________________
पिडशुद्धयधिकारः ॥६॥ प्रत्येकममिसम्बध्यते काकाक्षितारकवदिति । एवमष्टमकारेण चिकित्साशास्त्रेणोपकारं कृत्वाहारादिकं गृगहाति तदानीं तस्याष्टपकारश्चिकित्सादोषो भवत्येव सावधादिदोषदर्शनादिति ॥ ३३॥
क्रोधमानमायालोभदोषान् प्रतिपादयन्नाह- . कोषेण य माणेण य मायालोभेण चावि उप्पादो उप्पादणा य दोसो चदुबिहो होदि णायबो॥ क्रोधेन च मानेन च मायालोभेन चापि उत्पादः । उत्पादनश्च दोषः चतुर्विधो भवति ज्ञातव्यः ॥ क्रोधमानमायालोभेन च योऽयं भिक्षाया उत्पादः स उत्पादन दोषश्चतुष्पकारस्वैतिव्य इति । क्रोधं कृत्वा भिक्षामुत्पादयति प्रात्मनो यदि तदा क्रोधो नामोत्पादनदोषः तथा मानं गर्व कृत्वा ययात्मनो भिक्षादिकमुत्पादयति तदा मानदोषः । मायां कुटिलभावं कृत्वा यद्यात्मनो भिक्षादिकमुत्पादयति तदा मायानामोत्पादनदोषः। तथा लोभं कांक्षां प्रदर्य भिक्षां यद्यात्मन उत्पादयति तदा लोमोत्पादनदोषो भावदोषादि
दर्शनादिति ॥ ३४॥
पुनरपि तान् दृष्टान्तेन पोषयन्नाह- . कोधो यहत्थिकप्पे माणोवेणायडम्मिणयरम्मि।