SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २२० मूलाचारेएकदण्डित्रिदण्डयादयः स्नानशीलाः शुचिवादिनः । आदिशब्देन शैव-पाशुपति-कापालिकादयः परिगृहयन्ते । (अरण पासंडा-)। एते लिगिनः संसारतारकाः शोभनानुष्ठाना यद्येवं गृहाति समयमूढ़ोऽसाविति ॥ ६२ ॥ ___ देवमोहमतिपादनार्थमाह, ईसरबंभाविण्हूअज्जाखंदादिया य जे देवा । ते देवभावहीणा देवत्तणभावणे मूढो ॥६३॥ ईश्वरब्रह्माविष्णुआर्यास्कंदादयश्च ये देवाः । ते देवभावहीना देवत्वभावने मूढः ॥६३ ॥ ईश्वर-ब्रह्म-विष्णु-भगवती-स्वामिकार्तिकादयो ये देवास्ते देवभावहीनाः चतुर्णिकायदेवस्वरूपेण सर्वज्ञत्वेन च रहितास्तेधूपरि यदि देवत्वपरिणामं करोति तदानीं देवत्वभावेन मूढो भवतीत्यर्थः ॥ ६३ ॥ ___ उपगृहनस्वरूपप्रतिपादनार्थमाहदसणचरणविवण्णे जीवे दठूण धम्मभचीए। उपगृहणं करितो दंसणसुद्धो हवदि एसो॥६४ दर्शनचरणविपन्नान् जीवान् दृष्ट्वा धर्मभक्त्या। उपगृहनं कुर्वन् दर्शनशुद्धो भवति एषः ॥ ६४ ॥ दर्शनचरणविपमान सम्यग्दर्शनचारित्रम्लानान् जीवान्
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy