SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ मूलाचारस्तस्य पुद्गलद्रव्यस्या देश इति वदन्ति जिनाः । अदद्धं च अर्धस्यास्यामर्धाधतत्समस्तपुद्गलद्रव्याध तावदर्धेनान कर्तव्यं यावद् द्वयणुकससन्धः ते सर्वे भेदाः प्रदेशवाच्या भवन्ति । परमाणूचेव-परमाणुश्च । अविभागी-निरंशो यस्य विभागो नास्ति तत्परमाणुद्रव्यम् ॥ ३४ ॥ अरूपिद्रव्यभेदनिरूपणार्थमाहतेपुणु धम्माधम्मागासा य अरूविणो य तह कालो खंधा देस पदेसा अणुचि विय पोग्गला रूवी ३५ ते पुनःधमाधमाकाशानि च अरूपीणि तथा कालः। स्कंधःदेशः प्रदेशः अणुरिति अपि च पुद्गला रूपिणः ते पुणु-तच्छब्दः पूर्वपक्रान्तपरामर्शीते पुनररूपिणोऽ. जीवाः।धमाधम्मागासा य-धर्माधर्माकाशानि । किलक्षणानि अरूविणोय-अरूपीणि रूपरसमन्धस्पर्शरहितानि । तहकालो -तथा कालश्चारूपी लोकमात्रः सप्तरज्जूनां घनीकृतानां यावन्तः प्रदेशास्तावत्परिमाणानि, अलोकाकाशं पुनरनन्तं । स्कन्धादयः के ते पाह-स्कन्धदेश प्रदेशा अणुरिति च पुद्गलाः पूरणगलनसमर्थाः । रुवी-रूपिणो रूपरसगन्धस्पर्शवन्तोऽनन्सपरिमाणाः । ननु कालः किमिति कृत्वा पृथग्व्याख्यातश्चेत् नैष दोषः, धर्माधर्माकाशान्यस्तिकायरूपाणि काला पुनरनस्तिकायरूप एकैकपदेशरूपः, निचयाभावप्रतिपादनाय पृष
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy