख्यापितं ॥१०॥ तथा प्रतिज्ञानिर्वहन्नाहपाणिवहमुसावादअदत्तमेहुणपरिग्गहा विरदी। एस चरित्ताचारो पंचविहो होदि णादव्वो॥ प्राणिवधमृषावादादत्तमैथुनपरिग्रहाणां विरतयः। एष चारित्राचारः पंचविधो भवति ज्ञातव्यः॥९॥ प्राणिवधमृषावादादत्तमैथुनपरिग्रहाणां विरतयो निवृत्तय एष चारित्राचार: पंचप्रकारो भवति ज्ञातव्यः । येन प्राण्युपघातो जायते तत्सर्वं मनसा वचसा कायेन च परिहर्तव्यं येनानृतं, येन च स्तैन्यं, येन मैथुनेच्छा, येन च परिग्रहेच्छा तत्सर्व त्याज्यमिति ॥ ११॥ प्रथमव्रतप्रपंचनार्थमाहएइंदियादिपाणा पंचविधावजभीरुणा सम्म । ते खलु ण हिंसिदव्वा मणवचिकायेण सव्वत्थ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy