________________
२४२
मूलाचारेअस्तेयव्रतस्वरूपनिरूपणायाहगामे णगरेरण्णे थूलं सचित्त बहु सपडिवक्खं। तिविहेण वाजिदवं अदिण्णगहणं च तण्णिचं ॥ ग्रामे नगरेऽरण्य स्थूलं साचेत्तं बहु सप्रतिपक्षं । त्रिविधेन वार्जतव्यं अदत्तग्रहणं च तन्नित्यं ॥ ९४ ॥ ... ग्रामो वृत्यानः । नगरं चतुर्गोपुगेद्भासि शालं । अरण्यं महाटवीगहनं । उपलक्षणमात्रमेतत् । तेन ग्रामे, नगरे, पत्तने, अरण्ये, पथि, खले, मटवे, खेटे, कवटे, संवाहने, द्रोणमुखे, सागरे, द्वीपे, पवते, नद्यां वेत्येवमाद्यन्येष्वपि प्रदेशेषु स्थूलं सूक्ष्म, सचित्तम चत्तं, बहु स्तोकं वा सप्रतिपक्ष द्रव्यं सुवर्णादिकं धनधान्यं वा द्विपदचतुष्पादजातं वा कांस्यवस्त्राभरणादिक वा पुस्तिकाकालिकान खरदनपिच्छिकादिकं वा, नष्टं वा विस्मृतं पतितं स्थापित परसंगृहीतं त्रिविधेन मनोवाक्कायैः कृतकारितानुमोदित्तग्रहणं नित्यं तत्सर्व वर्जितव्यं । अन्यदप्येवमादिधनादिक विरोधकारणं नेहितव्यं । · यतस्तत्सर्वमदत्तं स्तेयस्वरूपमिति ॥ ९४ ॥ __. चतुर्थव्रतस्वरूपनिरूपणायाह - अचित्तदेवमाणुमतिरिक्खजादं च मेहुणं चदुधा । तिविहेणतंण सेवदि णिचं पि मुणी हि पयदमणो