SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १२२ मूलाचारगद्रव्यस्वामिन इच्छया गृहीतुरनुत्तिश्छंदनमाचार्यादीनां च प्रश्नादिषु विनयकाले बन्दनाकाले चेति ॥ १३७ ॥ नवमस्य सूत्रस्य विवरणार्थमाहगुरुसाहम्मियदव्वं पुच्छयमण्णं च गेण्हिदुइच्छे । तसं विणयेण पुणो णिमंतणा होइ कायबा ॥ गुरुसार्मिकद्रव्यं पुस्तकमन्यच्च गृहीतुंइच्छेत् । तेषां विनयेन पुनर्निमंत्रणा भवति कर्तव्या ॥१३८ ____गुरुसाहमियदव्वं-गुरुश्च साधर्मिकश्च गुरुसाधर्मिकौ तयोर्द्रव्यं गुरुसाधर्मिकद्रव्यं । पुच्छयं-पुस्तकं ज्ञानोपकारकं । अण्णच-अन्यच्च कुण्डिकादिकं । गेण्हिदु-ग्रहीतुं वादातुं इच्छे इच्छेद्वाञ्छेत् । तेसिं-तेषा गुरुसाधार्षिकद्रव्याणां गृहीतुमिष्टानां । विणएण-विनयेन नम्रतया । पुणो-पुनः। णिमंतणा निमंत्रणा याचना । होइ-भवति । कायवा-कर्नव्या । यदि गुरुसार्मिकादिद्रव्यं पुस्तकादिकं गृहीतुमिच्छेत् तदानी तेषां विनयेन याचना भवति कर्तव्या इति ॥ १३८।। उपसम्पत्स्त्रभेदप्रतिपादनार्थमाहउवसंपया यणेया पंचविहा जिणवरेंहि णिहिट्ठा। विणए खेत्ते मग्गे सुहदुक्खे चेव सुत्ते य ॥ उपसंपत् च ज्ञेया पंचविधा जिनवरैः निर्दिष्टा।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy