________________
२२२
.. मुलाचारे
चातुर्वणे ऋपार्जिकानावकश्राविकासमूहे अंधे चतुप्रतिसंसारनिस्तरणभूते नरकतिसम्मनुष्पदेवमतिपुः पसंसरण भ्रममं तस्य विनाशहेतौ वात्सल्यं कर्तव्यं यथा नवप्रसूता गौर्वत्से स्नेहं करोति । एवं वात्सल्यं कुर्वन् दर्शनविशुद्धो भवति । वात्सल्यं च कायिक-वाचिक-मानसिकानुष्ठानैः सर्वप्रयत्नेनोपकरणौषधाहारावकाशशास्त्रादिदानैः संघे कर्तव्यमिति ॥६६॥
प्रभावनास्वरूपप्रतिपादनार्थमाहधम्पकहाकहणण य बाहिरजोगेहिं चावि णवजेडिं धम्मो पहाविदव्वो जीवसु दयाणुकंपाए ॥ ६७ धर्मकथाकथनेन च बाह्ययोगैश्वापि अनवद्यैः। धर्मः प्रभावयितव्या जीवेषु दयानुकंपया ॥६७॥
धर्मकथाकथनेन त्रिषष्टिशलाकापुरुषचरिताख्यानेन सिद्धान्ततर्कव्याकरणादिव्याख्यानेन धर्मपापादिस्वरूपकथनेन वा वाह्ययोगैश्चापि अभ्रावकाशातापनवृक्षमूलानशनाद्यनवधैर्हिसादिदोषरहितैमः प्रभावयितव्यो मार्गस्योद्यो. वः कर्तव्यो जीवदयानुकम्पायुक्तेन, अथवा जीवदयानुकम्पया च धर्मः प्रभावयितव्यः तयापिशब्दसूचितैः परवादिजयाष्टांगनिमित्चदानपूजादिभिश्च धर्मः प्रभावयितव्य इति ॥ , अधिगमस्वरूपं प्रतिपादय नैसर्गिकसम्यक्त्वस्वरूपप्रविषादनायाह---