SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ४०. षडावश्यकाधिकारः॥७॥ जमणियमउजदमदी - सामाइयपरिणदो जीवो ॥१९॥ जितोपसर्गपरीषह उपयुक्तःभावनासु समितिषु । यमनियमोद्यतमतिःसामायिकपरिणतो जीवः १९ . जिताः सोढा उपसर्गाः परीषहाश्च येन स जितोपस. परीषहः समितिषु भावनासु चोपयुक्तो यः यमनियमोद्यतमतिश्च यः, स सामायिकपरिणतो जीव इति ॥१९॥ तयाजं च समोअप्पाणं परे यमाय सबमहिलासु । अप्पियपियमाणादिसुतोसमणोतोयसामइयं । यस्माच्च सम आत्मनि परे च मातरि सर्वमहिलासु । अप्रियप्रियमानादिषु तस्मात् श्रमणस्ततश्च सामयिक यस्माच समो रागद्वेषरहित प्रात्मनि परे च, यस्पाव मातरि सर्वमहिलासु च शुद्धभावेन समानः, सर्वा योषितों मातूसदृशः पश्यति, यस्माच्च प्रियापियेषु समानः, यस्माच मानापमानादिषु समानस्तस्मात् स श्रवणस्ततश्च तं सामा. यिक जानीहीति ॥ २० ॥ जोजाणइ समवायं दबाणगुणाण पजयाणं च । सब्भावं तं सिद्धं सामाइयमुत्तमं जाणे ॥२१॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy