SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ पिंडशुद्धयधिकारः ॥६॥ ३८१ प्रगता असवो यस्मात् द्रव्यत इति तत् द्रव्यं । प्रासुकमिति सिद्धेपि च आत्मार्थकृतं अशुद्धंतु॥१६ द्रव्यभावतः प्रासुकं द्रव्यं भुंक्ते । द्रव्यगतपासुकमाह-प्रगता अमवः पाणिनो र स्मात्तस्माद्व्यतः शुद्धमिति तद्रव्यं यौकेन्द्रिया जीवा न सन्ति न विद्यन्ते स आहारस्तद्रव्यतः शुद्धः, द्वीन्द्रियादयः पुनयंत्र सजीग निर्जीवा वा सन्ति स श्राहारो दूरतः परिवर्जनीयो द्रव्यतोऽ शुद्धत्वादिति । प्रासु. कमिति अनेन प्रकारेण प्रासुकं सिद्ध निष्पन्नमपि द्रव्यं यथास्मार्थ कृतमात्मनिमित्तं कृतं चिन्तयति तदा द्रव्यतः शुद्धमप्यशुद्धमेव ॥ ६६ ॥ कथं परार्थकृतं शुद्धमित्याशंकायां दृष्टान्तेनार्थमाहजह मच्छयाण पयदे मदणुदये मच्छया हि मजति ण हि मंडूगा एवं परमट्ठकदे जदि विसुद्धो॥६७ यथा मत्स्यानां प्रकृते मदनोदके मत्स्या हि मजंति। न हि मंडूका एवं परमार्थकृते यतिः विशुद्धः ॥६॥ . यथा मत्स्यानां प्रकृते महनोदके यथा मत्स्यानां निमिते कृते मदनकारणे जले मत्स्या हि स्फुटं माधन्ति विहली. भवन्ति न हि मण्डूका भेका नै माद्यन्ति । यस्मिन्जले
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy