________________
मूलाधारे
विद्या नाम साधित सिद्धा साधिता सती सिद्धा भवति तस्य विद्याया आशाप्रदान करणेन तुभ्यमहं विद्यामिमां दास्यामितस्याश्च माहात्म्येन यो जीवति तस्य विद्योत्पादनो नाम दोषः आहाराद्याकांक्षाया दर्शनादिति ॥ ३८ ॥
३६०
मंत्रोत्पादनदोषमाहसिद्धे पढिदे मंते तस्स य आसापदाण करणेण । तस्स य माहप्पेण य उप्पादो मंतदोसो दु ॥ सिद्धे पठिते मंत्रे तस्य च आशाप्रदानकरणेन । तस्य च माहात्म्येन च उत्पादो मंत्रदोषस्तु ॥
सिद्धे पठिते मंत्रे पठितमात्रेण यो मंत्रः सिद्धिमुपयाति स पठितसिद्धो मंत्रस्तस्य मंत्रस्याशाप्रदानकरणेन तवेमं मंत्र दास्यामीत्याशा करणयुक्तथा तस्या माहात्म्येन च यो जीवस्थाहारादिकं च गृहाति तस्य मंत्रोत्पादनदोषः । लोकप्रतारजिहा गृद्धयादिदोषदर्शनादिति ।। ३९ ।।
अथवा विद्योत्पादनदोषो मंत्रोत्पादनदोषश्चैवं ग्राहयः इत्याशंक्याह
आहारदायगाणं विष्नामंतेहिं देवदाणं तु । आहूय साधिदव्वा विज्जामंतो हवे दोसो ॥४०॥ आहारदायकानां विद्यामंत्रः देवतानां तु ।