SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ मूलाचारेयस्माचपुव्वं चेव य विणओ परूविदो जिणवरेहिं सव्वेहि सव्वासु कम्मभूमिसु णिचं सो मोक्खमग्गम्मि ८२ पूर्वस्मिन् चैव विनयः प्ररूपितो जिनवरैः सर्वे । सर्वासु कर्मभूमिषु नित्यं स मोक्षमार्गे ॥ ___यतश्च पूर्वस्मिन्नेव काले विनयः प्ररूपितो जिनवरैः स वैः सर्वासु कर्म भूमिषु सप्तत्यधिकक्षेत्रेषु नित्यं सर्वकालं मोक्षमार्गे मोक्षमार्गहेतोस्तस्मान्नाक्किालिको रथ्यापुरुषमणीतो वा शंकास्त्र न का निश्चयेनात्र प्रवर्तितव्यमिति ॥ कतिप्रकारोऽसौ विनय इत्याशंकायामाहलोगाणुविचिविणओ अाणमित्चे य कामतते य। . भयविणओ य चउत्यो पंचमओ मोक्खविणओ य ॥८३ लोकानुवृत्तिविनयः अर्थनिमित्तं च कामतंत्रं च । भयविनयश्च चतुर्थः पंचमः मोक्षविनयश्च ॥ ८३ ॥ लोकस्यानुत्तिरनुवर्तनं लोकानुत्तिर्नान प्रथमो विनयः, अर्थस्य निमित्तमर्थनिमित्तं कार्यहेतुर्विनयो द्वितीयः, कामतंत्रे
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy