________________
३०१.
पंचाचाराधिकारः ॥५॥ विरहम्मिवि कट्टिज्जदि
आणाहिस्सचारेयाए ॥ इति एषः प्रत्यक्षः विनयः पारोक्षिकोपि यत् गुरोः । विरहेपि वर्तते आज्ञानिर्देशचर्यायाः॥ १८३ ॥
इत्येष प्रत्यक्षविनयः कायिकादिः,गुर्वादिषु सत्सु वर्तते यतः, पारोक्षिकोऽपि विनयो द्गुरोपिरहेऽपि गुर्वादिषु परोक्षीभूतेषु यते । श्राज्ञानिर्देशेन चर्याया वाहद्भट्टारकोपदिष्टेषु जीवादिपदार्थेषु श्रद्धानं कर्तव्यं तथा तैर्या चर्योद्दिष्टा व्रतसमित्यादिका तया च वर्तनं परोक्षा विनयः । तेषां प्रत्यक्षतो यः क्रियते स प्रत्यक्षमिति ॥ १८३ ॥
पुनरपि त्रिविधं विनयमन्येन प्रकारेणाहअह ओपचारिओ खलु .
विणओतिविहा समासदो भणिओ। सत्त चउबिह दुविहो
बोधब्बो आणुपुवाए। अथ औपचारिकः खलु विनयः
त्रिविधः समासतो भणितः। सप्त चतुर्विधः द्विविधः
बोधव्यः आनुपूर्व्या ॥