SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ समाचाराधिकारः ॥४॥ १५५५ णो कप्पदि-न कल्पते न युज्यते । विरदाणं-विरतानां संयतानां पापक्रियाक्षयकरणोधतानां । विरदीणं-विरतीनां आयिकाणां उवासयम्हि-आवासे वसतिकादौ । चिडेदु-चेष्टयितु स्थातुं वसितुं न केवलं । तत्थ-तत्र दीर्घकालाः क्रिया न युक्ताः किन्तु क्षणमात्रा याः क्रियास्ता अपि । णिसेज-निष. द्योपवेशनं । उवणं-उद्वर्तनं शयन लोटनं । सज्माय-स्वा. ध्यायः शास्त्रव्याख्यानं परिवर्तनादयो वा । आहारभिक्खाआहारभिक्षाग्रहणं । वोसरण प्रतिक्रमणादिकं अथवाव्युत्सर्जन मूत्रपुरीषायुत्सर्गःप्रदेशसाहचर्यात् एतेषां द्वन्द्वः सः । अन्याश्चैवमादयश्च क्रिया न युक्ताः । विरतानां चेष्टितुं आर्यिकाणामावासे न कल्पते, निषद्योद्वर्तनस्वाध्यायाहारभिक्षाव्युत्सजेनानि च तत्र न कल्पते । आहारभिक्षयोः को विशेष इति चेत् तत्कृतान्यकृतभेदात् ताभिनिष्पादितं भोजनं आहा२., श्रावकादिभिः कृतं यचत्र दीयते सा भिक्षा । अथवा मध्यान्हकाले भिक्षार्थ पर्यटनं भिक्षा अोदनादिग्रहणमाहारः इति ॥१८०॥ किमर्थमेताभिः सह स्थविरत्वादिगुणसमन्वितस्यापि संसर्गो वार्यते यतःथेरं चिरपव्वइयं आयरियं बहुसुदं च तवसिं वा। णगणेदि काममलिणो कुलमविसमणोविणासेइ स्थविरं चिरप्रव्राजतं आचार्य बहुश्रुतं चतपस्विनं वा । मावासे न करते । आहारमित भोजनं आहा
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy