________________
पिंडशुद्धयधिकारः ॥ ५ ॥
३५६
त्वं पूर्व महादानपतिरिदानीं किमिति कृत्वा विस्मृत इति स म्बोधनं करोति यस्तस्यापि पूर्वसंस्तुतिदोषो भवतीति । यां कीर्ति ब्रूते, थच्च स्मरणं करोति तत्सर्वं पूर्वसंस्तुतिदोषो नग्नाचार्य कर्तव्यदोषदर्शनादिति ॥ ३६ ॥
पश्चात्संस्तुतिदोषमाह-
पच्छा संथुदिदोसो दाणं गहिदूण तं पुणो किर्त्ति विक्खादो दाणवदी तुज्झ जसो विस्सुदो वेंति । पश्चात् संस्तुतिदोषः दानं गृहीत्वा तद् पुनः कीर्तिं । विख्यातः दानपतिः तव यशः विश्रुतं ब्रूते ॥
पश्चात्संस्तुविदोषो दानमाहारादिकं गृहीत्वा ततः पुनः पश्चादेवं कीर्ति ब्रूते विख्यातस्त्वं दानपतिस्त्वं, तर यशोविश्रुतमिति ब्रूते यस्तस्य पश्चात् संस्तुतिदोषः, कार्पण्यादिदोपदर्शनादिति ॥ ३७ ॥
विद्यानामोत्पादनदोषमाहविज्जा साधितसिद्धा तिस्से आसापदाणकरणेहिं तस्से माहपेण य विज्जादोसो दु उप्पादो || विद्या साधितसिद्धा तस्याः आशाप्रदान करणैः । तस्या माहात्म्येन च विद्यादोषस्तु उत्पादः ॥