________________
-मूलाचारे ।
,
विषयत्वात् पंचास्तिकायादय एवासादना उक्ताः तेषां वा ये परिभवास्ता आसादना इति सम्बन्धः कर्तव्यः । आत्मसंस्कारकालं नीत्वा संन्यासालोचनार्थमाचार्यः प्राहजिंदामि जिंदणिज्जं गरहामि य जंच मे गरहणीयं आलोचैमिय सव्वं सम्भंतर बाहिरं उवहिं ॥५५॥ निंदामि निंदनीयं गर्हे च यच्च मे गर्हणीयं । आलोचयामि च सर्वं साभ्यंतरबाह्यं उपधिं ॥ ५५ ॥
शिंदामि - निन्दामि श्रात्मन्याविष्करोमि । दिणिजं-निन्दनीयं आत्माविष्करणयोग्यम् । गरहामिय-गहें च आचार्यादीनामाविष्करोमि प्रगटयामि । जंच - यच्च । मे मम । गरहणीयं - गर्हणीयं परप्रकाशयोग्यं । शालोचेमियालोचयामि चापनयामि चारित्राचारालोचनापूर्वकं गईगंवाकरोमि । ( स ) - सर्व निरवशेषं । सभतरवा - हिरं साभ्यन्तरवाद्यं । उवहि उपधि च परिग्रहं च । यन्निदनीयं तन्निदामि यद् गहणीय तद्गर्हामि, सर्वं वाह्याभ्यन्तरं चोपधि आलाचयामीति ।
X
कथामालोचयितव्यमिति चेदत आह
जह बालो जंपतो कज्जम कज्जं च उज्जयं भणदि । तह आलोचेयव्वं माया मोसं च मोत्तूण ॥ ५६ ॥ यथा बालो जल्पन कार्यमकार्यं च ऋजु भणति ।