________________
मूलाचारस्तस्य पुद्गलद्रव्यस्या देश इति वदन्ति जिनाः । अदद्धं च अर्धस्यास्यामर्धाधतत्समस्तपुद्गलद्रव्याध तावदर्धेनान कर्तव्यं यावद् द्वयणुकससन्धः ते सर्वे भेदाः प्रदेशवाच्या भवन्ति । परमाणूचेव-परमाणुश्च । अविभागी-निरंशो यस्य विभागो नास्ति तत्परमाणुद्रव्यम् ॥ ३४ ॥
अरूपिद्रव्यभेदनिरूपणार्थमाहतेपुणु धम्माधम्मागासा य अरूविणो य तह कालो खंधा देस पदेसा अणुचि विय पोग्गला रूवी ३५ ते पुनःधमाधमाकाशानि च अरूपीणि तथा कालः। स्कंधःदेशः प्रदेशः अणुरिति अपि च पुद्गला रूपिणः
ते पुणु-तच्छब्दः पूर्वपक्रान्तपरामर्शीते पुनररूपिणोऽ. जीवाः।धमाधम्मागासा य-धर्माधर्माकाशानि । किलक्षणानि अरूविणोय-अरूपीणि रूपरसमन्धस्पर्शरहितानि । तहकालो -तथा कालश्चारूपी लोकमात्रः सप्तरज्जूनां घनीकृतानां यावन्तः प्रदेशास्तावत्परिमाणानि, अलोकाकाशं पुनरनन्तं । स्कन्धादयः के ते पाह-स्कन्धदेश प्रदेशा अणुरिति च पुद्गलाः पूरणगलनसमर्थाः । रुवी-रूपिणो रूपरसगन्धस्पर्शवन्तोऽनन्सपरिमाणाः । ननु कालः किमिति कृत्वा पृथग्व्याख्यातश्चेत् नैष दोषः, धर्माधर्माकाशान्यस्तिकायरूपाणि काला पुनरनस्तिकायरूप एकैकपदेशरूपः, निचयाभावप्रतिपादनाय पृष