SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ४२० भूलाचारेदृश्यते यस्मात्तस्माल्लोकः । अथवा मनःपर्ययज्ञानेन प्रलो. क्यते विशेषेण रूपेण दृश्यते यस्माचस्माल्लोकः । अथवा केवलज्ञानेन जिनः कृत्स्नं यथा भवतीति तथा संलोक्यते स. द्रव्यपर्यायैः सम्यगुपलभ्यते यस्मात्तस्माल्लोकः । तेन का रणेन लोकः स इत्युच्यत इति ॥४३॥ नवप्रकारनिक्षेपर्लोकस्वरूपमाहणाम ट्ठवणं दबं खत्तं चिण्हं कसायलोओ य । भवलोगो भावलोगो पजयलोगो य णादबो॥ नाम स्थापना द्रव्यं क्षेत्रं चिन्हं कषायलोकश्च । भवलोको भावलोकः पर्यायलोकश्च ज्ञातव्यः॥४४॥ नात्र विभक्तिनिर्देश प्राधान्यं प्राकृतेऽन्यथापि वृत्तेः। लोकशब्दः प्रत्येकममिसम्मध्यते । नामलोकः स्थापनालोको द्रव्यलोकः क्षेत्रलोकश्चिन्हलोकः कषायलोको भवलोको भा. वलोकः पर्यायलोकश्च ज्ञातव्य इति ॥ ४४ ॥ तत्र नामलोकं विवृण्वन्नाहणामाणि जाणि काणिचि सुहासुहाणि लोगरि । णामलोगवियाणाहि अणंतजिणदेसिदं॥४५ नामानि यानि कानिचित् शुभाशुभानि लोके । नामलोकं विजानीहि अनंतजिनदर्शितं ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy