SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ - मूलाचार अंगारधूपदोषानाहतं. होदि सयंगालं ज आहारोदि मुच्छिदो संतो। तं पुण होदि सधूमं जं आहारेदि णिदिंदो ॥ १८॥ तद् भवति सांगारं यत् आहरति मूर्छितः सन् । तत् पुनःभवति सधूमं यत् आहरति निंदितः॥ ५८ ॥ ___यदि मूर्छितः सन् गृद्धया मुक्तः प्राहारमभ्यवहरति भुंक्त तदा तस्य पूर्वोक्तोऽङ्गारादिदोषो भवति, सुष्टु गृद्धि: दर्शनादिति । तत्पुनर्भवति स पूर्वोक्तो धूमो नाम दोषः, य. स्मादाहरति निंदन जुगुप्समानो विरूपकमेतदनिष्ट पम, एवं कृत्वा यदि भुंक्ते तदानीं धूमो नाम दोषो भवत्येव, अन्तःसंक्लेशदर्शनादिति ॥ ५८॥ कारणमाहछहिं कारणेहिं असणं आहारतो वि आयरदि धम्म। लहिं चेव कारणेहिंदु णिज्जुहवंतो वि आचरदि॥१९॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy