________________
मूलाचारेविमुनिदेववन्दना मंगल इत्येवं संयुक्तः पंचप्रकारो भवति स्वाध्यायः । परिवर्तनमेको वाचना द्वितीयः पृच्छना तृतीयोऽतुप्रेक्षा चतुर्थो धर्मकथास्तुतिमंगलानि समुदितानि पंचमः प्रकारः। एवं पंचविधः स्वाध्यायः सम्यग्युक्तोऽनुष्ठेय इति १९६
ध्यानस्वरूप विकृण्वन्नाहअटुंच रुद्दसहियं दोणिविझाणाणिअप्पसत्थाणि धम्म सुकं च दुवे पसत्यझाणाणि णेयाण ॥ आतं च रौद्रसहितं हे अपिध्याने अप्रशस्ते। धर्म शुक्लं च द्वे प्रशस्तध्याने ज्ञातव्यानि ॥ १९७ ॥ __ आर्तध्यानं रौद्ध्यानेन सहितं । एते द्वे ध्याने अप्रशस्ते नरकतिर्यग्गतिप्रापके । धर्मध्यानं शुक्लध्यानं चैते द्वे प्रशस्ते देवगतिमुक्तिगतिमापके । इत्येवंविधानि ज्ञातव्यानि । एकाप्रचिन्तानिरोधो ध्यानमिति ॥ १६७॥
आर्तध्यानस्य भेदानाहअमणुण्णजोगइट्ठविओगपरीसहाणदाणकरणेसु अ कसायसाहियं झाणं भाणदं समासेण ॥ १९८ अमनोज्ञयोगइष्टवियोगपरीषहनिदानकरणेषु । आतं कषायसहितं ध्यानं भणित समासेन ॥१९८ ॥