________________
पंचाचाराधिकारः ॥५॥
૨૨૩ दशपूर्वधरेयोपदिष्ट । अमिन्नानि रामादिमिरपरिणतानि दशपूर्वाणि उत्पात्पूर्वादीनि येषां तेभिन्नदशपूर्वास्तैः कथित प्रतिपादितमभिन्नदशपूर्वकथितं च सूत्रमिति सम्बन्धः॥८॥
तत्सूत्रं किम् ? तं पढिदुमसज्झाये
णो कप्पदि विरद इथिवग्गस । एची अण्णो गंथो
कप्पदि पढिदुं असज्झाए ॥८॥ तत् पठितुमस्वाध्याये नो कल्प्यते विरते स्त्रीवर्गस्य। इतः अन्यः ग्रंथ कल्प्यते पठितुं अस्वाध्याये ।। ८१॥
तत्सूत्रं पठितुमस्वाध्याये न कल्प्यते न युज्यते विरतवर्गस्य संयतसमूहस्य स्त्रीवर्गस्य चार्यिकावर्गस्य च । इतोऽस्मादन्यो ग्रन्थः कल्प्यते पठितुमस्वाध्यायेऽन्यत्पुनः सूत्रं कालशुद्धथायभावेऽपि युक्तं पठितुमिति ॥ ८१॥
किं तदन्यत्सूत्रमित्यत पाहआराहणाणिज्जुत्ती मरणविभची यं संगहत्थुदिओ पच्चक्खाणावासयधम्मकहाओ य एरिसओ ८२ आराधनानियुक्तिःमरणविभक्तिश्व संग्रहःस्तुतयः। प्रत्याख्यानावश्यकधर्मकथाश्व ईदृशः ॥ ८२॥