SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ षडावश्यकाधिकारः ॥ ७॥ ३॥ आचारमाचारयन् आचार्यः तेन उच्यते ॥४॥ श्लोकोऽयं । सदा सर्वकालं पाचारं वेत्तीति सदाचारवित् रात्रौ दिने वाचरस्य परमार्थसंवेदनं यत्नेन युक्त्तोऽयवा सदाचारः शोभनाचारः सम्यग्ज्ञानवांश्च सदा सर्वकाल. माचरितं चर आचरितं गणधरादिरभिप्रेत चेष्टितं चरवीति वा चरितं चरोऽथवा चरणीयं श्रामण्ययोग्यं दीक्षाका च शिक्षाकालं च चरितवानिति कृतकृत्य इत्यर्थः। याचा. रमन्यान साधनाचारयन् हि यस्मात् प्रभासते तस्मादाचाये इत्युच्यते ॥ ८ ॥ तथा जम्हा पंचविहाचारं आचरंतोपभासदि। आयरियाणि देसंतो आयरिओ तेण वुचदे ॥१॥ यस्मात् पंचविधाचारं आचरन् प्रभासते। आचरितानि दर्शयन् आचार्यः तेन उच्यते ॥९॥ . श्लोकोऽयं । पंचविधमाचारं दर्शनाचारादिपंचप्रकारमाचारं चेष्टयन् । प्रभासते शोभते । आचरितानि स्वानुष्ठानानि दर्शयन् प्रभासते प्राचार्यस्तेन कारणेनोच्यते इति । एवं विशिष्टाचार्यस्य यो नमस्कार करोति स सर्वदुःखमोठं प्राप्नोत्यचिरेण कालेनेति ॥९॥ उपाध्यायनिरुक्तिमाह
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy