________________
४६०
मूलाचारशब्दश्च हीलितं चापि तथा त्रिवालतं कुंचितं १०८
तेणिदं स्तनित चौरबुद्धया यथा गुर्गदयो न जानति बन्दनादिकमपवरकाभ्यन्तरं प्रविश्य वा परेषां वंदनां चोरयित्वा यः करोति बंदनादिक तस्य स्तेनितदोषः, पडिणिदं प्रतिनीतं देवगुर्वादीनां प्रतिकूलो भूत्वा यो बंदनां विदधाति तस्य प्रतिनीतदोषः, पदुदं पदुष्टोऽन्यैः सह प्रद्वेषं वैरं कलहादिकं विधाय क्षतव्यमकृत्वा यः करोति क्रियाकलापं तस्य प्रदुष्टदोषः । तजिदं तर्जित तथा अन्यांतर्जयनन्येषां भयमुत्पादय न्यदि बन्दनां करोति तदा तनितदोषस्तस्याथ वाऽचार्यादि. भिरंगु ल्यादिनातर्जितः शासितो यदि "नियमादिकंन करोषि निर्वासयामो भवन्त" भिति तजितो यः करोति तस्य त. जितदोषः, सदं च शब्दं ब्रुवाणो यो बन्दनादिकं करोति मौनं परित्यज्य तस्य शब्ददोषोऽय वा सट्ठ चेति पाठस्तत एवं ग्राह्यं शाठयेन मायाप्रपंचेन यो बन्दनां करोति तस्य शायदोष: हीलिदं हीलितं वचनेनाचार्यादीनां परिभवं कृवा यः करोति बन्दनां तस्य हीलितदोषः, तह तिवलिंद तथा त्रिविलिन शरीरस्य त्रिषु कटिहदयग्रीवाप्रदेशेषु भगं कृत्वा ललाटदेशे वा त्रिवलि कृत्वा यो विदधाति बन्दनां तस्य त्रिवलितदोषः, कुंचिंद कुचित कुंचितहस्ताभ्यां शिरः परामर्श कुर्वन यो बन्दनां विदधाति जानुमध्ययोर्वा शिरः कृत्वा संकुचितो भूत्वा यो वन्दनां करोति तस्य संकुचितदोषः १०८