________________
- मूलाचार
अंगारधूपदोषानाहतं. होदि सयंगालं
ज आहारोदि मुच्छिदो संतो। तं पुण होदि सधूमं
जं आहारेदि णिदिंदो ॥ १८॥ तद् भवति सांगारं यत् आहरति मूर्छितः सन् । तत् पुनःभवति सधूमं यत् आहरति निंदितः॥ ५८ ॥ ___यदि मूर्छितः सन् गृद्धया मुक्तः प्राहारमभ्यवहरति भुंक्त तदा तस्य पूर्वोक्तोऽङ्गारादिदोषो भवति, सुष्टु गृद्धि: दर्शनादिति । तत्पुनर्भवति स पूर्वोक्तो धूमो नाम दोषः, य. स्मादाहरति निंदन जुगुप्समानो विरूपकमेतदनिष्ट पम, एवं कृत्वा यदि भुंक्ते तदानीं धूमो नाम दोषो भवत्येव, अन्तःसंक्लेशदर्शनादिति ॥ ५८॥
कारणमाहछहिं कारणेहिं असणं
आहारतो वि आयरदि धम्म। लहिं चेव कारणेहिंदु
णिज्जुहवंतो वि आचरदि॥१९॥