________________
usiवश्यकाधिकारः ॥ ७ ॥
४२१
9
नामानि संज्ञारूपाणि यानि कानिचिच्छु पान्यशुभानि च शोभनान्यशोभनानि च सन्ति विद्यते जीवलोकेस्मिन् तनाम लोकमनन्त जिन दर्शितं विजानीहि । न विद्यतेऽन्तो विनाशोऽवसानं वा येषां तेऽनन्तास्ते च ते जिनाश्चानन्तजिनास्तैर्दृष्टो यतः इति ॥ ४५ ॥ स्थापनालोकमाह
ठविदं ठाविदं चावि जं किंचि अस्थि लोगह्नि । ठवणालोगं वियाणाहि अनंत जिणदेसिदं ॥ ४६ ॥ स्थितं स्थापितं चापि यत् किंचिदस्ति लोके । स्थापनालोकं विजानीहि अनंतजिनदर्शितं ॥
ठविदं स्वतः स्थितमकृत्रिमं स्थापितं कृत्रिमं चापि यकिचिदस्ति विद्यतेऽस्पिन लोके तत्सर्वं स्थापनालोकमिति नानीहि, अनन्त जिनदर्शितत्वादिति ॥ ४६ ॥
•
द्रव्यलोक स्वरूपमाह
जीवाजीवं रूवारूवं सपदेसमपदेसं च । दव्वलोग वियाणाहि अनंतजिणदेसिदं ॥४७
जीवाजीवं रूप्यरूपि सप्रदेशमप्रदेशं च । द्रव्यलोकं विजानीहि अनंतजिनदर्शितं ॥ ४६ ॥