SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ E 01 पंचाचायशिकाख ॥५॥ २२३ जंखलु जिणोपदिलुसमेव-तस्थिति भावदोमाणं सम्महंसमभावो तबिक्रीदं च मिल्छचं ॥६॥ यत् खलु जिनोपदिष्टं तदेव तथ्यामिति भावतो ग्रहणं सम्यग्दर्शनभावः तद्विपरीतं च मिथ्यात्वं ॥ ६ ॥ .. यत्तत्त्वं जिनरुपदिष्टं प्रतिपादितं तदेव तथ्यं सत्यं खलु व्यक्तमित्येवं भावतः: परमार्थेन ग्रहणं यत्सम्यग्दर्शनभावः आज्ञासम्यक्त्वमिति यावत् । तद्विपरीतं मिथ्यात्वमसत्यरूपेण जिनोपदिष्टस्य तत्वस्य ग्रहणं मिथ्यात्वं भवतीति.॥ ८॥ दर्शनाचारसमर्पणाय ज्ञानाचारसूचनायोत्तरगाथादसणचरणो एसो णाणाचारं चवोच्छमट्टविहं । अहविहकम्ममुको जेण य जीवोलहइ सिद्धि। दर्शनचरण एष ज्ञानाचारं च वक्ष्ये अष्टविधं । अष्टविधकर्ममुक्तः येन च जीवः लभते सिद्धिम् ६९ दर्शनाचार एष मया वर्णितः समासेनेत ऊर्व ज्ञानाचारं वदये कथयिष्याम्यष्टविध येन, ज्ञानाचारेणाष्टविधकर्ममुक्तो जीवो लभते सिद्धि, ज्ञानभावनया कर्मक्षयपूर्विका सिद्धिरिति भावार्थः ॥ ६९॥ किं ज्ञानं यस्याचारः कथ्यते इति चेदित्याहजण तचं विबुज्झेज जेण चित्तं णिरुज्झदि । जेण अत्ता विसुज्झेज तंणाणं जिणसासणे ७०
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy