SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३८० मूलाचारेमभ्यन्तरसूक्ष्मावयवाः। पूर्व, पकरुधिरं व्रणक्लेदः चर्मशरीरत्वमथमधातुः । रुधिरं विनीयो धातुः । मांसं रुधिराधारं तृतीयो धातुः । वीजानि प्रा(प्र)रोहयोग्यावयवगोधूमादयः । फलानि जम्बाम्राम्बाडकफलानि । कंद: कंदल्यधःमारोहकारणं । मूलं (ल्यं) पिप्पलाघधःप्ररोहनिमित्तं । छिन्नानि पृथग्भूतानि मलानि चतुर्दश भवन्ति । कानिचिदत्र महामलानि, कानिचिदल्यानि, कानिचिन्पहादोषाणि, कानिचिदलादोषाणि । रुघिरमांसास्थिचर्मपूयानि महादोषाणि सर्वाहारपरित्यागेऽपि प्रायश्चित्तकारणानि द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियशरीराणि पालाश्चाहारत्यागकारणनिमित्तानि । नखेनाहारः परित्यज्यते । किंचिसायश्चित्तं क्रियते । कणकुंडवीजकंदफलमूलानि परिहारयोग्यानि यदि परिहर्तुं न क्यन्ते भोजनपरित्यागः क्रियते । तथा स्वशरीरे मिद्धभक्तौ कृतायां यदि रुधिरं पूर्व च गलति पारिवेशकशरीर द्वा तदाहारस्य त्यागः । तदिवसेऽस्य मांसस्य पुनदर्शनेनाष्टप्रकारायां पिंड शुद्धौ न पठितानीति पृथगुच्यन्ते इति ॥ ६५॥ दोषरहितं भुक्ते यतिरित्युक्ते किं तद्भुक्ते इन्याशंकायामाहपगदा असओजह्मा तह्मादो दबदोचि तं दव्व। फासुगमिदि सिद्धेवि य अप्पट्टकदं असुद्धं तु ॥६६॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy