SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २२२ .. मुलाचारे चातुर्वणे ऋपार्जिकानावकश्राविकासमूहे अंधे चतुप्रतिसंसारनिस्तरणभूते नरकतिसम्मनुष्पदेवमतिपुः पसंसरण भ्रममं तस्य विनाशहेतौ वात्सल्यं कर्तव्यं यथा नवप्रसूता गौर्वत्से स्नेहं करोति । एवं वात्सल्यं कुर्वन् दर्शनविशुद्धो भवति । वात्सल्यं च कायिक-वाचिक-मानसिकानुष्ठानैः सर्वप्रयत्नेनोपकरणौषधाहारावकाशशास्त्रादिदानैः संघे कर्तव्यमिति ॥६६॥ प्रभावनास्वरूपप्रतिपादनार्थमाहधम्पकहाकहणण य बाहिरजोगेहिं चावि णवजेडिं धम्मो पहाविदव्वो जीवसु दयाणुकंपाए ॥ ६७ धर्मकथाकथनेन च बाह्ययोगैश्वापि अनवद्यैः। धर्मः प्रभावयितव्या जीवेषु दयानुकंपया ॥६७॥ धर्मकथाकथनेन त्रिषष्टिशलाकापुरुषचरिताख्यानेन सिद्धान्ततर्कव्याकरणादिव्याख्यानेन धर्मपापादिस्वरूपकथनेन वा वाह्ययोगैश्चापि अभ्रावकाशातापनवृक्षमूलानशनाद्यनवधैर्हिसादिदोषरहितैमः प्रभावयितव्यो मार्गस्योद्यो. वः कर्तव्यो जीवदयानुकम्पायुक्तेन, अथवा जीवदयानुकम्पया च धर्मः प्रभावयितव्यः तयापिशब्दसूचितैः परवादिजयाष्टांगनिमित्चदानपूजादिभिश्च धर्मः प्रभावयितव्य इति ॥ , अधिगमस्वरूपं प्रतिपादय नैसर्गिकसम्यक्त्वस्वरूपप्रविषादनायाह---
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy