________________
समाचाराधिकारः॥४॥
यदि पुन:दव्वादिवदिक्कमणं करेदि सुत्तत्थसिक्खलोहेण असमाहिमसज्झायं कलहंवाहिं वियोगं च १७१ द्रव्यादिव्यतिक्रमणं करोति सूत्राशिक्षालाभेन । असमाधिरस्वाध्यायःकलहो व्याधिःवियोगश्च ॥१७॥
दव्यादिवदिक्कमण-द्रव्यमादिर्येषां ते द्रव्यादयस्तेषां व्यतिक्रपणमतिक्रमोऽविनयो द्रव्यादिव्यतिक्रमणं द्रव्यक्षेत्रकालभावैः शास्त्रस्य परिभवं । करेदि-करोति कुर्यात् । सुतत्थसिक्खलोहेण-सूत्रं चार्थश्च सूत्रार्थों तयोः शिक्षात्मसं. स्कारोऽवबोध आगमनं तस्या लोभ प्राशक्तिस्तेन सूत्रार्थशिक्षालोभेन । असमाहिं असमाधिः मनसोऽसमाधानं सम्यक्वादिविराधनं । असज्झायं-असाध्यायः शास्त्रादीनामलामः शरीरादेविघातो वा । कलह-कलह आचार्यशिव्ययोः परस्परं द्वन्दः, अन्यैर्वा । वाहि-व्याधिः ज्वरश्वा. सकासभगंदरादिः । विनोगं च-वियोगश्च । चः समुच्चयार्थः । आचार्यशिष्ययोरेकस्मिन्ननवस्थानं । यदि पुनद्रव्यादिव्यतिक्रमणं करोति सूत्रार्थशिक्षालोमेन शिष्यस्तदानीं किं स्यात् ? असपाध्यस्वाध्यायकलहव्याधिवियोगाः स्युः।१७१।
न केवलं शास्त्रपठननिमित्त शुद्धिः क्रियते तेन किंतु जीव-दयानिमित्तं चेति ।