________________
२२०
मूलाचारेएकदण्डित्रिदण्डयादयः स्नानशीलाः शुचिवादिनः । आदिशब्देन शैव-पाशुपति-कापालिकादयः परिगृहयन्ते । (अरण पासंडा-)। एते लिगिनः संसारतारकाः शोभनानुष्ठाना यद्येवं गृहाति समयमूढ़ोऽसाविति ॥ ६२ ॥
___ देवमोहमतिपादनार्थमाह, ईसरबंभाविण्हूअज्जाखंदादिया य जे देवा । ते देवभावहीणा देवत्तणभावणे मूढो ॥६३॥ ईश्वरब्रह्माविष्णुआर्यास्कंदादयश्च ये देवाः । ते देवभावहीना देवत्वभावने मूढः ॥६३ ॥
ईश्वर-ब्रह्म-विष्णु-भगवती-स्वामिकार्तिकादयो ये देवास्ते देवभावहीनाः चतुर्णिकायदेवस्वरूपेण सर्वज्ञत्वेन च रहितास्तेधूपरि यदि देवत्वपरिणामं करोति तदानीं देवत्वभावेन मूढो भवतीत्यर्थः ॥ ६३ ॥
___ उपगृहनस्वरूपप्रतिपादनार्थमाहदसणचरणविवण्णे जीवे दठूण धम्मभचीए। उपगृहणं करितो दंसणसुद्धो हवदि एसो॥६४ दर्शनचरणविपन्नान् जीवान् दृष्ट्वा धर्मभक्त्या। उपगृहनं कुर्वन् दर्शनशुद्धो भवति एषः ॥ ६४ ॥
दर्शनचरणविपमान सम्यग्दर्शनचारित्रम्लानान् जीवान्