________________
वृहत्प्रत्याख्यानसंस्तरस्तवाधिकारः ॥ २॥ ७३ प्रवृत्तिम् । ओगाढा-आगाढा प्रविष्टा रौद्रपरिणामाः । इहअस्मिन् । जे-ये । मरंति म्रियन्ते प्राणांस्त्यजन्ति । जीवाजीवाः प्राणिनः। तेसिं-तेषा। पुण-पुनः । दुल्लहादुर्लभाः । बोही-बोधिः सम्यक्त्वसहितशुभपरिणामः । इह ये जीवाः मिथ्यात्वदर्शनरक्ताः, सनिदानाः, कृष्णलेश्यां प्रविष्टाश्च म्रियन्ते तेषां पुनरपि, दुर्लभा बोधिः । उत्कृष्टतोऽर्धपुद्गलपरिवर्तनमात्रात्सम्यक्त्वाविनामावित्वादोधेरतस्तादात्म्यं ततो बोधेरेव लक्षणं न्याख्यातमिति । . ___ अन्वयेनापि बोधेलक्षणमाहसम्मइंसणरचा अणियाणा सुकलेसमोगाढा । इह जे मरंति जीवा तेसिं सुलहा हवे बोही॥ सम्यग्दर्शनरक्ता अनिदानाः शुक्ललेश्यामागाढाः। इह ये म्रियतेजीवाः तेषां सुलभा भवेत् बोधिः ॥७॥ ___ सम्मईसणरत्ता-सम्यग्दर्शनरक्ताः तत्वरुचयः । अणियाणा-अनिदाना इहपरलोकानाकांक्षाः । सुक्कलेस्सं-शुक्ललेश्यां भोगाढा-भागाढा प्रविष्टाः । इह-अम्मिन् । जे-ये । मरंति म्रियते । जीवा-जीवाः । तेसिं-तेषां । सुलहा-सुलभा सुखेन लभ्या । हवे-भवेत् । बोही-बोधिः।इह ये जीवाः सम्यक्त्वदर्शनरताः, अनिदाना:, शुक्ललेश्यां प्रविष्टाः सन्तो नियन्ते तेषां सुलमा बोधिरिति ।