________________
१८० मूलाचारेरक्तपीतरूपाणि । वइरेय-वज्रं च रत्नविशेषः ॥९॥ हरिदाले हिंगुलये मणोसिला सस्संगंजण पवाले य अब्भपडलब्भवालुय बादरकाया मणिविधीया हरितालं हिंगुलकं मनःशिला सस्यकं अंजनं प्रवालंच अभ्रपटलं अभ्रबालुका बादरकाया माणविधयः॥१०
: हरिदाले-हरितालं नटवर्णकं । हिंगलये-हिंगलकं रक्तद्रव्यं । मणोसिला-मनःशिला काशप्रतिकाराय प्रवृत्तं। सस्सग सस्यकं हरितरूपं । अंजण-अञ्जनं अक्ष्युपकारकं (चक्षुरुपकारकं) द्रव्यं । पचालेय-प्रवाल च । अब्भपडल अभ्रपटलं अब्भबालुग-अभ्रवालुका चैक्यचिक्यरूपा । वादरकायास्थूलकायाः । मणिविधीय-इत ऊर्च मणिविधयो मणिपकारा वक्ष्यन्त इति सम्बन्धः ॥१०॥ गोमज्झगेय रुजगे अंके फलिहे लोहिंदंकेय । चंदप्पभेय वेरुलिए जलकंते सूरकंतेय ॥ ११ ॥ गोमध्यकश्च रुचकः अंकः स्फटिकः लोहितांकः । चंद्रप्रभः वैडूर्यः जलकांतः सूर्यकांतः ॥ ११॥
शर्करोपलशिलावज्रप्रवालवर्जिताः शुद्धाः पृथिवीविकाराः पूर्वे एते च खरपृथिवीविकाराः । गोमझगेय