SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ usiवश्यकाधिकारः ॥ ७ ॥ ४२१ 9 नामानि संज्ञारूपाणि यानि कानिचिच्छु पान्यशुभानि च शोभनान्यशोभनानि च सन्ति विद्यते जीवलोकेस्मिन् तनाम लोकमनन्त जिन दर्शितं विजानीहि । न विद्यतेऽन्तो विनाशोऽवसानं वा येषां तेऽनन्तास्ते च ते जिनाश्चानन्तजिनास्तैर्दृष्टो यतः इति ॥ ४५ ॥ स्थापनालोकमाह ठविदं ठाविदं चावि जं किंचि अस्थि लोगह्नि । ठवणालोगं वियाणाहि अनंत जिणदेसिदं ॥ ४६ ॥ स्थितं स्थापितं चापि यत् किंचिदस्ति लोके । स्थापनालोकं विजानीहि अनंतजिनदर्शितं ॥ ठविदं स्वतः स्थितमकृत्रिमं स्थापितं कृत्रिमं चापि यकिचिदस्ति विद्यतेऽस्पिन लोके तत्सर्वं स्थापनालोकमिति नानीहि, अनन्त जिनदर्शितत्वादिति ॥ ४६ ॥ • द्रव्यलोक स्वरूपमाह जीवाजीवं रूवारूवं सपदेसमपदेसं च । दव्वलोग वियाणाहि अनंतजिणदेसिदं ॥४७ जीवाजीवं रूप्यरूपि सप्रदेशमप्रदेशं च । द्रव्यलोकं विजानीहि अनंतजिनदर्शितं ॥ ४६ ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy