________________
१७८
मूलाचारदुविहा यहोति जीवा संसारत्थाय णिव्वुदा चेव। छद्धा सासरत्था सिद्धगदा णिव्वुदा जीवा ॥७॥ द्विविधाःच भवंति जीवाः ससारस्थाश्च निवृताश्चैव ।। षट्धा संसारस्थाः सिद्धगता निर्वृता जीवाः ॥७॥
दुविहा य-द्विपकारा द्वौ प्रकारौ येषां ते द्विपकारा द्विभेदाः द्विप्रकारा जीवाः प्राणिनः । संसारत्थाय-संसारे तिष्ठन्तीति संसारस्थाश्चतुर्गतिनिवासिनः। णिचुदा चेय-निताश्चेति मुक्तिं गता इत्यर्थः । छद्धा-पट्या षट्प्रकाराः । संसारस्था-संगरस्थाः । सिद्धिगदा-सिद्धिंगता उपलब्धात्मस्वरूपाः णिव्वुदा-निता जीवास्तेषां भेदकारणामावादभेदास्ते । संसारमुक्तिवासभेदेन द्विविधा जीवाः । संसारस्थाः पुनः षट्पकारा एकरूपाश्च निता इति सम्बन्धः ॥७॥ ___ के ते षट्पकारा इत्याहपुढवी आऊऊ वाऊ य वणप्फदी तहा य तसा । छत्तीसविहा पुढवी तिस्से भेदा इमे णेया ॥८॥ पृथिव्यापस्तेजोवायुश्च वनस्पतिस्तथा च त्रसाः । षत्रिंशद्विधा पृथिवी तस्या भेदा इमे ज्ञेयाः॥८॥
पुढी-पृथिवी चतुष्पकारा पृथिवी, पृथिव शरीरं, पृथिवी-कायिका, पृथिवीजीवः । आपोऽकायाऽकायिकोऽजी