SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ मूलाचारे। होऊण जगदि पुजोअक्खयसोक्खंलहइ मोक्ख।। एवं विधानयुक्तान् मूलगुणान् पालयित्वा त्रिविधेन भूत्वा जगति पूज्यः, अक्षयसौख्यं लभते मोक्षम् ॥ __एवं-अनेन प्रकारेण । विहाण जुत्ते-विधानयुक्तान् पूवोक्तक्रममेदभिन्नान् सम्यत्तवाद्यनुष्ठानपूर्वकान् । मूलगुणेमूलगुणान् पूर्वोक्तलक्षणान् । पालिऊण-पालयित्वा सम्यगनुष्ठाय आचर्य । तिविहेण-त्रिविधेन मनसा वचसा कायेन वा । होऊण-भूत्वा । जगदिपूजो-जगति लोके प्रज्योर्चनीयः । अक्खयसोक्खं अक्षयसौख्यं व्याघातरहितं । लभइ लभते प्राप्नोति । मोक्ख-मोक्षं अष्टविधकर्मापायोत्पन्नजीवस्वभावम् ।। इत्याचारवृत्तौ वसुनंदिविरचितायां प्रथमः परिच्छेदः ॥१॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy