Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003311/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आगमसुवाणि (सटीकं) अनुल नमो नमो निम्मल दंसणस्स भाग: - ७ संशोधकं सम्पादकश्च मनि दीपरत्नसागर . Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा ललित-सुशील-सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि (सटीक) भागः-७ ज्ञाताधर्मकथाङ्गसूत्रं, उपासकदशाङ्गसूत्रं, अन्तकद्दशाङ्गसूत्रं, अनुत्तरोपपातिकदशाङ्गसूत्रं, प्रश्नव्याकरणदशाङ्गसूत्रं -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर ता. १४/४/२००० रविवार २०५६ चैत्र सुद ११ ४५- आगम सुत्ताणि-सटीक ___ मूल्य रू.११०००/+ आगम श्रुत प्रकाशन 5 - संपर्क स्थल :"आगम आराधना केन्द्र'' शीतलनाथ सोसायटी विभाग-१, फ्लेट नं-१३, ४-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गसूत्रम्, उपासकदशाङ्गसूत्रम्, अन्तकद्दशाङ्गसूत्रम्, अनुत्तरोपपातिकदशाङ्गसूत्रम्, प्रश्नव्याकरणदशाङ्गसूत्रम् विषयः पृष्टाङ्कः ८७ -६१ -७३ | अध्यय -७४ ज्ञाताधर्मकथाङ्ग सूत्रस्य विषयानुक्रमः मूलाङ्क: विषयः पृष्ठाङ्कः मूलाङ्कः श्रुतस्कन्धः-१ श्रुतस्कन्धः-२ १-४१ / अध्ययनं-१ उत्क्षिप्तज्ञातं ७ -२२४ वर्ग:-१ चमरेन्द्र अग्रमहिषी | २५२ | अध्ययनं-२ संघाटकं काली, राजी, रजनी, विद्युत, अध्ययन-३ अण्डः ९९ मेघा (पञ्च अध्ययनानि) अध्ययनं-४ कूर्मः | १०५/-२२५ | वर्गः-२ बलीन्द्रअग्रमहिषी अध्ययनं-५ शेलकः १०८ "शुंभा'' दि पञ्च अध्ययनानि अध्ययन-६ तुम्बकः १२२/-२२६ / वर्गः-३ धरणादिमहिषी । | २५७ -७५ । अध्ययनं ७ रोहिणी १२३॥ “दूला'' दि.५४ अध्ययनानि |-१०९ | अध्ययनं-८ मल्ली | १२९/-२२७ | वर्गः-४ भूतानंदादिमहिषी २५ |-१४० अध्ययनं-९ माकन्दी १६४ 'रुचा' दि ५४ अध्ययनानि |-१४१ । अध्ययन-१० चन्द्रमा १७९/-२३३ वर्गः-५ पिशाचादिमहिषि -१४२ | अध्ययन-११ दावद्रवः १८० 'कमला' दि ३२ अध्ययनानि |-१४४ | अध्ययनं-१२ उदकज्ञातः । १८२-२३४ वर्गः-६ महाकालेन्द्रमहिषी २५८ |-१४७/ अध्ययनं-१३ दर्दुरकः | १८६-२३५/ वर्गः-७ सूर्यअग्रमहिषी २५८ |-१५६ । अध्ययनं-१४ तैतली पुत्रं १९२ 'सूर्यप्रभा' दि ४ अध्ययनानि |-१५७ | अध्ययनं-१५ नन्दीफलं | २००/-२३६ | वर्गः-८ चन्द्रअग्रमहिषी २५८ |-१८३ | अध्ययनं-१६ अपरकङ्का | २०३-२३७ वर्गः-९ शक्र अग्रमहिषी . -२०७| अध्ययनं-१७ अश्वः २३३ 'पद्मा' दि ८ अध्ययनानि २१२ | अध्ययनं-१८ सुंसुमा | २४१-२४१ वर्गः-१० ईशानेन्द्रमहिषी २१९ / अध्ययनं-१९ पुंडरीकः २४८ 'कृष्णा' दि ८ अध्ययनानि २५७/ २७२ २५९ उपासकदशाङ्गसूत्रस्य विषयानुक्रमः पृष्टाङ्कः २९८ २०० मूलाङ्क: विषयः १-१९ | १- आनंदः -२८ २- कामदेवः -३१ । ३- चुलनापिता ४- सुरादेवः | ५- चुल्नशतकः पृष्ठाङ्कः मूलाङ्कः विषयः २६१/-४० ६- कुण्डकोलिकः २८०|-४७ । ७. सहालपुत्रः २९३/-५६ ८- महाशतकः २९६-५७ २९७/-७३ | १०- लेडयापिता ता ३१४ ३१४ Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः अन्तकद्दशाङ्ग सूत्रस्य विषयानुक्रमः मूलाङ्कः विषयः विषयः पृष्ठाङ्कः १-६ वर्ग:-१ गौतमआदि १० ३१७/-२२ | वर्गः-५ 'पद्मावती आदि' १० ३३१ अध्ययनानि अध्ययनानि वर्गः-२ ‘अक्षोभा' दि ८ | ३१९/-४० वर्गः-६ ‘मकाई' आदि १६] ३३५ अध्ययनानि अध्ययनानि -१४ वर्गः-३ 'अनीयशा दि' १३ | ३२०/-४५ । वर्गः-७ 'नंदा' दि १३ । ३४२ अध्ययनानि अध्ययनानि -१७ वर्गः-४ 'जालि' आदि १० ३३०/-६२ । वर्गः-८ 'कालि' आदि १०, ३४२ अध्ययनानि अध्ययनानि अनुत्तरोपपातिकदशाङ्ग सूत्रस्य विषयानुक्रमः पृष्ठाङ्क: १-२ ३५३ मूलाङ्कः विषयः वर्ग:-१ जालि, मयालि, उवयालि आदि १० अध्ययनानि वर्गः-२ दीर्घसेन, महासेन, लष्टदंत आदि १३ अध्ययनानि पृष्ठाङ्क: मूलाङ्कः विषयः ३५१-१३ | वर्गः-३ धन्य, सुनक्षत्र, ऋषिदास, पेल्लक, रामपुत्र, चन्द्र, पृष्टिम, पेढालपुत्र, पोट्टिल, वेहल्ल इति १० अध्ययनानि ३५२ प्रश्नव्याकरणाङ्ग सूत्रस्य विषयानुक्रमः मूलाङ्क: विषयः पृष्ठाङ्क: ४५८ -१२ । | पृष्टाङ्कः मूलाङ्कः | विषयः संवरद्वार [श्रुत०-२] अध्ययनं-१ अहिंसा अध्ययनं-२ सत्यं ४००-३८ । अध्ययनं ३ दत्तानुज्ञा | ४२४/-४३ । अध्ययन-८ ब्रह्मचर्य ८.०-४७ | अध्ययनं ५ अपरिग्रहः आश्रवद्धार [श्रुत०-१] १-८ अध्ययन-१, प्राणातिपातः अध्ययनं-२, मृपावादः अध्ययन-३ अदत्तादानं 10 अध्ययनं-४ अब्रह्म अध्ययनं , परिग्रहः . ४७३ ४८२ ४९० ५०३ Page #5 -------------------------------------------------------------------------- ________________ ४ समाविष्टाः आगमाः (१) ज्ञाताधर्मकथाङ्गसूत्रम् (२) उपासकदशाङ्गसूत्रम् ज्ञाताधर्मकथाङ्गसूत्रम् (३) अन्तकृद्दशाङ्गसूत्रम् (४) अनुत्तरोपपातिकदशाङ्गसूत्रम् (५) प्रश्नव्याकरणदशाङ्गसूत्रम् Page #6 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા -૫.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. -૫.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નરદેવસાગરસૂરીશ્વરજી મ.સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ શ્વે. મૂર્તિ. જૈન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. -૫.પૂ. શાસન પ્રભાવક-ક્રિયારાગી આચાર્યદેવશ્રી વિજય ાચકચંદ્ર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સગૃહસ્થ તરફથી નકલ એક. -૫.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ ૫.પૂ.આ.ભ.શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરત્ન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧૯મી અઠ્ઠાઇ નિમિત્તે-શ્રી ચારિત્રરત્ન ફા.ચે.ટ્રસ્ટ તરફથી નકલ એક. -૫.પૂ. વૈયાવૃત્ત્વકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ.સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર-“જ્ઞાનખાતા” તરફથી નકલ એક. -૫.પૂ. સૌમ્યમૂર્તિ સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા.શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક. -પ.પૂ. સ્વનામધન્યા સા. શ્રી સૌમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા.શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૫૩ના યશસ્વી ચાતુર્માસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. -પ.પૂ. રત્નત્રયારાધકા સાધ્વીશ્રી સૌમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એક. Page #7 -------------------------------------------------------------------------- ________________ -પ.પૂ. સાધ્વી શ્રી રત્નત્રયાશ્રીજી મ.ના પરમ વિનેયા સા.શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર. પ.પૂ. પ્રશમરસનિમગ્ના સાધ્વી શ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથી| સમેતશિખર તિર્થોદ્ધારિકા પ.પૂ. સાધ્વીશ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા અપ્રતિમ વૈચાવૃત્યકારિકા સા.શ્રી મલયાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તત શિષ્યા સા. શ્રી પ્રગણાશ્રીજી મ.ના. આત્મશ્રેયાર્થે| અરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -પ.પૂ. આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવતી પ.પૂજ્ય | વૈયાવૃત્યકારિકા સા.શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ.સા.શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ.સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદશિતાશ્રીજી તથા સા. પૂર્ણતંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદયા પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -પ.પૂ. વૈયાવૃત્યકારિકા સાધ્વીશ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ.ના સુવિનિતા સા. શ્રી કલ્યપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાશ્રજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક શ્રી વિશાશ્રીમાળી તપગચ્છજ્ઞાતિ-જ્ઞાનખાતું, જૈન પાઠશાળા, જામનગર તરફથી નકલ બે. -શ્રી મંગળ પારેખનો ખાંચો-જૈન શ્વે. મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. - શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના | સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ. 1શેષ સર્વે રકમ “અમારા”આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. Page #8 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ नमो नमो निम्मल सणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ६ ज्ञाताधर्मकथाङ्गम् सटीकं (षष्ठं अगसूत्रम्) (मूलसूत्रम् + अभयदेवसूरिविरचिता वृत्तिः) 卐प्रथमः श्रुतस्कन्ध ) ॥१॥ नत्वा श्रीमन्महावीरं, प्रायोऽन्यग्रन्थवीक्षितः । ज्ञाताधर्मकथाङ्गस्यानुयोगः कश्चिदुच्यते॥ तत्र च फलमङ्गलादिचर्चः स्थानान्तरादवसेयः,केवलमनुयोगद्वारावेशेषस्योपक्रमस्य प्रतिभेदरूपप्रक्रान्तशास्त्र वीरजिनवरेन्द्रापेक्षयाऽर्थतः आत्मागमत्वं तच्छिष्यं तु पञ्चमगणधरं सुधर्मस्वा-मिनमाश्रित्यानन्तरागमत्वंतच्छिष्यंचजम्बूस्वामिनमपेक्ष्य परम्परागमतांप्रतिपिपादयिषुः अथवाअनुगमाख्यस्य तृतीयस्यानुयोगद्वारस्य भेदभूताया उपोद्घातनिर्युक्तेः प्रतिभेदभूतनिर्गमद्वारस्वभावं प्रस्तुतग्रन्थस्यार्थतो महावीरनिर्गतत्वमभिधित्सुः सूत्रकारः- 'तेणं कालेण' मित्यादिकमुपोद्घातग्रन्थं तावदादावाह (अध्ययनं-१-उलिप्तः) मू. (१) ॐ नमः सर्वज्ञाय । तेणं कालेणं तेणं समएणं चंपानामं नयरी होत्था वण्णओ वृ. तत्र योऽयं णंशब्दः स वाक्यालङ्कारार्थः, ते इत्यत्र च य एकारः स प्राकृतशैलीप्रभवो यथा 'करेमि भंते!' इत्यादिषु, ततोऽयं वाक्यार्थो जातः-तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी बभूवेति, अधिकरणे चेयं सप्तमी, अथ कालसमययोः कः प्रति विशेषः?, उच्यते, काल इति सामान्यकालः अवसर्पिण्याश्चतुर्थविभागलक्षणः समयस्तु तद्विशेषो यत्र सा नगरी स राजा सुधर्मस्वामीचबभूव, अथवा तृतीयैवेयं, ततस्तेन कालेन-अवसर्पिणीचतुर्थारकलक्षणेन हेतुभूतेन तेन समयेन-तद्विशेषभूतेन हेतुना 'चंपानामनगरी होत्य'त्तिअभवत्आसीदित्यर्थः, ननुचेदानीमपि साऽस्ति किं पुनरधिकृतग्रन्थकरणकाले?, तत्कथमुक्तमासीदिति?, उच्यते, अवसर्पिणीत्वात् कालस्य वर्णकग्रन्थवर्णिविभूतियुक्ता तदानीमासीद् इदानीं नास्तीति 'वण्णओ'त्तिचम्पानगर्यावर्णकग्रन्थोऽत्रावसरे वाच्यः, सचायं-'ऋद्धस्थिमियसमिद्धा' ऋद्धा-भवनादिभिवृद्धिमुपगता स्तिमिता-भयवर्जितत्वेन स्थिरा समृद्धाधनधान्यादियुक्ता ततः पदत्रयस्य कर्मधारयः ‘पमुइयजणजाणवया' प्रमुदिताः प्रमोदकारणवस्तूनांसद्मावाञ्जनाः-नगरीवास्तव्यलोकाजानपदाश्च-जनपदभवास्तत्रायाताःसन्तो Page #9 -------------------------------------------------------------------------- ________________ ६ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/१ यस्यां सा प्रमुदितजनजानपदा 'आइण्णजणमणुस्सा' मनुष्यजनेनाकीर्णा - संकीर्णा, मनुष्यजनाकीर्णेति वाच्ये राजदन्तादिदर्शनादाकीर्णनमनुष्येत्युक्तं, ‘हलसयसहस्ससंकिट्ठवियट्ठलट्ठपन्नत्तसेउसीमा' हलानां - लाङ्गलानां शतैः सहस्रैश्च शतसहस्रैर्वा–लक्षैः संकृष्टा– विलिखिता विकृष्टं - दूरं यावदविकृष्टा वा - आसन्ना लष्टा - मनोज्ञा कर्षकाभिमतफलसाधनसमर्थत्वात् 'पन्नत्ते 'ति योग्या कृता बीजवपनस्य सेतुसीमामार्गसीमा यस्याः सा तथा, अथवा संकृष्टादिविशेषणानि सेतूनि - कुल्याजलसेक्यक्षेत्राणि सीमासु यस्याः सा तथा अनेन तञ्जनपदस्य लोकबाहुल्यं क्षेत्रबाहुल्यं चोक्तं, - 'कुक्कुडसंडेयगामपउरा' कुक्कुटाः - ताम्रचूडा पाण्डेयाः - षण्ढपुत्रकाः षण्ढा एव तेषां ग्रामाः - समूहास्ते प्रचुराः - प्रभूता यस्यां सा तथा अनेन लोकप्रमुदितत्वं व्यक्तीकृतं, प्रमुदितो हि लोकः क्रीडार्थं कुक्कुटान् पोषयति षष्ठांश्च करोतीति, 'उच्छुजवसालिकलिया' अनेन च जनप्रमोदकारणमुक्तं, नह्येवंप्रकारवस्त्वभावेन प्रमोदो जनस्य स्यादिति, 'गोमहिसगवेलगप्पभूया' गवादयः प्रभूताः - प्रचुरा यस्यामिति वाक्यं गवेलका - उरभ्राः, - ‘आयारवंतचेइयजुवइविधिहसन्निविट्ठबहुला' आकारवन्ति - सुन्दराकाराणि यानि चैत्यानि-देवतायतनानि युवतीनां च - तरुणीनां पण्यतरुणीनामिति हृदयं यानि विविधानि संनिविष्टानि-संनिवेशनानि पाटकास्तानि बहुलानिबहूनि यस्यां सा तथा 'उक्कोडियगायगंठिभेयभडतक्करखंडरक्खरहिया' उक्कोडा उत्कोटा–लञ्चेत्यर्थः तया ये व्यवहरन्ति ते उत्कोटिकाः गात्रान्-मनुष्यशरीरावयवविशेषान् कट्यादेः सकाशाद्ग्रन्थिकार्षापणादिपोट्टलिकां भिन्दन्ति-आच्छिन्दन्तीति गात्रग्रन्थिभेदा भटाः - चारभट्वलात्कारप्रवृत्तयः तस्कराः - तदेव - चौर्यं कुर्वन्तीत्येवंशीलास्तस्कराः खण्डरक्षा - दण्डपाशिकाः शुल्कपाला वा एभी रहिता या सा तथा, अनेन तत्रोपद्रवकारिणमभावमाह, 'खेमा' अशिवाभावात् 'निरुवद्दुवा' निरुपद्रुता अविद्यमानराजादिकृतोपद्रवेत्यर्थः, ‘'सुभिक्षा' सुष्ठु - मनोज्ञा प्रचुरा भिक्षा भिक्षुकाणां यस्यां सा सुभिक्षा, अत एव पाखण्डिकानां गृहस्थानां च 'वीसत्थसुहावासा' विश्वस्तानां निर्भयानामनुत्सुकानां वा सुखः - सुखस्वरूपः शुभो वा आवासो यस्यां सा तथा, 'अनेगकोडीकोटुंबियाइण्णनिव्वयसुहा' अनेकाः कोट्यो द्रव्यसंख्यायां स्वरूपपरिमाणे वा येषां ते अनेककोट्यः तैः कौटुम्बिकैःकुटुम्बिभिश्चाकीर्णा संकुला या सा तथा सा चासौ निर्वृता च - संतुष्टजनयोगात् संतोषवतीति कर्मधारयोऽत एव सा चासौ सुखा च शुभा च वेति कर्मधारयः, 'नडनट्टगजल्लमुट्ठियवेलंगबगकहकपवकलासकआइक्खयलंखमंखतूणइल्लतुंबवीणियअनेगतालाचराणुचरिया' नटा - नाटकानां नाटयितारो नर्त्तका - ये नृत्यन्ति अंकोल्ला इत्येके जल्ला-वरत्राखेलकाः राज्ञः स्तोत्रपाठका इत्यन्ये मल्लाः- प्रतीताः मौष्टिका - मल्ला एव ये मुष्टिभिः प्रहरन्ति विडम्बका - विदूषकाः कथकाः - परतीताः - प्लवका - ये उत्प्लवन्ते नद्यादिकं वा तरन्ति लासका ये रासकान् गायन्ति जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः आख्यायिका- ये शुभाशुभमाख्यान्ति लङ्खा–महावंशाग्रखेलका मङ्खाः- चित्रफलकहस्ता भिक्षाकाः तूणइल्ला - तूणाभिधानवाद्यविशेषवन्तः तुम्बवीणिका - वीणावादका अनेके च ये तालाचराः - तालादानेन प्रेक्षाका - रिणस्तैरनुचरिता - आसेविता या सा तथा, 'आरामुज्जाणअगडतलायदीहियवप्पिणगुणोववेया' Page #10 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं -१ आरमन्ति येषु माधवीलतागृहादिषु दाम्पत्यादीनि ते आरामा उद्यानानि पुष्पादिमद्वद्वृक्षसंकुलान्युत्सवादी बहुजनभोग्यानि, 'अगड' त्ति अवटाः - कूपास्तडागानि प्रतीतानि दीर्घिकाः - सारण्यः, 'वप्पिण’त्ति केदाराः एतेषां ये गुणा-रम्यतादयस्तैरुपपेता - युक्ता या सा तथा, उप अप इत इत्येतस्य शब्दत्रस्य स्थाने शकन्ध्वादिदर्शनादकारलोपे उपपेतेति भवतीति, 'उव्विद्धविपुलगंभीरखायफलिहा’उद्विद्धं-उण्डं विपुलं विस्तीर्णं गम्भूरम् - अलब्धमध्यं खातम् - उपरि विस्तीर्ण अधः संकटं परिखाच - अध उपरि च समखातरूपा यस्याः सा तथा, 'चक्कगयमुसुंढिओरोहसयग्धिजमलकवाडघणदुप्पवेसा' चक्राणि - अरघट्टयन्त्रिकाचक्राणि गदाः - प्रहरणविशेषाः, मुसुण्ढ्योऽप्येवं, अवरोधः - प्रतोलीद्वारेष्ववान्तरप्राकारः संभाव्यते, शतघ्न्यो- महायष्टयो महाशिलामप्यः याः पातिताः शतानि पुरुषाणां घ्नन्ति यमलानि - समसंस्थितद्वयरूपाणि यानि कपाटानि घनानि च-निश्छिद्राणि तैर्दुष्प्रवेशाया सा तथा, 'धनुकुटिलवंकपागारपरिखित्ता' धनुः - कुटिलंकुटिलधनुः, ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा, 'कविसीसयवट्टरइयसंठियविरायमाणा' कपिशीर्षकैर्वृत्तरचितैः - वर्तुलकृतैः संस्थितैः - विशिष्टसंस्थानवद्मिर्विराजमाना शोभमाना या सा तथा ‘अट्टालयचरियदारगो-पुरतोरणउन्नयसुविभत्तरायमग्गा' अट्टालकाः - प्राकारोपरिवत्याश्रयविशेषाः चरिका- अष्टहस्तप्रमाणो नगरप्राकारान्तरालमार्गेः द्वाराणि भवनदेवकुलादीनां गोपुराणि - प्राकारद्वाराणि तोरणानि - प्रतीतानि उन्नतानि - गुणवन्ति उच्चानि च यस्यां सा तथा, सुविभक्ता विविक्ता राजमार्गा यस्यां सा तथा ततः पदद्वयस्य कर्मधारयः, 'छेयायरियरइयदढफलिहइंदकीला' छेकेन निपुणेनाचार्येणशिल्पिना रचितो ढो - बलवान् परिघः - अर्गला इन्द्रकीलश्च - गोपुरावयवविशेषो यस्यां सा तथा 'विवणिवणिछेत्तसिप्पियाइण्णनिव्वयसुहा' विपणीनां - वणिक्पथानां हट्टमार्गाणां वणिजांच-वाणिजकानां क्षेत्रं - स्थानं या सा तथा शिल्पिभिः- कुम्भकारादिभिराकीर्णा सुनिर्वृतैः सुखैश्च सुखिभिर्या राजदन्तादिदर्शनात् सा तथा 'सिंघाडगतिगचउक्कचच्चरपणियावणविविहवत्थुपरिमंडिया' शृङ्गाटकं-त्रिकोणं स्थानं त्रिकं यत्र रथ्यात्रयं मिलति चतुष्कं - रथ्याचतुष्कमीलकः चत्वरं - बहुरध्यापातस्थानं पणितानि भाण्डानि तत्प्रधाना आपणा - हट्टाः विविधवस्तूनि अनेकविधद्रव्याणि एभिः परिमण्डिता या सा तथा ७ 'सुरम्मा' अतिरमणीया 'नरवइपविइन्नमहिवइपहा' नरपतिना - राज्ञा प्रविकीर्णो- गमनागमनाभ्यां व्याप्तः महीपतिपथो - राजमार्गो यस्यां सा तथा, अथवा नरपतिना प्रविकीर्णा - विक्षिप्ता निरस्ता शेषमहीपतीनां प्रभा यस्यां सा तथा, 'अनेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीआइन्नजाणजुग्गा' अनेकैर्वरतुरगैर्मत्तकुञ्जरैः 'रहपहयर' त्ति रथनिकरैः शिबिकाभिः स्यन्दमानाभिराकीर्णा - व्याप्ता यानैर्युग्यैश्च या सा तथा, तत्र शिबिका:- कूटाकारेण छादिता जम्पानविशेषा स्यन्दमानिकाः–पुरुषप्रमाणजम्पानविशेषाः यानानि शकटादीनि युग्यानि - गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येवेति, 'विमलउलनवनलिणिसोभियजला' विमुकुलाभिः - विकसितकमलाभिर्नवार्नलिनीभिः पद्मिनीभिः शोभितानि जलानि यस्यां सा तथा, ‘पंडुरवरभवणसन्निमहिया’ पाण्डुरैः - सुधाधवलैर्वरभवनैः - प्रासादैः सम्य नितरां महितेव महिता पूजिता या सा तथा, 'उत्ताणनयणपेच्छणिज्जा' सौभाग्यातिशयादुत्तानैः - अनिमि Page #11 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/१ षैर्नयनैः-लोचनैः प्रेक्षणीयायासातथा पासाईया' चित्तप्रसत्तिकारिणी 'दरिसणिज्जा' यांपश्यच्चक्षुः श्रमं न गच्छति, 'अभिरूपा' मनोज्ञरूपा 'पडिरूवा' प्रतिरूपा द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा तथेति। मू. (२) तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए पुन्नभजद्दे नामंचेइए होत्था । वण्णओ वृ.तस्याणमित्यलङ्कारेचम्पाया नगय्या उत्तरपुरत्तिमे त्तिउत्तरपौरख्येउत्तरपूर्वायामित्यर्थः 'दिसीभाए'त्ति दिग्भागे पूर्णभद्रं नाम चैत्यं-व्यन्तरायतनं, 'वन्नओ'त्ति चैत्यवर्णो वाच्यः,स चायं-'चिराइए पुव्वपुरिसपनत्ते' चिरः-चिरकाल आदिः-निवेशो यस्य तच्चिरादिकं, अत एव पूर्वपुरुषैः-अतीतनरैः प्रज्ञप्तं-उपादेयतया प्रकाशितं पूर्वपुरुषप्रज्ञप्तं 'पुराणे त्तिचिरादिकत्वात् पुरातनं ‘सद्दिए' शब्दः-प्रसिद्धिः स संजातो यस्य तच्छब्दितं 'वित्तए' वित्तं-द्रव्यं तदस्ति यस्य तद्वित्तिकं वृत्तिवा आश्रितलोकानां ददाति यतवृत्तिदं 'नाए न्यायनिर्नायकत्वात् न्यायः ज्ञातं वा-ज्ञातसामर्थ्यमनुभूततत्प्रसादेन लोकेनेति, 'सच्छत्ते सज्झए सघंटे सपडागाइपडागमंडिए' सह पताकया वर्तत इति सपताकं एकां पताकामतिक्रम्य या पताका सातिपताका तया मण्डितं यत्तत्तथा तच्च तच्चेति कर्मधारयः, 'सलोमहत्थे लोममयप्रमार्जनकयुक्तं 'कयवेयय(ए' कृतंवितकं-रचितवेदिकं लाउल्लोइयमहिए' लाइयं यद्ममेश्छगणादिनोपलेपनं उल्लोइयं-कुड्यमालानांसेटिकादिभिः संमृष्टीकरणंततस्ताभ्यां महितमिव महितं-पूजितं यत्तत्तथा, 'गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितले गोशीर्षणसरसरक्तचन्दनेनच ददरण-बहलेनचपेटाकारेणवा दत्ताः पंचाङ्गुलास्तला-हस्तकाः यत्रतत्तथा, 'उवचियचंदण- कलसे' उपचिता-निवेशिताः चन्दनकलशा-मङ्गल्यघटा यत्र तत्तथा, चंदनघडसुकयतोरणपडिदुवारदेसभागे चन्दनघटाश्च सुष्ठुकृतास्तोरणानिच द्वारदेशभागं प्रतियस्मिंस्तचन्दनघटसुकृततोरणप्रतिद्वारदेशभागं, देशभागाश्च देशा एव, 'आसत्तोसत्तविपुलवट्टवग्धारियमल्लदामकलावे' आसक्तो-भूमौ संबद्धः उत्सक्त-उपरिसंबद्धः विपुलो-विस्तीर्णः वृत्तो-वर्तुलः ‘वग्घारिय' त्ति प्रलम्बमानः माल्यदामकलापः-पुष्पमालासमूहो यत्र तत्तथेति 'पंचवण्णसुरभिमुक्कपुष्फपुजओवयारकलिए' पंचवर्णेन सुरभिणा मुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण-पूजया कलितंयत्तत्तथा 'कालागरुपवरकुंदुरुक्कतुरुक्कधूवमधमधंतगंधुद्भुयाभिरामे कालागरुप्रभृतीनां धूपानां यो मधमधायमानो गन्ध उद्धृत-उद्भूतस्तेनाभिरामं यत्तत्तथा, तत्र कुंदुरुक्कं-चीडा तुरुक्कसिल्हकं 'सुगंधवरगंधगंधिए' सद्गन्धा ये वरगन्धा-वासास्तेषां गन्धो यत्रास्ति तत्तथा 'गंधवट्टिभूए' सौरभ्यातिशयात् गन्धद्रव्यगुटिकाकल्पमित्यर्थः _ 'नडनट्टकजल्लमल्लमुट्ठियवेलंबगपवककहकलासकआइक्खयलंखमंखतूणइलतुंबवीणियभुयगमागहपरिगए' पर्ववन्नवरं भुजगा-भोगिन इत्यर्थः भोजका वा तदर्चका मागधा-भट्टाः 'बहुजणजाणवयस्स विस्सुयकित्तिए' बहोर्जनस्य पौरस्य जानपदस्य च-जनपदभवलोकस्य विश्रुतकीर्तिकं-प्रतीतख्यातिकं, 'बहुजणस्स आहुस्स आहुणिज्जे' आहोतुः-दातुः आहवनीयं-संप्रदानभूतं ‘पाहुणिज्जे' प्रकर्षेण आहवनीयमिति गमनिका 'अच्चणिज्जे' चन्दनगन्धादिभिः 'वंदणिजे' स्तुतिभिः पूयणिज्जे पुष्पैः ‘सक्कारणिजे' वस्त्रैः ‘सम्मानणिजे बहुमानविषय Page #12 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-,अध्ययनं-१ तया 'कल्लाणंमंगलंदेवयंचेइयंविणएणंपञ्जुवासणिजे कल्याणमित्यादिधियाविनयेन पर्युपासनीयं 'दिव्वे' दिव्यं प्रधानं 'सच्चे' सत्यं सत्यादेशत्वात् 'सच्चोवाए' सत्यवषातं 'सत्यसेवं' सेवायाः सफलीकरणात् ‘सन्निहियपाडिहेरे' विहितदेवताप्रातिहार्यं 'जागसहस्सभागपडिच्छए' यागाःपूजाविशेषाब्राह्मणप्रसिदअधास्तत्सहाणांभागम्-अंशंप्रतीच्छतिआभाव्यत्वात्यत्तत्तथा 'बहुजणो अच्चेइआगम्म पुन्नभई चेइअं। सेणंपुण्मभद्देचेइए एक्केणंमहया वनसंडेणसव्वओ समंतासंपरिखित्ते' सर्वतः-सर्वदिक्षु समन्तात्-विदिक्षु च 'से णं वनसंडे किण्हे किण्होभासे' कृष्णावभासः-कृष्णप्रभः कृष्ण एव वाऽवभासत इति कृष्णावभासः, 'नीले नीलोभासे' प्रदेशान्तरे ‘हरिए हरिओभासे' प्रदेशान्तर एव, तत्र नीलो मयूरगलवत् हरितस्तुशुकपिच्छवत्, हरितालाभ इति वृद्धाः, 'सीए सीओभासे' शीतः स्पर्शापेक्षया वल्लयाद्याक्रान्तत्वादिति वृद्धाः, निद्धे निद्धोभासे' स्निग्धे न तु रूक्षः, तिच्चे तिव्वोभासे' तीव्रो वर्णादिगुणप्रकर्षवान्, 'किण्हे किण्हचछाए' इह कृष्णशब्दः कृष्णच्छायइत्यस्य विषेशणमिति न पुनरुक्तता, तथाहि-कृष्णः सन् कृष्णच्छायः, छाया चादित्यावरणजन्यो वस्तुविशेषः, ___ -एवं 'नीले नीलच्छाएहरिएहरियच्छाएसीएसीयच्छाए निद्धेनिद्धच्छाएतिव्वेतिव्वच्छाए घणकडियकडिच्छाए' अन्योऽन्यंशाखानुप्रवेशाद्वहलनिरन्तरच्छायः 'रम्मे महामेहनिकुरंबभूए' महामेघवृन्दकल्पे इत्यर्थः, 'तेणंपायवामूलमंतो कंदमंतो' कन्दो-मूलानामुपरि खंधमंतो' स्कन्धःस्थुडं 'तयामंतो' सालमंतोशाला-शाखा ‘पवालमंतो' प्रवालः-पल्लवाङ्कुरः, पत्तमंतो पुप्फमंतो फलमंतो बीयमंतो' 'अणुपुव्वसुजायरुइलवभावपरिणया' आनुपूव्येण-मूलादि- परिपाट्या सुष्ठुजातारुचिराः वृत्तभावंचपरिणतायेतेतता ‘एक्कखंधा अणेगसालाअमेगसाहप्प-साहविडिमा' अनेकशाखाप्रशाखो विटपस्तन्मध्यभागोवृक्षविस्तारो येषां ते तथा 'अनेगणरवाम-सुप्पसारियअगेज्झधणविपुलवट्टखंधा' अनेकाभिर्नरवामाभिः सुप्रसारिताभिरग्राह्यो घनो-निबिडो विपुलो-विस्तीर्णोवृत्तश्च स्कन्धोयेषांतेतथा अच्छिद्दपत्ता नीरन्ध्रपर्णा अविरलपत्ता निरन्तरदलाः 'अवाईणपत्ता' अवाचीनपत्राः-अधोमुखपलाशाःअवातीनपत्रावा-अवातोपहतबर्हाः 'अणईइपत्ता' ईतिविरहितच्छदाः, 'निद्धयजरठपंडुरयपत्ता' अपगतपुराणपाण्डुरपत्राः, ___'नवहरियभिसंतपत्तभारंधकारगंभीरदरिसणिज्जा' नवेनहरितेन 'भिसन्तत्तिदीप्यमानेन पत्रभरेण-दलसंचयेनान्धाकारा-अन्धकारवन्तःअतएव गम्भीराश्च दृश्यन्तेयेयेतथा उवनिग्गयनवतरुणपत्तपल्लवकोमलउज्जलचलंतकिसलयसुकुमालपवालसोहियवरंकुरग्गसिहरा' उपनिर्गतैर्नवतरुणपत्रपल्लवैरिति-अभिनवपत्रगुच्छैः तथा कोमलोज्ज्वलैश्चलमिः किशलयैःपत्रविशेषैस्तथा सुकुमालप्रावालैः शोभितानिवराङ्मुराण्यग्रहशिखराणियेषांतेतथा, इहचाङ्गुरप्रवालकिशलयपत्राणां अल्पबहुबहुतरादिकालकृतावस्थाविशेषाद् विशेषः संभाव्यत इति, 'निच्चं कुसुमिया निच्चं माइया' मयूरिताः 'निच्चं लवइया पल्लविताः 'निच्चं थवइया' स्तबकवन्तः ‘निचं गुल्लइया' गुल्मवन्तः, 'निचं गोच्छिया' जातगुच्छाः, यद्यपिस्तबकगुच्छयोरविशेषो नामकोशेऽधीतस्थथाऽपीह विशेषो भावनीयः, निच्चं जमलिया' यमलतया समश्रेणितया व्यवस्तिताः, 'निच्चं जुयलिया' युगलतया स्थिताः 'निच्चं विणमिया' विशेषेण फलपुष्पभारेण नताः, Page #13 -------------------------------------------------------------------------- ________________ १० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/२ 'निचंपणमिया' तथैव नन्तुमारब्धाः, निच्चंकुसुमियमाइयलवइयथवइयगुलइयगोच्छियजमलियजुवलियविणमियपणमियसुविभत्तपिंडिमंजरिवडेंसगधरा' केचित् कुसुमिताघेकैकगुणयुक्ताः अपरेतु समस्तगुणयुक्तास्ततः कुसुमिताश्च ते इत्येवं कर्मधारयः, नवरं सुविभक्ता-विविक्ताः सुनिष्पन्नतया पिण्ड्यो-लुम्ब्यः मञ्जर्यश्च प्रतीतास्ता एवावतंसकाः-शेखरकास्तान् धारयन्तिये तेतथा, 'सुयबरहिणमयणसालकोइलकोभंडकबिंगारककोमलकजीवंजीवकनंदीमुहकविलपिंगलक्खगकारंडचक्कवायकलहंससारसअणेगसउणगणमिहुणविरइयसढुण्णइयमहुरसरनाइए' शुकादीनां सारसान्तानां अनेकेषां शकुनगणानां मिथुनर्विरचितं शब्दोन्नतिकं च-उन्नतशब्दकं मधुरस्वरं च नादितं-लपितं यस्मिन् स तथा, वनखण्ड इति प्रकृतं 'सुरम्मे संपिंडियदरियभमरमहुकरिपहकरपरिलिंतमत्तछप्पयकुसुमासवलोलमहुरगुमगुमिंतगुंजंतदेसभागे' संपिण्डिता दप्तभ्रमरमधुरकरीणां वनसत्कानामेव 'पहकर'त्ति निकरा यत्र स ताथा तथा परिलीयमाना-अन्यत आगत्य लयं यान्तो मत्तषट्पदाः कुसुमासवलोलाः-किअल्कलम्पटाः मधुरं गुमगुमायमानाः गुञ्जन्तश्च-शब्दविशषं विदधानाः देशभागेषु यस्यसतथा, ततः कर्मधारयः, अभिंतरपुप्फफलाबाहिरपत्तुच्छन्ना पत्तेहियपुप्फेहि य उच्छन्न पलिच्छन्ना' अत्यंतमाच्छादिता इत्यर्थः, एतानि पुनर्वृक्षाणां विशेषणानि 'साउफले मिट्ठफले'इत्यतोवनषण्डस्य भूयो विशषणानि निरोयए' रोगवर्जितः, 'नाणाविहगुच्छगुम्ममंडवगसोहिए विचित्तसुहकेउभूए' विचित्रान्-शुभान् केतून्-ध्वजान् भूतः-प्राप्तः, .. ___ 'वाविपुक्खरिणीदीहियासुनिवेसियरम्मजालहरए' वापीषु-चतुरासुपुष्करिणीषु-वृत्तासु पुष्करवतीषु वा दीर्घिकासु-ऋजुसारणीषुसुष्ठु निवेशितानि रम्याणि जालगृहकाणि यत्र सतथा 'पिंडिमनीहारिमसुगंधिसुहसुरभिमणहरंमहया गंधद्धणिं' मुयंता पिंडिमनि रिमांपुद्गलसमूहरूपां दूरदेशगामिनीं च सद्गन्धिकां शुभशुरभिभ्यो गन्धान्तरेभ्यः सकाशान्मनोहरा या सा तथा तांच महतामोचनप्रकारेण विभक्तिव्यत्ययात्महतींवागन्धएवघ्राणहेतुत्वात्-तॉप्तिका-रित्वाद्गन्धध्राणिस्तां मुञ्चन्त इति वृक्षविशेषणमेवमितोऽन्यान्यपि 'नाणाविहगुच्छगुम्म- मंडवकधरकसुहसेउकेउबहुला' नानाविधाः गुच्छा गुल्मानि मण्डपका गृहकाणि च येषां सन्ति ते तथा, तथा शुभाः सेतवो-मार्गा आलवालपाल्यो वा केतवश्च-ध्वजा-बहुला-बहवो येषां ते तथा, ततः कर्मधारयः, 'अणेगरहजाणजोग्गसिबियपविमोयणा' अनेकेषांरथादीनामधोऽ-तिविस्तीर्णत्वात् प्रविमोचनं येषु ते तथा 'सुरम्मा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा।। तस्सणं वनसंडस्स बहुमज्झदेसभागे एत्थ णं महं एक्के असोगवरपायवे पन्नत्ते, कुसविकुसविसुद्धरुक्खमूले' कुशा-दर्भाविकुशा-वल्वजादयस्तैर्विशुद्धं-विरहितंवृक्षानुरूपंमूलं-समीपं यस्य स तथा, 'मूलमंते' इत्यादिविशेषणानिपूर्ववद्वाच्यानियावत् 'पडिरूवे, सेणंअसोगवरपायवे अन्नेहिं बहूहिं तिलएहिं लउएहिं छत्तोएहिं सिरिसेहिं सत्तवण्णेहिं दहिवण्णेहिं लोद्धेहिं धवेहिं चंदणेहिं अज्जुणेहिं निंबेहिं कुडएहिं कलंबेहिं सव्वेहिंफणसेहिं दाडिमेहिं सालेहिं तालेहिं तमालेहिं पिएहिं पियंगूहिं पुरोवएहिं रायरुक्खेहिं नंदिरुक्केहिं सव्वओ समंता संपरिक्खित्ते, ते णं तिलया लउयाजावनंदिरुक्खा कुसविकुसविसुद्धरुक्खमूला मूलमंतो' इत्यादि पूर्ववत्, यावत्, 'पडिरूवा, ते णं तिलया जाव नंदिरुक्खा अन्नाहिं बहूहिं पउमलयाहिं नागलयाहिं असोगलयाहिं Page #14 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१ ११ चंपयलयाहिं चूयलयाहिं वणलयाहिं वासंतियलयाहिं कुंदलयाहिं सामलयाहिं सव्वओ समंता संपरिक्खित्ता, ताओ णं पउमलयाओ निच्चं कुसुमियाओ जाव पडिरूवाओ, तस्स णं असोगवरपायवस्स हेट्ठा ईसिबंधंसमल्लीणे' स्कन्धासन्नमित्यर्थः, 'एत्थ णं महं एक्के पुढविसिलापट्टए पन्नत्ते' 'एत्थ णं' तिशब्दोऽशोकवरपादपस्य यदधोऽत्रेत्येवं सम्बन्धनीयः, 'विक्खंभायामसुप्पमाणे किण्हे अंजणकवाणकुवलयहलहरकोसेज्ज आगासकेसकज्जलंगीखंजणसिंगभेयरिट्ठयजंबूफल असणकसणबंधणनीलुप्पलपत्तनिकर अयसिकुसमप्पयासे' नील इत्यर्थः अञ्जनको–वनस्पतिः हलधरकोशेयं-बलदेववं कज्जलाङ्गी - कज्जलगृहं शृङ्गभेदो - महिषादिविषाणच्छेदः रिष्ठकं-रलं असनको - बियकाभिधानो वनस्पतिः सनबन्धनं - सनपुष्पवृन्तं ‘मरकतमसारकलित्तनयणकीयरासिवन्ने' मरकतं - रत्नं मसारो-मसृणीकारकः पाषाणविशेषः 'कडित्तं' त्ति कडित्रं कृत्तिविशेषः नयनकीका - नेत्रमध्यतारा तद्राशिवर्णः काल इत्यर्थः, 'निद्धघणे' स्निग्धघनः ‘अट्ठसिरे' अष्टशिराः अष्टकोण इत्यर्थः, 'आयंसतलोवमे सुरम्मे ईहामिगउसभतुरगनरमगरवालगकिन्नररुरुसरभचमरवणलयपउमलयभत्तिचित्ते' ईहामृगाः - वृकाः व्यालकाः- श्वापदाः भुजगा वा 'आईणगरुयबूरणवणीयतूलफासे' आजिनकं - चर्म्ममय वस्त्रं रूतं प्रतीतं बूरो- वनस्पतिविशेषः तूलम् - अर्कतूलं 'सीहासणसंठिए पासाईए जाव पडिरूवे' त्ति । मू. (३) तत्थ णं चंपाए नयरीए कोणिको नामं राया होत्था वन्नओ । वृ. इह ग्रन्थे वाचनाद्वयमस्ति, तत्रैकां बृहत्तरां व्याख्यास्यामो, द्वितीया तु प्रायः सुगमैव, यच्च तत्र दुरवगमं तदितरव्याख्यानतोऽबोद्धव्यमिति । 'कूणिए नामं राय'त्ति कूणिकनामा श्रेणिकराजपुत्रो राजा 'होत्य' त्ति अभवत् । 'वन्नओ' त्ति तद्वर्णको वाच्यः, स च 'महया हिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादि 'पसंतडिंबडमरं रज्जं पसासेमाणे विहरति' इत्येतदन्तः, तत्र महाहिमवानिव महान् शेषराजापेक्षया तथा मलयः - पर्वतविशेषो मन्दरो - मेरुर्महेन्द्रः - शक्रादिदेवराजस्तद्वत्सारः - प्रधानो यः स तथा, तथा प्रशान्तानि डिम्बानि - विघ्नाः डमराणि - राजकुमारादिकृतविङ्घरा यस्मिंस्तत्तथा 'प्रसाधयन्' पालयन् 'विहरति' आस्ते स्मेति, समग्रं पुनरग्रे व्याख्यास्यामः । मू. (४) ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स अंतेवासी अज्जसुहम्मे नामं धेरै जातिसंपन्ने कुलसंपण्णे बलरूवविनयनाणदंसणचरित्तलाघवसंपन्ने ओयंसी तेयंसी वच्छंसी जसंसी जियको जियमाणे जियमाए जियलोहे जियइंदिए जियनिद्दे जियपरिसहे जीवियासमरणभयविप्पमुक्के तवप्पहाणे गुणप्पहाणे एवं करणचरणनिग्गहनिच्छयअजवमद्दवलाघवखंतिगुत्तिमुत्ति १० विज्जामंतबंभवयनयनियमसच्चसोयणाणदंसण २० चारित० ओराले घोरे घोरव्वए घोरतवस्सी घोरवंभचेरवासी उच्छूढशरीरे संखित्तविउलतेयल्लेसे चोदसपुवी चउणाणोवगते पंचहिं अणगारसएहं सद्धिं संपरिवुडे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूतिजमाणे सुहंसुहेणं विहरमाणे जेणेव चंपा नयरी जेणेव पुण्ण भद्दे चेतिए तेणामेव उवागच्छइ० त्ता अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति । बृ. ‘धेरे’त्ति श्रुतादिभिर्वृद्धत्वात् स्थविरः, 'जातिसंपन्न' इति उत्तममातृकपक्षयुक्त इति प्रतिपत्तव्यमन्यथा मातृकपक्षसंपन्नत्वं पुरुषमात्रस्यापि स्यादिति नास्योत्कर्षः कश्चिदुक्तो भवेद्, Page #15 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/४ उत्कर्षभिधानार्थं चास्य विशेषणकलापोपादानं चिकीर्षितमिति, एवं कुलसंपन्नोऽपि, नवरं कुलं - पैतृकः पक्षः तथा बलं - संहननविशेषसमुत्थः प्राणः रूपम् - अनुत्तरसुररुपादनंतगुणं शरीरसौन्दर्यं विनयादीनि प्रतीतानि नवरं लाघवं - द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागः एभिः संपन्नो यः स तथा, 'ओयंसि 'त्ति ओजोमानसोऽवष्टम्भस्तद्वानोजस्वी तथा तेजस्वी तेज:शरीरप्रभा तद्वांस्तेजस्वी वचो - वचनं सौभाग्याद्युपेतं यस्यास्ति स वचस्वी अथवा वर्चः - तेजः प्रभाव इत्यर्थस्त-द्वान् वर्चस्वयशस्वी - ख्यातिमान्, इह विशेषणचतुष्टयेऽपि अनुस्वारः प्राकृतत्वात्, जितक्रोध इत्यादि तु विशेषणसप्तकं प्रतीतं, नवरं क्रोधादिजय उदयप्राप्तक्रोधादिविफलीकरणतोऽवसेयः, तथा जीवितस्य - प्राणधारणस्याशा - वाञ्छामरणाच्चा यद्मयं ताभ्यां विप्रमुक्तः जीविताशामरणभयवि-प्रमुक्तस्तदुभयोपेक्षक इत्यर्थः, तथा तपसा प्रधान - उत्तमः शेषमुनिजना पेक्षया तपो वा प्रधानं यस्य स तपः प्रधानः, एवं गुणप्रधानोऽपि, नवरं गुणाः - संयमगुणाः, एतेन च विशेषणद्वयेन तपः संयमौ पूर्वबद्धाभिनवयोः कर्मणोर्निर्जरणानुपादानहेतू मोक्षसाधने मुमुक्षूणामुपादेयावुपदर्शितौ, गुणप्रधान्ये प्रपञ्चार्थमेवाह १२ 'एवं करणे' त्यादि, यथा गुणशब्देन प्रधानशब्दोत्तरपदेन तस्य विशेषणमुक्तमेवं करणादिभिरेकविंशत्या शब्दैरेकविंशतिविशेषणान्यध्येयानि, तद्यथा-करणप्रधानश्चरणप्रधानो यावच्चरित्रप्रधानः, तत्रकरणं-पिण्डविशुद्धयादिः, यदाह - " पिंडविसोही समिई भावणे” त्यादि, चरणं-महाव्रतादि, आहच - ' वयसमणधम्मसंजमवेयावच्चं चे 'त्यादि, निग्रहः – अनाचार - प्रवृत्तेनिषेधनं निश्चयः- तत्त्वानां निर्णयः, विहितानुष्ठानेषु वाऽवश्यंकरणाभ्युपगमः आर्जवं मायानिग्रहो मार्दवं-माननिग्रहो लाघवं - क्रियासु दक्षत्त्वं क्षान्तिः - क्रोधनिग्रहः गुप्तिर्मनोगुप्तयादिका, मुक्तिर्निर्लोभता, विद्याः प्रज्ञत्यादिदेवताधिष्ठिता वर्णानुपूर्व्यः, मन्त्रा- हरिणेगमिष्यादिदेवताधिष्ठितास्ता एवअथवा विद्याः ससाधनाः साधनरहिता मन्त्रा ब्रह्म - ब्रह्मचर्य सर्वमेव वा कुशलानुष्ठानं वेदः–आगमो लौकिकलोकोत्तरकुप्रावचनिकभेदः नया - नैगमादयः सप्त प्रत्येकं शतविधाः नियमा-विचित्रा अभिग्रहविशेषाः सत्यं-वचनविशेषं शौचं - द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारता ज्ञानं-मत्यादि दर्शनं - चक्षुर्दर्शनादि सम्यकत्वं वा चारित्रं - बाह्यं सदनुष्ठानं, यच्चेह करणचरणग्रहणेऽपि आर्जवादिग्रहणं तदार्जवादीनां प्राधान्यख्यापनार्थं, ननु जितक्रोधत्वादीनां आर्जवादीनां च को विशेषः ?, उच्यते, जितक्रोधादिविशेषणेषु तदुदयविफलीकरणमुक्तं मार्दवप्रधानादिषु तु उदयनिरोधः, अथवा यत एव जितक्रोधादिरत एव क्षमादिप्रधान इत्येवं हेतुहेतुमद्मावात् विशेषः, तथा ज्ञानसंपन्न इत्यादौ ज्ञानादिमत्त्वमात्रमुक्तं ज्ञानप्रधान इत्यादौ तु तद्वतां मध्ये तस्य प्राधान्यमित्येवमन्यत्राप्यपौनरुक्तयं भावनीयं, तथा ‘ओराले’त्ति भीमो भयानकः, कथम् ? - अतिकष्टं तपः कुर्वन् पार्श्ववर्त्तिनामल्पसत्त्वानां भयानको भवति, अपरस्त्वाह ‘उराले’त्ति उदारः - प्रधानः 'धोरि' त्ति धोरो निर्घृणः परिषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये, अन्ये त्वात्मनिरपेक्षं घोरमाहुः, तथा 'घोरव्वए' त्ति घोराणि - अन्यैर्दुरनुचराणि व्रतानिमहाव्रतानि यस्य स तथा, घोरैस्तपोभिस्तपस्वीच, तथा घोरंच दहह्मचर्यं चाल्पसत्त्वैर्दुःखं यदनुचर्यते तस्मिन् घोरब्रह्मचर्ये वस्तुं शीलमस्येति घोरब्रह्मचर्यवासी 'उच्छढशरीरे' 'उच्छूढं' ति उज्झितमि Page #16 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः, अध्ययनं-१ वोज्झितं शरीरं येन स तत्सत्कारं प्रति निःस्पृहत्वात्, तथा 'संखित्त' त्ति संक्षिप्ता शरीरान्तर्वर्त्तिनी विपुला अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्था तेजोलेश्या - विशिष्टतपोजन्यलब्धि विषय प्रभवा तेजोज्वाला यस्य स संक्षिप्तविपुलतेजोलेश्यः, तथा चतुर्दशपूर्वीति वेदप्रधान इत्येतस्यैव विशेषाभिधानं, चतुर्ज्ञानोपगतः केवलवर्जज्ञानयुक्त इत्यर्थः, अनेन च ज्ञानप्रधान इत्येतस्य विशेषोऽभिहितः, पञ्चभिरनगारशतैः - साधुशतैः 'सार्द्ध' सह समन्तात्परिकरित इत्यर्थः, १३ तथा 'पुव्वाणुपुव्विन्ति पूर्वानुपूर्व्या न पश्चानुपूर्व्या अनानुपूर्व्या वेत्यर्थः, करमेणेति हृदयं, 'चरन्' संचरन्, एतदेवाह 'गामाणुगामं दूइज्जमाणे ' त्ति ग्रामश्चानुग्रामश्च विवक्षितग्रामानन्तरग्रामो ग्रामानुग्रामं तत् द्रवन्- गच्छन् एकस्माद्गामादनन्तरं ग्राममनुल्लङ्घयन्तित्यर्थः, अनेनाप्यप्रतिबद्धविहारमाह, तत्राप्यौत्सुक्याभावमाह, तथा 'सुहंसुहेणं विहरमाणे' त्ति अत एव सुखंसुखेनशरीरखेदाभावेन संयमबाधाऽभावेन च विहरन् - स्थानात् स्थानान्तरं गच्छन् ग्रामादिषु वा तिष्ठन् 'जेणेव’त्ति यस्मिन्नेव देशे चम्पा नगरी यस्मिन्नेव च प्रदेशे पूर्णभद्रं चैत्यं 'तेणामेवे 'ति तस्मिन्नेव देशे उपागच्छति, क्वचिद्राजगृहे गुणसिलके इति दृश्यते, स चापपाठ इति मन्यते, उपागत्य च यथाप्रतिरूपं यथोचितं मुनिजनस्य अवग्रहम् - आवासमवगृह्य - अनुत्रापनापूर्वकं गृहीत्वा संयमेन तपसा चात्मानं भावयन् विहरति - आस्ते स्म । मू. (५) तएणं चंपानयरीए परिसा निग्गया कोणिओ निग्गओ धम्मो कहिओ परिसा जामेव दिसं पाउब्भूया तामेव दिसिं पडिगया । तेणं कालेणं तेणं समयेणं अज्जसुहम्मस्स अनगारस्स जेट्टे अंतेवासी अज्जजंबू नामं अनगारे कासवगोत्तेणं सत्तुस्सेहे जाव अज्जसुहम्मस्स थेरस्स अदूरसामंते उद्धजाणू अहोसिरे झाणकोट्ठोवगते संजमेणं तवसा अप्पाणं भावेमाणे विहरति, - तते गं से अज्जजंबूनामे जायसड्ढे जायसंसए जायकोउहल्ले संजातसड्डे संजातसंसए संजायको उहल्ले उप्पन्नसङ्के उप्पन्नसंसए उप्पन्नकोउहल्ले समुप्पन्नसड्डे समुप्पन्नसंसए समुप्पन्नकोउहल्ले उट्ठाए उट्ठेति उट्ठाए उट्ठित्ता जेणामेव अज्जसुहम्मे थेरे तेणामेव उवागच्छति २ अज्जसुहम्मे थेरे तिक्खुत्तो आयाहिणपयाहिणं करेइ २ वंदति नम॑सति वंदित्ता नमंसित्ता अज्जसुहम्मस्स थेरस्स नच्चासन्ने नतिदूरे सुस्सूसमाणे नमंसमाणे अभिमुहं पंजलिउडे विनएणं पज्जुवासमाणे एवं वयासी जति णंभंते! समणेणं भगवया महावीरेणं आइगरेणं तित्थग० सयंसंवु० पुरिसु० पुरिससी० पुरिसव० पुरिसवरगं० लोगु० लोगनाहे० लोगहिएणं लोगप० लोगपज्जोय० अभयद० सरणद० चक्खुद० मग्गद० बोहिद० धम्मद० धम्मदे० धम्मना० धम्मसा० धम्मवरचा० अप्पडिह० दंसणध० वियट्टछ० जिणेणं जाणएणं तिन्त्रेणं तार• वुद्धेणं बोहएणं मुत्तेणं मोअगेणं सव्वन्नेणं सव्वद० सिवमयलमरुतमनंतमक्खयमव्वाबहमपुणरावित्तियं सासयं ठाणमुवगतेणं पंचमस्स अंगस्स अयमट्टे पन्नत्ते. छट्टस्स णं अंगस्स णं भंते ! नायाधम्मकहाणं के अट्ठे पं० ?, जंबूत्ति तए णं अज्जसुहम्मे थेरे अज्जजंबूनामं अनगारं एवं व०- एवं खलु जंबू समणेणं भगवता महावीरेणं जाव संपत्तेणं छट्टस्स अंगस्स दो सुयक्खंधा पन्नत्ता, तंजहा नायाणि य धम्मकहाओ य, जति णं भंते! समणेणं भगवता महावीरेणं जाव संपत्तेणं छट्टस्स अंगस्स दो सुयखंधा पं० तं० - नायाणि य धम्मकहाओ य, पढमस्स णं भंते! सुयकखंधस्स समणेणं जाव संपत्तेणं नायाणं कति अज्झयणा पत्रत्ता ?, Page #17 -------------------------------------------------------------------------- ________________ १४ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/५ एवं खलु जंबू ! समणेणं जाव संपत्तेणं नायाणं एगूणवीसं अज्झयणा पं०, तं० वृ. 'तए णं'ति ततोऽनन्तरं णमित्यलंकारे चम्पाया नगर्याः परिषत्-कूणिकराजादिका निर्गता-निःसृता सुधर्मस्वामिवन्दनार्थं, "जामेव दिसिंपाउब्भूया तामेव दिसिंपडिगए'तियस्या दिशः सकाशात् प्रादुर्भूता-आविर्भूता आगता इत्यर्थः तामेव दिशं प्रतिगतेति। तस्मिन् कालेतस्मिन् समये आर्यसुधर्मणोऽन्तेवासीआर्यजम्बूनामनगारः काश्यपगोत्रेण 'सत्तुस्सेहे'त्तिसप्तहस्तोच्छ्रयो यावत्करणादिदं दृश्यं “समचउरससंठाणसंठिए वञ्जरिसहनारायसंघयणे कणगपुलगनिधसपम्हगोरे" कनकस्य-सुवर्णस्य 'पुलग'त्ति यः पुलको लवस्तस्य यो निकषः-कषपट्टे रेखालक्षणः तथा 'पम्ह'त्ति पद्मगर्भस्तद्वत् गौरो यः स तता, वृद्धव्याख्या तु कनकस्य न लोहादेर्यः पुलकः-सारो वर्णातिशयः तप्रधानोयोनिकषो-रेखातस्य यत्पक्ष्मबहुलत्वं तद्वद्यो गौरः स कनकपुलकनिकषपक्ष्मगौरः, तथा 'उग्रतपा' उग्रम्-अप्रधृष्यं तपोऽस्येतिकृत्वा, तथा 'तत्ततवे' तप्तं-तापितं तपो येनस तत्पतपाः, एवंतेन तत्तपस्तप्तं येन कर्माणि संताप्यतेन तपसा स्वात्मापितपोरूपःसंतापितो यतोऽन्यस्यास्पृश्यमिवजातमिति, तथा महातपाः-प्रशस्ततपाबृहत्तपावा, तथा दीप्तं तपो यस्य स दीप्ततपाः, दीप्तं तु हुताशन इव ज्वलत्तेजः कर्मेन्धनदाहकत्वात्, तथा “उराले घोरेघोरगुणेघोरतवस्सी घोरबंभचेरवासीउच्छूढसरीरेसंखित्तविउलतेयलेसे" इति पूर्ववत्, एवंगुणविशिष्टो जम्बूस्वामी भगवान् आर्यसुधर्मणः स्थविरस्य ‘अदूरसामंते'त्ति दूर-विप्रकर्षः सामन्तं-समीपं उभयोरभावोऽदूरसामन्तं तस्मिन्नातिदूरे नातिसमीपे उचिते देशे स्थित इत्यर्थः, कथं ? -‘उटुंजाणू' इत्यादि शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याभावाच्च उत्कटुकासनः सनपदिस्यते ऊर्द्धजानुनी यस्यसऊर्द्धजानुः अधःशिराः' अधोमुखो नोतिर्यग् वा विक्षिप्तदृष्टिः किं तु नियतभूभागनियमितदृष्टिरिति भावना, 'झाणकोट्टोवगए'त्ति ध्यानमेव कोष्ठोध्यानकोष्ठस्तमुपगतोध्यानकोष्ठोपगतः, यथा हि कोष्ठके धान्यंप्रक्षिप्तमविप्रकीर्णंभवत्येवं स भगवान् धर्मध्यानकोष्ठकमनुप्रविश्येन्द्रियमनांस्याधिकृत्य संवृतात्मा भवतीति भावः, संयमेन-संवरेण तपसा-ध्यानेनात्मानंभावयन्-वासयन् विहरति-तिष्ठति। 'तएणंसे' इत्यादि, तत इत्यानन्तर्ये तस्मात् ध्यानादनन्तरं णमित्यलंकारे, 'स' इति पूर्वप्रस्तुतपरामर्शार्थः तस्य तु सामान्योक्तस्य विशेषावधारणार्थं आर्यजम्बूनामेति, सच उत्तिष्ठतीति सम्बन्धः, किम्भूतः सन्नित्याह-'जायसद्धे' इत्यादि, जाता-प्रवृत्ताश्रद्धा-इच्छाऽस्येतिजातश्रद्धः, क्व ?-वक्ष्यमाणानां पदार्थानां तत्त्वपरिज्ञाने स तथा, जातः संशयोऽस्येति जातसंशयः, संशयस्त्वनिर्धारितार्थंज्ञानमुभयवस्त्वंशावलम्मिबतया प्रवृत्तं, सत्वेवंतस्यभगवतोजातः-यथा भगवता श्रीमन्महावीरवर्द्धमानस्वामिना त्रिभुवनभवनप्रकाशप्रदीपकल्पेन पञ्चमस्यांगस्य समस्तवस्तुस्तोमव्यतिकराविर्भावनेनार्थोऽभिहित एवंषष्ठस्याप्युक्तोऽन्यथा वेति, तथा 'जातकुतूहलो' जातं कुतूहलंयस्य सतथा, जातौत्सुक्यइत्यर्थः, विश्वस्यापि विश्वव्यतिकरस्य पञ्चमाङ्गेप्रतिपादितत्वात्षष्ठाङ्गस्य कोऽन्योऽर्थो भगवताऽभिहितो भविष्यतीति, संजातश्रद्ध इत्यादौ समुत्पन्नश्रद्ध इत्यादौ च संशब्दः प्रकर्षादिवचनः, तथा उत्पन्नश्रद्धः प्रागभूता उत्पन्ना श्रद्धा यस्येत्युत्पन्नश्रद्धः, अथोत्पन्नश्रद्धत्वस्य जातश्रद्धत्वस्य च कोऽथभेदो?, न कश्चिदेव, किमर्थं तत्प्रयोगः?, हेतुत्व Page #18 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ १५ प्रदर्शनार्थं, तथाहि-उत्पन्नश्रद्धत्वाजातश्रद्धः प्रवृत्तश्रद्ध इत्यर्थः, अपरस्त्वाह-जाता श्रद्धा यस्य प्रष्टुंसजातश्रद्धः, कथं जातश्रद्धो?, यस्माजातसंशयः, षष्ठाङ्गार्थः पञ्चमानार्थवत् प्रज्ञप्तः उतान्यथेति, कथं संशयोऽजनि ?, यस्मात् जातकुतूहलः, कीशो नाम षष्ठानस्यार्थो भविष्यति कथं च तमहमव- भोत्स्ये? इति तावदवग्रहः, एवं संजातोत्पन्नसमुत्पन्नश्रद्धादयईहापायधारणाभेदेन वाच्या इति, उठाए०'त्तिउत्थानमुत्था-ऊध्व 'वर्तनं तया उत्थया उत्तिष्ठति उत्थाय च 'जेणे' त्यादि प्रकटं, 'अज्जसुहम्मेथेरे' इत्यत्रषष्ठयर्थे सप्तमीति 'तिखुत्तो'त्तित्रिकृत्वस्त्रीन्वारान् ‘आदक्षिणप्रदक्षिणां' दक्षिणपाश्र्वादारभ्य परिभ्रमणतो दक्षिणपार्श्वप्राप्तिरादक्षिणप्रदक्षिणातां अज्जसुहम्म थेरं' इत्यत्र पाठान्तरे आदक्षिणाप्रदक्षिणो-दक्षिणपार्श्वर्ती यः स तथा तं 'करोति' विदघाति वन्दते-वाचा स्तौति नमस्यति-कायेन प्रणमति नात्यासन्ने नातिदूरे उचिते देशे इत्यर्थः 'सुस्सूसमाणे'त्ति श्रोतु- मिच्छन् ‘नमंसमाणे'त्ति नमस्यन् प्रणमन् अभिमुखः ‘पंजलिउडे'त्ति कृतप्राञ्जलिः विनयेन प्रणमति-उक्तलक्षणेन ‘पञ्जुवासमाणे'त्तिपर्युपासनां विदघानः एव मिति वक्ष्यमाणप्रकारं वदासित्ति अवादीत्, यदवादीत् तदाह-'जई'त्यादिप्रकटं, नवरं यदि भदन्त! श्रमणेन पञ्चमाङ्गस्यायमर्थःअनन्तरोदितत्वेन प्रत्यक्षः प्रज्ञप्तस्ततः षष्ठाङ्गस्यकोऽर्थःप्रज्ञप्तइतिप्रश्नवाक्यार्थः,अथोत्तरदानार्थं 'जम्बूनामे'त्तिहेजम्बू! इति-एवंप्रकारेणामन्त्रणवचसाऽऽमन्त्र्यआर्यसुधर्मास्थविरःआर्यजम्बूनामानं अनगारमेवमवादीत् 'नायाणि त्ति ज्ञातानि-उदाहरणानीतिप्रथमः श्रुतस्कन्धः 'धम्मकहाओ'त्ति धर्मप्रधानाः कथाः धर्मकथा इति द्वितीयः मू. (६) उक्खित्तणाए १ संघाडे २, अंडे ३ कुम्मे य ४ सेलगे ५। तुंबे य ६ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा इय १०॥ वृ. 'उक्खित्ते'त्यादि श्लोकद्वयं सार्द्ध, तत्र मेघकुमारदजीवेन हस्तिभवे वर्तमानेन यः पाद उक्षिप्तस्तेनोत्क्षिप्तेनोपलक्षितं मेघकुमारचरितमुक्षिप्तमेवोच्यते, उत्क्षिप्तमेव ज्ञातम्-उदाहरणं विवक्षितार्थसाधनमुत्क्षिप्तज्ञातं, ज्ञातता चास्यैवंभावनीया-दयादिगुणवन्तः सहन्त एव देहकष्टं, उत्क्षिप्तकपादो मेघकुमारजीवहस्तीवेति, एतदर्थाभिधायकं सूत्रमधीयमानत्वादध्ययनमुक्तमेवं सर्वत्र १ । तथा संघाटकः श्रेष्ठिचौरयोरेकबन्धनबद्धत्वमिदमप्यभीष्टार्थज्ञापकत्वात् ज्ञातमेव, एवमौचित्येन सर्वत्र ज्ञातशब्दो योज्यः, यथा यथंचज्ञातत्वं प्रत्यध्ययनंतदर्थावगमादवसेयमिति २।नवरं अण्डकं-मयूराण्डं ३ । कूर्मश्च कच्छपः ४ । सैलको राजर्षिः ५। तुम्बंच-अलाबुः ६ रोहिणीश्रेष्ठिवधूः७।मल्ली-एकोनविंशतितमजिनस्थानोत्पन्नातीर्थकरी ८।माकन्दी नामवणिक् तत्पुत्रो माकन्दीशब्देनेह गृहीतः ९ । चंद्रमा इति च १०॥ मू. (७) दावद्दवे ११ उदगणाए १२, मंडुक्के १३ तेयलीविय १४ । नंदीफले १५ अवरकंका १६, अतिने १७ सुंसुमा इय १८॥ वृ. 'दावद्दवे'त्ति समुद्रतटे वृक्षविशेपाः ११ । उदकं-नगरपरिखाजलं तदेव ज्ञातम्उदाहरणं उदकज्ञातं १२ । मण्डूकः नन्दमणिकारश्रेष्ठिजीवः १३ । 'तेयली इय'त्ति तेतलि Page #19 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/७ सुताभिधानोऽमात्य इतिच १४ । 'नंदीफल'त्तिनन्दिवृक्षाभिधानतरुफलानि १५। 'अवरकंका' धातकीखण्डभरतक्षेत्रराजधानी १६। आइण्णो त्तिआकीर्णा-जात्याः समुद्रमध्यवर्तिनोऽश्वाः १७। 'सुंसुमा इय'त्ति सुंसुमाभिधाना श्रेष्ठिदुहिता १८।। मू. (८) अवरे य पुंडरीयनायए १९ एगुणवीसतिमे। वृ.अपरंच पुण्डरीकज्ञातमेकोनविंशतितममिति १९। मू. (९) जति णं भंते ! समणेणं जाव संपत्तेणं नायाणं एगूणवीसा अझयणा पं०, तं०-उक्खित्तणाए जाव पुंडरीएत्ति य, पढमस्स णंभंते ! अज्झयणाति के अढे पन्नत्ते? एवं खलु जंबू ! तेणं कालेणं २ इहेव जंबूद्दीवे दीवे भारहे वासे दाहिणद्धभरहे रायगिहे नामं नयरे होत्था, वण्णओ, चेतिए वन्नओ, तत्थ णं रायगिहे नगरे सेणिए नामं राया होत्था महताहिमवंत० वन्नओ, तस्सणं सेणियस्स रन्नो नंदा नामदेवी होत्था सुकुमालपाणिपाया। वृ.यदि प्रथमश्रुतस्कन्धस्यैतान्यध्ययनानिभगवतोक्तानिततःप्रथमाध्ययनस्यकोऽर्थो भगवताप्रज्ञप्तइतिशास्त्रार्थप्रस्तावना ॥अथैवं पृष्टवन्तंजम्बूस्वामिनंप्रतिसुधर्मस्वामी यथाश्रुतमर्थं वक्तुमुपक्रमते स्मेति । 'एव'मित्यादि सुगम, नवरं 'एव'मिति वक्ष्यमाणप्रकारार्थः प्रज्ञप्त इति प्रक्रमः,खलु-वक्यिालङ्कारेजम्बूरितिशिष्यामन्त्रणे इहैवेतिदेशतःप्रत्यक्षासनेनपुनरसंख्येयत्वात् जम्बूद्वीपा-नामन्यत्रेतिभावः भारते वर्षे-क्षेत्रे 'दाहिणड्डभरहे'त्ति दक्षिणार्धभरते नोत्तरार्द्धभरते 'देवी'ति राजभार्या 'वण्णओ'त्ति वर्णको वाच्यः, सच वक्ष्यमाणधारिण्या इव दृश्यः, मू. (१०) तस्स णं सेणियस्स पुत्ते नंदाए देवीए अत्तए अभए नामं कुमारे होत्था अहीण जाव सुरूवे सामदंडभेयउवप्पयाणणीतिसुप्पउत्तणयविहिन्नू ईहावूहमग्गणगवेसणअत्थसत्थमइविसारएउप्पत्तियाए वेणइयाए कम्मियाए पारिणामिआएचउब्विहाएबुद्धिएउववेए सेणियस्स रण्णो बहुसु कजेसु य कुटुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छएसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंबणं चक्खू मेढीभूए पमाणभूए आहारभूएआलंबणभूए चक्खूभूए सव्वकजेसु सव्वभूमियासु लद्धपच्चए विइण्णवियारे रज्जधुरचिंतए यावि होत्था, सेणियस्स रन्नो रज्जं च रटुं च कोसं च कोट्ठागारं च बलं च वाहणं च पुरं च अंतेउरंच सयमेव समुवेक्खमाणे २ विहरति वृ. 'अत्तए'त्ति आत्मजः अङ्गज इत्यर्थः, 'अहीण जाव सुरूवे'त्ति इह यावत्करणादिदं द्रष्टव्यं 'अहीनपंचिंदियसरीरे' अहीनानि-अन्यूनानि लक्षणतः स्वरूपतो वा पञ्चापीन्द्रियाणि यस्मिंतस्तत्तथाविधंशरीरंयस्य सतथा, लक्खणवंजणगुणोववेए' लक्षणानि-स्वस्तिकचक्रादीनि व्यञ्जनानि-मषतिलकादीनि तेषां यो गुणः-प्रशस्तता तेनोपपेतो-युक्तो यः स तथा, उप अप इत इति शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादुपपेत इति स्यात्, ‘माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंगे' तत्र मान-जलद्रोणप्रमाणता कथं?-जलस्यातिभृते कुण्डे पुरुषे निवेशिते यज्जलं निस्सरति तद्यदि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानं-अर्द्धभारप्रमाणता, कथं ?, तुलारोपितः पुरुषो यर्द्धभारं तुलति तदा स उन्मानप्राप्त इत्युच्यते, प्रमाणं-खाङ्गुलेनाष्टोत्तरशतोच्छ्रयता, ततश्चमानोन्मानप्रमाणैः प्रतिपूर्णानि अन्यूनानि सुजातानि-सुनिष्पन्नानि सर्वाणि अङ्गानि-शिरःप्रभृतीनि यस्मिन् तत्तथाविधं सुन्दरभंग-शरीरं Page #20 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः, अध्ययनं-9 १७ यस्य स, ‘ससिसोमाकारे कंते पियदंसणे' शशिवत् सौम्याकारं कान्तं - कमनीयमत एव प्रियं द्रष्टणां दर्शनं-रूपं यस्य स तथा, अत एव 'सुरूवे' त्ति सुरूप इति, तथा सामदण्डभेदउपप्रदानलक्षणा या राजनीतयः तासां सुष्टुं प्रयुक्तं-प्रयोगो व्यापारणं यस्य स तथा, नयानां - नैगमादीनां उक्तलक्षणनीतीनां चयाविधा-विधयः प्रकारास्तान् जानाति यः स तथा, पश्चात्पदद्वयस्य कर्मधारयः, तत्र परस्परोपकारप्रदर्शनगुणकीर्तनादिना शत्रोरात्मवशीकरणं साम, तथाविधपरिक्लेशे धनहरणादिको दण्डः, विजिगीषितशत्रुपरिवर्गस्य स्वाण्यादिस्नेहापनयनादिको भेदः, गृहीत - धनप्रतिदानादिकमुपप्रदानं, नयविधयस्तु सप्त नैगमादयो नयाः प्रत्येकं शतभेदा, नीतिभेदास्तु सामनीतेः पञ्च दण्डस्य त्रयः भेदस्य उपप्रदानस्य च पञ्च कामन्दकादिप्रसिद्धा । इति । तथा हाच - स्थाणुरयं पुरुषो वेत्येवं सदर्थालोचनाभिमुखा मतिचेष्टा अपोहश्च स्थाणुरेवायमित्यादिरूपो निश्चयः मार्गणं च - इह वल्लयुत्सर्णादयः स्थाणुधर्मा एव प्रायो घटन्ते इत्याद्यन्तयधर्मालोचनरूपं गवेषणंच - इह शरीरकण्डव्यनादयः पुरुषधर्माः प्रायो न घटन्त इति व्यतिरेकधर्मालोचनरूपं ईहाव्य॒हमार्गणागवेषणानि तैरर्थशास्त्रे - अर्थोपायव्युत्पादग्रंथे कौटिल्यराजधानीत्यादौ या मतिर्बोधस्तया विशारदः - पण्डितो यः स ईहाव्यूहमार्गणगवेषणार्थशास्त्रमतिविशारदः, तथौत्पत्तिक्यादिकया बुद्धया उपपेतो - युक्तः, तत्रौत्पत्तिकी अष्टाश्रुताननुभूतार्थविषयाऽऽकस्मिकी वैनयिकी गुरुविनयलभ्यशास्त्रार्थसंस्कारजन्या कर्म्मजा कृषिवाणिज्यादिकर्माभ्यासप्रभवा पारिणामिकी- प्रायो वयोविपाकजन्या, तथा श्रेणिकस्य राज्ञः बहुषु कार्येषु च - भक्तसेवकराज्यादिदानलक्षणकृत्येषु विषयभूतेषु तथा कुटुम्बेषु च स्वकीयपरकीयेषु विषयभूतेषु ये मन्त्रादयो निश्चायन्तास्तेषु आप्रच्छनीयः, तत्रमन्त्रामन्त्रणानि पर्यालोचनानि तेषु च गुह्यानीव गुह्यानि - लञ्जनीयव्यवहारगोपितानि तेषुच रहस्यानि - एकान्तयोग्यानि तेषु निश्चयेषु वा - इत्थमेवेदं विधेयमित्येवंरूपनिर्णयेषु अथवा स्वतन्त्रेषु कार्यादिषु षट्सु विषयेषु चकाराः समुच्चयारार्थाः आप्रच्छनीयः - सकृत् प्रतिप्रच्छनीयो द्वित्रिकृत्वः, किमिति ? - यतोऽसौ 'मेढि 'त्ति खलकमध्यवर्त्तिनी स्थूणायस्यां नियमिता गोपंक्तिर्धान्यं गाहयति तद्वद्यमालम्ब्य सकलमन्त्रिमडलं मन्त्रणीयार्थान् धान्यमिव विवेचयति सा मेढी, प्रमाणं - प्रत्यक्षादि तद्वद्यः तद्धं धर्थानमव्यभिचारित्वेन तथैव प्रवृत्तिनिवृत्तिगोचरत्वात् स ० तथा 'आधारे' आधारस्येव सर्वकार्यषु लोकानामुपकारित्वात् तथा 'आलंबनं' रज्वादि तद्वदापद्गर्त्तादिनिस्तारकत्वादालम्बनं तथा चक्षुः - लोचनं तद्वल्लोकस्य मन्त्र्यमात्यादिविविधकार्येषु प्रवृत्तिनिवृत्तिविषयप्रदर्शनकत्वञ्च्चक्षुरिति, एतदेव प्रपञ्चयति - 'मेढिभूए' इत्यादि भूतशब्द उपमार्थः सर्वकार्येषु - सन्धिविग्रहादिषु सर्वभूमिकासु - मन्त्रि अमात्यादिस्थानकेषु लब्धः - उपलब्धः प्रत्ययः - प्रतीतिरविसंवादिवचनं च यस्य स तथा विइण्णवियारे' त्ति वितीर्णोराज्ञाऽनुज्ञातो विचारः - अवकाशो यस्य विश्वसनीयत्वात् असौ वितीर्णविचारः सर्वकार्यादिष्विति प्रकृतं, अथवा 'विण्णवियारे' विज्ञापिता राज्ञो लोकप्रयोजनानां निवेदयिता, किं बहुना ? - राज्यधुरश्चिन्तकोऽपि - राज्यनिर्वाहकश्चाप्यभूत्, एतदेवाह - श्रेणिकस्य राज्ञो राज्यं च-राष्ट्रादिसमुदायात्मकं राष्ट्रं च - जनपदं कोशं च - भाण्डागारं कोष्ठागारं च - धान्यगृहं बलं 7 2 Page #21 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/१० च-हस्त्यादि सैन्यं वाहनं च-वेसरादिकं पुरंच-नगरमन्तः पुरं च - अवरोधनं स्वयमेव - आत्मनैव समुप्रेक्षमाणो - निरूपयन् समुत्प्रेक्षमाणो वा व्यापारयन् इह च द्विर्वचनमाभीक्ष्यण्येऽवसेयं, 'विहरति ' आस्ते स्म । मू. (99) १८ तस्स णं सेणियस्स रन्नो धारिणी नामं देवी होत्था । जाव सेणियस्स रन्नो इट्ठा जाव विहरइ । वृ. ‘धारणी नामं देवी होत्था जाव सेणियस्स रन्नो इट्ठा जाव विहरइ' इत्यत्र द्विर्यावच्छब्दकरणादेवं द्रष्टव्यं 'सुकुमालपाणिपाया अहीनपंचेंदियसरीरा लक्खणवंजणगुणोववेया मानुम्माणपमाणसुजायसंव्वगंसुदरंगी ससिसोमाकारा कंता पियदंसणा सुरूवा करतलपरिमिततिवलियबलियमज्झा' करतलपरिमीतो- मुष्टिग्राह्यस्त्रिवलीको - रेखात्रयोपेतो बलितो - बलवान् मध्यो- मध्यभागो यस्याः सा तथा, 'कोमुईरयणिकरविमलपडिपुन्नसोमवयणा' कौमुदीरजनीकरवत् कार्त्तिकीचन्द्र इव विमलं - प्रतिपूर्णं सौम्यं च वदनं यस्याः सा तथा 'कुंडलुल्लिहियगंडलेहा'; कुण्डलाभ्यामुल्लिखिता - घृष्टा गण्डलेखाः - कपोलविरचितमृगमदादिरेखा यस्याः सा तथा 'सिंगारागारचारुवेसा' शृङ्गारस्यरसविशेषस्यागारमिवागारं अथवा शृङ्गारो-मण्डनूषणाटोपः तठप्रधानः आकारः -आकृतिर्यस्याः सा तथा, चारुर्वेषो - नेपथ्यं यस्याः सा तथा, ततः कर्मधारयः, तथा 'संयग गय हसिय भणिय विहिय विलास सललिय संलाव णिउण जुत्तोवयार कुसला' संगता - उचिता गतहसितभणितविहितविलासा यस्याः सा तथा, तत्र विहितं चेष्टितं, विलासोनेत्रचेष्टा, तथा सह ललितेन - प्रसन्नतया से संलापाः - परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा, युक्ता-संगता ये उपचारालोकव्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयस्य कर्मधारयः, 'पासाईया' चित्तप्रसादजनिका 'दरिसणिज्जा' यां पश्यचक्षुर्न श्राम्यति, 'अभिरूपा' मनोज्ञरूपा 'पडिरूवा' द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा तथा, 'सेणियस्स रन्नो इट्ठा वल्लभा' कांता काम्यत्वात् प्रिया प्रेमविषयत्वात् मणुन्ना सुन्दरत्वात् 'नामधेज्जा' नामधेयवती प्रशस्तनामधेयवतीत्यर्थः नाम वा धार्यं-हृदि धरणीयं यस्याः सा तथा, 'वेसासिया' विश्वसनीयत्वात् 'सम्मया' तत्कृतकार्यस्य सम्मतत्वाद्बहुमता - बहुशो बहुभ्यो वाऽन्येभ्यः सकाशान्मता बहुमता बहुमानपात्रं वा 'अणुमया' विप्रियकरणस्यापि पश्चात्मता अनुमती 'भंडकरंडगसमाणा' आभारणकरण्डकसमानोपादेयत्वात् 'तेल्लकेला इव सुसंगोविया' तैल्लकेला - सौराष्ट्र प्रसिद्धो मृन्मयस्तैलस्य भाजनविशेषः स च भङ्गभयाल्लोचनभयाच्च सुष्ठु संगोप्यते एवं साऽपि तथोच्यते 'चेलपेडा इव सुसंपरिगिहीया' वस्त्रमञ्जूषेवेत्यर्थः, 'रयणकरंडगोविव सुसारविया' सुसंरक्षितेत्यर्थः, कुत इत्याह, 'मा णं सीयं मा णं उन्हें माणंदसामा णंमसगा माणं वाला मा णंचोरा मा णं वाइयपित्तियसंभियसन्निवाइयविविहरोगायंका फुसंतुत्तिकट्टु सेणिएणं रन्ना सद्धिं विउलाई भोगभोगाई भुंजमाणा विहरति' माशब्दा निषेधार्थाः, णंकारा वाक्यालङ्कारार्थाः, अथवा 'मानणं 'ति मैनामिति प्राकृतत्वात्, व्यालाः- श्वापदभुजगाः रोगाः - कालसहाः आतङ्काः - सद्योघातिनः, इतिकट्टु इतिकृत्वा इतिहेतोर्भोगभोगान् -- अतिशयवद्भोगानिति, Page #22 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्ग:, अध्ययनं -१ मू. (१२) तए णं सा धारिणी देवी अन्नया कयाइ तंसि तारिसगंसि छक्कट्ठकलट्ठमइसंठियखंभुग्गयं पवरवरसालभंजियउज्जलमणिकणगरणभूमियंविडकजालद्धचंदणिज्जूहकंतरकणयालिचंदसालियाविभत्तिकलिते सरसच्छधाऊवलवण्णरइए बाहिरओ दूमियघट्ठमट्टे अम्मिंतरओ पत्तसुविलिहियचित्तकम्मे नानाविहपंचवण्णमणिरयणकोट्टिमतले पउमलयाफुल्लवल्लिवरपुप्फजातिउल्लोयचित्तियतले वंदनवरकणगफलससुविणिमम्मियपडिपुंजिय- सरसपउमसोहंतदार भाए पयरगालंवंतमणिमुत्तदामसुविरइयदारसोहे सुगंधवरकुसुम-मउयपम्हलसयणोवयारे मणहिययनिव्वुइयरे कप्पूरलवंगमलयचंदनकालागुरुपवरकुंदुरुक्कतु-रुक्कधूवडज्झतसुरभिमधमधंतगंधुद्धयाभिरामे सुगंधवरगंधिए गंधवट्टिभूते मणिकिरण- पणासियंधकारे किं बहुना ? - जुइगुणेहिं सुरवरविमाणवेलंबियवरधरए तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए उभओ बिब्बोयणे दुहओ उन्नउ मन्त्रेणयगंभीरे गंगापुलिणवालुयाउद्दालसालिसए उयंचियखोमदुगुल्लपट्टपडिच्छण्णे अच्छरयमलयनयतयकुसत्तलिंबसीहकेसरपच्चुत्थए सुविरइयरयत्ताणे रततंसुयसंवुए सुरम्मे आइणगरूयबूरणवणीयतुल्लफासे पुव्यरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी २ एगं महं सत्तुस्सेहं रययकूडसन्निहं नहयलंसि सोमं सोमागारं लीलायंतं जंभायमाणं मुहमतिगयं गयं पासित्ता णं पडिबुद्धा । तते णं सा धारिणी देवी अयमेयारूवं उरालं कल्लाणं सिवं धन्नं मगंल्लं सस्सिरीयं महासुमिणं पासित णं पडिबुद्धा समाणी हट्टतुट्ठा चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया धाराहयकलंबपुष्फगंपिव समूससियरोवमकूवा तं सुमिणं ओगिण्हइ २ सयणिज्जाओ उट्ठेति २ पायपीढातो पञ्च्चोरुहइ पञ्च्चोरुहइत्ता अतुरियमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गतीए जेणामेव से सेणिए राया तेणामेव उवागच्छइ उवागच्छइत्ता सेणियं रायं ताहिं इट्टाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरियाहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं मियमहुररिभियंगंभीरसस्सिरीयाहिं गिराहिं सलंवमाणी २ पडिबोहेइ पडिबोहेत्ता सेणिएणं रन्ना अब्भणुन्नाया समाणी नानामणिकणगरयणभत्तिचित्तंसि भद्दासणंसि निसीयति २ त्ता आसत्था विसत्था सुहासणवरगया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु सेणियं रायं एवं वदासी एवं खलु अहं देवाणुप्पिया ! अज्ज तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए जाव नियगवयणमइवयंतं गयं सुमिणे पासित्ता णं पडिबुद्धा, तं एयस्स णं देवाणुप्पिया ! उरालस्स जाव सुमिणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सति ? । १९ वृ. 'तए णं'ति ततोऽनन्तरं 'तंसि तारिसयंसि' त्ति यदिदं वक्ष्यमाणगुणं तस्मिंस्ता शके याशमुपचितपुण्यस्कन्धानामङ्गिनामुचितं ' वरघरए' त्ति संबन्धः वासभवने इत्यर्थः, कथंभूते ? - 'षट्काष्ठकं' गृहस्य बाह्यालन्दकं षड्दारुकमिति यदागमप्रसिद्धं, द्वारमित्यन्ये स्तम्भविशेषणमिदमित्यन्ये, तथा लष्टा - मनोज्ञा मृष्टा - मसृणाः संस्थिता-विंशिष्टसंस्थानवन्तोये स्तम्भास्तथाउद्गता - ऊर्द्ध गता स्तम्भेषु वा उद्गता - व्यवस्थिताः स्तम्भोद्गताः प्रवराणां वराः प्रवरवराःअतिप्रधाना याः शालभञ्जिकाः - पुत्रिकास्तथा उज्ज्वलानां मणीनां - चंद्रकान्तदीनां कनकस्य रत्नानां - कर्केतनादीनां या स्तूपिका- शिखरं, तथा विटङ्कः- कपोतपाली वरण्डिकाधोवर्त्ती Page #23 -------------------------------------------------------------------------- ________________ २० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/9/१२ अस्तरविशेषः जालं-सच्छिद्रो गवाक्षविशेषः, अर्द्धचन्द्रः-अर्धचन्द्रकारं सोपानं निर्मूहकद्वारपार्श्वविनिर्गतदारु अंतरं-अस्तरविशेष एव पानीयान्तरमिति सूत्रधारैर्यद् व्यपदिश्यते निर्वृहकद्वयस्य यान्यन्तराणि तानि वा निर्मूहकान्त-राणि कणकालीअस्तरविशेषश्चन्द्रसालिका च-गृहोपरि शाला एतेषां गृहांशानां या विभक्तिः-विभजनं विविक्तता तया कलितं-युक्तं यत्तत्तथा तस्मिन्, 'सरसच्छवाडवडंबसरइए' त्ति स्थाप्यं, कैश्चित् पुनरेवं संभावितमिदं “सरसच्छधाउवलवन्नरइए'त्ति तत्र सरसेन अच्छेन धातूपलेन-पाषाणधातुना गैरिकविशेषेणेत्यर्थः वर्णो रचितो यत्र तत्तथा 'बाहिरओ दूमियघट्टमट्टे'त्ति दूमितं-धवलितं धृष्टंकोमलपाषाणादिना अत एव मृष्टं-मसृणं यत्तत्तथा तस्मिन्, तथा अभ्यन्तरतः प्रशस्तं-स्वकीय २ कर्मव्यापृतं शुचि-पवित्र लिखितंचित्रकर्मयत्रतत्तथा तस्मिन्, तथा नानिविधानां जातिभेदेन पञ्चवर्णानांमणिरत्नानासत्कं कुट्टिमतलं-मणिभूमिका यस्मिंस्तत्तथा तत्र तथा पौः-पद्माकारैरेवं लताभिरशोकलताभिः पद्मलताभिर्वामृणालिकाभिः पुष्पवल्लीभिः-पुष्पप्रधानाभिः पत्रवल्लिभिः तथावराभिः पुष्पजातिभिः-मालतीप्रभृतिभिश्चित्रितमुल्लोकतलं-उपरितनभागो यस्मिन् तत्तथा तत्र,इह चप्राकृतत्वेन उल्लोयचित्तियतले' इत्येवं विपर्ययनिर्देशो द्रष्टव्यइति,अथवा पद्मादिभिरुल्लोकस्य चित्रितंतलं-अधोभागोयस्मिन्निति, तथा वन्द्यन्त इति वन्दना-मङ्गल्याः येवरकनकस्य कलशाः सुष्ठु–'निम्मिय'त्तिन्यस्ताः प्रतिपूजिताः-चन्दनादिचर्चिताः सरसपद्माः-सरसमुखस्थगनकमलाः शोभमाना द्वारभागेषु यस्य पाठान्तरापेक्षया चन्दनवरकनककलशैः सुन्यस्तैस्तथा प्रतिपुञ्जितैः-पुजीकृतैः सरसपझैः शोभमाना द्वारभागा यस्य तत्तथा तस्मिन्, ___तथा प्रतरकाणि-स्वर्णादिमयाआभरणविशेषास्त प्रधानमणिमुक्तानांदामभिः-सग्भिः सुष्ठु विरचिता द्वारशोभा यस्य तत्तथा तस्मिन्, तथा सुगन्धिवरकुसुमैर्मूदुकस्य-मृदोः पक्ष्मलस्य च-पक्ष्मवतःशयनस्य-तूल्यादिशयनीयस्ययः उपचारः-पूजा उपचारोवास विद्यते यस्मिन्मण इत्यस्य मत्वर्थीयत्वात् तत् सुगन्धिवरकुसुममृदुपक्ष्मलशयनीयोपचारवत्तच्च यद् हृदयनिर्वृतिकरं च-मनःस्वास्थ्यकरं तत्तथा तस्मिन्,- तथा कर्पूरश्च लवङ्गानि च-फलविशेषाः मलयचन्दनं च-पर्वतविशेषप्रभवं श्रीखण्डं कालागुरुश्च-कृष्णागरुः प्रवरकुन्दुरुक्कं च-चीडाभिधानो गन्धद्रव्यविशेषः तुरुष्कं च-सिल्हकं धूपश्च-गन्धद्रव्यसंयोगज इति द्वन्द्वः, एतेषां वा संबन्धी यो धूपः तस्य दह्यमानस्य सुरभिर्यो मघमघायमानः-अतिशयवान् गन्धः उद्भूतः-उद्भूतः तेनाभिरामम्-अभिरमणीयंयत्तत्तथा तस्मिन्, तथा सुष्ठुगन्धवराणां-प्रधानचूर्णानांगन्धोयस्मिन् अस्ति तत् सुगन्धवरगन्धिकं तस्मिन्, तथा गंधवतिः-गन्धद्रव्यगुटिका कस्तूरिका वा गन्धस्तद्गुटिका गन्धवर्तिस्तद्भूते-सौरभ्यातिशया-त्तत्कल्पे, तथा मणिकिरणप्रनाशितान्धकारे, किंबहुना वर्णकेन?,वर्णकसर्वस्वमिदंद्युत्या गुणैश्च सुरवरविमानं विडम्बयति-जयति यद्वरगृहकं तत्तथा तत्र, तथा तस्मिन् ताशे शयनीये सहालिङ्गनवा-शरीरप्रमाणोपधानेन यत्तत्सालिङ्गनवर्तिकं तत्र, 'उभओ विव्वोयणे'त्ति उभयतः उभौ-शिरोऽन्तपादान्तावाश्रित्य 'विब्बोयणे'त्तिउपधाने यत्रतत्तथातस्मिन्, 'दुहओ'त्तिउभयतः उन्नतेमध्येनतंचतन्निम्नत्वाद्गभीरं च महत्त्वान्नतगम्भीरं अथवा मध्येन च भागेन तु गम्भीरे-अवनते गङ्गापुलिनवालुकायाः अवदातः-अवदलनं पादादिन्यासेऽधोगमनमित्यर्थः तेन 'सालिसए'त्ति सशकमति Page #24 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः, अध्ययनं- 9 २१ नम्रत्वाद्यत्तत्तथा तत्र, दृश्यते च हंसतूल्यादिष्वयं न्याय इति । तथा 'उयचिय'त्ति परिकर्मितं यत् क्षौमं दुकूलं-कार्पासिकमतसीमयं वा वस्त्रं तस्य युगलापेक्षया यः पट्टः - एकः शाटकः स प्रतिच्छादनम्-आच्छादनं यस्य तत्तथा तत्र, तथा आस्तरको मलको नवतः करुशको लिम्बः सिंहकेसरश्चैते आस्तरणविशेषास्तैः प्रत्यवस्तृतम् - आच्छादितं यत्तत्तथा, इह चास्तरको लोकप्रतीत एव मलककुशक्तौ तु रूढिगम्यी नवतस्तु ऊर्णाविशेषमयो जीनमिति लोके यदुच्यते, लिम्बो - बालोर प्रस्योर्णायुक्ता कृतिः सिंहकेसरो-जटिलकम्बलः, तथा सुष्ठु विरचितं शुचि वा रचितं रजस्त्राणं-आच्छादनविशेषोऽपरिभोगावस्थायां यस्मिंस्तत्तथा तत्र, रक्तांशुकसंवृते - मशकगृहाभिधानवस्त्रवृते सुरम्ये तथा आजिनकं - चर्ममयो वस्त्रविशेषः स च स्वभावादतिकोमलो भवति तथा रूतं - कर्पासपक्ष्म बूरो- वनस्पतिविशेषः नवनीतं प्रक्षणं एभिस्तुल्यः स्पर्शो यस्य, तूलं वा - अर्कतूलं तत्र पक्षे एतेषामिव स्पर्शो यस्य तत्तथा तत्र, पूर्वरात्रश्चासावपररात्रश्च पूर्वरात्रापररात्रः स एव काललक्षणः समयः न तु सामाचारादिलक्षणः पूर्वरात्रापररात्रकालसमयस्तत्र, मध्यरात्रे इत्यर्थः, इह चार्षत्वादेकरेफलोपेन 'पुव्वरत्तारवरत्ते' त्युक्तं, अपररात्रशब्दो वाऽयमिति, सुप्तजागरा - नातिसुप्ता नातिजाग्रती, अत एवाह 'ओहीरमाणी २'त्ति वारं वारमीषन्निद्रां गच्छन्तीत्यर्थः, एकं महान्तं सप्तोत्सेधमित्यादिविशेषणं मुखमतिगतं गजं दृष्टाप्रतिबुद्धेति योगः, तत्र सप्तोत्सेधं सप्तसु - कुम्भादिषु स्थानेषूत्रतं सप्तहस्तोच्छ्रितं वा 'रययं' ति रूप्यं 'नहयलंसि' ति नभस्त- लान्मुखमतिगतमिति योगः, वाचनान्तरे त्वेवं दृश्यते - 'जाव सीहं सुविणे पासित्ता णं पडिबुद्धा' तत्र यावत्करणादिदं द्रष्टव्यं ‘एक्कं च णं महंतं पंडुरं धवलयं सेयं' एकार्थशब्दत्रयोपादानं चात्यन्तशुक्लताख्यापनार्थं, एतदेवोपमानेनाह - 'संखउलविमलदहिधणगोखीर (विमल) फेणरयणिकरपगासं' शंखकुलस्येव विमलदध्न इव धनगोक्षीरस्येव विमलफेनस्येव रजनीकरस्येव प्रकाशः - प्रभा यस्य स तथा तं, अथवा 'हाररजतखीरसागरदगरयमहासेलपंडुरतरोरुरमणिज्जदरिसणिज्जं' हारादिभ्यः पाण्डुरतरो यः स तथा, इह च महाशैलो - महाहिमवान् तथा उरुः - विस्तीर्णः रमणीयो- रम्योऽत एव दर्शनीय इति पदचतुष्टयस्य कर्मधारयोऽतस्तं, तथा 'थिरलट्ठपउट्ठपीवरसुसिलिट्ठविसिइतिक्खदाढाविडंबियमुहं' स्थिरौ - अप्रकम्पौ लष्टौ - मनोज्ञौ प्रकोष्ठौ - कूराग्रेतनभागौ यस्य स तथा, तथा पीवराः - स्थूला सुम्लिष्टाः - अविसर्वरा विशिष्टा - मनोहरास्तीक्ष्णा या दंष्ट्रास्ताभिः कृत्वा 'विडंबियं ति विवृतं मुखं यस्य स तथा ततः कर्मधारयस्तं, तथा 'परिकम्मियजच्चकमलकोमलमाईयसोहंतल उट्ठ परिकर्म्मितं- कृतपरिकर्मा 'माइय'त्ति मात्रावान् परिमित् इत्यर्थः, शेषं प्रतीतं, तथा 'रत्तुप्पलपत्तमउयसुकुमाल-तालुनिल्लालियग्गजीहं' रक्तोत्पलपत्रमिव मृदुकेभ्यः सुकुमारमतिकोमलं तालु च निर्लालिताग्रा - प्रसारिताग्रा जिह्वा च यस्य स तथा तं, तथा 'महरगुलियभिसंतपिंगलच्छं' मधुगुटिकेव-क्षौद्रवर्त्तिरिव 'भिसंत' त्ति दीप्यमाने पिङ्गले - कपिले अक्षिणी यस्य स तथा तं, तथा 'भूसागयपवरकणयतावियआवत्तायंतवट्टतडियविमलसरिसनयणं' भूषागतं - मृन्मयभाजनविशेषस्थं यत्प्रवरकनकं तापितमाग्निधमनात् 'आवत्तायंत 'त्ति आवर्तत कुर्वत् तद्वत् तथा वृत्ते च तर्द्दिते - विवृत्ते विमले च सध्शे च - समाने नयने यस्य स तथा तं, अत्र च 'वट्टतट्ट' इत्यातावदेव पुस्तके दृष्टं संभावनया तु वृत्ततर्द्दित इति Page #25 -------------------------------------------------------------------------- ________________ २२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-१/१२ व्याख्यातमिति, पाठान्तरेण तु 'वट्टपडिपुण्णपसत्थनिद्धमहुगुलियपिंगलच्छं' स्फुटश्चायं पाठः, तथा 'विसालपीवरभमरोरुपडिपुण्णविमलखंधं विशालो-विस्तीर्णः पीवरो-मांसलः 'भ्रमरोरुः' भ्रमरा-रोमावर्ता उखो-विस्तीर्णा यत्र स तथा परिपूर्णो विमलश्च स्कन्धो यस्य स तथा तं, अथवा 'पडिपुन्नसुजायखं,' तथा 'मिदुविसदसुहमलक्खणपसत्थविच्छिन्नकेसरसडं' मृद्व्योविशदा-अविमूढाः सूक्ष्मा लक्षणप्रशस्ताः-प्रशस्तलक्षणा विस्तीर्णाः “केसरसटाः-स्कन्धकेशरजटायस्य सतथातं, अथवा 'निम्मलवरकेसरधर' तथा 'ऊसियसुनिम्मियसुजाय-अप्फोडियलंगूलं उच्छ्रितम्-ऊर्ध्वं नीतंसुनिर्मितंसुष्टुभंगुरतयान्यस्तंसुजातंसद्गुणोपपेततयाआस्फोटितं भुवि लाङ्गुलं-पुच्छं येन स तथा तं, सौम्यं-उपशान्तं सौम्याकारं-शान्ताकृतिं, 'लीलायंत'ति लीलां कुर्वन्तं 'जंभायंतं' विजृम्भमाणं शरीरचेष्टाविशेषं विदधानं 'गगणतलाओ ओवयमाणं सीहं अभिमुहं मुहे पविसमाणं पासित्ता पडिबुद्ध'त्ति 'अयमेयारूवं ति इमंमहास्वप्नमिति संबंधः एतदेव-वर्णितस्वरूपं रूपं यस्य स्वप्नस्य न कविकृतमूनमर्धिकं वा स तथा तं, -'उरालं'तिउदारंप्रधानंकल्याणं-कल्याणानां शुभसमृद्धिविशेषाणांकारणत्वात् कल्ये वा-नीरोगत्व- मणति-गमयति कल्याणं तद्धेतुत्वात्, शिवम्-उपद्रवोपशमहेतुत्वात् धन्यं धनावहत्वात् ‘मंगल्यं' मङ्गले दुरितोपशमे साधुत्वात्सश्रीकं-सशोभनमिति ‘समाणी'त्ति सती हृष्टतुष्टा-अत्यर्थं तुष्टाअथवा हष्टा-विस्मिता तुष्टा-तोषवती, 'चित्तमाणंदिय'त्तिचित्तेनानन्दितं वा चित्तं यस्याः सा चित्तानन्दिता, मकारः प्राकृतत्वात्, प्रीतिर्मनसि यस्याः सा प्रीतिमनाः, 'परमसोमणस्सिया' परमं सौमनस्यं संजातं यस्याः सा परमसौमनस्थिता, हर्षवशेन विसर्पद्विस्तारायायि हृदयं यस्यः सा तथा, सर्वाणि प्राय एकाथिकान्येतानि पदानि प्रमोदप्रकर्षप्रतिपादनार्थत्वात् स्तुतिरूपत्वाच्च न दुष्टानि, आह च॥१॥ “वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन् । यत्पदमसकृद्धयात्तनुपनरुक्तंन दोषाय ॥" इति, ‘पच्चोरुहइत्तिप्रत्यवरोहति, अत्वरितमानसौत्सुक्याभावेनाचपलं कायतःअसंभ्रान्त्याऽस्खलन्त्याअविलम्बितया अविच्छिन्नतया 'राजहंससरिसीए तिराजहंसगमनसश्यागत्या 'ताहिं' ति या विशिष्टगुणोपेतास्ताभिर्गीभिरिति संबन्धः, इष्टाभिः-तस्य वल्लभाभिः कान्ताभिःअभिलषिताभिः सदैवतेन प्रियाभिः-अद्वेष्याभिःसर्वेषामपि मनोज्ञाभिः-मनोरमाभिःमनःप्रियाभिश्चिन्तयापि उदाराभिः-उदारनादवर्णोच्चारादियुक्ताभिः कल्याणाभिःसमृद्धिका- रिकाभिः शिवाभिः-गीर्दोषानुपद्रुतानि धन्याभिः-धनलम्भिकाभिर्मङ्गल्याभिः-मङ्गलसाध्वीभिः सश्रीकाभिः-अलङ्कारादिशोभावद्मिः हदयगमनीयाभिः-ह्यदये या गच्छन्ति कोमलत्वात् सुबोधत्वाच्च तास्तथा ताभिः, हदयप्रह्लादिकाभिः-हदयप्रह्लादनीयाभिः आह्लादजनकाभिः "मितमधुररिभित- गंभीरसश्रीकाभिः' मिताः-वर्णपदवाक्यापेक्षया परिमिताः मधुराः-स्वरतःरिभिताः-स्वरघोलना-प्रकारवत्यः गम्भीराः-अर्थतशब्दतश्च सह श्रिया-उक्तगुणलक्ष्म्यायास्तास्तथा ततःपदपञ्चकस्यकर्मधारयस्ततस्ताभिः गीर्भिः-वाग्भिः संलपन्ती-पुनः पुनर्जल्पन्तीत्यर्थः नानमणिकनकरलानां भक्तिभिः-विञ्चित्तिभिश्चित्रं-विचित्रं यत्तत्तथा तत्र For Priv Page #26 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ २३ भद्रासने-सिंहासने आश्वस्ता गतिजनित-श्रमापगमात् विश्वस्ता संक्षोभाभावात् अनुत्सुका वा 'सुहासणवरगयत्ति सुखेन शुभेवा आसनवरे गता-स्थिता या सा तथा, करतलाभ्यां परिगृहीतः-आत्तःकरतलपरिगृहीतस्तं शिरस्यावर्तआवर्तनं-परिभ्रमणं यस्यसतथा शिरसावर्तइत्येके, शिरसा अप्राप्तइत्यन्ये, तमंजलिं मस्तके कृत्वा एवमवादीत्-'किं मन्ने' इत्यादि, को मन्ये कः कल्याणफलवृत्तिविशेषो भविष्यति, इह मन्ये वितर्कार्थो निपातः, 'सोच'त्ति श्रुत्वा श्रवणतः निशम्य-अवधार्य हृष्टतुष्टो यावद्विसर्पघृदयः तथा वाचनान्तरे पुनरिह राज्ञीवर्णके चेदमुपलभ्यते। मू. (१३) तते णं सेणिए राया धारिणीए देवीए अंतिए एयमढे सोचा निसम्म हट्ट जाव हिययेधाराहयनीवसुरभिकुसुमचुचुमालइयणुऊससियरोमकूवेतंसुमिणं उग्गिण्हइ उग्गिण्हइत्ता ईहं पविसति २ अप्पणो साभाविएणं मइपुव्वएणं बुद्धिविन्नाणेणं तस्स सुमिणस्स अत्थोग्गहं करेति २ धारणिं देवींताहिंजाव हिययपल्हायणिजाहिं मिउमहुररिभियगंभीरसस्सिरयाहिं वग्गूहिं अनुवूहेमाणे २ एवं वयासी-उरालेणं तुमे देवाणुप्पिए! सुमिणे दिढे कल्लाणाणं तुमे देवाणुप्पिए सुमिणे दिढे सिवे धन्ने मंगल्ले सस्सिरीए णं तुमे देवाणुप्पिए सुमिणे दिढे आरोग्गतुट्ठिदीहाउयकल्लाणमंगलकारए णं तुमे देवी सुमिणे दिढे अत्थलाभो ते देवाणुप्पिए ! पुत्तलाभो ते देवारजलाभो भोगसोक्खलाभो ते देवाणुप्पिए! एवंखलुतुमंदेवाणुप्पिएनवण्हंमासाणंबहुपडिपुन्नाणंअट्ठमाण यरादिदियाणंविइक्वंताणं अम्हंकुलकेउंकुलदीवंकुलपव्वयंकुलवडिंसयंकुलतिलकंकुलकित्तिकरंकुलवित्तिकरंकुलनंदिकरं कुलजसकरंकुलाधारं कुलपायवंकुलविवद्धणकं सुकुमालपाणिपायंजावदारयंपयाहिसि, सेवि यणं दारए उम्मुक्कबालभावे विनायपरिणयमेत्ते जोव्वणगमणुपत्ते सूरे वीरे विकंते विच्छिन्नविपुलबलवाहणे रज्जवती रायाभविस्सइ, तंउरालेणंतुमेदेवीए सुमिणे दिडेजाव आरोग्गतुहिदीहाउकल्लाणकारएणं तुमे देवी! सुमिणे दिवेत्तिकट्ठ भुजो २ अनुवूहेइ।। वृ.'धाराहयनीयसुरभिकुसुमचंचुमालइयतणुऊसवियरोमकूवे'त्तितत्रनीयः-कदम्बाधाराहतनीयसुरभिकुसुममिव 'चंचुमालइय'त्ति पुलकिता तनुर्यस्य स तथा, किमुक्तं भवति?''उसविय'त्ति उत्सृता रोमकूषा-रोमरन्ध्राणि यस्य स तथा, तं स्वप्नमवगृह्णाति अर्थावग्रहतः ईहामनुप्रविशति-सदर्थप्रर्यालोचनलक्षणांततः 'अप्पणो'त्तिआत्मसंबन्धिनास्वाभाविकेन सहजेन मतिपूर्वेण-आभिनिबोधिकप्रभवेनबुद्धिज्ञानेन-मतिविशेषभूतोत्पत्तिक्यादिबुद्धिरूपपरिच्छेदेन अर्थावग्रह-स्वप्नफलनिश्चयं करोति, ततोऽवादीत् ‘उराले णमित्यादि, अर्थलाभ इत्यादिषु भविष्यतीति शेषो दृश्यः, एवं उपबृंहयन्–अनुमोदयन् ‘एवं खलु'त्ति एवंरूपादुक्तफलसाधनसमर्थात् स्वप्नात् दारकं प्रजनिष्यसीति सम्बन्धः, 'बहुपडिपन्नाणं'त्ति अतिपूर्णेषुषष्ठयाः सप्तम्यर्थत्वात् अर्द्धमष्टमं येषु। तान्यष्टिमानि तेषु रात्रिन्दिवेषु-अहोरात्रेषु व्यतिक्रान्तेषु कुलकेत्वादीन्येकादश पदानि, तत्र केतुचिह्नध्वज इत्यर्थः केतुरिव केतुरद्भुतत्वात् कुलस्य केतुः कुलकेतुः, पाठान्तरेण ‘कुलहेडं' कुलकारणंएवंदीप इव दीपःप्रकाशकत्वात्पर्वतोऽनभिभवनीयस्थिराश्रयसाधात् अवतंस:शेखरः उत्तमत्वात्तिलको-विशेषकः भूषकत्वात् कीर्तिकरः-ख्यातिकरः, Page #27 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/१३ क्वचिद्वृत्तिकरमित्यपि दृश्यते, वृत्तिश्च - निर्वाहः, नन्दिकरो - वृद्धिकरः यशःसर्वदिग्गामि- प्रसिद्धिविशेषस्तत्करः पादपोवृक्ष आश्रयणीयच्छायत्वात् विवर्द्धनं विविधैः प्रकारैर्वृद्धिरेव तत्करं 'विन्नायपरिणयमेत्ते त्ति विज्ञकः परिणतमात्रश्च कलादिष्विति गम्यते, तथा शूरो दानतोऽभ्युपेतनिर्वाहणतो वा वीरः संग्रामतः विक्रान्तो भूमण्डलाक्रमणतः विस्तीर्णे विपुले अतिविस्तीर्णे बलवाहने - सैन्यगवादिके यस्य स तथा, राज्यपती राजा स्वतन्त्र इत्यर्थः मू. (१४) तते णं सा धारणी देवी सेणिएणं रन्ना एवं वृत्ता समाणी हट्ठतुट्ठा जाव हियया करतलपरिग्गहियं जाव अंजलिं कड्ड एवं वदासी - एवमेयं देवाणुप्पिया ! तहमेयं अवितहमेयं असंदिद्धमेयं इच्छियमेयं दे० पडिच्छियमेयं इच्छियपडिच्छियमेयं सच्चे णं एसमट्टे जं णं तुज्झे वदहत्तिकट्टु तं सुमिणं सम्मं पडिच्छइ पडिच्छइत्ता सेणिएणं रन्ना अब्भणुण्णाया समाणि नानामणिकणगरयणभत्तिचित्ताओ भद्दासणाओ अब्भुट्ठेइ अब्भुट्टेत्ता जेणेव सए सयणिजे तेणेव उवागच्छइ २ त्ता सयंसि सयणिज्वंसि निसीयइ निसीयइत्ता एवं वदासी-मा मे से उत्तमे पहाणे मंगल्ले सुमिणे अन्नेहिं पावसुमिणेहिं पडिहमिहित्तिकट्टु देवयगुरुजणसंबद्धाहिं पसत्थाहिं धम्मियाहिं कहाहिं सुमिणजागरियं पडिजागरमाणी विहरइ वृ. 'त' मिति यस्मादवं तस्मादुदारादिविशेषणः स्वप्नः 'तुमे' त्ति त्वया दृष्ट इति निगमनं ‘एतमेत' दिति राजवचने प्रत्याविष्करणम्, एतदेव स्फुटयति- 'तहमेयं 'ति तथैव तद्यथा भवन्तः प्रतिपादयन्ति, अनेनान्वयतस्तद्वचनसत्यतोक्ता 'अवितहमेयं' ति अनेन व्यतिरेकभावतः 'असंदिद्धमेय' मित्यनेन संदेहाभावतः 'इच्छियं' ति इष्टं ईप्सितं वा 'पडिच्छियं' ति प्रतीष्टं प्रतीप्सितं वा अभ्युपगतमित्यर्थः, इष्टप्रतीष्टम् ईप्सितप्रतीप्सितं वा धर्मद्वययोगात्, अत्यन्तादरख्यापनाय चैवं निर्देशः, 'इतिकट्टु' त्ति इति भणित्वा 'उत्तमे 'त्ति स्वरूपतः 'पहाणे' त्ति फलतः, एतदेवाह - 'मंगल्ले'त्ति मंगले साधुः स्वप्न इति 'सुमिणजागरियं' ति स्वप्नसंरक्षणार्थं जागरिका तां 'प्रतिजाग्रती' प्रतिविदधती मू. (१५) तए णं सेणिए राया पच्चसकालसमयंसि कोडुंबियपुरिसे सद्दावेइ सद्दावइत्ता एवं वदासी - खिप्पामेव भो देवाणुप्पिया ! बाहिरियं उवट्ठाणसालं अज्ज सविसेसं परमरम्मं गंधोदगसित्तसुइयसंमजिओवलित्तं पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलियं कालागरुपवरकुंदुरुक्कतुरुक्कधूवडज्झंतमघमघंतगंधुद्धयाभिराम सुगंधवरगंधिय गंधवट्टिभूतं करेह य कारवेह य २ एवमाणत्तियं पञ्चप्पिणह, ततेणं ते कोडुंबियपुरिसा सेणिएणं रन्ना एवं वृत्ता समाणा हट्ठतुट्टा जाव पञ्च्चप्पिणंति, तते णं सेणिए राया कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलियंमि अहापंडुरे पभाए रत्तासोगपगासकिंसुयसुयमुहगुंजद्धरागबंधुजीवगपारावयचलणनयणपरहुयसुरत्तलोयणजासुयणकुसुमजलियजलणतवणिज्जकलसहिंगुलयनिगररूवाइरंगरेहन्तसस्सिरीए दिवागरे अहकमेण उदिए तस्स दिन कर करपरपरावयापारर्द्धमि अंधयारे बालातवकुंकुमेण खइयव्व जीवलोए लोयणविस आणु आसविगसंतविसददंसियंमि लोए कमलागरसंडबोहए उट्टियंमि सूरे सहस्सरस्सिमि दिनयरे तेयसा जलते सयणिज्जाओ उट्ठेति २ —जेणेव अट्टणसाला तेणेव उवागच्छइ २ अट्टणसालं अनुपविसति २ अनेगवायम २४ Page #28 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययन-१ २५ जोगवग्गणवामद्दणमल्लजुद्धकरणेहिं संतेपरिस्संते सयपागेहिं सहस्सपागेहिं सुगंधवरतेल्लमादिएहिं पीणणिज्जेहिं दीवणिज्जेहिं दप्पणि हिं मदणिज्जेहिं विहणिज्जेहिं सव्विंदियगायपल्हायणिज्जेहिं अब्मंगएहिं अब्भंगिए समाणे तेल्लचम्मंसिपडिपुन्नपाणिपायसुकुमालकोमलतलेहिं पुरिसेहिंछेएहिं दखेहिं पढेहिं कुसलेहिं मेहावीहिं निउणेहिं निउणसिप्पोवगतेहिं जियपरिस्समेहिं अब्भंगणपरिमद्दणुव्वलणकरणगुणनिम्माएहिं अट्ठिसुहाए मंससुहाए तयासुहाए रोमसुहाए चउव्विहाए संबाहणाए संवाहिए समाणे अवगयपरिस्समे नरिंदे अट्टणसालाओ पडिनिक्खमइ पडिनिखमइत्ता जेणेव मज्जणघरे तेणेव उवागच्छइ उवागच्छइत्ता मजणघरं अनुपविसति अनुपविसित्ता समंत (मुत्त) जालाभिरामे विचित्तमणिरयणकोट्टिमतले रमणिज्जेण्हाणमंडवंसि नानामणिरयणभत्तिचिततंसिण्हाणपीढंसि -सुहनिसन्ने सुहोदगेहिं पुप्फोदएहिं गंधोदएहिं सुद्धोदएहि य पुणो पुणो कल्लाणगपवरमजणविहीए मजिए तत्थ कोउयसएहिं बहुविहेहिं कल्लाणगपवरमजणावसाणे पम्हलसुकुमालगंधकासाईयलूहियंगेअहतसुमहग्धदूसरयणसुसंवुए सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावन्नग विलेवणे आविद्धमणिसुवन्ने कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तसुकयसोहे पिणद्धगेवज्जे अंगुलेज्जगललियंगललियकयाभरणे नानामणिकडगतुडियथंभियभुए अहियरूवसस्सिरीए कुंडलुजोइयाणणे मउडदित्तसिरए हारोत्थयसुकतरइयवचअछे पालंबपलंबमाणसुकयपडउत्तरिज्जे मुद्दियापिंगलंगुलीए नानामणिकणगरयणविमलमहरिहनिउणोवियमिसिमिसंतविरइयसुसिलिट्ठविसिठ्ठलट्ठसंठियपसत्थआविद्धवीरवलए, किंबहुना? कप्परुक्खए चेव सुअलंकियविभूसिए नरिदे सकोरिंटमल्लदामेण छत्तेणं धरिजमाणेणं उभओचउचामरवालवीइयंगेमंगलजयसद्दकयालोएअनेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडुंबियमंतिमहामंतिगणगदोवारियअमच्चचेडपीढमद्दनगरनिगमसेट्ठिसैणावइसत्थवाहदूयसंधिवाल सद्धिं संपरिवुडे धवलमहामेहनिग्गएविव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव्व पियदंसणे नरवई मज्जणघराओ पडिनिक्खमति पडिनिक्खमित्ता जेणेव बाहिरिया उवठ्ठाणसाला तेणेव उवागच्छि उवागच्छइत्ता सीहासणवरगते पुरत्थाभिमुहे सन्निसन्ने । तते णं से सेणिए राया अप्पणो अदूरसामंते उत्तरपुरच्छिमे दिसिभागे अट्ठभद्दासणाई सेयवत्थपञ्चुत्थुयाति सिद्धत्थमंगलोवयारकतसंतिकम्माइंरयावेइरयावित्तानानामणिरयणमंडियं अहियपेच्छणिज्जरूवं महग्घवरपट्टणुग्गय सण्हबहुभत्तिसयचित्तट्ठाणं ईहाभियउसभतुरयणरमगरविहगवालगकिंनरुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं सुखचियवरकणगपवरपेरंतदेसभागं अभिंतरियं जवणियं अंछावेइ अंछावइत्ता अच्छरगमउअमसूरगउच्छइयं धवलवत्थपञ्चत्थुयं विसिटुं अंगसुहफासयं सुमउयंधारिणीए देवीए भद्दासणं रयावेइ रयावइत्ता कोडुंबियपुरिसे सद्दावेइ २ एवंवदासी-खिप्पामेवभो देवाणुप्पिया! अटुंगमहानिमित्तसुत्तत्थपाढए विविहसत्थकुसले सुमिणपाढए सद्दावेह २ त्ता एयमाणत्तियं खिप्पामेव पञ्चप्पिणह । तते णं ते कोडुबियपुरिसा सेणिएणं रन्ना एवं वुत्ता समाणा हट्ठ जाव हियया करयलपरिग्गहियंदसनहं सिरसावत्तंमत्थए अंजलिंक?एवंदेवोतहत्तिआणाए विनएणंवयणंपडिसुणेति २ सेणियस्स रन्नो अंतियाओ पजिमखमति रायनिहस्से नगरस्स मझमज्जेणं जेणेव Page #29 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/१५ सुमिणपाढगगिहाणि तेणेव उवागच्छंति उवागच्छित्ता सुमिणपाढए सदावेति । ततेणं ते सुमिणपाढगा सेणियस्सरन्नो कोडुंबियपुरिसेहिं सद्दाविया समाणा हट्ट २ जाव हियया ण्हाया कयबलिकम्मा जाव पायच्छित्ता अप्पमहग्याभरणालंकियसरीरा हरियालियसिद्धत्थयकयमुद्धाणा सतेहिं सतेहिं गिहेहितोपडिनिक्खमंतिर रायगिहस्समझमझेणंजेणेव सेणियस्स रन्नो भवनवडेंसगदुवारे तेणेव उवागच्छंति २ एगतओ मिलयंति २ सेणियस्स रन्नो भवणवडेंसगदुवारेणं अनुपविसंतिअनुपविसित्ताजेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छंति उवागच्छित्ता सेणियं रायं जएणं विजएणं वद्धाति, सेणिएणं रन्ना अच्चिय वंदिय पूतिय माणिय सक्कारिया सम्मानिया समाणा पत्तेयं २ पुव्वन्नत्थेसु भद्दासनेसु निसीयंति, तते णं सेणिए राया जवणियंतरियं धारणीं देवीं ठवेइ ठवेत्ता पुप्फफलपडिपुन्नहत्थे . परेणं विनएणं ते सुमिणपाढए एवं वदासी एवंखलु देवाणुप्पिया! धारिणीदेवी अज्जतंसितारिसयंसि सयणिज्जेसिजाव महासुमिणं पासित्ताणं पडिवुद्धा, तंएयस्सणं देवाणुप्पिया! उरालस्स जाव सस्सिरीयस्स महासुमिणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सति, ततेणं ते सुमिणपाढगा सेणियस्स रन्नो अंतिए एयमटुं सोचा निसम्म हट्ठजावहिययातंसुमिणं सम्मं ओगिण्हंति २ ईहं अनुपविसंति२ अन्नमन्नेणसद्धिं संचालेतिसंचालित्तातस्स सुमिणस्सलद्धट्टा गहियट्ठापुच्छियट्ठा विणिच्छियट्ठाअभिगयट्ठा सेणियस्स रन्नो पुरओ सुमिणसत्थाइं उच्चारेमाणा २ एवं वदासी-एवं खलु अम्हं सामी ! सुमिणसत्थंसि बायालीसंसुमिणा तीसं महासुमिणा बावत्तरिंसव्वसुमिणा दिट्ठा, तत्थणंसामी! अरिहंतमायरो वाचक्कवट्टिमातरोवाअरहंतंसि वा चक्कवटिसिवागभंवक्कममाणंसि एएसिंतीसाए महासुमिणाणं इमे चउद्दस महासुमिणे पासित्ताणं पडिबुझंति, तंजहामू. (१६) गयउसभसीहअभिसेयदामससिदिनयरं झयं कुंभं। पउमसरसागरविमाणवणरयणुच्चय सिहिं च ॥ मू. (१७) वासुदेवमातरोवा वासुदेवंसिगब्भंवक्कममाणंसिएएसिंचोद्दसण्हंमहासुमिणाणं अन्नतरेचत्तारिमहासुमिणेपासित्ताणंपडिवुझंति, बलदेवमातरोवाबलदेवंसिगब्भंवक्कममाणंसि एएसिंचोद्दसण्हं महासुमिणाणंअन्नतरे चत्तारिमासुविणे पासित्ताणं पडिवुझंति, मंडलियमायरो वा मंडलियंसिगब्भंवक्कममाणंसिएएसिं चोद्दसण्हंमहासुमिणाणंअनतरंएगंमहासुमिणंपासित्ताणं पडिबुझंति, इमे य णं सामी ! घारणीए देवीए एगे महासुमिणे दिट्टे, तं उराले णं सामी ! धारणीए देवीएसुमिणे दिढे, जावआरोग्गतुट्ठिदीहाउकल्लाणमंगल्लकारएणंसामी! धारिणीए देवीएसुमिणे दिट्टे, अत्थलाभो सामी ! सोक्खलाभो सामी ! भोगलाभो सामी ! पुत्तलाभो, रज्जलाभो एवं खलु सामी! धारिणीदेवी नवण्हं मासाणं बहुपडिपुन्नाणंजाव दारगं पयाहिसि, सेवियणं दारए उम्मुक्कबालभावे विनायपरिणयमित्तेजोव्वणगमणुपत्ते सूरे वीरे विक्कते विच्छिन्नविउलबलवाहणे रज्जवती राया भविस्सइ अनगारे वा भावियप्पा, तं उराले णं सामी! धारिणीए देवीए सुमिणे दिवे, जाव आरोग्गतुद्विजावदितुत्तिकट्ठ भुजो २ अनुबूहेंति। तते णं सेणिए राया तेसिं सुमिणपाढगाणं अंतिए एयमढं सोचा निसम्म हट्ट जाव हियए ना Page #30 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१ २७ करयल जाव एवं वदासी एवमेयं देवाणुप्पिया ! जाव जने तुब्भे वदहत्तिकटु तं सुमिणं सम्म पडिच्छति २ ते सुमिणपाढएविपुलेणंअसनपानखाइमसाइमेणंवत्थगंधमल्लालंकारेणयसक्कारेति सम्माणेति २ विपुलं जीवियारिहं पीतिदाणंदलयति २ पडिविसजेइ। ततेणं से सेणिए राया सीहासणाओ अब्भुटेति २ जेणेव धारिणी देवी तेणेव उवागच्छइ उवागच्छइत्ताधारिणीदेवी एवं वदासी-एवंखलु देवाणुप्पिए! सुमिणसत्थंसिबायालीसंसुमिणा जावएगंमहासुमिणंजाव भुजो २ अनुवूहति, तते णंधारिणीदेवी सेणियस्सरन्नो अंतिए एयमटुं सोच्चानिसम्म हट्ट जावहिययातंसुमिणंसम्मंपडिच्छतिर जेणेव सएवासघरे तेणेव उवागच्छति २ व्हाया कयबलिकम्मा जाव विपुलाहिं जाव विहरति । वृ. 'पचूसे'त्यादि प्रत्यूषकाललक्षणो यः समयः-अवसरः स तथा तत्र कौटुम्बिकपुरुषान्-आदेशकारिणः सद्दावेइ'त्ति शब्दं करोति शब्दयति 'उपस्थानशालां' आस्थानमण्डपं 'गन्धोदकेने'त्यादि गन्धोदकेने सिक्ता शुचिका-पवित्रा संमार्जिता कचवरापनयनेन उपलिप्ता छगणादिना या सा तथा तां, इदं च विशेषणं गन्धोदकसिक्तसंमार्जितोपलिप्तशुचिकामित्येवं दृश्यं, सिक्ताद्यनन्तरभावित्वाच्छुचिकत्वस्य, तथा पञ्चवर्णः सरसः सुरभिश्च मुक्तः-क्षिप्त पुष्पपुञ्जलक्षणो यः उपचारः-पूजा तेन कलिता या सा तथा तां ‘काले'त्यादि पूर्वत्, -आणत्तियं पञ्चप्पिणह'त्ति आज्ञाप्तिम्-आदेश प्रत्यर्पयत-कुतां सती निवेदयत, 'कल्ल'मित्यादि 'कल्ल'मिति श्वः प्रादुः-प्राकाश्ये ततः प्रकाशप्रभातायं रजन्यां 'फुल्लोल्पलकमलकोमलोन्मीलितं फुल्लं-विकसितंतच तदुत्पलंच-पद्मफुल्लोत्पलंतच कमलश्च-हरिणविशेषः फुल्लोत्पलकमलौ तयोः कोमलम्-अकांठोरमुन्मीलितं-दलानांनयनयोश्चोन्मीलनं यस्मिंस्तत्तथा तस्मिन्, अथ रजनीविभातानन्तरंपाण्डुरे-शुक्ले प्रभाते-उषसि रत्तासोगे'त्यादि रक्ताशोकस्य प्रकाशः-प्रभा स च किंशुकंच-पलाशपुष्पं शुकमुखं च गुजा-फलविशेषोरकत कृष्णस्तदर्धं बंधुजीवीकं च बन्धुकंपारापतं० पक्षिविशेषः तच्चलननयनेच परभृतः-कोकिलः तस्य सुरक्तं लोचनंच 'जासुमिण इतिजपावनस्पतिविशेषः तस्याः कुसुमंचज्वलितज्वलनश्चतपनीयकलशश्च हिङ्गुलको-वर्णकविशेष-स्तन्निकरश्च-राशिरिति द्वन्द्वः, तत एतेषां यद्रूपं ततोऽतिरेकेणआधिक्येन 'रेहंत'त्ति शोभमानास्वा स्वकीया श्रीः-वर्णलक्ष्मीर्यस्य स तथा तस्मिन्, 'दिवाकरे, आदित्ये अथ-अनन्तरं क्रमेण-रजनीक्षयपाण्डुर-प्रभातकरणलक्षणेन ‘उदिते' उद्गते 'तस्स दिनकरकरपरंपरावयारपारद्धंमि अंधकारे'त्ति तस्य-दिवाकरस्य दिने-दिवसे अधिकरणभूते दिनाया वायः करपरम्परायाः-किरणप्रवाहास्या-वतार:-अवतरणंतेन प्रारब्धम् आरब्धमभिभवितुमिति गम्यते अपराद्धं वा-विनाशितं दिनकरपरम्परावतारप्रारब्धं तस्मिन् सति, __ -इह च तस्येति सापेक्षत्वेऽपिसमासः, तथा दर्शनादन्धकारे-तमसि तथा बालातप एव कुडमं तेन खचिते इव जीवलोके सति, तथा लोचनविषयस्य-दृष्टिगोचरस्य योऽणुयासोत्ति-अनुकाशो विकाशः प्रसरत्यर्थस्तेन विकसंश्चासौ वर्द्धमानो विशदश्च स्पष्टः स चासौ दर्शितश्चेति लोचनविषयानुकाशविशददर्शितस्तस्मिन्, कस्मिन्नित्याह-लोके अयमभिप्रायः-- अन्धकारस्य क्रमेण हानौ लोचनविषयविकाशःक्रमेणैव भवतिसच विकसन्तं लोकं दर्शयत्येव, अंधकारसद्भावेदष्टेरप्रसरणेलोकस्यसंकीर्णस्येवप्रतिभासनादिति, तथा कमलाकरा-इदादयस्तेषु Page #31 -------------------------------------------------------------------------- ________________ २८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/१७ षण्डानि-नलिनीषण्डानितेषां बोधकोयः तस्मिन् उत्थिते-उदयानन्तरावस्थावाप्ते 'सूरे आदित्ये किंभूते?-सहस्ररश्मौ तथा 'दिनकरे' दिनकरणशीले तेजसा ज्वलति सतीति। ___ 'अट्टणसाल'त्ति अट्टनशाला व्यायामशालेत्यर्थः, अनेकानि यानि व्यायामानि योग्या च-गुणनिका वल्गनंच-उल्ललनव्यामर्दनंच-परस्परेणबाह्यद्यङ्गमोटनंमल्लयुद्धंच-प्रतीतंकरणानि च-बाहुभङ्गविशेषा मल्लशास्त्रप्रसिदअधानि तैः श्रान्तः सामान्येन परिश्रान्तो अङ्गप्रत्यङ्गापेक्षया सर्वतः शतकृत्वो यत्पक्वंशतेन वा कार्षापणानां यत्पक्वं तच्छतपक्वमेवमितरदपि सुगन्धिवरतैलादिभिरभ्यंगैरिति योगः आदिशब्दात् घृतकपूरपानीयादिग्रहः किम्भूतैः? 'प्रीणनीयैः' रसरूधिरादिधातुसमताकारिभिर्दीपनीयैः-अग्निजननैः दर्पणीयैः-बलकरैः मदनीयैः-मन्मथबृहणीयैर्मासोपचयकारिभिः सर्वेन्द्रियगात्रप्रह्लादनीयैः अभ्यंगैः-स्नेहनैः अभ्यंगः क्रियते यस्यसोऽभ्यङ्गितः सन्, ततस्तैलचर्मणि-तैलाभ्यक्तस्यसंबाधनाकरणाय यच्चर्मततैलचर्म तस्मिन् संवाहिते 'समणे'त्तियोगः, कैरित्याह?-पुरुषैः, कथम्भूतैः?-प्रतिपूर्णानां पाणिपादानां सुकुमालकोमलानि-अतिकोमलानितलानि-अधोभागा येषांतेतथातैः, छेकैः-अवसरज्ञैर्द्धिसततिकलापण्डितैरिति च वृद्धाः, दक्षैः-कार्याणामविलम्बितकारिभिः प्रष्ठैः-वाग्गिमभिरिति वृद्धव्याख्या, अथवा प्रष्टै:-अग्रगामिभिः कुशलैः-साधुभिःसंबाधनाकर्मणिमेधाविभिः-अपूर्वविज्ञानग्रहणशक्तिनिष्ठैः निपुणैः-क्रीडाकुशलैर्निपुणशिल्पोपगतैः-निपुणानि-सूक्ष्माणियानि शिल्पानि-अङ्गमर्दनादीनी तान्युपगतानि-अधिगतानि यैस्ते तथा तैर्जितपरिश्रमैः, ___-व्याख्यान्तरंतुछेकैः-प्रयोगज्ञैर्दक्षः-शीघ्रकारिभिः एत्तठेहिं तिप्राप्ताथैरधिकृतकर्मणि निष्ठांगतैः कुशलैः-आलोचितकारिभिःमेधाविभिः-सुकृच्छ्रुतदष्टकर्मज्ञैःनिपुणैः-उपायारम्भिभिः नमिपुणशिल्पोपगतैः-सूक्ष्मशिल्पसमन्वितैरिति, अभयङ्गनपरिमर्दनोद्वलनानांकरणेयेगुणास्तेषु निमतिः, अस्थ्नां सुखहेतुत्वादस्थिसुखा तया 'संवाहनये ति विश्रामणया अपगतपरिश्रमः 'समंतजालाभिरामे'त्ति समन्तात्-सर्वतो जालकैर्विच्छित्तिभिः छिद्रवद्गहावयवविशेषैरभिरामो-रम्यो यः स्नानमण्डपः स तथा, पाठान्तरे 'समत्तजालाभिरामेत्ति तत्र समस्तैर्जालकैरभिरामो यःस तथा, पाठान्तरेण 'समुत्तजालाभिरामे' सह मुक्ताजालैर्यो वर्ततेऽभिरामश्च स तथा तत्र, शुभोदकैः-पवित्रस्थानाहतैःगन्धोदकैः-श्रीखण्डादिमित्रैः पुष्पोदकैः-पुष्परसमित्रैः शुद्धोदकैश्च स्वाभाविकैः, कथंमज्जितइत्याह-'तत्र' स्नानावसरेयानि कौतुकशतानिरक्षादीनि तैः ‘पक्ष्मले त्यादि पक्ष्मला-पक्ष्मवतीअत एव सुकुमाला गन्धप्रधाना काषायिका-कषायरक्ता शाटिका तयालुषितमङ्गंयस्यसतथा, अहतं-मलमूषिकादिभिरनुपद्रुतंप्रत्यग्रमित्यर्थः, सुमहाध दूष्यरत्नं-प्रधानवस्त्रंतेन सुसंवृतः-परिगतस्तदवासुष्टुसंवृतं-परिहितंयेन सतथा, शुचिनी-पवित्रे माला च-पुष्पमाला वर्णकविलेपनं च-मण्डनकारि कुडमादि विलेपनं यस्य स तथा, आविद्धानि-परिहितानिमणिसुवर्णानि येन सतथा, कल्पितो-विन्यस्तोहारः-अष्टादशसरिकः अर्द्धहारो-नवसरिकः त्रिसरिकंच प्रतीतमेव यस्य स तथा, प्रालम्बो-झुम्बनकं प्रलम्बमानो यस्य स तथा, कटिसूत्रेण-कट्याभरणविशेषेण सुष्ठु कृता शोभा यस्य स तथा, ततः पदत्रयस्य कर्मधारयः, अथवा कल्पितहारादिभिः सुकृता शोभा यस्य स तथा, तथा पिनद्धानि-परिहितानि नैवेयकाङ्गुलीयकानियेन स तथा, तथा ललिताङ्गके Page #32 -------------------------------------------------------------------------- ________________ - श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ अन्यान्यपिललितानिकृतानि-न्यस्तानिआभरणानियस्य सतथा, ततः पदद्वयस्य कर्मधारयः, तथा नानामणीनां कटकत्रुटिकैः-हस्तबाहाभरणविशेषैर्बहुत्वात् स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा, अधिकरूपेणसश्रीकः-सशोभोयःसतथा, कुण्डलोद्योतिताननःमुकुटदीप्तशिरस्कः हारेणावस्तृतम्-आच्छादितंतेनैव सुष्टुकृतरतिकंवक्षः-उरोयस्यासौहारावस्तृतसुकृतरतिकवक्षाः, मुद्रिकापिङ्गलाङ्गुलीकः-मुद्रिका-अङ्गुलयाभरणानिताभिः पिङ्गलाः-कपिला अङ्गुलयो यस्य स तथा, प्रलम्बेन-दीर्घेणप्रलम्बमानेनचसुष्टुकृतंपटेनोत्तरीयम्-उत्तरासङ्गोयेनसतथा, नानामणिकनकरलैर्विमलानि महार्हाणि- महा_णि निपुणेन शिल्पिना 'उविय'त्ति परिकर्मितानि 'मिसिमिसंतत्ति दीप्यमानानि यानि विरचितानि-निर्मितानि सुश्लिष्टानि सुगन्धीनि विशिष्टानिविशेषवन्त्यन्येभ्यो लष्टानि-मनोहराणि संस्थितानि प्रशस्तानि च आविद्धानि-परिहितानि वीरवलयानि येन स तथा, सुभटो हियदि कश्चिदन्योऽप्यस्ति वीरव्रतधारीतदाऽसौ मां विजित्य मोचयत्वेतानि वलयानीति स्पर्द्धयन् यानि परिदधाति तानि वीरवलयानीत्युच्यन्ते, किंबहुना? वर्णितेनेति शेषः, कल्पवृक्ष इव सुष्ठुअलङ्क तो विभूषितश्च फलपुष्पादिभिः कल्पवृक्षोराजातुमुकुटादिभिरलङ्कतोविभूषितस्तुवस्त्रादिभिरिति, सहकोरण्टकप्रधानैर्माल्यदामभिर्यच्छत्रंतेनध्रियमाणेन, कोरण्टकः-पुष्पजातिः, तत्पुष्पाणिमालान्तेषुशोभार्थदीयन्ते, मालायै हितानि माल्यानि-पुष्पाणि दामानि-माला इति, चतुर्णांचामराणांप्रकीर्णकानां वालैर्वीजितमङ्ग यस्येति वाक्यं, मङ्गलभूतो जयशब्दः कृत आलोके-दर्शने लोकेन यस्य स तथा, -तथाअनेकेयेगणनायकाः-प्रकृतिमहत्तरा दण्डनायकाः-तन्त्रपालाराजानोमाण्डलिकाः ईश्वरा-युवराजानो मतान्तरेणाणिमाद्यैश्वर्ययुक्तैः " तलवराः-परितुष्टनरपतिप्रदत्तपट्टबन्धिभूषिताः राजस्थानीयाः माडम्बिकाः-छिन्नमडम्बाधिपाः कौटुम्बिकाः कतिपयकुटुम्बप्रभवोऽवलगकाः मन्त्रिणः-प्रतीताः महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः हस्तिसाधनोपरिका इति वृद्धाः गणका-गणितज्ञाः भाण्डागारिका इति वृद्धाः दौवारिकाः-प्रतीहाराः राजद्वारिका वा अमात्या-राज्याधिष्ठायकाःचेटाः-पादमूलिकाःपीठमर्दा-आस्थाने आसनासीनसेवकाः वयस्या इत्यर्थः 'नगरं' नगरवासिप्रकृतयो निगमाः-कारणिकाः श्रेष्ठिनः-श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयः-नृपतिनिरूपिताश्चतुरङ्गसैन्यनायकाः सार्थवाहाः-- सार्थनायकाः दूताः-अन्येषांगत्वा राजादेशनिवेदकाः सन्धिपाला-राज्यसन्धिरक्षकाः एषांद्वन्द्वः ततस्तैः, इह तृतीयाबहुवचनलोपोद्रष्टव्यः सार्द्ध-सह, नकेललं तत्सहितत्वमेवापितुतैः समितिसमन्तात् परिवृतः-परिकरित इति, नरपतिर्मज्जनगृहाप्रतिनिष्त्रामतीति संबन्धः, किंभूतः?प्रियदर्शनः, क इव ?- धवलमहामेघनिर्गत इव शशी, तथा 'ससिव्व'त्ति वत्करणस्यान्यत्र सम्बन्धस्ततो ग्रहणदीप्यमानक्षतारागणानां मध्ये इव वर्तमान इति । सिद्धार्थकप्रधानो यो मङ्गलोपचारस्तेन कृतं शान्तिकर्म-विघ्नोपशमकर्म येषु तानि तथा। 'नानामणी'त्यादि, यवनिकामाच्छयतीति सम्बन्धः,अधिकंप्रेक्षणीयं रूपंयस्यां रूपाणि वायस्यांसा तथा तां, महार्धाचासौ वरपत्तने-वरवस्त्रोत्पत्तिस्थाने उद्गताच-व्यूतातांश्लक्ष्णानि बहुभक्तिशतानि यानि चित्राणि तषां स्थानं, तदेवाह-ईहामृगाः-वृकाः ऋषभाः" वृषभाः" तुरगनरमगरविहगाःप्रतीताःव्यालाः-श्वापदभुजगाः किन्नरा-व्यन्तरविशेषाःरूरवो-मृगविशेषाः Page #33 -------------------------------------------------------------------------- ________________ ३० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/9/१७ सरभा-आटव्याः महाकायपशवः पराशरेतिपर्यायाः चमरा-आटव्या गावः कुञ्जरा-दन्तिनः वनलता-अशोकादिलताः पद्मलताः-पद्मिन्यः एतासांयका भक्तयो-विच्छित्तयस्ताभिशश्चित्रा या सा तथा तां, सुष्ठु खचिता-मण्डिता वरकनकेन प्रवरपर्यन्तानाम् अञ्चलकर्णवर्तिलक्षणानां देशभागा-अवयवा यस्यांसा तथा तां, आभ्यन्तरिकी-आस्थानशालायाअभ्यन्तरभागवर्तिनी यवनिकां-काण्डपटं 'अंछावेइ'त्ति आयतां कारयति, आस्तरकेण प्रतीतेन मृदुकमसूरकेण च प्रतीतेनावस्तृतं यत्तत्तथा, धवलवेण प्रत्यवस्तृतम्-आच्छादितं विशिष्टं-शोभनं अङ्गस्य सुखः स्पर्शो यस्य तत्तथा, अष्टाङ्गम्-अष्टभेदं दिव्योत्पातान्तरिक्षादिभेदं यन्महानिमित्तं-शास्त्रविशेषः तस्य सूत्रार्थपाठका येतेतथा तान् "विनयेणवयणंपडिसुणेति'त्तिप्रतिश्रृण्वन्ति-अभ्युपगच्छन्ति वचनं, विनयेन किम्भूतेनेत्याह ___ “एवं मिति यथैव यूयं भणथ तथैव 'देवो'त्ति हे देव ! 'तहत्ति'त्ति नान्यथा आज्ञायाभवदादेशेन करिष्याम इत्येवमभ्युपगमसूचकपदचतुष्टयभणनरुपेणेति जाव हिययत्ति 'हरिसवसविसप्पमाणहियया' स्नानान्तरं कृतं बलिकर्म यैः स्वगृहदेवतानां ते तथा 'जाव पायच्छित्त'त्ति 'कयकोउयमंगलपायच्छित्ता' तत्र कृतानि कौतुकमंगलान्येवेति प्रायच्छित्तानि दुःस्वप्नादिविधातार्थमवश्यकरणीयत्वाद्यैस्तेतथा, तत्र कौतुकानि-मषीतिलकादीनि मंगलानि तु-सिद्धार्थकदध्यक्षतर्वाङ्कुरादीनि हरितालिका-दूर्वा सिद्धार्थकाअक्षताश्च कृतामूर्द्धनिरस्ते तथा क्वचित् 'सिद्धत्थयहरियालियाकयमंगलमुद्धाणा एवं पाठः, स्वकेभ्यआत्मीयेभ्य इत्यर्थः - ‘जएणं विजएणं वद्धावेन्ति' जयेन विजयेन च वर्द्धस्व त्वमित्याचक्षत इत्यर्थः, तत्र जयः-परैरनभिभूयमानताप्रतापवृद्धिश्च विजयस्तुपरेपामभिभव इति, अर्चिताः-चर्चिताश्चन्दनादिना वन्दिताः-सद्गुणोत्कीर्तनेन पूजिताः-पुष्पैर्मानिता-दृष्टिप्रणामतः सत्कारिताः-फलवस्त्रादिदानतः सन्मानितास्तथाविधया प्रतिपत्त्या 'समाण'त्ति सन्तः, 'अन्नेमन्नेण सद्धिं'ति अन्योऽन्येनं सहइत्येवं संचालेंति'त्तिसंचालयन्ति संचारयन्तीतिपरकर्यालोचन्तीत्यर्थः लब्धार्थाः स्वतः पृष्टार्थाः परस्परतःगृहीतार्थाः पराभिप्रायग्रहणतः ततएव विनिश्चितार्थाःअतएवअभिगतार्था अवधारितार्थाइत्यर्थः, 'गब्मंवक्कमणाणंसित्तिगर्भे व्युत्क्रामति उत्पद्यमाने,अभिषेकइति-श्रियाः सम्बन्धी, विमानं यो देवलोकादलतरति तन्माता पश्यति यस्तु नरकादुद्धृत्योत्पद्यते तन्माता भवनमिति चतुर्दशैव स्वप्नाः, विमानभवनयोरेकतरदर्शनादिति।। "विन्नायपरिणयमेत्ते' विज्ञातं-विज्ञानं परिणतमात्रं यस्य स तथा क्वचिद्विन्नय'त्ति पाठः स च व्याख्यात एव, 'जीवियारिहं'त्ति आजन्मनिर्वाहयोग्यं मू. (१८) तते णं तीसे धारिणीए देवीए दोसु मासेसु वीतिक्कतेसु ततिए मासे वट्टमाणे तस्स गब्भस्स दोहलका लसमयंसि अयमेयारूवे अकालमेहेसु दोहले पाउब्मवित्था-धन्नाओणं ताओअम्मयाओसपुन्नाओणंताओ अम्मयाओकयत्थाओणंताओकयपुत्राओकयलक्खणाओ कयविहवाओ सुलद्धेणंतासिं माणुस्सएजम्मजीवियफलेजाओणंमेहेसुअब्भुग्गतेसुअब्भुजुएसु अब्भुन्नतेसु अब्भुट्ठिएसु सगजिएसु सविजुएसु सफुसिएसु सथणिएसु धंतधोत्तरुप्पपट्टअंकसंखचंदकुंदसालिपिट्ठरासिसमप्पभेसु चिउरहरियालभेयचंपगसणकोरंटसरिसयपउमरयसमयप्पभेसुलक्खारससरसत्तकिंसुयजासुमणरत्तबंधुजीवगजातिहिंगुलयसरसकुंकुमउरभ Page #34 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ ससरुहिरइंदगोवगसमप्पभेसु बरहिणनीलगुलियसुगचासपिच्छभिंगपत्तसासगनीलुप्पलनियरनवसिरीसकुसुमणवसद्दलसमप्पभेसुजचंजणभिंगभेयरिटअठगभमरावलिगवलगुलियकज्जलसमप्पभेसु फुरंतविज्जुतसगज्जिएसु वायवसविपुलगगणचवलपरिसक्किरेसु निम्मलवरवारिधारापगलियपयंडमारुयसमाहयसमोत्थरंतउवरिउवरितुरियवासं पवासिएसु धारापहकरणिवायनिव्वाविय मेइणितले हरियगणकंचुए पल्लविय पायवगणेसु वल्लिवियाणेसु पसरिएसुउन्नएसुसोभग्गमुवागएसुनगेसुनएसुवा वेभारगिरिप्पवायतडकडगविमुक्केसु उज्झरेसु तुरियपहावियपलोट्टफेणाउलं सकलुसंजलं वहंतीसु गिरिनदीसु सजणनीवकुडयकंदल-सिलिंधकलिएसु उववनेसु -मेहरसियहट्टतुट्ठचिट्ठिय हरिसवसपमुक्तकंठकेकारवं मुयंतेसु बरहिणेसु उउवसमयजणियतरुणसहयरिपणच्चितेसु नवसुरभिसिलिंधकुडयकंदलकलंबगंधद्धर्णि मुयंतेसु उववणेसु परहुयरुयरिभितसंकुलेसु उद्दायंतरत्तइंदगोवयथोवयकारुनवलिलवितेसु ओणयतणमंडिएसु दुदुरपयंपिएसुसंपिंडियदरियभमरमहुकरिपहकरपरिलिंतमत्तछप्पयकुसुमा-सवलोलमधुरगुंजंतदोसभाएसु उववणेसु परिसामियचंदसूरगहगणपणट्ठनक्खत्ततारगपहे इंदाउहबद्धचिंधपट्टसि अंबरतले उड्डीणबलागपंतिसोभंतमेहविंदे कारंडगचक्कवायकलहंसउस्सुयकरे संपत्ते पाउसंमि काले हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ताओ -किंतेवरपायपत्तणे उरमणिमेलहारराइयकडगखुडडयविचित्तरवरवलयथंभियभुयाओ कुंडलउज्जोवियाणणाओ रयणभूसियंगाओ नासानीसासवायवोमंचक्खुहरंवण्णफरिससंजुत्तं हयलालापेलवाइरेयं धवलकणयखचियन्तकम्मंआगसफलिहसरिसप्पभं अंसुयंपवर परिहियाओ दुगूलसुकुमालउत्तरिज्जाओसव्वोउयसुरभिकुसुमपवरमल्लसोभितसिराओकालगरूधूवधूवियाऔ सिरिसमाणवेसाओ सेयणयगंधहत्थिरयणं दुरूढाओ समाणीओ सकोरिंटमल्लदामेणं छत्तेणं धरिजमाणेणं चंदप्पभवइरवेरुलियविमलदंडसंखकुंददगरयअमयमियफेणपुंजसन्निगासचउचामरवालवीजितंगीओ सेणिएणं रन्ना सद्धिं हत्थिखंधवरगएणं पिट्ठओ समणुच्छमाणीओ __-चाउरंगिणीए सेनाए महत्ता हयाणीएणं गयाणिएणं रहाणिएणं पायत्ताणीएणं सव्वड्डीए सव्वजुइएजावनिग्घोसणादियरवेणं रायगिह नगरंसिंघाडगतियचउक्कचच्चरचउम्मुहमहापहपहेसु आसित्तसित्तसुचियसमंजिओवलित्तं जाव सुगंधवरगंधियं गंधवट्टीभूयं अवलोएमाणीओ नागरजणेणंअभिनंदिज्जमाणीओगुच्छलयारुक्खगुम्मवल्लिगुच्छओच्छाइयंसुरम्मंवेभारगिरिकडगपायमूलं सव्वओसमंताआहिंडेमाणीओ २ दोहलं विणियंति, तंजइणंअहमवि मेहेसुअब्भुवगएसु जाव दोहलं विणिज्जामि वृ. 'दोहलो पाउब्मवित्थ"त्तिदोहदो-मनोरथः प्रादुर्भूतवान्, तथाहि-धनंलब्धारोधन्यास्ता याअकालमेघदोहदं विनयन्तीतियोगः अम्मयाओ'त्तिअम्बाः पुत्रमातरः, स्त्रिय इत्यर्थः, संपूर्णाःपरिपूर्णाःआदेयवस्तुभिः कृतार्थाः-कृतप्रयोजनाः कृतपुण्याःजन्मान्तरोपात्त-सुकृताः कृतलक्षणाःकृतफलवच्छरीरलक्षणाः कृतविभवाः कृतसफलसंपदः सुलब्ध तासांमानुष्यकं-मनुष्यसंबन्धि जन्मनि-भवे जीवितफलं-जीवितव्यप्रयोजनं जन्मजीवितफलं, सापेक्षत्वेऽपि च समासः छान्दसत्वात्, यामेघेषुअभ्युङ्गतेषु-अङ्गुरवदुत्पन्नेषुसत्सु, एवं सर्वत्र सप्तमी योज्या, अभ्युद्यतेषु Page #35 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/१८ वर्द्धितुंप्रवृत्तेषुअभ्युनतेषु-गगनमण्डलव्यापनेनोन्नतिमत्सुअभ्युत्थितेषु-प्रवर्षणाय कृतोद्योगेषु सगर्जितेषु-मुक्तमहाध्वनिषु सविद्युत्केषु प्रतीतं 'सफुसिएसुत्ति प्रवृत्तप्रवर्षणबिन्दुषु सस्तनितेषु-कृतमन्दमन्दध्वनिषुमातेन-अग्नियोगेनयोधौतः-शोधितोरूप्यपट्टो-रजतपत्रकं सतथाअङ्गो-रलविशेषः शङ्खचन्द्रौ-प्रतीतौ कुन्दः-पुष्पविशेषःशालिपिष्ट-राशिः-व्रीहिविशेषचूर्णपुञ्ज एतत्समा प्रभा येषां ते तथा तेषु, शुक्लेष्वित्यर्थः, तथा चिकुरो-रागद्रव्यविशेष एव हरितालो-वर्णकद्रव्यं भेदस्तद्गुटिकाखण्ड चम्पकसनकोरण्टकसर्षपग्रहणात्तत्पुष्पाणि गृह्यन्ते पद्मरजः-प्रतीतं तत्समप्रभेषु, वाचनान्तरे सनस्थाने काञ्चनं सर्षपस्थाने सरिसगोत्ति पठ्यते, तत्र चिकुरादिभिः सदृशाश्च ते पद्मरजः समप्रभाश्चेति विग्रहोऽतस्तेषु पीतेष्वित्यर्थः, तथा लाक्षारसेन सरसेन सरसरक्तकिंशुकेन उवासुमनोभिः रक्तबन्धुजीवकेन, बन्धुजीवकं हि पञ्चवर्णं भवतीति रक्तत्वेन विशिष्यते, जातिहिङ्गुलकेन-वर्णकद्रव्येण, स कृत्रिमोऽपि भवतीति जात्या विशेषितसरसकुडमेन, नीरसं हि विवक्षितवर्णोपेतं न भवतीति सरसमुक्तं, तथा उरभ्रः-ऊरणः शशः-शशकस्तयो रुधिरेण-रक्तेन इन्द्रगोपको-वर्षासुकीटकविशेषस्तेन च समाप्रभा येषांते तथा तेषु रक्तेष्वित्यर्थः, तथा बर्हिणो-मयूराः नीलं-रत्नविशेषः गुलिका-वर्णकद्रव्यं शुकचाषयोः पक्षिविशेषयोः पिच्छंपत्रं भृङ्गः-कीडविशेषस्तस्य पत्रं-पक्षः सासको-बीयकनामा वृक्षविशेषःअथवा सामत्तिपाठः तत्र श्यामा-प्रियङ्गुः नीलोत्पलनिकरःप्रतीतः नवशिरीषकुसुमानि च नवशावलं-प्रत्यग्रहरितं एतत्समप्रभषु नीलप्रभेषु नीलवर्णोवित्यर्थः,तथा जात्यं-प्रधानं यदञ्जनं-सौवीरकंभृङ्गभेदः-भॉङ्गाभिधानंः कीटविशेषः विदलिताङ्गारोवा रिष्ठकं-रत्नविशेषः भ्रमरावली प्रतीता गवलगुलिका-महिषशृङ्गगोलिका कज्जलं-मषी तत्समप्रभेषु कृष्णेष्वित्यर्थः, स्फुराद्विद्युत्काश्च सगर्जिताश्च येतेषु, -तथा वातवशेन विपुले गगनेचपलं यथा भवत्येवं परिसक्किरेसुत्तिपरिष्वष्कितुंशीलं येषां ते तथा तेषु, तथा निर्मलवरवारिधाराभिः प्रगलितः-क्षरितः प्रचण्डमारुतसमाहतः सन् 'समोत्थरंत'त्ति समवस्तृणंश्च-महीपीठमाक्रामन् उपर्युपरि च सातत्येन त्वरितश्च शीघ्रो यो वर्षो-जलसमूहः स तथा तं प्रवृष्टेषु-वर्षितुमारब्धेषु मेघेष्विति प्रक्रमः, धाराणां पहकरो'त्ति निकरस्तस्य निपातः-पतनं केन निर्वापितं-शीतलीकृतं यत्तत्तथा तस्मिन्, निर्वापितशब्दाच्च सप्तम्येकवचनलोपो दृश्यः, कस्मिन्नित्याह-मेदिनीतलेभूतले, तथा हरितकानां-हस्वतृणानां योगण; स एवकञ्चको यत्राच्छादकत्वात् तत्तथा तत्र, 'पल्लविय'त्ति इह सप्तमीवहुवचनलोपो दृश्यः, ततः पल्लवितेषु पादपगणेषु तथा वल्लीवितानेपु प्रसृतेषु-जातप्रसरेष्वित्यर्थः, तथोन्नतेषु भूप्रदेशेष्विति गम्यते सौभाग्यमुपगतेषुअनवस्थितजलत्वेनाकर्दमत्वात् पाठान्तरेनगेषु-पर्वतेषुनेदेषुवा-इदेषुतथा वैभाराभिधानस्य गिरेः ये प्रपाततटाः-भृगुतटा : कटकाश्च पर्वतैकदेशास्तेभ्यो ये विमुक्ताःप्रवृत्तास्ते कथातेषुकेषु?-'उज्झरेसु'त्तिनिझरेषुत्वरितप्रधावितेन यः पल्लोट्ट' त्तिप्रवृत्त उत्पन्नः फेनस्तेन आकुलं-व्याप्तं । सकलुसं'तिसकालुष्यंजलंवहन्तीषुगिरिनदीषुसर्जार्जुननीपकुटजानां वृविशेषाणां यानि कन्दलानि-प्ररोहाः शिलन्ध्राश्च-छत्रकाणितैः कलितानि यानि तानि तथा Page #36 -------------------------------------------------------------------------- ________________ ३३ श्रुतस्कन्धः-१, वर्गः:, अध्ययनं-१ तेषु उपवनेषु, तथा मेघरसितेन हृष्टतुष्टा-अतिहष्टाश्चेष्टिताश्च-कृतचेष्टा ये ते तथा तेषु, इदं सप्तमीलोपात्, हर्षवशात्प्रमुक्तो मुत्कलीकृतः कण्ठो-गलो यस्मिन्सतथासचासौ केकारवश्व तं मुञ्चत्सु बर्हिणेषु-मयूरेषु, तथा ऋतुवशेन-कालविशेषबलेन यो मदस्तेन जनितं तरुणसहचरीभिः-युवतिमयूरीभिः सह प्रनृत्तं-प्रनर्तनं येषां ते तथा तेषु, बर्हिर्णेष्वित्यन्वयः, -नवः सुरभिश्च यः शिलीन्ध्रकुटजकन्दलकदम्बलक्षणानां पुष्पाणां गन्धस्तेन या घ्राणिः-तृप्तिस्तां मुञ्चत्सु गन्धोत्कर्षतां विदधानेष्वित्यर्थः उपवनेषु-भवनासन्नवनेषु, तथा परभृतानां-कोकिलानांयद्रुतं-रवोरिभितं-स्वरघोलनावत्तेन संकुलानियान्युपवनानि तानि तथा तेषु, 'उद्दाइंत'त्ति शोभमाना रक्ता इन्द्रगोपकाः-कीटविशेषाः स्तोककानां-चातकानां कारुण्यप्रधानं विलपितं च येषु तानि तथा तेषूपवनेष्वित्यन्वयः, तथा अवनततृणैर्मण्डितानि यानितानितथातेषु, द१राणांप्रकृष्टंजल्पितंयेषुतानितथा तेषुसंपिण्डिता-मिलिताः दप्ता–दर्पिताः भ्रमराणां मधुकरीणां च ‘पहकर'त्ति निकरा येषु तानि तथा, 'परिलिन्त'त्ति परिलीयमानाः संश्लिष्यन्तोमत्ताः षट्पदाः कुसुमासवलोला:-मकरन्दलम्पटाः मधुरं-कलंगुअन्तः-शब्दायमानाः देशभागेषुयेशांतानि तथा ततः कर्मधारयःततस्तेषुउपवनेषु, तथापरिश्यामिताः-कृष्णीकृताः सान्द्रमेघाच्छादनात्, पाठान्तरेण परिभ्रामिताः-कृतप्रभाभ्रंशाःचन्द्रसूरग्रहाणां यस्मिन्प्रनष्टाच नक्षत्रतारकप्रभा यस्मिंस्तत्तथा तस्मिन्नम्बरतले इति योगः, -इन्द्रायुधलक्षणो बद्ध इव बद्धः चिह्नपट्टो-ध्वजपटो यस्मिंस्तत्तथा तत्राम्रतले-गगने उड्डीनवलाकापङ्कितशोभमानमेघवृन्देऽम्बरतले इति योगः, तथा कारण्डकादीनां पक्षिणां मानससरोगमनादि प्रत्यौत्सुक्यकरे संप्राप्ते-उक्तलक्षणयोगेन समागते प्रावृषि काले, किंभूता अम्मयाओ? इत्याह- 'हायाओ'इत्यादि, किं ते इति किमपरमित्यर्थः, वरौ पादप्रकाप्तनूपुर मणिमेखला रत्लकाञ्ची हारश्च यासां तास्तथा रचितानि-न्यस्तानि उचितानि-योग्यानि कटकानि-प्रतीतानिखुड्डकानिच-अङ्गुलीयकानियासांतास्तथा विचित्रैर्वरवलयैः स्तम्भिताविव स्तम्भितौ भुजौ यासांतास्तथा ततः पदत्रयस्य कर्मधारयः।। तथा "कुंडलोजोतिताननावरपायपत्तनेउरमणिमेहलाहाररइयउचियकडगखुड्डयएगावलिकंठमुरयतिसरयवरवलयहेमसुत्तकुंडलुञ्जोवियाणणाओ"त्ति पाठान्तरं तत्र वरपादत्राप्तनूपुरमणिमेखलाहारास्तथा रचितान्युचितानि कटकानिचखुड्डकानिचएकावलीच-विचित्रमणिकृता एकसरिका कण्ठमुरजश्च-आभरणविशेषः त्रिसरकं च वरवलयानि च हेमसूत्रकं च-संकलकं यासांतास्तथा, तथा कुण्डलोद्योतिताननास्ततो वरपादप्राप्तनूपुरादीनां कर्मधारयः रलविभूषिताङ्गयः नासानिः श्वासवातेनोह्यते यल्लधुत्वात्तत्तथा चक्षुर्हरं दृष्टयाक्षेपकत्वात्, -अथवा प्रच्छादनीयाङ्गदर्शनाच्चक्षुर्हरति धरति वा निवर्तयति यधुवत्वात्तत्तथा, वर्णस्पर्शसंयुक्तं वर्णस्पर्शातिशायीत्यर्थः हयलालाया-अश्वलालायाः सकाशात् 'पेलव'त्ति पेलवत्वेनमूदुत्वलघुत्वलक्षणेनातिरेकः-अतिरिक्तत्वंयस्यतत्तथाधवलंचतत्कनकेनखचितंमंडितमन्तयोःअञ्चलयोः कर्मवानलक्षणं यस्य तत्तथा तच्चेति वाक्यं, आकाशस्फटिकस्य सध्शी प्रभा यस्य धवलत्वात्तत्तथा, अंशुकं-वस्त्रविशएषं प्रवरमिहानुखारलोपो दृश्यः परिहिताः17131 Page #37 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथा सूत्रम्-१/-19/१८ निवसिताः दुकूलं च-वस्त्रं अथवा दुकूलो-वृक्षविशेषः तद्वल्कलाज्जातंदुकूलं-वस्त्रविशेष एव तत् सुकुमालमुत्तरीयम्-उपरिकायाच्छादानं यासां तास्तथा, सर्वर्तुकसुरभिकुसुमैः प्रवरैमल्यैिश्च-ग्रथितकुसुमैः“शोभितं शिरोयासांतास्तथा, पाठान्तरे 'सर्वर्तुकसुरभिकुसुमैःसुरचिता प्रलम्बमाना शोभमाना कान्ता विकसन्ती चित्रा माला यासां तास्तथा, एवमन्यान्यपि पदानि बहुवचनान्तानि संस्करणीयानि, __ इह वर्णके बृहत्तरोवाचनाभेदः, तथा चन्द्रप्रभवैरवैडूर्यविमलदण्डाः शङ्खकुन्ददकरजोऽमृतमथितफेनपुञ्जसन्निकाशाश्चयेचत्वारश्चामराः-चामराणितद्वालैर्वीजितमङ्गंयासांतास्तथा, अयमेवार्थो वाचनान्तरेइत्थमधीतः ‘सेयवरचामराहिं उद्धब्बमाणीहि २ सब्बिड्डीए'त्तिछत्रादिराजचिह्नरूपया, इह यावत्करणादेवं द्रष्टव्यं “सव्वजुइए' सर्वधुत्या-आभरणादिसम्बन्धिन्या सर्वयुक्तया वा-उचिकतेष्टवस्तुघटनालक्षणया सर्वबलेन' सर्वसैन्येन सर्वसमुदायेन' पौरादिमीलनेन 'सर्वादरेण' सर्वोचितकृत्यकरणरूपेण ‘सर्वविभूत्या' सर्वसंपदा 'सर्वविभूषया' समस्तशोभया 'सर्वसंभ्रमण' प्रमोदकृतौत्सुक्येन सर्वपुष्पगन्धमाल्यालङ्कारेण सर्वतूर्यशब्दसंनिनादेन' तूर्यशब्दानां मीलनेन यः संगतो नितरां नादो-महानं घोषस्तेनेत्यर्थः, -अल्पेष्वपिऋद्धयादिषु सर्वशब्दप्रवृत्तिर्दष्टा अतआह 'महयाइट्टीएमहयाजुईएजुत्तीए वा महया बलेणं महया समुदएणं महया वरतुडियजमगसमगप्पवाइएणं' यमकसमकं युगपत, एतदेवविशेषेणाए-'संखपणवपडहभेरिझल्लरिखरमुहिहुड्डुक्कमुरवमुइंगदुंदुहिनिग्घोसनाइयरइवेणं' तत्रशङ्खादीनां नितरांघोषो निर्घोषो-महाप्रयलोत्पादितःशब्दोनादितं-ध्वनिमात्रमेतद्वयलक्षणो योस्वःसतथातेन, सिंघाडे त्यादि, सिंघाडकादीनामयंविशेषः, सिंघाडकं-जलजबीजंफलविशेषः तदाकृतिपथयुक्तं स्थानं सिंघाटकं, त्रिपथयुक्तं स्थानं त्रिकं चतुष्पथयुक्तं चतुष्कं त्रिपथभेदि चत्वरं चतुर्मुखं-देवकुलादि महापथो-राजमार्गः पथः-पथमात्रं, तथा आसिक्तं-गन्धोदके नेषत्सिक्तं सकृद्वा सिक्तं सिक्तं त्वन्यथा शुचिकं-पवित्रं संमार्जितम्-अपहृतकचवरं उपलिप्तं च गोमयादिना यत्तत्तथा यावत्करणादुपस्थानशालावर्णकः पूर्वोक्त एव वाच्यः, एवंभूतंनगरमवलोकयन्त्यो गुच्छा वृन्ताकीप्रभृतीनांलताः सहकारादिलतावृक्ष सहकारादयः गुल्मावंशीप्रभृतयः वल्लयःत्रपुष्यादिकाः एतासांये गुच्छाः-पल्लवसमूहास्तै र्यत् ओच्छवियंति अवच्छादितं वैभारगिरेपैः कटकाः-देशास्तेषां ये पादा-अधोभागास्तेषांयन्मूलंसमीपं तत्तथा तत्सर्वतः समन्तात् आहिंडन्ति'त्तिआहिण्डन्ते, अनेनचैवमुक्तव्यतिकरभाजांसामान्येन स्त्रीणां प्रशंसाद्वा रेणात्मविषयोऽकालमेघदोहदो धारिण्याः प्रादुरभूदित्युक्तं, वाचनान्तरे तु 'ओलोएमाणीओ २ आहिँडेमाणीओ २ डोहलं विणिति' विनयन्त्यपनयन्तीत्यर्थः, . 'तंजतिणंअहमविमेहेसुअब्मुग्गएसुजावडोहलंविणेजामि विनयेयमित्यर्थः, संगतश्चायं पाठ इति । उक्तदोहदाप्राप्तौ यत्तस्याः संपनं तहाह मू. (१९) तए णं सा धारिणी देवी तंसि दोहलंसि अविणिजमाणंसि असंपन्नदोहला असंपुनदोहलाअसंमाणियदोहला सुक्का भुस्खा निम्मंसाओलग्गा ओलुग्गसरीरापमइलदुब्बला किलंता ओमंथियवयणनयणकमला पंडुइयमुही करयलमलियब्व चंपगमाला नित्तेया दीनविवण्णवयणा जहोचियपुप्फगंधमल्लालंकारहारं अनभिलसमाणी कीडारमणकिरियं च Page #38 -------------------------------------------------------------------------- ________________ _३५ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ परिहावेमाणी दीनादुम्मणा निरानंदा भूमिगयदिट्ठीया ओहयमनसंकप्पाजाव झियायइ, ततेणं तीसे धारिणीएदेवीए अंगपडियारियाओ अभितरियाओदासचेडीयाओधारिणीं देवीं ओलुग्गं जावझियायमणिंपासंति पासित्ता एवं वदासी-किण्णं तुमे देवाणुप्पिए! ओलुग्गाओलुग्गसरीरा जाव झियायसि?, ततेणंसाधारणीदेवीताहिं अंगपडियारियाहिं अभितरियाहिंदासचेडियाहिं एवं वुत्ता समाणी नो आढाति णो य परियाणाति अणाढायमाणी अपरियाणमाणी तुसिणिया संचिट्ठति, ततेणंताओ अंगपडियारियाओअमितरियाओदासचेडियाओधारिणीं देवींदोच्चंपि तचंपि एवं वयासी-किन्नं तुमे देवाणुप्पिए! ओलुग्गा ओलुग्गसरीराजाव झियायसि?, ततेणं सा धारिणीदेवी ताहिं अंगपडियारियाहिं अभिंतरियाहिं दासचेडियाहिं दोच्चंपि तचंपि एवं वुत्ता समाणी नो आढाति नो परियाणतअनाढायमाणा अपरियायमाणा तुसिणिया संचिट्ठति, ततेणंताओअंगपडियारियाओदासचेडियाओधारिणीएदेवीएअनाढातिजमाणीओ अपरिजाणिज्जमाणिओ तहेव संभंताओ समाणीओ धारणीए देवीए अंतियाओ पडिनिक्खमंति २जेणेव सेणिए राया तेणेव उवागच्छंति२ करतलपरिग्गहियंजाव कट्ठजएणं विजएणंवद्धावेति वद्धावइत्ता एवं व० एवं खलु सामी ! किंपि अज धारिणीदेवी ओलुग्गा ओलुग्गसरीरा जाव अट्टझाणोवगया झियायति। .. वृ. 'तएण'मित्यादि, 'अविणिजमाणंसित्ति दोहदे अविनीयमाने-अनपनीयमाने सति असंप्राप्तदोहदा मेघादीनामजातत्वात् असंपूर्णददोहदा तेषामजातत्वेनैवासंपूर्णत्वात् अत एव असन्मानितदोहदा तेषामननुभवनादिति, ततः शुष्का मनस्तापेन शोणितशोषात् 'भुक्ख'त्ति बुभुक्षाक्रान्तेवअत एव निर्मासा 'ओलुग्ग'त्तिअवरुग्गणा-जीर्णेव, कथमित्याह-'ओलुगंति अवरुग्गमिव-जीर्णमिवशरीरं यस्याः सा तथा, अथवाअवरुग्णाचेतसाअवरुग्णशरीरातथैव प्रमलितदुर्बलास्नानभोजनत्यागात् क्लान्ता-ग्लानीभूता ओमंथिय'त्तिअधोमुखीकृतं वदनंच नयनकमले च यया सा तथा, पांडुकितमुखी-दीनास्येव विवर्णं वदनं यस्याः सा तथा, -क्रीडा-जलक्रीडादिकारमणमक्षादिभिः तक्रियांच परिहापयन्ती दीना दुःस्था दुःस्थं मनो यस्याः सा तथा यतो निरानन्दा उपहतो मनसः संकल्पः-युक्तायुक्तविवेचनं यस्याः सा तथा, यावत्करणात् 'करतलपल्हत्थमुहीअट्टज्झाणोवगया झियाइ'त्ति आर्तध्यानं ध्यायतीति, 'नो आढाइ'त्ति नाद्रियते-नादरं करोति नो परिजानाति-न प्रत्यभिजानाति विचित्तत्वात, 'संभंताउत्तिआकुलीभूताः,शीघ्रमित्यादीनिचत्वार्यकार्थिकानिअतिसंभ्रमोपदर्शनार्थं जेणेवे'त्यादि यत्रधारिणीदेवीतत्रोपागच्छतिस्मागत्य चावरुग्णादिविशेषणांधारणीदेवींपश्यति, वाचनान्तरे तु 'जेणेव धारणीदेवी तेणेवेत्यतः पहारेत्थ गमणाए' इत्येतश्यते, तत्र 'पहारेत्य' संप्रधारितवान्-विकल्पितवानित्यर्थः गमनाय-गमनाथ, तथा- . - मू. (२०) ततेणं से सेणिए राया तासिं अंगपाडियारियाणं अंतिएएयमढं सोचा निसम्म तहेव संभंते समाणे सिग्धंतुरियंचवलं वेइयंजेणेव धारिणीदेवी तेणेव उवागच्छइ उवागच्छित्ता धारणी देवी ओलुग्गं ओलुग्गसरीरं जाव अट्टझाणोवर्गयं झियायमाणिं पासइ पासित्ता एवं वदासी-किन्नं तुमे देवाणुप्पिए! ओलुग्गा ओलुग्गसरीराजाव अट्टझाणोवगया झियायसि?, -तते णं सा धारणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी नो आढाइ जाव तुसिणीया Page #39 -------------------------------------------------------------------------- ________________ ३६ ज्ञाताधर्मकथाङ्गसूत्रम् - १/-/१/२० संचिट्ठति, तते णं से सेणिए राया धारिणीं देवीं दोच्चंपि तच्चंपि एवं वदासी - किन्नं तुमे देवाणुप्पिए ओलुग्गा जाव झियायसि ?, तते णं सा धारिणीदेवी सेणिएणं रन्ना दोच्चंपि तच्चंपि एवं वृत्ता समाणी नो आढाति नो परिजाणाति तुसिणीया संचिट्ठइ, -तते णं सेणिए राया धारणिं देविं सवहसावियं करेइ २ त्ता एवं वयासी- किण्णं तुमं देवाणुप्पिए! अहमेयस्स अट्ठस्स अणरिहे सवणयाए ? ताणं तुमं ममं अयमेयारूवं मनोमानसियं दुक्खं रस्सी करेसि, तते णं सा धारिणीदेवी सेणिएणं रन्ना सवहसाविया समाणी सेणियं रायं एवं वदासी - एवं खलु सामी ! मम तस्स उरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुत्राणं अयमेयारूवे अकालमेहेसु दोहले पाउब्भूए धन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ अम्मयाओ जाव वैभारगिरिपायमूलं आहिंडमाणीओ डोहलं विणिंति, तं जइ णं अहमवि जाव डोहलं विणिज्जामि, तते णं हं सामी ! अयमेयारूवंसि अकालदोहलंसि अविणिज्ज्रमाणंसि ओलुग्गा जाव अट्टज्झाणोवगया झियायामि, एएणं अहंकारणेणं सामी ! ओलुग्गा जाव अट्टज्झाणोवगया झियायामि, तते गं से सेणिए राया धारिणीए देवीए अंतिए एयमट्टं सोच्चा णिसम्म धारिणि देविं एवं वदासी - माणं तुमं देवाणुप्पिए! ओलुग्गा जाव झियाहि, - अहं णं तहा करिस्सामि जहा णं तुब्भं अयमेयारूवस्स अकालदोहलस्स मनोरहसंपत्ती भविस्सइत्तिकधारिणीं देवीं इट्टाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं वग्गूहिं समासासेइ २ जेणेव बाहिरिया उवट्ठाणसाला तेणामेव उवागच्छइ उवागच्छइत्ता सीहासणवरगते पुरत्थाभिमुहे सन्निसन्ने धारिणीए देवीए एयं अकालदोहलं बहूहिं आएहि य उवाएहि य उप्पत्तियाहि य वेणइयाहि य कम्मियाहि य परिणामियाहि य चउव्विहाहिं बुद्धीहिं अनुचिंतेमाणे २ तस्स दोहलस्स आयं वा उवायं वा ठिइं ला उप्पत्तिं वा अविंदमाणे ओहयमणसंकप्पे जाव झियायति । तदानंतरं अभए कुमारे पहाते कयबलिकम्मे जाव सव्वालंकारविभूसिए पायवंदते पहारेत्थ गमणाए, तते गं से अभयकुमारे जेणेव सेणिए राया तेणेव उवागच्छइ उवागच्छइत्ता सेणियं रायं ओहयमणसंकप्पं जाव पासइ २ त्ता अयमेयारूवे अब्भत्थिए चिंतिए मनोगत संकप्पे समुप्पज्जित्था -- अन्नयाय ममं सेणिए राया एज्रमाणं पासति पासइत्ता आढाति परिजाणति सक्कारेइ सम्माणेइ आलवति संलवति अद्धासणेणं उवणिमंतेति मत्थयंसि अग्धाति, इयाणिं ममं सेणिए राया णो आढाति णो परियाणइ णो सकारेइ णो सम्माणेइ नो इट्टाहिं कंताहिं पियाहिं मणुन्नाहिं ओरालाहिं वग्गूहिं आलवति संलवति नो अद्धासणेणं उवनिमंतेति नो मत्थयंसि अग्घाति य किंपि ओहयमणसंकप्पे झियायति, तं भवियव्व णं एत्थ कारणेणं, तं सेयं खलु मे सेणियं रायं एयमहं पुच्छित्तए, एवं संपेहेइ २ जेणामेव सेणिए राया तेणामेव उन्नागच्छइ २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु जएणं विजएणं वद्धावेइ वदद्धावइत्ता एवं वदासी - तुब्भे णं ताओ ! अन्नया ममं एजमाणं पासित्ता आढाह परिजाणह जाव मत्थयंसि अग्घायह आसणेणं उवणिमंतेह, इयाणिं ताओ! तुब्भे ममं नो आढाह जाव नो आसणेणं उवनिमंतेह किंपि ओहयमनसंकप्पा जाव झियायह तं भवियव्वं ताओ ! एत्थ कारणेणं, तओ तुब्भे मम ताओ! एयं कारणं अगूहेमाणा असंकेमाणा अनिण्हवेमाणा अप्पच्छाएमाणा जहाभूतमवितहमसंदिद्धं एयमट्टमाइक्खह, तते णं हं तस्स कारणस्स अंतगमनं गमिस्सामि, Page #40 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ ततेणं से सेणिए राया अभएणं कुमारेणं एवं वुत्ते समाणे अभयकुमारं एवं वदासी-एवं खलु पुत्ता! तव चुल्लमाउयाए धारिणीए देवीए तस्स गब्भस्स दोसु मासेसु अइक्कतेसु तइयमासे वट्टमाणे दोहलकालसमयंसिअयमेयारूवे दोहले पाउब्मवित्थाधनाओणं ताओअम्मयाओतहेव निरवसेसं भाणियव्वं जाव विणिंति, तते णं अहं पुत्ता धारिणीए देवीए तस्स अकालदोहलस्स बहूहिआएहियउवाएहिंजावउप्पत्ति अविंदमाणे ओहयमणसंकप्पेजाव झियायामितुमंआगयंपि नयाणामितं एतेणं कारणेणं अहं पुत्ता! ओहय जाव झियामि, तते णं से अभयकुमारे सेणियस्स रन्नो अंतिए एयमढं सोचा निसम्म हट्ट जाव हियए सेणियंरायं एवंवदासी-माणंतुब्भेताओ! ओहयमण० जाव झियायह अहन्नंतहा करिस्सामि जहा णं मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवस्स अकालडोहलस्स मनोरहसंपत्ती भविस्सइत्तिकट्ठ सेणियं रायंताहिं इटाहिं कंताहिं जाव समासासेइ, तते णं सेणिए रायाअभयेणं कुमारेणं एवं वुत्ते समाणे हट्टतुढे जाव अभयकुमारं सक्कारेति संमाणेति २ पडिविसजेति। वृ. 'तए णं से सेणिए राया जेणेव धारणीदेवी तेणेव उवागच्छति २ पासइत्ति पश्यति सामान्येन ततोऽवरुग्णादिविशेषणां पश्यतीति, 'दोचंपि'त्ति द्वितीयामपि वारामिति गम्यते, 'सवहसाविय'त्ति शपथान्-देवगुरुद्रोहिका भविष्यसि त्वं यदि विकल्पं नाख्यासीत्यादिकान् वाक्यविशेषान् श्राविता-श्रोत्रेणोपलम्भिता शपथैर्वा श्राविता शपथश्राविता शपथशापिता वा तां करोति, 'किण्हं किन्न मिति वा पाठो देवानुप्रिये ! एतस्यार्थस्यानर्हः श्रावणतायां 'मनोमानसियंति मनसि जातं मानसिकं मनस्येव यद्वर्तते मानसिकं-दुःखं वचनेनाप्रकाशितत्वान्मनोमानसिकं रहस्यीकरोषि गोपयसीत्यर्थः, _ 'तिण्ह'मित्यादि त्रिषु मासेषु 'बहुपडिपुन्नाणं'ति ईषदूनेषु 'जत्तिहामि'त्ति यतिष्ये क्वचित्करिष्यामीतिपाठः, 'अयमेयारूवस्स'त्तिअस्यैवंरूपस्य मनोरहसंपत्ती'तिमनोरथप्रधाना प्राप्तिर्यथा विचिन्तितेत्यर्थः, आयैः-लाभैरीप्सितार्थहतूनामुपायैः-अप्रतिहतलाभकारणैः आयं वा उवायंवा ठियं वा-स्थितं वा क्रमं वा स्थिरहेतुदोहदानां वेप्सितार्थस्य पाठान्तरे उत्पत्तिं वा तस्यैवेत्यर्थः ‘अविंदमाणे'त्ति अलभमानः 'अयमेयासवे'त्ति अयमेतद्रूपः आध्यात्मिकःआत्माश्रयः चिन्तितः-स्मरणरूपः प्रार्थितो-लब्धुमाशंसितः मनोगतः-अबहिः प्रकाशितः संकल्पो-विकल्पः 'संपेहेति'त्तिसंप्रेक्षतेपर्यालोचयति 'ताओ'त्तिहेतातेत्यामन्त्रणं एयंकारणं'ति अपध्यानहेतुं दोहदापूर्तिलक्षणमितिभावः, कारणमिति क्वचिन्नाधीयत इति, एवं 'अगूहमाणे ति अगोपायन्तः आकारसंवरेण अशङ्कमानाः-विवक्षितप्राप्तौ संदेहमविदधतः अनिढुवाना-अनपलपन्तः, किमुक्तं भवति?अप्रच्छादयन्तः यथाभूतं यथावृत्तं अवितथं नत्वन्यथाभूतं असंदिग्धम्-असंदेहं “एयमद्वं'ति प्रयोजनं दोहदपूरणलक्षणमिति भावः 'अंतगमणं गमिस्सामि'त्ति पारगमनं गमिष्यामीति, मू. (२१) तते णं से अभयकुमारे सक्कारियसम्माणिए पडिविसज्जिए समाणे सेणियस्स रनो अंतियाओ पडिनिक्खमइ २ जेणामेव सए भवणे तेणामेव उवागच्छति २ सीहासणे निसन्ने, ततेणंतस्सअभयकुमारस्सअयमेयारूवेअब्भत्थिएजावसमुप्पज्जित्था नोखलु सक्का माणुस्सएणं उवाएणं मम चुल्लमाउयाए धारिणीए देवीए अकालडोहलमनोरहसंपत्ति करेत्तए नन्नत्थ दिव्वेणं Page #41 -------------------------------------------------------------------------- ________________ ३८ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/२१ उवाएणं, अत्थि णं मज्झ सोहम्मकप्पवासी पुव्वसंगतिए देवे महिड्डीए जाव महासोक्खे, तं सेयं खलु मम पोसहसालाए पोसहियस्स बंभचारिस्स उम्मुक्कमणिसुवन्नस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्थमुसलस्स एगस्स अबीयस्स दब्भसंथारोवगयस्स अट्ठमभत्तं परिगिण्हित्ता पुव्वसंगतियं देवं मणसि करेमाणस्स विहरित्तए, तणं पुव्वसंगति देवे मम तुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालमेहेसु डोहलं विणेहिति, एवं संपेहेति २ जेणेव पोसहसाला तेणामेव उवागच्छति २ पोसहसालं पमज्जत र उच्चारपासवणभूमिं पडिलेहेइ २ दब्मसंथारगं पडिलेहेइ २ डब्भसंथारगं दुरूहइ २ अट्टमभत्तं परिगिण्हइ २ पोसहसालाए पोसहिए बंभयारी जाव पुव्वसंगतियं देवं मनसि करेमाणे २ चिट्ठइ, तते णं तस्स अभयकुमारस्स अट्ठमभत्ते परिणममाणे पुव्वसंगतिअस्स देवस्स आसनं चलति, तणं पुव्वसंगतिए सोहम्मकप्पवासी देवे आसनं चलियं पासति २ ओहिं पउंजति, तते णं तस्स पुव्वसंगतियस्स देवस्स अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था - एवं खलु मम पुव्वसंगतिए जंबूद्दीवे २ भारहे वासे दाहिणड्डूभरहे वासे रायगिहे नयरे पोसहसालाए पोसहिए अभए नामं कुमारे अट्टमभत्तं परिगिण्हित्ता णं मम मनसि करेमाणे २ चिट्ठति, तं सेयं खलु मम अभयस्स कुमारस्स अंतिए पाउब्भवित्तए, एवं संपेहेइ २ उत्तरपुरच्छिमं दिसीभागं अवक्कमति २ वेउब्वियसमुग्धाएणं समोहणति २ संखेज्जाइं जोयणाइं दंडं निसिरति, तंजहा - रयणाणं १ वइराणं २ वेरुलियाणं २ लोहियक्खाणं ४ मसालरगल्लाणं ५ हंसगब्भाणं ६ पुलगाणं ७ सोगंधियाणं ८ जोइरसाणं ९ अंकाणं १० अंजणाणं ११ रयणाणं १२ जायरुवाणं १३ अंजणपुलगाणं १४ फलिहाणं १५ रिट्ठाणं १६, अहाबारे पोग्गले परिसाडेइ २ अहासुहुमे पोग्गले परिगिण्हति परिगिण्हइत्ता अभयकुमारनुकंपमाणे देवे पुव्वभवजणियनेहपीइबहुमाणजायसोगे तओ विमाणवरपुंडरीयाओ रयणुत्तमाओ धरणियलगमणतुरियसंजणितगमणपयारोवाघुण्णितविमलकंणगपयरग- वडिंसगमउडुक्कडाडोव - दंसणिजो अनेगमणिकणगरतणपहकर परिमंडितभत्तिचित्तविणि- उत्तगमणगजणियहरिसे पेखोलमाणवरललित कुंडलुज्ञ्जलियवयणगुणजनितसोमरूवे उदितोविव कोमुदीनिसाए सनिच्छरंगार उज्जयिमज्झभागत्ते नयणाणंदो सरयचंदो दिव्वोसहिपज्जलुज्जवलियदंसणा - भिरामो उउलच्छिसमत्तजायसोहे पइट्ठगंधुद्धयाभिरामो मेरुरिव नगवरो विगुव्वियविचितवेसे दीवसमुद्दाणं असंखपरिमाणनामधेज्जाणं मज्झंकारेणं वीइवयमाणो उज्जोयंतो पभाए विमलाते जीवलोगं रायगिहं पुरवरं च अभयस्स य तस्स पासं उवयति दिव्वरूवधारी । .वृ. 'चुल्लमाउयाए 'त्ति लघुमातुः 'पुव्वसंगइय'त्ति पूर्वं - पूर्वकाले संगतिः - मित्रत्वं येन सहस पूर्वसंगतिकः महर्द्धिको विमानपरिवारादिसंपदुपेतत्वाद्यावत्करणादिदं दृश्यं महाद्युतिकःशरीराभरणादिदीप्तियोगान्महानुभागो - वैक्रियादिकरणशक्तियुक्तत्वात् महायशाः सत्कीर्त्तियोगान्महाबलः–पर्वताद्युत्पाटनसामथ्योपेतत्वात् महासौख्यो - विशिष्टसुखयोगादिति 'पोसहसालाए' त्ति पौषधं - पर्वदिनानुष्ठानमुपवासादि तस्य शाला - गृहविशेषः पौषधशाला तस्यां पौषधिकस्यकृतोपवासादेः व्यपगतमालावर्णकविलेपनस्य, वर्णकं चन्दनं, तथा निक्षिप्तं विमुक्तं शस्त्रं - क्षुरिकादि मुशलं च येन स तथा तस्य एकस्य आन्तरव्यक्तरागादिसहायवियोगात् अद्वितीयस्य Page #42 -------------------------------------------------------------------------- ________________ ३९ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१ तथाविधपदात्यादिसहायविरहात्, ___ 'अट्ठमभत्तं'ति समयभाषयोपवासत्रयमुच्यते, 'अट्ठमभत्ते परिणममाणे'त्ति पूर्यमाणे परिपूर्णप्राय इत्यर्थः, 'वेउब्वियसमुग्घाएण'मित्यादि, वैक्रियसमुद्घातो वैक्रियकरणार्थों जीवव्यापार-विशेषः, तेन समुपहन्यते-समुपहतो भवति समुपहन्ति वा-क्षिपति प्रदेशानिति गम्यते, व्यापारविशेषपरिणतो भवतीति भावः, तत्स्वरूपमेवाह-संखेजाई' इत्यादि, दण्ड इव दण्ड:-ऊ धआयतःशरीरबाहल्योजीवप्रदेशकर्मपुद्गलसमूहः, तत्रच विधिधपुद्गलनादत्ते इति दर्शयन्नाह-तद्यथा . रलानां-कर्केतनादीनां सम्बन्धिनः १ तथा वैराणां २ वैडूर्याणां ३ लोहिताक्षाणां ४ मसारगल्लाणां ५ हंसगाणां ६ पुलकानां ७ सौगन्धिकानां ८ ज्योतीरसानां ९ अङ्गानां १० अअनानां ११ रजतानां १२ जातरूपाणां १३ अञ्जनपुलकानां १४ स्फटिकानां १५ रिष्ठानां १६, किमत आह__यथाबादरान्–असारान् यथासूक्ष्मान्-सारान् ततो वैक्रियं करोति, 'अभयकुमारमनुकंपमाणे'त्तिअनुकम्पयन् हातस्याष्टमोपवासरूपंकष्टं वर्तते इति विकल्पयन्नित्यर्थः, पूर्वभवेपूर्वजन्मनिजनिता-जाता यास्नेहाप्रीतिः-प्रियत्वंन कार्यवशादित्यर्थः बहुमानश्च-गुणानुरागस्ताभ्यां सकाशात् जातः शोकः-चित्तखेदो विरहसद्भावेन यस्य स पूर्वजनितस्नेहप्रीतिबहुमानजातशोकः, -वाचनान्तरे- 'पूर्वभवजनितस्नेहप्रीतिबहुमानजनितशोभस्तत्र शोभा-पुलकादिरूपा, तस्मात्स्वकीया विमानवरपुण्डरीकात्, पुण्डरीकताच विमानानांमध्ये उत्तमत्वात् ‘रयणुत्तमाउ'त्ति रलोत्तमात्र चनोत्तमाद्वा धरणीतलगमनाय भूतलप्राप्तये त्वरितः-शीघ्रं संजनितः-उत्पादितो गमनप्रचारो-गतिक्रियावृत्तिर्येन स तथा, वाचनान्तरे 'धरणीतलगमनसंजनितमनःप्रचार' इति प्रतीतमेव, व्याघूर्णितानि-दोलायमानानियानि विमलानिकनकस्यप्रतरकाणिच-प्रतरवृत्तरूपाणि आभरणानिच-कर्णपूरे मुकुटंच-मौलिः तेषामुत्कटोयआटोपः-स्फारतातेनदर्शनीयःआदेयदर्शनो यः स तथा, तथा अनेकेषां मणिकनकरलानां पहकर'त्ति निकरस्तेन परिमण्डितोभक्तिभिश्चित्रो विनियुक्तकः-कट्यां निवेशितो 'मणु'त्ति मकारस्य प्राकृतशैलीप्रभवत्वात् योऽनुरूपो गुणः-कटिसूत्रं तेन जनितो हर्षो, यस्य स तथा, ___ --प्रेयोलमानाभ्यां दोलायमानाभ्यां वरललितकुण्डलाभ्यां यदुज्ज्वलितम्-उज्ज्वलीकृतं वदनं-मुखंतस्ययोगुणः-कान्तिलक्षणः तेनजनितं सौम्यं रूपंयस्यस तथा, वाचनान्तरे पुनरेवं विशेषणत्रयं दृश्यते 'वाधुन्नियविमलकणगपयरगवडेंसगपकंपमाणचललोलललियपरिलंबमाणनरमगरतुरगमुहसयविणिग्गउग्गिन्नपवरमोत्तियविरायमाणमउडुक्कडाडोवदरिसणिज्जे" तत्र व्याघूर्णितानि-चञ्चलानि विमलकनकप्रतरकाणि च अवतंसके च प्रकम्पमाने चललोलानिअतिचपलानिललितानि-शोभावन्तिपरलम्मानानि-प्रलम्बमानानि नरमकरतुरगमुखशतेभ्योमुकुटाग्रविनिर्मिततन्मुखाकृतिशतेभ्यो विनिर्गतानि-निःसृतानि उद्गीर्णानीव-वान्तानीवोद्गीर्णानियानिप्रवरमौक्तिकानि-वरमुक्ताफलानितैर्विराजमानं-शोभमानंयन्मुकुटंतच्चेति द्वन्द्वः तेषां य उत्कट आटोपस्तेन दर्शनीयो यः स तथा, तथा Page #43 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/२१ 'अनेगमणिकणगरयणपहकरपरिमंडियभागभत्तिचित्तविणिउत्तगमणगुण-जणियखोलमाणवरललितकुंडलुजलियअहियआभरणजणियसोभे' अनेकमणिकनकरत्लनिकरपरिमण्डितभागेभक्तिचित्रे-विच्छित्तिविचित्रेविनियुक्ते-कर्णयोर्निवेशितेगमनगुणेन-गतिसामथ्येन जनिते-कृतेप्रेखोलमाने-चञ्चलेयेवरललितकुंडले ताभ्यामुज्वलि-तेनउद्दीपनेनाधिकाभ्यामाभरणाभ्यामुज्वलिताधिकैर्वाऽऽभरणैश्च कुण्डलव्यतिरिक्तैरेजनिता शोभा यस्य स तथा, तथा "गयजलमलविमलदसणविरायमाणसवे" गतजलमलं-विगतमालिन्यं विमलं दर्शनम्-आकारो यस्य स तथा, अत एव विराजमानं रूपं यस्य स तथा ततःकर्मधारयः, अयमेवोपमीयते-उदित इव कौमुदीनिशायां-कार्तिकपौर्णमास्यांशनीश्वराङ्गारकयोः-प्रतीतयोरुज्जवलित;-दीप्यमानः सन् यो मध्यभागे तिष्ठति स तथा नयनानन्दो-लोचनाह्नदाकः शरच्चन्द्र इति, -शनीश्चरांगरकवत्कुण्डले चन्द्रवच्च तस्य रुपमिति, तथाऽयमेव मेरुणोपमीयतेदिव्यौषधी- नां प्रज्वलेनेव मुकुटादितेजसा उज्ज्वलितं यद्दर्शनं-रूपं तेनाभिरामो-रम्यो यः स तथा, ऋतुलक्ष्येव-सर्वर्तककुसुमसंपदा समस्ता-सर्वा समस्तस्य वा जाताशोभा यस्यस तथा, प्रकृष्टेन गन्धेनोद्भूतेन-उद्गतेनाभिरामो यः स तथा,स मेरुरिव नगवरः विकुर्वितविचित्रवेषः सन्नसौ वर्तते इति, 'दीवसमुद्दाणं;ति द्वीपसमुद्राणां 'असंखपरिमाणनामधेज्जाणं' ति असंख्यं परिमाणं नामधेयानि च येषां ते तथा तेषां मध्यकारेण' मध्यागेन 'वीइवयमाणे'त्ति व्यतिव्रजन् गच्छन् उद्योतयन् विमलया प्रभया जीवलोकं ओवयइत्ति अवपतति अवतरति, मू. (२२) तते णं से देवे अंतलिक्खपडिवन्ने दसद्धवन्नाइं सखिंखिणियाइं पवरवत्थाई परिहिए एक्को ताव एसो गमो, अन्नोऽविगमो-ताए उक्किट्ठाए तुरियाए चवलाए चंडाए सीहाए उद्धयाए जातिणाए छेयाए दिव्वाए देवगतीए जेणामेव जंबुद्दीवे २ भारहे वासे जेणामेव दाहिणद्धभपरहे रायगिहे नगरे पोसहसालाए अभयए कुमारे तेणामेव उवागच्छइ २ अंतरिक्खपडिवन्ने दसद्धवन्नाइं सखिंखिणियाइं पवरवत्थाइं परिहिए अभयं कुमारं एवं वयासी अहन्नं देवाणुप्पिया! पुव्वसंगतिएसोहम्मकप्पवासी देवे महड्डिएजन्नं तुमंपोसहसालाए अट्ठमभत्तं पगिण्हित्ता णं ममं मणसि करेमाणे चिट्ठसि तं एस णं देवाणुप्पिया! अहं इहं हव्वमागए, संदिसाहिणं देवाणुप्पिया! किं करेमि किं दलामि किंपयच्छामि किंवा ते हियइच्छितं?, -ततेणं से अभए कुमारे तं पुव्वसंगतियं देवं अंतलिक्खपडिवन्नं पासइ पासित्ता हडतुडे पोसहं पारेइ २ करयल० अंजलिं कट्ठ एवं वयासी-एवं खलु देवाणुप्पिया ! मम चुल्लमाउयाए धारिणीएदेवीए अयमेयासवेअकालडोहले पाउब्भूते-धन्नाओणंताओअम्मयाओतहेवपुव्वगमेणं जाव विणिजामि, तन्तुमंदेवाणुप्पि० ममचुल्लमाउयाएधारिणीएदेवीएअयमेयास्वंअकालडोहलंविणेहि, ततेणं से देवे अभएणं कुमारेणं एवं वुत्ते समाणे हट्टतुट्ठ अभय० एवं वदासीतुमण्णं देवाणुप्पिया सुनिव्व्यवीसत्थे अच्छाहि, अहन्नं तव चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं डोहलं विणैमीतिकट्ठअभयस्स कु० अंतियाओपडिनिक्खमतिर उत्तरपुरच्छिमेणं वेभारपव्वएवेउब्वियसमुग्घाएणंसमोहण्णति २ संखेज्जाइंजोयणाईदंडं निस्सरति जाव दोचंपि वेउब्विय-समुग्धाएणं समोहण्णति २ खिप्पामेव सगज्जतियं सविजुयं सफुसियं तं पंचवन्नमेहणिणाओवसोहियं दिव्वं Page #44 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ पाउससिरिं विउब्वेइ २ जेणेव अभए कुमारे तेणामेव उवागच्छइ २ अभयं कुमार एवं वदासी एवंखलुदेवाणुप्पिया! मएतवपियट्ठयाएसगज्जियासफुसिया सविज्या दिव्वा पाउससिरी विउब्विया, तंविणेउणंदेवाणुप्पिया! तव चुल्लमाउया धारिणीदेवी अयमेयारूवंअकालडोहलं, तते णं से अभयकुमारे तस्स पुव्वसंगतियस्स देवस्स सोहम्मकप्पवासिस्स अंतिए एयमढं सोचा निसम्म हट्टतुट्टे सयातो भवणाओ पडिनिक्खमति २ जेणामेव सेणिए राया तेणामेव उवागच्छति करयल० अंजलिं कट्ट एवं वदासी-एवं खलु ताओ ! मम पुव्वसंगतिएणं सोहम्मकप्पवासिणा देवेणं खिप्पामेवसगजिता सविजुता पंचवन्नमेहनिनाओवसोभिता दिव्वा पाउससिरी विउव्विया, तं विणेउ णं मम चुल्लमाउया धारिणी देवी अकालदोहलं। तते णं से सेणिए राया अभयस्स कुमारस्स अंतिए एतमढं सोचा निसम्म हट्टतुट्ठ० कोडुंबियपुरिसे सद्दावेति २ सद्दावइत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया! राहगिहं नयरं सिंघाडगतियचउक्कचच्चर० आसित्तित्त जाव सुगंधवरगंधियं गंधवट्टिभूयं करेह य २ मम एतमाणत्तियं पञ्चप्पिणह, तते णं ते कोडुबियपुरिसा जाव पञ्चप्पिणंति, तते णं से सेणिए राया दोच्चंपि कोडुंबियपुरिसे २ वदासी-खिप्पामेव भो देवाणुप्पिया ! हयगयरहजोहपवरकलितं चाउरंगिणिं सेन्नं सन्नाहेह सेयणयं च गंधहत्थिंपरिकप्पेह, तेवि तहेव जाव पच्चप्पिणंति, ततेणंसे सेणिए राया जेणेव धारिणीदेवी तेणामेव उवागच्छति २ धारिणीं देवीं एवं वदासी एवं खलु देवाणुप्पिए ! सगजिया जाव पाउससिरी पाउन्भूता तण्णं तुमं देवाणुप्पिए! एवं अकालदोहलं विनेहि । तते णं सा धारणीदेवी सेणिएणं रन्ना एवं वुत्ता समाणी हट्टतुट्ठा जेणामेव मजणघरे तेणेव उवागच्छत्ति २ मज्जणघरं अनुपविसति २ अंतो अंतेउरंसि पहाता कयबलिकम्मा कयकोउयमंगलपायतच्छित्ता किंतेवरपायपत्तणेउर जावआगासफालियसमपपभं अंसुयं नियत्था सेयणयं गंधहत्थिं दूरूढा समाणी अमयमहियफेणपुंजसण्णनिगासाहिं सेयचामरवालवीयणीहिं वीइज्जमाणी २ संपत्थिता, ___ -तते णं से सेणिए राया बहाए कयबलिकम्मे जाव सस्सिरीए हत्थिखंधवरगए सकोरंटमल्लदामेणंछत्तेणंधरिजमाणेणंचउचामराहिं वीइजमाणेणंधारिणीदेवींपिट्ठतो अनुगच्छति, तते णं सा धारिणीदेवी सेणिएणं रन्ना हत्थिखंधवरगएणं पिट्ठतो पिठ्ठतो समणुगम्ममाणमग्गा हयगयरहजोहकलियाए चाउरंगिणीए सेनाए सद्धिं संपरिषुए महत्ता भडचडगरवंदपरिखित्ता सव्विडीए सव्वजुइए जाव दुंदुभिनिग्घोसनादितरवेणं -रायगिहे नगरे सिंघाडगतिगचउक्कच्चर जाव महापहेसु नागरजणेणं अभिनंदिज्जमाणा २ जेणामेव वेब्भारगिरिपव्वए तेणामेव उवागच्छति २ वेड्भारगिरिकडगतडपायमूले आरामेसु य उज्जानेसु य काननेसु य वनेसु वनसंडेसुय रुक्खेसु य गुच्छेसु य गुम्मेसु य लयासु य वल्लीसुय कंदरासुयदरीसुय चुण्ढीसुय दहेसुय कच्छेसु य नदीसुय संगमेसु य विवरतेसुय अच्छमाणी य पेच्छमाणीय मज्जमाणीय पत्ताणियपुप्फाणियफलाणिय पल्लवाणिय गिण्हमाणी यमाणेमाणी यअग्घायमाणीयपरिभुंजमाणीयपरिभाएमाणी यवेभारगिरिपायमूले दोहलं विनेमाणी सव्वतो समंता आहिंडति, तते णं धारिणी देवी विणीतदोहला संपुन्नदोहला संपन्नडोहला जाया यावि होत्था, ततेणंसेधारिणीदेवी सेयणयगंधहत्थिं दूरुढासमाणी सेणिएणंहत्थिखंधवरगएणंपिट्ठओ Page #45 -------------------------------------------------------------------------- ________________ - ज्ञाताधर्मकथाङ्ग सूत्रम्-9/19/२२ २ समणुगम्ममाणमग्गा हयगय जाव रहेणं जेणेव रायगिहे नगरे तेणेव उवागच्छइ २ रायगिह नगरंमझमझेणंजेणामेवसएभवणेतेणामेवउवागच्छतिरत्ताविउलाईमाणुस्साइंभोगभोगाई जाव विहरति। वृ.अन्तरिक्षप्रतिपन्नः-आकाशस्थ दशार्द्धवर्णानिसकिङ्किणीकानि-क्षुद्रघण्टिकोपेतानि एकस्तावदेषगमः-पाठः,अन्योऽपि-द्वितीयोगमो-वाचनाविशेषःपुस्तकान्तरेषुःश्यते, 'ताए' तया उत्कृष्टया गत्या त्वरितया-आकुलया न स्वाभाविक्या आन्तराकूततोऽप्येषा भवत्यत आह-चपलया कायतोऽपि चण्डया-रौद्रयाऽत्युत्कर्षयोगेन सिंहया-तद्दायस्थैर्येण उद्धतया-दतिशयेनजयिन्या-विपक्षजेतृत्वेन छेकया-निपुणया दिव्वया-देवगत्या, अयंच द्वितीयो गमोजीवाभिगमसूत्रवृत्यनुसारेण लिखितः, 'किं करेमि'त्ति किमहं करोमिभवदभिप्रेतं कार्य किंवा 'दलयामितितुभ्यंददामि, किंवाप्रयच्छामिभवत्संगतायान्यस्मै, किंवातेहदयेप्सितंमनोवाञ्छितं वर्तत इति प्रश्नः, 'सुनिव्वुयवीस्तते'त्ति सुष्टुं निर्वृतः-स्वस्थात्मा विश्वस्तोविश्वासवान् निरुत्सुको वा यः स तथा, 'तातोति हे तात! ___-परिकप्पेह'त्तिसन्नाहवन्तं कुरुत अंतोअंतेउरंसित्तिअन्तरन्तःपुरस्य "महयाभडचडगरवंदपरिखित्त"त्तिमहाभटानांयच्चटकरप्रधानं-विच्छर्द्रप्रधानंवृन्दंतेनसंपरिक्षिप्ता, वैभारगिरेः कटतयनि-तदेकदेशतटानि पादाश्च-तदासनलघुपर्वतास्तेषां यन्मूलं तत्र, तथा आरामेषु च आरमन्ति येषु माधवीलतागृहादिषु दम्पत्या(दी)नि ते आरामास्तेषु पुष्पादिमद्ववृक्षसंकुलानि उत्सवादौबहुजनभोग्यानिउद्यानानितेषुचततासामान्यवृक्षवृन्दयुक्तानिनगरासननिकाननानि तेषुचनगरविप्रकृष्टानिवनानितेषुचतथावनखण्डेषुच-एकजातीवयवृक्षसमूहेषुवृक्षेषुचैकैकेषु गुच्छेषु च-वृन्ताकीप्रभृतिषु गुल्मेषु च-वंशजालीप्रभृतिषु लतासु-च-सहकारलतादिषु वल्लीषु-च-नागवल्लयादिषु च कन्दरासुच-गुहासु दरीषु च-शृगालादिउत्कीर्णभूमिविशेषेषु 'चुंढीसुयत्तिअखाताल्पोदकविदरिकासुयूथेषुच-वानरादिसम्बन्धिषुपाठान्तरेण ह्रदेषु चकक्षेषुचगहनेषुचनदीषुच-सरित्सुसंगमेषुच-नदीमीलकेषुचविदरेषुच-जलस्थानविशेषेषु 'अच्छमाणी यत्ति तिष्ठन्ती प्रेक्षमाणा च-पश्यन्ती श्यवस्तूनि मज्जन्ती च-स्नान्ती पल्लवाणि य'त्ति पल्लवान् किशलयानि 'माणमाणी यत्ति मानयन्ती स्पर्शनद्वारेण 'विणेमाण'त्ति दोहलं विनयन्ती मू. (२३) ततेणंसेअभए कुमारेजेणामेवपोसहसालातेणामेव उवागच्छइ २ पुव्वसंगतियं देवं सक्कारेइ सम्माणेइ २ पडिविसजेति २, तते णं से देवे सगज्जियं पंचवन्नं मेहोवसोहियं दिव्वं पाउससिरिंपडिसाहरति २ जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगते। मू. (२४) तते णं सा धारिणीदेवी तंसि अकालदोहलंसि विनीयंसि सम्मानियडोहला तस्स गब्मस्स अनुकंपणट्ठाएजयं चिट्ठतिजयं आसयति जयंसुवतिआहारंपियणं आहारेमाणी नाइतित्तं नातिकडुयं नातिकसायं नातिअंबिलं नातिमहुरंजंतस्स गब्मस्स हियं मियं पत्थयं देसे य काले य आहारं आहारेमाणी नाइचिन्तं नाइसोगं नाइदेन्नं णनइमोहं नाइभयं नाइपरितासं भोयणच्छायणगंधमल्लालंकारेहिं तं गब्भं सुहंसुहेणं परिवहति। घृ. 'तंसिअकालदोहलंसिविनीयंसित्ति अकालमेघदोहदेविनीतेसति सम्मानितदोहदा Page #46 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं -१ ४३ पूर्णदोहदेत्यर्थः, 'जयं चिट्ठइ'त्ति यतनया यथा गब्भाबाधा न भवति तथा तिष्ठति ऊद्धर्वस्थानेन 'आसयइ'त्ति आस्ते आश्रयति वा आसनं स्वपिति चेति हितं - मेघायुरादिवृद्धिकारणत्वान्मितमिन्द्रियानुकूलत्वात् पथ्यमरोगकारणत्वात् 'नाइचिंतं' ति अतीव चिन्ता यस्मिंस्तदतिचिन्तं तथा यथा न भवतीत्येवं गब्धं परिवहतीति सम्बन्धः, नातिशोकं नातिदैन्यंनातिमोहं-न नातिकामासक्तिं नातिभयमेतदेव संग्रहवचनेनाह - ' व्यपगते' त्यादि, तत्र भयं - भीतिमात्रं परित्रासोऽकस्मात्, ऋतुषु यथायथं भज्यमानाः सुखायेति ऋतुभज्यमानसुखाः तैः । मू. (२५) तते णं सा धारिणीदेवी नवण्हं मासाणं बहुपडिपुन्नाणं अद्धट्टमाणरातिंदियाणं वीतिक्कंताणं अद्धरत्तकालसमयंसि सुकुमालपाणिपादं जाव सव्वंगसुंदरंगं दारगं पयाया, तएणं ताओ अंगपडियारिआओ धारिणीं देवीं नवण्हं मासाणं जाव दारगं पयायं पासन्ति २ सिग्धं तुरियं चवलं वेतियं जेणेव सेणिए राया तेणेव उवागच्छति २ सेणियं रायं जएणं विजएणं वद्धावेति २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कड्ड एवं वदासी एवं खलु देवाणुप्पिया ! धारिणीदेवी नवण्हं मासाणं जाव दारगं पयाया तन्नं अम्हे देवाणुप्पियाणं पियं निवेदेमो पियं भे भवउ, तणं से सेणिए राया तासिं अंगपडियरियाणं अंतिए एयमट्ठे सोच्चा निसम्म हट्ठतुट्ठ० ताओ अंगपडियारियाओ महुरेहिं वयणेहिं विपुलेण य पुप्फगंधमल्लालंकारेणं सक्कारेति सम्माणेति २ मत्थयधोयाओ करेति पुत्ताणुपुत्तियं वित्तिं कप्पेति २ पडिविसज्जेति । . तते से सेणिए या कोडुंबियपुरिसे सद्दावेति २ एवं वदासी - खिप्पामेव भो देवाणुप्पिया रायगिहं नगरं आसिय जाव परिगयं करेह २ चारगपरिसोहणं करेह २ त्ता माणुम्माणवद्धणं करेह २ एतमाणत्तियं पञ्चप्पिणह जाव पच्चपिणंति । तते णं से सेणिए राया अट्ठारससेणीप्पसेणीओ सद्दावेति २ एवं वदासी - गच्छइ णं तुभे देवाणुप्पिया ! रायगिहे नगरे अब्मिंतरबाहिरिए उस्सुक्कं उक्करं अभडप्पवेसं अदंडिमकुडंडिमं अधरिमं अधारणिजं अणुद्धयमुइगं अमिलायमल्लदामं गणियारणाडइज्जकलियं अनेगतालायराणु- चरितं पमुइपक्कीलियाभिरामं जहारिहं ठिइवडियं दसदिवसियं करेह २ एयमाणत्तियं पच्चप्पिणह तेवि करिति २ तहेव पञ्चप्पिणंति, तए णं से सेणिए राया बाहिरियाए उवट्ठाणसालाए सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने सइएहि य साहस्सिएहि य सयसाहस्सेहि य जाएहिं दाएहं भागेहिं दलयमाणे २ पडिच्छेमाणे २ एवं च णं विहरति, तते णं तस्स अम्मापियरो पढमेदिवसे जातकम्मं करेति २ बितियदिवसे जागरियं करेति २ ततिए दिवसे चंदसूरदंसणियं करेति २ एवामेव निव्वत्ते सुइजातकम्मकरणे संपत्ते बारसाहदिवसे विपुलं असनं पानं खातिमं सातिमं उवक्खडावेति २ मित्तनातिनियगसयणसंबंधिपरिजणं बलं च बहवे गणनायग दंडनायग जाव आमन्तेति ततो पच्छा पहाता कयबलिकम्मा कयकोउय जाव सव्वालंकारविभूसिया महतिमहालयंसि भोयणमंडवंसि तं विपुलं असनं पानं खाइमं सातिमं मित्तनातिगणनायग जाव सद्धिं आसाएमाणा विसाएमाणा परिभाएमाणा परिभुंजेमाणा एवं च णं विहरति जिमितभुत्तरागतावि य णं समाणा आयंता चोक्खा परमसुइभूया तं मित्तनातिनियगसयणसंबंधिपरितणगणनायग० विपुलेणं पुप्फवत्थगंधमल्लालंकारेणं सक्कारेति Page #47 -------------------------------------------------------------------------- ________________ ४४ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/२५ सम्माणेति २ एवं वदासी जम्हा णं अम्हं इमस्स दारगस्स गब्भत्थस्स चेव समाणस्स अकालमेहेसु डोहले पाउब्भूते तं होउ णं अम्हं दारए मेहे नामेणं मेहकुमारे, तस्स दारगस्स अम्मापियरो अयमेयारूवं गोण्णं गुणनिप्फनं नामधे करेति, तए णं तते णं से मेहकुमारे पंचधातीपरिग्गहिए, तंजहा -खीरधातीए मंडणधातीए मज्जणधातीए कीलावणधातीए अंकधातीए अन्नाहि य बहूहिं खुज्जाहिं चिलाइयाहिं वामणिवडभिबब्बरिबउसिजोणियपल्हविणइसिणियाचाधोरुगिणिलासियलउसियदमिलिसिंहलि आरबिपुलिंदिपक्कणिबहलिमरूंडिसबरिपारसीहिंणाणादेसीहिं विदेसपरिमंडियाहिं इंगितचिंतियपत्थियवियाणियाहिं सदेसनेवत्थगहितवेसाहिं निउणकुसलाहिं विणीयाहिं चेडियाचक्कवालवरिसधरकंचुइअमहयरगवंदपरिखित्ते हत्थओ हत्तं संहरिज्जमाणे अंकाओ अंकं परिभुजमाणे परिगिज्जमाणे चालिज्जमाणे उवलालिज्जमाणे रम्मंसि मणिकोट्टिमतलंसि परिमिज्ज्रमाणे २ निव्वायनिव्वाघायंसि गिरिकंदरमल्लीणेव चंपगपायवे सुहं सुहेणं वड्डइ, तते णं तस्स मेहस्स कुमारस्स अम्मापियरो अनुपुव्वेणं नामकरणं च पजेमणं च एवं चंकम्मणगं च चोलेवणयं च महत्ता महया इड्डीसक्कारसमुदएणं करिंसु । तते णं तं मेहकुमारं अम्मापियरो सातिरेगट्ठवासजातगं चेव गब्भट्टमे वासे सोहणंसि तिहिकरणसुहुत्तंसि कलायरियस्स उवर्णेति, तते णं से कलायरिए मेहं कुमारं लेहाइयाओ गणितप्पहाणाओ सउणरुतपज्जवसाणाओ बावत्तरिं कालाओ सुत्तओ य अत्थओ य करणओ य सेहावेति सिक्खावेति तं० - लेहं गणियं रूवं नट्टं गीयं वाइयं सरमयं पोक्खरगयं समतालं जूयं १० जणवायं पासयं अट्ठावयं पोरेकच्चं दगमट्टियं अन्नविहिं पानविहिं वत्थविहिं विलेवणविहिं सयणविहिं २० अजं पहेलियं मागहियं गाहं गीइयं सिलोयं हिरन्नजुत्तिं सुवन्नजुत्तिं चुन्नजुत्तिं आभरणविहिं ३० तरुणीपडिकम्मं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं छत्तलक्खणं डंडलक्खणं असिलक्खणं ४० मणिलक्खणं कागणिलक्खणं वत्युविज्जं खंधारमाणं नगरमाणं वूहं परिवहं चारं परिचारं चक्कवूहं ५० गरुलवूहं सगडवूहं जुद्धं निजुद्धं जुद्धातिजुद्दं अट्टियुद्धं मुट्ठियुद्धं बाहुयुद्धं लयाजुद्धं ईसत्थं ६० छरुप्पवायं धणुव्वेयं हिरन्नपागं सुवन्नपागं सुत्तखेडं वट्टखेडं नालियखेडं पत्तच्छेज्जं कडच्छेज्जं सज्जीवं ७० निज्जीवं सऊणरुयमिति वृ. 'मत्थयघोयाउ' त्ति धीतमस्तकाः करोति अपनीतदासत्वा इत्यर्थः पौत्रानुपुत्रिकां पुत्रपौत्रादियोग्यामित्यर्थः 'वृत्तिं' जीविकां कल्पयतीति, 'रायगिहंनगरं आसिय' इह यावत्करणादेवं दृश्यं आसियसंमज्जिओवलित्तं' आसिक्तमुदकच्छटेन संमार्जितं कचवरशोधनेन उपलिप्तं गोमयादिना, केषु ? - 'सिंघाडगतिगचउक्कचच्चरचटउमुहमहापहपहेसु' तथा लित्तसुइयसंमट्ठरत्थतरावणवीहियं' सिक्तानि जलेनात एव शुचीनि - पवित्राणि संमृष्टानि कचवरापनयनेन रथ्यान्तराणि आपणवीथयश्चहट्टमार्गा यस्मिन् तत्तथा 'मंचातिमंचकलितं ' मञ्चा - मालकाः प्रेक्षणकद्रष्ट जनोपवेशननिमित्तं अतिमञ्चाः- तेषामप्युपरिये तैः कलितं 'नानाविहरागभूसियज्झयपडागमंडियं' नानाविधरागैः "कुसुम्भादिभिर्भूषिता ये ध्वजाः सिहंगरुडादिरूपकोपलक्षितबृहत्टरूपाः पताकाश्च तदितरास्ताभिर्मंडितं, - Page #48 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययन-१ __-'लाउल्लोइयमहिय लाइयं-छगणादिना भूमौ लेपनं उल्लोइयं-सेटिकादिना कुड्यादिषु धवलनं ताभ्यां महितं-पूजितं ते एव वा महितं--पूजनं यत्र तत्तथा ‘गोसीससरसरत्तचंदनदद्दरदिनपंचंगुलितलं' गोशीर्षस्य-चन्दनविशेषस्य सरसस्य च-रक्तचन्दविशेषस्यैव ददरण-चपेटारूपेणदत्ता-न्यस्ताः पञ्चाङ्गुलयस्तला-हस्तकायस्मिन् कुड्यादिषुतत्तथा 'उवचियचंदनकलसं उपचिता-उपनिहितागृहान्तःकृतचतुष्केषुचन्दनकलशा-मङ्गल्यघटाः यत्र तत्तथा 'चंदनघडसुकयतोरणपडिदुवारदेसभाग' चंदनघटाः सुष्ठुकृताः तोरणानि च प्रतिद्वारं द्वारस्य २ देशभागेषु यत्र तत्तथा 'आसात्तोसत्तविपुलवट्टवग्घारियमल्लदामकलावं आसक्तो-भूमिलग्नः उत्सक्तश्च-उपरिलग्नो विपुलो वृत्तो ‘वग्धारिय'त्ति प्रलम्बो माल्यदाम्नां-पुष्पमालानां कलापः-समूहो यत्र तत्तथा___-पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलियं पञ्चवर्णाः सरसाः सुरभयो ये मुक्ताःकरप्रेरिताः पुष्पपुजास्तैर्य उपचारः-पूजा भूमेः तेन कलितं 'कालागरूपवरकुंदुरुक्कतुरुकधूवडझंतमधमधंतगंधुद्धयाभिरामं' कुंदुरुकं-चीडातुरुकं-सिल्हकं 'सुगन्धवरगन्धियंगंधवट्टिभूयं नडनट्टगजल्लमल्लगमुट्ठियवेलंबगकहकहगपवगलासगआइक्खगलंखमंखतूणइलतुंबवीणियअणेगतालायरपरिगीयं तत्रनटा-नाटकानांनाटयितारः नर्तका-येनृत्यन्तिअंकिला इत्येके जल्ला-वरत्राखेलका राज्ञः स्तोत्रपाठका इत्यन्ये मल्लाः-प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति विडम्बकाः-विदूषकाः कथाकथकाः-प्रतीताः प्लवका ये उत्प्लवन्ते नद्यादिकं वातरन्ति लासकाः-येरासकान् गायन्तिजयशब्दप्रयोक्तारोवाभाण्डाइत्यर्थः,आख्यायका-ये शुभाशुभमाख्यान्तिलखा-वंशखेलकाः मङ्खा:-चित्रफलकहस्ता भिक्षाटाःतूणइल्ला:-तूणाभिधानवाद्यविशेषवन्तः,तुम्बवीणका-वीणावादकाःअनेके येतालाचराः-तालाप्रदानेन प्रेक्षाकारिणः तेषां परि-समन्ताद्गीतं-ध्वनितंयत्र तत्तथा कुरुत स्वयं कारयतान्यैस्तथा चारगशोधनं कुरुत कृत्वा च मानोन्मानवर्द्धनं कुरुत, तत्र मान-धान्यमानं सेतिकादि उन्मानं-तुलामानं कर्षादिकं श्रेणयः-कुम्भकारादिजातयः प्रश्रेणयः-तप्रभेदरूपाः। ___'उस्सुक्क मित्यादि, उच्छुल्कां-उन्मुक्तशुल्कां स्थितिपतितां कुरुतेति सम्बन्धः, शुल्कंतु विक्रेतव्यंभाण्डंप्रति राजदेयं द्रव्यं, उत्करां-उन्मुक्तकरां, करस्तुगवादीनांप्रतिप्रतिवर्षं राजदेयं द्रव्यं, अविद्यमानो भटानां-राजपुरुषाणां आज्ञादायिनां प्रवेशः कुटुम्बिमन्दिरेषु यस्यां सा तथा तामभटप्रवेशां, दण्डेन निवृत्तं दण्डिमं कुदण्डेन निर्वृत्तं कुदण्डिमं राजद्रव्यं तन्नास्ति यस्यां सा तथा तामदंडिमकुदंडिमां, तत्र दण्डोऽपराधानुसारेण राजग्राह्यं द्रव्यं कुदण्डस्तु कारणिकानां प्रज्ञाद्यपराधान्महत्यप्यपराधिनोऽपराधेअल्पं राजग्राह्यं द्रव्यम्, -अविद्यमानं धरिमंतिऋणद्रव्यं यस्यांसा तथा तां, अविद्यमानोधारणीयः-अधमर्णो यस्यां सा तथा तां, ‘अणुद्धयमुइंग'त्ति अनुभृता०अआनुरूप्येण वादनार्थमुत्क्षिप्ता अनुद्धता वा-वादनार्थमेव वादकैरत्यक्ता मृदङ्गा-मर्दला यस्यां सातथा तां, 'अम्मायमिलायमल्लदाम'न्ति अम्लानुपुष्पमालां गणिकावरैः-विलासिनीप्रधानैर्नाटकीयैः-नाटकप्रतिबद्धपात्रैः कलिता या सा तथा तां, अनेकतालाचरानुचरितां-प्रेक्षाकारिविशेषैः सेवितां प्रमुदितैः-हृष्टैः प्रक्रीडितैश्चक्रीडितुमारब्धैर्जनैरभिरामाया सा तथा तां, 'यथाहाँ यथोचितां स्थितिपतितां स्थितौ-कुलमर्या Page #49 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/२५ दायां पतिता-अन्तर्भूता या प्रक्रिया पुत्रजन्मोत्सवसबन्धिनी सा स्थितिपतिता तां, -वाचनान्तरे 'दसदिवसियं ठियपडिय'न्ति दशाहिकमहिमानमित्यर्थः कुरुत कारयत वा, 'सएहिं'तिशतपरिमाणैः, 'दायेहितिदानैः,वाचनान्तरेशतिकांश्चेत्यादि, यागान्-देवपूजा, दायान-दानानि भागान्-लब्धद्रव्यविभागनिति, प्रथमे दिवसेजातकर्म-प्रसवकर्मनालच्छेदननिखननादिकं द्वितीयदिने जागरिकां-रात्रिजागरणं तृतीये दिवसे चन्द्रसूर्यदर्शनं उत्सवविशेष एत इति, पाठान्तरे तुप्रथमदिवसे स्थितिपतितांतृतीयेचंद्रसूर्यदर्शनिकांषष्ठे जागरिकां 'निव्वत्ते असुइजायकम्मकरणे'त्ति निवृत्ते-अतिक्रान्ते-अशुचीनांजातकर्णा करणे निव्वत्ते सुइजायकम्मकरणे'त्ति वा पाठान्तरं, तत्र निर्वृत्ते कृते शुचीनां जामतकर्मणां करणे 'बारसाहे दिवसे'त्ति द्वादशाख्ये दिवसे इत्यर्थः, अथवा द्वादशानामह्यां समाहारो द्वादशाहं तस्य दिवसो येन द्वादशाहः पूर्यते तत्र तथा, मित्राणि-सुहृदःज्ञातयो-मातापितृभ्रात्रादयः निजकाः-स्वकीयाः पुत्रादयःस्वजनाः-पितृव्यादयः सम्बन्धिनः-श्वशुरपुत्रश्वशुरादयः परिजनो-दासीदासादिः बलंच-सैन्यं च गणनायकादयस्तु प्रागभिहिताः, महइमहालइत्तिअतिमहति, आस्वादयन्तावास्वादनीयं,परिभाजयन्तौ अन्येभ्यो यच्छन्तौमातापितरावितिप्रक्रमः, जेमिय'त्तिजैमितौमुक्तवन्तौ, 'भुत्तुत्र'त्तिभुक्तोत्तर-भुक्तोत्तरकालं आगयत्तिआगतावुप-वेशनस्थानेइतिगम्यते, समाणेत्तिसन्ती, किंभूतीभूत्वेत्याह?-आचान्तौ शुद्धोदकयोगेन चोक्षौ लेपसिक्थाद्यपनयनेन अत एव परमशुचिभूताविति, 'अयमेयारूवे'त्ति इदमेतद्रूपं गौणं कोऽर्थो ?-गुणनिष्पन्नं नामधेयं-प्रशस्तं नाम मेघ इति। क्षीरधात्र्या-स्तन्यायिन्या मण्डनधात्र्या-मण्डिकया मज्जनधात्र्या-स्नापिकया क्रीडनधात्र्या-क्रीडनकारिण्या अधात्र्याउत्सङ्गस्थापिकया कुब्जिकाभिः-वक्रजङ्घाभिः चिलातीभिः-अनार्यदशोत्पन्नाभिवमिनाभिः-इस्वशरीराभिः वटभाभिःमहत्कोष्ठाभिःबर्बरीभिःबर्बरदेशसंभवाभिः बकुसिकाभिर्योनकाभिः पल्हविकाभिः ईसिनिकाभिः घोरुकिनिकाभिः लासिकाभिः लकुसिकाभिर्द्राविडीभिःसिंहलीभिः आरबीभिः पुलिन्द्रीभिः पक्वणीभिःबहलीभिः मुरुंडीभिः शबरीभिः पारसीभिः 'नानादेशीभिः' बहुविधाभिः अनार्यप्रायदेशोत्पन्नाभिरित्यर्थः विदेशः-स्वकीयदेशापेक्षया राजगृहनगरदेशस्तस्य परिमण्डिकाभिः, इङ्गितेन-नयनादिचेष्टाविशेषेण चिन्तितं च-अपरेण हृदि स्थापितं प्रार्थितं च-अभिलषितं विजानन्ति यास्ताः तथा ताभिः, स्वदेशे यन्नेपथ्यं परिधानादिरचना तद्वद्गृहीतो वेषो यकाभिस्तास्तथा ताभिः, -निपुणानां मध्ये कुशलायास्तास्तथा ताभिः, अत एव विनीताभिर्युक्त इति गम्यते, तथा चेटिकाचक्रवालेन अर्थात् स्वदेशसंभवेन वर्षधराणां-वर्द्धितकरिंथनरुन्धनप्रयोगेण नपुंसकीकृता- नामन्तः पुरमहल्लकानां 'कंचुइज्जत्ति कंचुकिनामन्तः पुरप्रयोजननिवेदकानां प्रतीहाराणांवामहत्तरकाणांच-अन्तःपुरकार्यचिन्तकानांवृन्देनपरिक्षिप्तोयःसतथा, हस्तद्धस्तं-ह स्तान्तरं संहियमाणः अङ्कादक-उत्सङ्गादुत्सङ्गान्तरं, परिभोज्यमानः परिगीयमानः तथाविधबालोचित- गीतविशेषैः उपलाल्यमानः क्रीडादिलालनया, पाठान्तरे तु 'उवणचिजमाणे २ उवगाइजमाणे २ उवलालिज्जमाणे २ अवगृहज्जमाणे' २ आलिङ्गयमान इत्यर्थः, 'अवयासिज्जमाणे' २ कथञ्चिदालिङ्गयमान एव, 'परिवंदिजमाणे २ स्तूयमान इत्यर्थः, Page #50 -------------------------------------------------------------------------- ________________ ४७ श्रुतस्कन्धः-१, वर्गः, अध्ययन-१ 'परिचुंबिजमाणे २ इति प्रचुम्ब्यमानः चंक्रम्यमाणः", निति-नियाघाते 'गिरिकन्दरे'त्ति गिरिनिकुओआलीनइवचम्पकपादपः सुखंसुखेनवर्द्धतेस्मेति, प्रचङ्गमणकं-भ्रमणंचूडापनयनंमुण्डनं, 'महया इट्टीसक्कारसमुदएणं'ति महत्या ऋद्धया एवं सत्कारेण पूजया समुदयेन च जनानामित्यर्थः, 'अर्थत'इतिव्याख्यानतः करणतः'प्रयोगतः 'सेहावए'त्तिसेधयतिनिष्पादयति शिक्षयति-अभ्यासं कारयति। मू. (२६) तते णं से कलायरिए में कुमारं लेहादीयाओ गणियप्पाहाणाओ सउणरुयपज्जवसाणाओबाक्त्तरिंकलाओसुत्तओयअत्यओयकरणओयसिहावेतिसिक्खावेइ सिहावेत्ता सिक्खा अम्मापिऊणं उवणेति, ततेणंमेहस्स कुमारस्सअम्मापितरोतंकलायरियंमधुरेहिंवयणेहिं विपुलेणंवत्थगंधमल्लालंकारेणं सक्कारेति सम्माणेति २ त्ता विपुलं जीवियारिहं पीइदाणंदलयंति र त्ता पडिविसज्जेति मू. (२७) तते णं से मेहेकुमारे बावत्तरिकलापंडिए नवंगसुत्तपडिबोहएए अट्ठारसविहिप्पगारदेसीभासाविसारए गीइरई गंधवननट्टकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलं भोगसमत्थे साहसिए वियालचारी जाते यावि होत्था, -ततेणंतस्समेकुमारस्सअम्मापियरोमेहं कुमारंबावत्तरिकलापंडितंजाव वियालचारी जायं पासंति २ ता अट्ठ पासातवडिंसए करेति अब्भुग्गयमुसियपहसिए विव मणिकणगरयणभत्तिचित्तेवाउद्धृतविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगेगगनतलमभिलंघमाणसिहरे जालंतररयणपंजरुम्मिलियव्व मणिकणगथूभियाए वियसितसयपत्तपुंडरीए तिलयरयणद्धयचंदच्चिएनानामणिमयदामालंकिते अंतो बहिचसणहे तवणिज्जरुइलवालुयापत्थरे सुहफासे सस्सिरीयसवे पासादीए जाव पडिरूवे एगचणं महंमवणं करेतिं . अनेगखंभसयसन्निविट्ठ लीलट्ठियसालभंजियागं अब्मुग्गयसुकयवइरवेतियातोरणवररइयसालभंजियासुसिलिट्ठविसिठ्ठलट्ठसंठितपसत्यवेरुलियखंभनाणा- मणिकणगरयणखचितउज्जलंबहुसमसुविभत्तनिचियरमणिज्जभूमिभागंईहामियजाव भत्तिचित्तंखंभुग्गयवयरवेयापरिगयाभिरामं विजाहरजमलजुयलजुत्तंपिव अच्चीसहस्समालणीयं स्वगसहस्सकलियं भिसमाणं मिब्मिसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरूवं कंचणमणिरयणथूभियागं नाणाविहपंचवन्नघंटापडागपरिमंडियग्गसिरंधवलमिरीचिकवयं विणिम्मुयंत लाउल्लोइयमहियं जाव गंधवट्टिभूयं पासादीयंदरिसणिजं अभिरूवं पडिरूव। . वृ. 'नवंगसुत्तपडिबोहिए'त्तिनवाङ्गानिद्वेद्वेश्रोत्रेनयनेनासिकेजिलैका त्वगेकामनश्चैकं सुप्तानीव सुप्तानि-बाल्यादव्यक्तचेतनानि प्रतिबोधितानि-यौवनेन व्यक्तचेतनावन्ति कृतानि यस्य स तथा,-आह च व्यवहारभाष्ये-'सोत्ताई नव सुत्ता'इत्यादि अष्टादश विधिप्रकाराःप्रवृत्तिप्रकाराः अष्टादशभिर्वा विधिभिः भेदैः प्रचारः-प्रवृत्तिर्यस्याः सा तथा तस्यां, देशीभाषायांदेशभेदनवर्णावलीरूपायांविशारदः-पण्डितोयःसतथा, गीतिरतिर्गंधर्वे-गीतेनाट्येचकुशलः, हयेन युध्यत इति हययोधी, एवं रथयोधी बाहुयोधी बाहुभ्यां प्रभृद्गातीति बाहुप्रमर्दी, साहसिकत्वाद्विकाले चरतीति विकालचारी। ___ 'पासायवडिंसए तिअवतंसकाइवावतंसकाःशेखराःप्रासादाश्चतेऽवतंसकाचप्रासादाव Page #51 -------------------------------------------------------------------------- ________________ ४८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/२७ तंसका प्रधानप्रासादा इत्यर्थः ‘अब्मुग्गयमूसिय'त्ति अभ्युद्गतोच्छ्रितान् अत्युच्चानित्यर्थः,अत्र चद्वितीयबहुवचनलोपो दृश्यः, 'पहसिएविव'त्तिप्रहसितानिव श्वेतप्रभाप्रबलपटलतया हसन्त इवेत्यर्थः, तथा मणिकनकरलानांभक्तिभिः-विच्छित्तिभिश्चित्राये तेतथावातोद्भूता याः विजयसूचिका वैजयन्त्याभिधानाः पताकाः छत्रातिच्छत्राणिचतैः कलिता येते तथा ततः कर्मधारयस्ततस्तान्, तुङ्गान्कथमिव?-गगनतलमभिलङ्घयच्छिखरान् ‘जालंतररयणपंजरुमिल्लियव्य'त्ति जालान्तेषु मत्तालम्बपर्यन्तेषु जालान्तरेषु वा-जालकमध्येषु रत्नानि येषां ते तथा ततो द्वितीयाबहुवचनलोपोदृश्यः पञ्जरोन्मीलितानिच-पृथक्कृतपञ्जराणिच प्रत्यग्रच्छायानित्यर्थः, अथवाजालान्तररलपञ्जरैः-तत्समुदायविशेषैरुन्मीलितानीवोन्मीलितानिचोन्मीषितलोचनानि चेत्यर्थः,मणिकनकस्तूपिकानिति प्रतीतं विकसितानि शतपत्राणि पुण्डरीकाणि च प्रतिरूपापेक्षया साक्षाद्वा येषु ते तथा तान्, तिलकैः-पुण्ड्रैः रलैः कर्केतनादिभिः अर्द्धचन्द्रेःसोपानविशेषैः भित्तिषुवा-चन्दनादिमयैरालेख्यैः अर्चितायेतेतथातान, पाठान्तरेण तिलकरत्लार्द्धचन्द्रचित्रान्' नानामणिमयदामालङ्कतान् अन्तर्बहिश्च श्लक्ष्णान्मसृणान्तपनीयस्यया रुचिरा वालुका तस्याः प्रस्तरः-प्रतरःप्राङ्गणेषु येषां ते तथा तान्, सुखस्पर्शान्सश्रीकाणि सशोभानिनिरूपाणि-रूपकाणियेषुतेतथा तान्, प्रसादीयान्चित्ताह्लादकान् दर्शनीयान्-यान् पश्यच्चक्षुर्न श्राम्यति, अभिरूपान्-मनोज्ञरूपान् द्रष्टारं द्रष्टारं प्रति रूपं येषां ते तथा तान्, एकं महद्भवनमिति, अथ भवनप्रासादयोः को विशेषः?, उच्यते, भवनमायामापेक्षया किञ्चित्न्यूनोच्छ्रायमानभवति,प्रासादस्तुआयामद्विगुणोच्छ्राय इति, अनेकेषु स्तम्भशतेषु संनिविष्टं यत्तत्तथा, लीलया स्थिताः शालभञ्जिकाः-पुत्रिका यस्मिन् तत्तथा, अभ्युद्गता-सुकृता वज्रस्य वेदिका-द्वारमुण्डिकोपरि वेदिका तोरणं च यत्र तत्तथा, वराभिः रचिताभीरतिदाभिर्वा शालभलिकाभिःसुश्लिष्टाःसंबद्धाःविशिष्टालष्टाः संस्थिताःप्रशस्ताःवैडूर्यस्य स्तम्भायत्रतत्तथा, नानामणिकनकरत्नखचितंचउज्वलंचयत्तत्तथा ततः पदत्रयस्यकर्मधारयः, 'बहुसमत्तिअतिसमःसुविभक्तोनिचितो-निबिडोरमणीयश्च भूभागोयत्रतत्तथा,ईहामृगवृषभतुरगनरमकरविहग- व्यालकिन्नररुरुसरभचमरकुअरवनलतापद्मलताभक्तिचित्रमिति यावत्करणात् श्यं, ___ -तथास्तम्भोद्गतया-स्तम्भोपरिवर्तिन्यावज्रस्य वेदिकयापरिगृहीतं-परिवेष्टितमभिरामं चयत्तत्तथा विजाहरजमलजुयलजंतजुत्तं ति विद्याधरयोर्यत्यमलं समश्रेणीकंयुगलं-द्वयंतेनैव यन्त्रेण-संचरिष्णुपुरुषप्रतिमाद्यवयरूपेण युक्तं यत्तत्तथा आर्षत्वाचैवंविधः समास इति, तथा अर्चिषांकिरणानां सहस्रैर्मालनीयं-परिवारणीयं 'भिसमाणं'ति दीप्यमानं 'भिब्मिसमाणं'ति अतिशयेन दीप्यमानं चक्षुः कर्तृ लोकने अवलोकने दर्शने सति लिशतीव-दर्शनीयत्वातिशयात् श्लिष्यतीवयत्रतत्तथा, नानविधाभिः पञ्चवर्णाभिर्घण्टाप्रधानपताकाभिः परिमण्डितमनशिखरं यस्य तत्तथा धवलमरीचिलक्षणं कवचं-कङ्कटं तत्समूहमित्यर्थः विनिर्मुञ्जन्-विक्षिपन् मू. (२८) तते णं तस्स मेकुमारस्स अम्मापियरो मेहं कुमारं सोहणंसि तिहिकरणनक्खत्तमुत्तंसि सरिसियाणं सरिसव्वयाणं सरित्तयाणं सरिसलावन्नरूवजोव्वणगुणोववेयाणं सरिसएहिंतो रायकुलेहितो आणिअल्लियाणं पसाहणटुंगअविहवबहुओवयणमंगलसुजंपियाहिं Page #52 -------------------------------------------------------------------------- ________________ ४९ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ अट्टहिं रायवरकण्णाहिं सदअदि एगदिवसेणं पाणिं गिण्हाविंसु। ततेणंतस्स मेहस्सअम्मापितरोइमएतारूवंपीतिदाणंदलयइअट्ठहिरन्नकोडीओअट्ठ सुवन्नकोडीओ गाहानुसारेण भावियव्वंजाव पेसणकारियाओ, अन्नंच विपुलंधनकणगरयण-. मणिमोत्तियसंखसिलवप्पवालरत्तरयणसंतसारसावतेजं अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएउं, ततेणं से मेहे कुमारे एगमेगाए भारियाए एगमेगं हिरन्नकोडिं दलयति एगमेगंसुवन्नकोडिं दलयति जाव एगमेगं पेसणकारिंदलयति, अन्नं च विपुलं धणकणग जाव परिभाएउंदलयति, ततेणं से मेहे कुमारे उप्पिंपासातवरगतेफुट्टमाणेहिं मुइंगमत्थएहिं वरतरुणिसंपउत्तेहिं बत्तीसइबद्धएहिं नाडएहिं उवगिज्जमाणे उ०२ उवलालिजमाणे २ सद्दफरिसरसरूवगंधविउलेमाणुस्सए कामभोगे पञ्चणुभवमाणे विहरति । वृ. सध्शीनां शरीर प्रमाणतो मेघकुमारापेक्षया परस्परतो वा सहगवयससमानकालकृतावस्थाविशेषाणां सध्कत्वचां-सशच्छवीनां सदशैलावण्यरूपयौवनगुणैरूपपेतानां, तत्र लावण्यं-मनोज्ञता रूपम्-आकृतियॊवनं-युवता गुणाः-प्रियभाषित्वादयः, तथा प्रसाधनानि च-मण्डानानि अष्टासु चाङ्गेषु अविधववधूभिः-जीवत्पतिकनारीभिर्यदवपदनं-प्रोकनकंतच्च मङ्गलानिचदध्यक्षतादीनिगानविशेषोवासुजल्पितानिच-आशीर्वचनानीति द्वन्द्वस्तैःकरणभूतैरिति, इदंचास्मैप्रीतिदानंदत्तेस्म, तद्यथा-अष्टौ हिरण्यकोटीः हिरण्यंच-रूप्यं, एवं सुवर्णकोटीः, शेषं च प्रीतिदानं गाथाऽनुसारेण भणितव्यं यावत्प्रेक्षणकारिकाः, गाथाश्चेह नोपलभ्यन्ते, केवलं ग्रन्थान्तरानुसारेण लिख्यन्ते॥१॥ “अहिरण्णसुवनय कोडीओ मउडकुंडला हारा। अट्टहार एकावली उ मुत्तावली अट्ठ॥ ॥२॥ कण्गावलिरयणावलिकडगजुगा तुडियजोयखोमजुगा। वडजुगपट्टजुगाण दुकूलजुगलाई अट्ट(वग्ग)?।। ॥३॥ सिरिहिरिधिइकित्तीउ बुद्धी लच्छी यहोति अट्ठट्ठ। नंदा भद्दा य तला झय वय नाडाइआसेव॥ ॥४॥ हत्थी जाणा जुग्गा उसीया तह संदमाणी गिल्हीओ। थिल्लीइ वियडजाणा रह गामा दास दासीओ। किंकरकंचुइ मयहर वरिसधरे तिविह दीवे थाले य। पाई थासग पल्लग कतिविय अवएड अपवपक्का ॥ पावीढ भिसिय करोडियाओ पल्लंकए य पडिसिज्जा। हंसाईहिं विसिट्ठा आसणभेयाउ अट्ठट्ठ । ॥७॥ हंसे १ कुंचे २ गरुडे ३ ओयण ४ पयण ५ य दीह ६ भद्दे ७य। पक्खे ८ मयरे ९ पउमे १० होइ दिसासोत्थिए ११ कारे॥ ॥८॥ तेल्ले कोट्ठसमुग्गा पत्ते चोए यतगर एला य। Page #53 -------------------------------------------------------------------------- ________________ ५० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/२८ हरियाले हिंगुलए मनोसिला सासव समुग्गे॥ ॥९॥ सुज्जा चिलाइ वामणि वडभीओ बब्बरी उ वसियाओ। जोइय पह्लवियाओ ईसिणिया घोरुइणिया या॥ ॥१०॥ लासिय लउसिया दमिणी सिंहलि तह आरबी पुलिंदी य । पक्वणि बहणि मुरंढी सबरीओ पारसीओ य।। ॥११॥ छत्तधरी चेडीओ चामरधरतालियंटधरीओ। सकसोडियाधरीउ खीराती पंच धावीओ॥ ॥१२॥ अटुंगमद्दियाओ उम्मद्दिगविगमंडियाओ य। वण्णयचुण्णय पीसिय कीलाकारी य दवगारी ।। ॥१३॥ उच्छाविया उ तह नाडइल कोडुबिणी महाणसिणी। भंडारि अजधारि पुप्फधरी पाणीयधरी या॥ ॥१४॥ वलकारिय सेनाकारियाओ अब्भंतरी उ बाहिरिया। पडिहारी मालारी पेसणकारीउ अठ्ठठ्ठ॥" अत्र चायं पाठक्रमः, स्वरूपं च-'अट्ठ मउडे मउडपवरे अट्ठ कुंडले कुंडलजोयप्पवरे,' एवमौचित्येनाध्येयं, हारार्द्धहारौ अष्टादशनवसरिकौ एकावली-विचित्रमणिका, मुक्तावलीमुक्ताफलमयी, कनकावली-कनकमाणिकमयी, कटकानि कलाचिककाभरणानियोगो-युगलं तुटिका-बाहुरक्षिका क्षौम-कासिकंवटकं-त्रिसरीमयं पट्ट-पट्टसूत्रमयंदुकूलं-दुकूलाभिधानवृक्षनिष्पन्नं वल्कं-वृक्षवल्कनिष्पन्नं, श्रीप्रभृतयः षट् देवताप्रतिमाः संभाव्यन्ते, नन्दादीनां लोकतोऽर्थोऽवसेयः, अन्ये त्वाहुः-नंद-वृत्तं लोहासनं भद्रं-शरासनं, मूढक इति यत्प्रसिद्धं, 'तल'त्ति-अस्यैवं पाठः, “अट्ठ तले तलप्पवरे सव्वरयणामए नियगवरभवणकेऊ" ते चतालवृक्षाःसंभाव्यन्ते, ध्वजाः-केतवो 'वए'त्तिगोकुलानि दशसाहसिकेणगोव्रजेनेत्येवं श्यं 'नाडय'त्ति 'बत्तीसइबद्धेणंनाडगेण मितिदश्यं, द्वात्रिंशद्बद्धं-द्वात्रिंशत्पात्रबद्धमितिव्याख्यातारः, 'आसे'त्ति आसेआसप्पवरे सव्वरयणामएसिरिघरपडिरूवे-श्रीगृहंभाण्डागारं, एवंहस्तिनोऽपि, यानानि-शकटादीनि युग्यानि-गोल्लविषये प्रसिद्धानि जम्पानानिद्विहस्तप्रमाणानि चतुरस्राणि वेदिकोपशोभितानि शिबिकाः-कूटाकारेणाच्छादिताः स्यन्दमानिकाः-पुरुषप्रमाणायामा जम्पानविशेषाः, गिल्लयः-हस्तिन उपरि कोल्लररूपा मानुषं गिलन्तीवेति गिल्लयः, लाटानां यानि अड्डपल्यानानितान्यन्यविषयेषु थिल्लीओअभिधीयन्ते, वियडजाणत्तिअनाच्छादितानि वाहनानि रहत्ति-संग्रामिकाः परियानिकाष्टाष्टाष्ट, तत्र संग्रामरथानां कटीप्रमाणाफलकवेदिका भवन्ति, वाचनान्तरे रथानन्तरमश्वा हस्तिनश्चाभिधीयन्तेतत्रतेवाहनभूताः ज्ञेयाः, गामत्ति-दशकुलसाहसिकोग्रामःतिविहदीवत्तित्रिविधादीपाः अवलंबनदीपाःशृङ्गलाबद्धा इत्यर्थः, उत्कम्पनदीपाः-ऊध्वदण्डवन्तः पञ्जरदीपा अभ्रपटलादिपञ्जरयुक्ताः त्रयोऽप्येते त्रिविधाः सुवर्णरूप्यतदुभयमयत्वादिति, एवंस्थालादीनि सौवर्णादिभेदात् त्रिविधानि वाच्यानि, कइविका-कलाचिका अवएज इति-तापिकाहस्तकः 'अवपक्व'त्ति अवपाक्या तापिकेति संभाव्यते, भिसियाओ आसनविशेषाः करोटि Page #54 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ काधारिकाः-स्थगिकाधारिकाः द्रवकारिकाः-परिहासकारिकाः, शेषं रूढितोऽवसेयं, 'अन्नं चे'त्यादि, विपुलं-प्रभूतं धनं-गणिमधरिममेयपरिच्छेद्यभेदेन चतुर्विधं कनकं च-सुवर्णं रत्नानि च-कर्केतनादीनिस्वस्वजातिप्रधानवस्तूनिवामणयश्चन्द्रकान्ताद्यामौक्तिकानिचशङ्खाश्चप्रतीता एव शिलाप्रवालानि च-विद्रुमाणि अथवा शिलाश्च-राजपट्टा गन्धपेषणशिलाश्च प्रवालानि च-विद्रुमाणि रक्तरलानि च-पद्मरागादीनि एतान्येव 'संत'त्ति सत् विद्यमानं यत्सारं-प्रधानं स्वापतेयं-द्रव्यं तद्दन्तवन्ताविति प्रक्रमः, किंभूतं ?-'अलाहित्ति अलं-पर्याप्तं परिपूर्णं भवति 'याव'त्तियावत्परिमाणंआसप्तमात् कुललक्षणेवंशेभवः कुलवंश्यस्तस्मात्सप्तमंपुरुषंयावदित्यर्थः प्रकामं अत्यर्थं दातुं-दीनादिभ्योदाने एवं भोक्तुंस्वयंभोगेपरिभाजयितुं-दायादादीनां परिभाजने तत्परिमाणंदत्तवन्तावितिप्रकृतं, 'उप्पिं तिउपरि 'फुट्टमाणेहिं मुयंगमत्थएहिं' स्फुटभिरिवातिरभासाऽऽस्फालनात् मृदङ्गमस्तकैः-मर्दलमुखपुटैः। मू. (२९) तेणं कालेणं२ समणे भगवंमहावीरेपुव्वाणुपुब्बिं चरमाणेगामाणुगामंदूइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नगरे गुणसिलए चेतिए जाव विहरति। मू. (३०) ततेणं से रायगिहे नगरे सिंधाडग० महया बहुजणसद्देति वाजाव बहवे उग्गा भोगा जाव रायगिहस्स नगरस्स मज्झमझेणं एगदिसि एगाभिमुहा निग्गच्छंति इमं च णं मेहे कुमारे उप्पिंपासातवरगतेफुट्टमाणेहिं मुयंगमत्थएहिंजावमाणुस्सए कामभोगे जमाणे रायमग्गं च ओलोएमाणे २ एवं चणं विहरति । तए णं से मेहे कुमारे ते बहवे उग्गे भोगे जाव एगदिसाभिमुहे निग्गच्छमाणे पासति पासित्ता कंचुइजपुरिसं सद्दावेति २ एवं वदासी-किन्नं भो देवाणुप्पिया ! अज्ज रायगिहे नगरे इंदमहेति वा खंदमहेति वा एवं रुद्दसिववेसमणनागजक्खभूयनईतलायरुक्खचेतियपव्वयउजाणगिरिजत्ताइ वा जओ णं बहवे उग्गा भोगा जाव एगिदिसिं एगाभिमुहा निग्गच्छंति, तते णं से कंचुइज्जपुरिसे समणस्स भग० महावीरस्स गहियागमणपवत्तीए मेहं कुमारं एवं वदासी-नो खलु देवाणुप्पिया! अज्ज रायगिहे नयरे इंदमहेति वाजाव गिरिजत्ताओ वा, जन्नं एए उग्गा जाव एगदिसिंएगाभिमुहा निग्गच्छन्ति एवं खलु देवाणुप्पिया! समणे भगवं महावीरे आइकरे तित्थकरे इहमागते इह संपत्ते इह समोसढे इह चेव रायगिहे नगरे गुणसिलए चेइए अहापडि० जाव विहरति । ततणं से मेहे कंचुइज्जपुरिसस्सअंतिए एतमढे सोचा निसम्म हट्ठकतुढे कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया चाउग्घंटं आसरहं जुत्तामेव उवट्ठवेह, तहत्ति उवणेति तते णं से मेहे ण्हाते जाव सव्वालंकारविभूसिए चाउग्धंट आसरहं दूरूढे समाणे सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं महया भडचडगरविंदपरियालसंपरिवुडे रायगिहस्स नगरस्समझमझेणं निग्गच्छति२ जेणामेव गुणसिलए चेतिएतेणामेव उवागच्छति २ ता समस्स भगवओ महावीरस्स छत्तातिछत्तं पडागातिपडागं विजाहरचारणे जंभए य देवे ओवयमाणे उप्पयमाणे पासति पासित्ता चाउग्घंटाओ आसरहाओ पच्चोरुहति २ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छति, तंजहा-सचित्ताणंदव्वाणंविउसरणयाए अचित्ताणंदव्वाणं अविउसरणयाएएगसाडिय Page #55 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/३० उत्तरासंगकरणेणंचक्खुप्फासे अंजलिपग्गहेणं मणसो एगत्तीकरणेणं, जेणामेव समणेभ० महावीरे तेणामेव उवागच्छति २ समणं ३ तिक्खुत्तो आदाहिणं पदाहिणं करेति २ वंदति नमंसइ २ समणस्स ३ नच्चासन्ने नातिदूरे सुस्सूसमाणे नम॑समाणे अंजलियउडे अभिमुहे विनएणं पजुवासति, तणं समणे ३ मेहकुमारस्स तीसे य महतिमहालियाए परिसाए मज्झगए विचित्तं धम्ममातिक्खति जहा जीवा बुज्झंति मुच्छंति जह य संकिलिस्संति धम्मकहा भाणियव्वा जाव परिसा पडिगया । ५२ वृ. 'रायगिहे नगरे सिंघाडग' इत्यनेनालापकांशेनेदं द्रष्टव्यं - 'सिंघाडगतिगचउक्कचञ्चरचउम्मुहमहापहपहेसु' महया जणसद्देइ वा' इह यावत्करणादिदं दृश्यं 'जणसमूहेइ वा जणबोलेइ वा जणकलकलेइ वा जणुम्मीइ वा जणुक्कलियाइ वा जणसन्निवाएइ वा बहुजनो अन्नमन्नस्स एवमाइक्खइ एवं पन्नवेइ एवं भासइ एवं परूवेइ एवं खलु देवाणुप्पिया ! समणे ३ आइगरे तित्थगरे जाव संपाविउकामे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइजमाणे इहमागए इह संपत्ते इह समोसढे इहेव रायगिहे नगरे गुणसिलए चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरइ - तं महाफलं खलु भो देवाणुप्पिया ! तहारूवाणं अरहंताणं भगवं० नामगोयस्सवि सवणयाए किमंग पुण अभिगमणवंदननमंसणपडिपुच्छणपज्जुवासणयाए, एगस्सवि आयरियस्स धम्मियस्स सुवयणस्स सवणयाए किमंग पुण विउलस्स अट्ठस्स गहणयाए ?, तं गच्छामो णं देवा० ! समणं भगवं महावीरं वंदामो नमसामो सक्कारेमो सम्माणेमो कल्लाणं मंगल देवयं चेइयं पज्जुवासामो एयं नो पेच्चभवे हियाए सुहाए खमाए निस्सेसाए अणुगामित्ताए भविस्सइ' त्तिकट्टुत्ति 'बहवे उग्गा' इह यावत्करणादिदं द्रष्टव्यं - उग्गपुत्ता भोगा भोगपुत्ता एवं राइना खत्तिया माहणा भडा जोहा मल्लई लेच्छई अन्ने य बहवे राइसरतलवरमाडंबियकोडुंबियइब्भसेट्ठिसेनावइसत्थवाहप्पभियओ अप्पेगइया वंदणवत्तियं अप्पे० पूयणवत्तियं एवं सक्कार० सम्माण० कोउहल्ल० असुयाई सुणिस्सामो सुयाइं निस्संकियाइं करिस्सामो अप्पे० मुंडे भवित्ता आगाराओ अनगारियं पव्वइस्सामो अप्पे पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवज्जिस्सामो अप्पे० जिनभत्तिरागेणं अप्पे० जीयमेयंतिकटु ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सिरसाकंठेमालकडा आविद्धमणिसुवन्ना कप्पियहारद्धहारतिसरयपालंबपलंबूमाणकडिसुत्तय० सुकयसोभाभरणा पवरवत्थपरिहिया चंदनोवलित्तगायसरीरा अप्पे० हयगया एवं गयरहसिवियासंदमाणिगया अप्पे० पायविहारचारिणो पुरिसवग्गुरापरिखित्ता महया उक्तिट्ठिसीहणायबोलकलकलरवेणं समुद्दरवभूयंपिव करेमाणा रायगिहस्स नगरस्स मज्झं-मज्झेणं' ति अस्यायमर्थः - शृङ्गाटिकादिषु यत्र महाजनशब्दादयः तत्र बहुजनोऽन्योमेवामाख्यातीति वाक्यार्थः, 'महया जणसद्देइ व 'त्ति महान् जनशब्दः - परस्परालापादिरूपः इकारो वाक्यालङ्कारार्थः वाशब्दः पदान्तरापेक्षया समुच्चयार्थः अथवा सद्देइ वत्ति-इह संधिप्रयोगादितिशब्दो द्रष्टव्यः, स चोपप्रदर्शने, यत्र महान् जनशब्द इति वा, यत्र जनव्यूह इति वा तत्समुदाय इत्यर्थः, जनबोलःअव्यक्तवर्णो घ्वनिःकलकलः - स एवोपलभ्यमानवचविभागः उर्म्मिः-संबाधः एवमुत्कलिकालघुतरः समुदाय एवं सन्निपातः - अपरापरस्थानेभ्यो जनानामेकत्र मीलनं तत्र, बहुजनोऽन्योऽ Page #56 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ न्यस्याख्याति सामान्येन प्रज्ञापयति विशेषेण, एतदेवार्थद्वयं पदद्वयेनाहभाषते प्ररूपयति चेति, अथवा आख्याति सामान्यतः प्रज्ञापयति विशेषतो बोधयति वा भाषते व्यक्तपर्यायवचनतः प्ररूपूपयति उपपत्तितः 'इह आगए'त्ति राजगृहे 'इह संपत्ते'त्ति गुणशिलके 'इह समोसढे'त्ति साधूचितावग्रहे । एतदेवाह इहेव रायगिहे'त्यादि 'अहापडिरूवंतियथाप्रतिरूपमुचितंइत्यर्थः, 'त'मिति तस्मात् महाफलं तिमहत्फलं-अर्थोभवतीतिगम्यं, 'तहारूवाणं तितप्रकारस्वभावानां महाफल-जननस्वभावानामित्यर्थः, 'नामगोयस्स'त्तिनाम्नोयाच्छिकस्याभिधानकस्य गोत्रस्यगुणनिष्प- नस्य ‘सवणयाए'त्ति श्रवणेन 'किमङ्ग पुण'त्ति किमङ्ग पुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थः अङ्गेत्यामन्त्रणे अथवा परिपूर्ण एवायं शब्दो विशेषणार्थ इति, ___अभिगमनं-अभिमुखगमनंवन्दनं स्तुतिः नमस्यनं-प्रणमनं प्रतिप्रच्छनं-शरीरादिवार्ताप्रश्नः पर्युपासनं-सेवाएतद्भावस्तत्ता तया, तथा एकस्याप्यार्यस्यआर्यप्रणेतृकत्वात् धार्मि'कस्य-धर्मप्रतिबद्धत्वात् वन्दामोत्ति-स्तुमो नमस्यामः-प्रणमामः सत्कारयामः-आदरं कुमोवस्त्रार्चनं वा सन्मानयामः-उचितप्रतिपत्तिभिः कल्याणं-कल्याणहेतु मङ्गलं-दुरितोपशमहेतुं दैवतं-दैवं चैत्यमिव चैत्यं पर्युपासयामः-सेवामहे, -एतत् नो-अस्माकं प्रेत्यभवे-जन्मान्तरे हिताय पथ्यान्नवत् सुखाय-शर्मणे क्षमायसंगतत्वाय निःश्रेयसाय-मोक्षाय आनुगामिकत्वाय-भवपरम्परासुखानुबन्धिसुखाय भविष्यतीतिकृत्वा-इतिहेतोर्बहव उग्रा-आदिदेवावस्थापितारक्षवंशजाः उग्रपुत्राः-तएव कुमाराद्यवस्था एवं भोगा:-आदिदेवेनैवावस्थापितगुरुवंशजाताः राजन्या-भगवद्वयस्यवंशजाः क्षत्रियाःसामान्यराजकुलीनाः भटाः-शौर्यवन्तो योधाः-तेभ्यो विशिष्टतरा मल्लकिनो लेच्छकिनश्च राजविशेषाः, यथा श्रूयन्ते चेटकराजस्याष्टादश गणराजानो नव मल्लकिनो नव लेच्छकिन इति, लेच्छइत्ति कचिद्वणिजो व्याख्याताः लिप्सव इति संस्कारेणेति, राजेश्वरादयःप्राग्वद्, --'अप्पेगइय'त्ति अप्येके केचन 'वंदणवत्तियं ति वन्दनप्रत्ययं वन्दनहेतोः शिरसा कण्ठे चकृता-धृतामालायैस्ते शिरसाकण्ठेमालाकृताः कल्पितानि हारार्द्धहारत्रिसरकाणि प्रालम्बश्चप्रलम्बमानः कटसूत्रकं च येषां ते तथा, तथाऽन्यान्यपि सुकृतशोभान्याभरणानि येषां ते तथा, ततः कर्मधारयः, चन्दनावलिप्तानि गात्राणियत्र तत्तथाविधंशरीरं येषांते तथा, पुरिसवग्गुरत्तिपुरुषाणां वागुरेव वागुरा-परिकरंच महया-महता उत्कृष्टिश्च-आनन्दमहाध्वनिः गम्भीरध्वनिः सिंहनादश्च बोलश्च-वर्णव्यक्तिवर्जितो ध्वनिरेव कलकलश्च-व्यक्तवचनः स एव एतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव-जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थो नगरमिति गम्यते कुर्वाणाः “एगदिसिं'तिएकया दिशापूर्वोत्तरलक्षणया एकाभिमुखा-एकंभगवन्तं अभिमुखं येषां ते एकाभिमुखा निर्गच्छन्ति, 'इमंचणं ति इतञ्च ‘रायमग्गंच ओलोएमाणे एवंचणं विहरइ, तते णं से मेहे कुमारे ते बहवे उग्गे जाव एगदिसाभिमुहे निग्गच्छमाणे पासइ पासित्ता' इत्यादि स्फुटं, इन्द्रमहः इन्द्रोत्सवः एवमन्यान्यपिपदानि, नवरंस्कन्दः-कार्तिकेयः रुद्रः-प्रतीतः शिवो-महादेवः वैश्रमणो-यक्षराट् नागो-भवनपतिविशेषः यक्षोभूतश्च व्यन्तरविशेषौ चैत्यं-सामान्येन प्रतिमा पर्वतः-प्रतीत उद्यानयात्रा-उद्यानगमनं गिरियात्रा-गिरिगमनं 'गहियागमणपवित्तिए'त्ति परिगृहीतागमनप्रवृत्तिको गृहीतवात इत्यर्थः Page #57 -------------------------------------------------------------------------- ________________ ५४ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/३० 'चाउग्घंटं आसरहं तिचतम्रो घण्टाअवलम्बमाना यस्मिन्स तथा, अश्वप्रधानोरथोऽश्वरथः, युक्तमेव अश्वादिभिरिति, दूरुढे'त्तिआरूढः 'महया' इत्यादि महद्यत्भटानांचटकरं वृन्दं विस्तारवत्समूहस्तल्लक्षणो यः परिवारस्तेन संपरिवृतो यः स तथा। जृम्भकदेवास्तिर्यग्लोकचारिणः ‘ओवयमाणे'त्ति अवपततो-व्योमाङ्गणादवतरतः 'उप्पयंते'त्तिभूतलादुत्पततोदष्ट्वा सचित्ते'त्यादिसचित्तानांद्रव्याणांपुष्पताम्बूलादीनां विउसरणयाए'त्ति व्यवसरणेन व्युत्सर्जनेनाचित्तानांद्रव्याणामलङ्कारवस्त्रादीनाम-व्यवसरणेन-अव्युत्सजनेन, क्वचिद्वियोसरणयेति पाठः, तत्र अचेतनद्रव्याणां छत्रादीनां व्युत्सर्जनेन-परिहारेण, उक्तंच॥१॥ 'अवणेइपंच ककुहाणि रायवरवसभचिंधभूयाणि । छत्तं खग्गोवाहण मउडं तह चामराओ य ।।' त्ति - एका शाटिका यस्मिंस्तत्तथा तच्च तदुत्तरासङ्करणं च-उत्तरीयस्य न्यासविशेषस्तेन, चक्षुःस्पर्शे-दर्शने अञ्जलिप्रग्रहेण-हस्तजोटनेन मनस एकत्वकरणेन एकाग्रत्वविधानेनेतिभावः, क्वचिदेगत्तभावेणंति पाठः, अभिगच्छतीति प्रक्रमः ‘महइमहालयाए'त्तिमहातिमहत्याः धर्मश्रुतचारित्रात्मक आख्याति, स च यथा जीवा बध्यन्ते कर्मभिः मिथ्यात्वादिहेतुभिर्यथा मुच्यन्ते तैरेव ज्ञानाद्यासेवनतः तथा संक्लिश्यन्ते अशुभपरिणामां भवन्ति तथा आख्यातीति, इहावसरे धर्मकथा उपपातिकोक्ता भणितव्या, अत्र च बहुर्गन्थ इति न लिखितः। मू. (३१) ततेणं से मेहे कुमारे समणस्स भगवओमहावीरस्सअंतिएधम्मं सोचा निसम्म हट्टतुढे समणं भगवंमहावीरं तिक्खुत्तोआदाहिणं पदाहिणंकरेति २ वंदति नमसइ २ एवं वदासी सद्दहामिणंभंते! निग्गंथं पावयणं एवं पत्तियामिनंरोएमिनंअब्भुटेमिनं भंते! निग्गंथं पावयणंएवमेयं भंते! तहमेयंअवितहमेयं इच्छितमेयं पडिच्छियमेयं इच्छितपडिच्छियमेयं भंते से जहेव तंतुब्भे वदह जं नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि तओ पच्छा मुंडे भवित्ता णं पव्वइस्सामि, अहासुहं देवाणु० मा पडिबंधं करेह, तते णं से मेहे कुमारे समणं ३ वंदति नमंसति २ जेणामेव चाउग्घंटे आसरहे तेणामेव उवागच्छति २ ता चाउग्घंटेआसरहं दुरूहति २ महया भडचडगरपहकरेणं रायगिहस्स नगरस्स मझमझेणंजेणामेव सहभवणे तेणामेव उवागच्छति २ ताचाउग्धंटाओआसरहाओपच्चोरुहति २ जेणामेव अम्मापियरो तेणामेव उवागच्छति २ ता अम्मापिऊणं पायवडणं करेति २ एवं वदासी-एवंखलुअम्मयाओ! मए समणस्स भगवतो महावीरस्स अंतिए धम्मे निसंते सेवियमे धम्मे इच्छिते पडिच्छिते अभिरुइए, तते णं तस्स मेहस्स अम्मापियरो एवं वदासी-धन्नेसि तुमं जाया ! संपुन्नो० कयत्थो० कयलक्खणोऽसि तुमं जाया ! जन्नं तुमे समणस्स ३ अंतिए धम्मे निसंते सेवि य ते धम्मे इच्छिते पडिच्छिते अभिरुइए, तते णं से मेहे कुमारे अम्मापियरो दोच्चंपि तचंपि एवं वदासीएवं खलु अम्मयातो! मए समणस्स ३ अंतिए धम्मे निसंते सेवि य मे धम्मे० इच्छियपडिच्छिए अभिरुइए तं इच्छामिणं अम्मयाओ! तुब्भेहिं अब्भणुनाए समाणे समणस्स भगवतो महावीरस्स अंतिए मुंडे भवित्ताणं आगारातो अनगारियं पव्वइत्ताए, Page #58 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-9 ५५ तणं सा धारिणी देवी तमनिटं अकंतं अप्पियं अमणुन्नं अमणामं असुयपुव्वं फरुसं गिरं सोचा निसम्म इमेणं एतारूवेणं मनोमानसिएणं महया पुत्तदुक्खेणं अभिभूता समाणी सेयागयरोमकूपगलंतविलीणगाया सोयभरपवेवियंगी नित्तेया दीनविमणवयणा करयलमलियव्व कमलमाला तक्खणउलुगदुब्बलसीरा लावन्नसुन्ननिच्छायगयसिरीया पसिढिलभूसणपडंतखुम्मियसंचुन्नियधवलवलयपब्भट्ठउत्तरिजा सूमालविकिन्नकेसहत्था मुच्छावलसणट्ठचेयगरुई परसुनियत्तव्वं चंपकलया निव्वत्तमहिमव्व इंदलट्टी विमुक्कसंधिबंधणा कोट्टिमतलंसि सव्वंगेहिं धसत्ति पडिया, तते णं सा धारिणी देवी ससंभभोवत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलजलविमलधाराए परिसिंचमाणा निव्वावियगायलट्टी उक्खेणवतालवंटवीयणगजणियवाएणं सफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी मुत्तावलिसन्निगासपवडंत अंसुधाराहिं सिंचमाणी पओहरे कलुणविमणदीणा रोयमाणी कंदमाणी तिप्पमाणी सोयमाणी विलवमाणी मेहं कुमारं एवं वयासी वृ. 'सद्दहामी' त्यादि, श्रद्दधे - अस्तीत्येवं प्रतिपद्ये नैर्ग्रन्थं प्रवचनं-जैनं शासनं, एवं 'पत्तियामि' त्ति प्रत्ययं करोम्यत्रेति भावः, रोचयामि - करणरुचिर्विषयीकरोमि चिकीर्षामीत्यर्थः, किमुक्तं भवति ? - अभ्युत्तिष्ठामि अभ्युपगच्छामीत्यर्थः, तथा एवमेवैतत् यद्भवद्भिः प्रतिपादितं तत्तथैवेत्यर्थः, तथैव तद्यथा वस्तु, किमुक्तं भवति ? - अवितथं सत्यमित्यर्थः, अत 'इच्छिए' इत्यादि प्राग्वत्, 'इच्छिए' त्ति इष्टः, 'पडिच्छिए 'त्ति पुनः पुनरिष्टः भावतो वा प्रतिपन्नः अभिरुचितःस्वादुभावमिवोपगतः 'आगाराओ' त्ति गेहात् निष्क्रम्यानगारितां साधुतां प्रव्रजितुं मे, ‘मनोमानसिएणं’ति मनसि भवं यन्मानसिकं तन्मनोमानसिकं तेन अबहिर्वृत्तिनेत्यर्थः, तथा स्वेदागताः– आगतस्वेदा रोमकूपा येषु तानि सेवेदागतरोमकूपाणि तत एव प्रगल्ति - क्षरन्ति विलीनानि चक्लिन्नानि गात्राणि यस्याः सा तथा शोकभरेण प्रवेपिताङ्गी - कम्पितगात्रा या सा तथा, निस्तेजा, दीनस्येव - विमनसइव वदनं वचनं वा यस्याः सा तथा, तत्क्षणमेव- प्रव्रजामीति वचनश्रवणक्षणे एव अवरुग्णं-म्लानं दुर्बलं च शरीरं यस्याः सा तथा, लावण्येन शून्या लावण्यशून्या निश्छाया-गतश्रीका च या सा तथेति, पदचतुष्टयस्य कर्मधारयः, दुर्बलत्वात् प्रशिथिलानि भूषणानि यस्याः सा तथा, कृशीभूतबाहुत्वात्पनतन्ति - विगलन्ति खुम्मियत्ति - भूमिपतनात् प्रदेशान्तरेषु नमितानि चूर्णितानि च-भूपातादेव भग्नानि धवलवलयानि यस्याः सा तथा, प्रभ्रष्टमुत्तरीयं च यस्याः सा तथा, ततः पदत्रयस्य कर्मधारयः, सुकुमारो विकीर्णः केशहस्तः - केशपाशो यस्याः सा तथा, मूर्च्छावशान्नष्टे चेतसि सतिगुर्वी - अलघुशरीरा या सा तथा, परशुनिकृत्तेव चम्पकलता कुट्टिमलतले पतितेति संबन्धः, निवृत्तमहेवेन्द्रयष्टिः - इन्द्रकेतुर्वियुक्तसन्धिबन्धना - श्लथीकृतसन्धाना धसतीत्युनकरणे ससंभ्रमं व्याकुलचित्ततया 'उवत्तियाए' त्तचि अपवर्त्तितया क्षिप्तया त्वरितं - शीघ्रं काञ्चनभृङ्गारमुखविनिर्गता या शीतलजलविमलधारा तया परिषिच्यमाना निर्वापिता- शीतलीकृता गात्रयष्टिर्यस्याः सा परिषिच्यमाननिर्वापितगात्रयष्टिः, - उत्क्षेपको-वंशदलादिमयो मुष्टिग्राह्यो दण्डमध्यभागः तालवृन्तं तालाभिधानवृक्षपत्रवृन्तं Page #59 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/३१ पत्तछोट इत्यर्थः, तदाकारं वा चर्ममयं वीजनकंतु-वंशादियममेवान्तग्राह्यदण्डं एतैर्जनितो यो वातस्तेन 'सफुसिएणं' सोदकबिन्दु अन्तः पुरजनेन समाश्वासिता सती मुक्ता वलीसन्निकाशा याः प्रपतन्त्योऽश्रुधारास्ताभिः सिञ्चन्ती पयोधरौ, करुणा च विमनाश्च दीना च या सा तथा, रुदन्ती-साश्रुपातं शब्दं विदधाना क्रदन्ती-ध्वनिविशेषेण तेपमना-स्वदेललादि क्षरन्ती शोचमाना-हृदयेन विलपन्ती-आर्तस्वरेण । मू. (३२) तुमंसि णं जाया ! अम्हं एगे पुत्ते इढे कंते पिए मणुने मणामे थेजे वैसासिए सम्मए बहुमए अनुमए भंडकरंडगसमाणे रयणे रयणभूते जीवियउस्सासय हिययानंदजणणे उंबरपुष्फवदुल्लभेसवणयाए किमंग पुण पासणयाए? नो खलु जाया! अम्हे इच्छामो खणमवि विप्पओगं सहित्तते तं भुंजाहि ताव जाया! विपुले माणुस्सएकामभोगे जाव ताव वयं जीवामो तओ पच्छा अम्हेहिं कालगतेहिं परिणयवए वड्डियकुलवंसतंतुकजंमिनिनिरावयक्खे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता आगारातो अनगारियं पवइस्ससि। ततेणं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियरो एवं वदासी तहेवणंतं अम्मतयो! जहेवणंतुम्हे ममंएवं वदह तुमंसिणंजाया! अम्हं एगे पुत्तेतंचेवजाव निरावयखे समणस्स ३ जाव पव्वइस्ससि, एवं खलु अम्मयाओ ! माणुस्सए भवे अधुवे अनियए असासए वसणसउवद्दवाभिभूते विजुलयाचंचले अनिच्चे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निभे संझब्भरागसरिसे सुविणदंसणोवमे सडणपडणविद्धंसणधम्मे पच्छा पुरंचणंअवस्स विप्पजहणिज्जे से केणं जाणति अम्मयाओ! के पुट्विं गमणाए के पच्छा गमणाए?, तंइच्छामिणं अम्याओ! तुब्भेहिं अब्भणुनातेसमाणे समणस्स भगवतो० जावपव्वतित्तए, ततेणंतंमेहंकुमारं अम्मापियरो एवंवदासी-इमातोतेजाया! सरिसियाओसरिसत्तयाओसरिसव्वयाओसरिसलावन्नरूवजोव्वणगुणोववेयाओ सरिसेहितो रायकुलेहितो आणियल्लियाओ भारियाओ, तंभुंजाहि णं जाया ! एताहिं सद्धिं विपुले माणुस्सए कामभोगे तओ पच्छा भुत्तभोगे समणस्स ३जाव पव्वइस्ससि, ततेणं से मेहे कुमारे अम्मापितरं एवं वदासी-तहेवणंअम्मयाओ जनं तुब्भे ममं एवं वदह-इमाओ ते जाया! सरिसियाओ जाव समणस्स ३ पव्वस्ससि, एवंखलुअम्मयाओ! माणुस्सगा कामभोगाअसुईअसासयावंतासवापित्तासवाखेलासवा सुक्कासवा सोणियासवा दुरुस्सासनीसासादुरूयमुत्तपुरिसपूयबहुपडिपुन्ना उच्चारपासवणखेलजल्लसिंघाणगवंतपित्तसुक्कसोणितसंभवा अधुवा अणितिया असासया सडणपडणविद्धसणधम्मा पच्छा पुरंचणं अवस्सविप्पजहणिज्जा, सेकेणं अम्मयाओ! जाणंति के पुट्विं गमणाए के पच्छा गमणाए?, तंइचअचामिणं अम्मयाओ ! जाव पव्वतित्तए। ततेणंतं मेहं कुमारंअम्मापितरोएवं वदासी-इमे ते जाया! अजयपञ्जयपिउपज्जयागए सुबहु हिरन्ने यसुवण्णेय कंसे यदूसेयमणिमोत्तिएय संखसिलप्पवालरत्तरयणसंतसारसावतिज्जे यअलाहि जाव आसत्तमाओकुलवंसाओ पगामंदाउं पगामंभोत्तुंपकामंपरिभाएउतंअणुहोहि ताव जाव जाया ! विपुलं माणुस्सगं इड्डिसक्कारसमुदयं तओ पच्छा अनुभूयकल्लाणे समणस्स भगवओ महावीरस्स अंतिए पव्वइस्ससि, ततेणं से मेहे कुमारे अम्मापियरं एवं वदासी-तहेवणंअम्मयाओ! जण्णं तं वदह इमेते Page #60 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, वर्ग:-, अध्ययनं - 9 जाया ! अज्जगपज्जगपि० जाव तओ पच्छा अणुभूयकल्लाणे पव्वइस्ससि, एवं खलु अम्मयाओ ! हिरन्ने य सुवन्ने य जाव सावतेज्जे अग्गिसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मच्चुसाहिए अग्गिसामन्ने जाव मघुसामन्ने सडणपडणविद्धंसणधम्मे पच्छा पुरं चणं अवस्सविप्परजहणिज्जे से के गंजाणइ अम्मयाओ ! के जाव गमणाए तं इच्छामिणं जाव पव्वतित्तए तणं तस्स हस कुमारस्स अम्मापियरो जाहे नो संचाएइ मेहं कुमारं बहूहिं विसयानुलोमाहिं आधवणाहि य पन्नवणाहि य सन्नवणाहि य विन्नवणाहि य आधवित्तए वा पत्रवित्तए वा सन्नवित्तए वा विन्नवित्तए वा ताहे विसयपडिकूलाहिं संजमभउव्वेयकारियाहिं पन्नवणाहिं पन्नवेमाणा एवं वदासी ५७ एसणं जाया ! निग्गंथे पावयणे सच्चे अनुत्तरे केवलिए पडिपुन्ने नेयाउए संसुद्धे सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्जाणमग्गे निव्वाणमग्गे सव्वदुक्खप्पहीणमग्गे अहीव एगंतदिट्ठीए खुरो इव एगंतधाराए लोहमया इव जवा चावेयव्वा वासलुयाकवले इव निरस्साए गंगा इव महानदी पडिसोयगमणाए महासमुद्दो इव भुयाहिं दुत्तरे तिक्खं चंकमियव्वं गरुअं लंबेयव्वं असिधारव्व संचरियव्वं, नोय खवु कप्पति जाया ! समणाणं निग्गंथाणं आहाकम्मिए वा उद्देसिए वा कीयगडे वा ठवियए वा रइयए वा दुब्भिक्खभत्ते वा कंतारभत्ते वा वद्दलियाभत्ते वा गिलाणभत्ते वा मूलभोयणे वा कंदभोयणे वा फलभोयणे वा बीयभोयणे वा हरियभोयणे वा भोत्तए वा पायए वा, तुमं च णं जाया ! सुहसमुचिए णो चेव णं दुहसमुचिए नालं सीयं नालं उण्हं नालं खुहं नालं पिवासं नालं वाइयपित्तियसिंभियसन्निवाइयविविहे रोगायंके उच्चावए गामकंटए बावीसं परीसहोवसग्गे उदिन्ने सम्मं अहियासित्तए, भुंजाहि ताव जाया ! माणुस्सए कामभोगे ततो पच्छा भुत्तभोगी समणस्स ३ जाव पव्वतिस्ससि, तते णं से मेहे कुमारे अम्मापियऊहिं एवं वुत्ते समाणे अम्मापितरं एवं वदासी-तहेव णं तं अम्मयाओ ! जन्नं तुब्भे ममं एवं वदह एस णं जाया ! निग्गंथे पावयणे सच्चे अनुत्तरे० पुनरवि तं चेव जाव तओ पच्छा भुत्तभोगी समणस्स ३ जाव पव्व इस्ससि, एवं खलु अम्मयाओ! निग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं परलोगनिप्पिवासाणं दुरनुचरे पाययजणस्स णो चेव णं धीरस्स निच्छियस्स ववसियस्स एत्थं किं दुक्करं करणयाए ?, तं इच्छामि णं अम्मयाओ ! तुब्भेहिं अब्भणुन्नाए समाणे समणस्स भगवओ० जाव पव्वइत्तए वृ. 'जाय'त्ति हे पुत्र ! इष्टः इच्छाविषयत्वात् कान्तः कमनीयत्वात् प्रियः प्रेमनिबन्धत्वात् मनसा ज्ञायसे उपादेयतयेति मनोज्ञः मनसा अम्यसे-गम्यसे इति मनोऽमः, स्थैर्यगुणयोगात् स्थैर्यो वैश्वासिको - विश्वासस्थानं संमतः कार्यकरणे बहुमतः बहुष्वपि कार्येषु बहुर्वाऽनल्पतयाऽस्तोकतया मतो बहुमतः, कार्यविधानस्य पश्चादपि मतोऽनुमतः, 'भाण्डकरण्डकसमानो' भाण्डं - आभरणं, रत्नमिव रत्नं मनुष्यजातावुत्कृष्टत्वात् रजनो वा रञ्जक इत्यर्थः रत्नभूतः - चिन्तामणिरत्नादिकल्पो जीवितमस्माकमुच्छ्वासयसि - वर्द्धयसीति Page #61 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/१/३२ जीवितोच्छ्वासः स एव जीवितोच्छ्वा-सिकः, वाचनान्तरे तु जीविउस्सइएत्ति - जीवितस्योत्सव इव जीवितोत्सवः स एव जीवितोत्सविकः, हदयानन्दजननः उदुम्बरपुष्पं ह्यलभ्यं भवति अतस्तेनोपमानं, 'जाव ताव अम्हेहिं जीवामो 'त्ति इह भुङ्घवतावद्मोगान् यावद्वयं जीवाम इत्येतावतैव विवक्षितसिद्धौ यत्पुनः तावत्शब्दस्योच्चारणं तद्भापामात्रमेवेति, परिणतवया 'वड्ढियकुलवंसतंतुकज्जुंमि' वर्द्धिते - वृद्धिमुपागते पुत्रपौत्रादिभिः कुलवंश एव-संतान एव तंतुः दीर्घत्वसाधम्यात् कुलवंशतन्तुः स एव कार्यं कृत्यं तस्मिन्, ततो 'निरवएक्खे' त्ति निरपेक्षः सकलप्रयोजनानां 'अधुवे 'त्ति न ध्रुवः सूर्योदयवत् न प्रतिनियतकाले अवश्यंभावी, अनियतः ईश्वरादेरपि दरिद्रादिभावात्, अशाश्वतः क्षणविनश्वरत्वाद् व्यसनानि-द्यूतचौर्यादीनि तच्छतैरुपद्रवैः स्वपरसंभवैः सदोपद्रवैर्वाऽभिभूतो- व्याप्तः, शटनं- कुष्ठादिना अङ्गुल्यादेः पतनं - बाह्यदेः खङ्गच्छेदादिना विध्वंसनं - क्षयः एते एव धर्म्मायस्य स तथा पश्चात् विवचितकालात्परतः पुरं च ' त्ति पूर्वतश्च णमलंकृतौ ' अवस्सविप्पजहणिजे;' अवश्यत्याज्यः । 'से के णं जाणइ' त्ति अथ को जानाति ?, न कोऽपीत्यर्थः, ५८ अंबातातक ! पूर्वं - पित्रोः पुत्रस्य चान्योऽन्यतः गमनाय परलोके उत्सहते कः पश्चाद्गमनाय तत्रैवोत्सहते इति कः पूर्व को वा पश्चात्प्रियते इत्यर्थः वाचनान्तरे मेघकुमारभार्यावर्णक एवमुपलभ्यते 'इमाओ ते जायाओ विपुलकुलबालियाओ कलाकुसलसव्वकाललालियसुहोइयाओ मद्दवगुणजुत्तनिउणविण - ओवयारपंडियवियक्खणाओ' पण्डितानां मध्ये विचक्षणाः पण्डितविचक्षणा अतिपण्डिता इत्यर्थः 'मंजुलमियमहुरभणियहसियविप्पेक्खियगइविलासवट्ठियवसारायाओ' मञ्जुलं- कोमल शब्दतः मितं-परिमितं मधुरं - अकठोरमर्थतो यद्भणितं तत्तथाऽवस्थितं-विशिष्टस्थितिशेषं कण्ठयं 'अविकलकुलसीलसालिणीओ विसुद्धकुलवंससंताणतंतुबद्धणपगब्मुब्भवुप्पभाविणीओ' - - विशुद्धकुलवंश एव सन्तानतन्तुः - विस्तारवत्तन्तुः तद्वर्द्धना प्रकृष्टा गाः - पुत्रवरगर्भास्तेषां य उद्भवः- संभवस्तल्लक्षणो यः प्रभावो - माहात्मयं स विद्यते यासां ताः तथा 'मनोनुकूलहिय-यइच्छियायो' - मनोऽनुकूलाश्च ता हृदयेनेप्सिताश्चेति कर्म्मधारयः अट्ठ तुज्झगुणवल्लहाओ-गुणैर्वल्लभा यास्तास्तथा 'भज्जाओ उत्तनाओ निच्चं भावानुरत्ता सव्वंगसुंदरीओ' त्ति 'माणुसगा कामभोग' त्ति इह कामभोगग्रहणेन तदाधारभूतानि स्त्रीपुरुषशरीराण्यभिप्रेतानि अशुचयः अशुचिकारणत्वात् वान्तं वमनं तदाश्रवन्तीति वान्ताश्रवाः एवमन्यान्यपि, नवरं पित्तं प्रतीतं खेलो - निष्ठीवनं शुक्रं - सप्तमो धातुः शोणितं - रक्तं दुरूपाणि - विरूपाणि यानि मूत्रपुरीषपूयानि तैर्बहुप्रतिपूर्णाः उच्चारः - पुरीषं प्रवणं - मूत्रं खेलः - प्रतीतः सिंघानो - नासिकामलः वान्तादिकानि प्रतीतान्येतेभ्यः संभवः - उत्पत्तिरेयेशां ते तथा 'इमे य ते' इत्यादि, इदं च ते आर्यकः - पितामहः प्रार्यकः - पितुः पितामहः पितृप्रार्यकः - पितुः प्रपितामहः तेभ्यः सकाशादागतं यत्तत्तथा अथवा आर्यकप्रार्यकपितॄणां यः पर्यायः परिपाटिरित्यनर्थान्तरं तेनागतं यत्तत्तथा, 'अग्गिसाहिए' त्यादि, अग्नेः स्वामिनश्च साधारणं 'दइय'त्ति दायादाः पुत्रादयः, एतदेव द्रव्यस्यातिपारवश्यप्रतिपादनार्थं पर्यायान्तरेणाह - 'अग्गिसामण्णे; 'इत्यादि, शटनं वस्त्रादेरतिस्थगितस्य पतनं - वर्णादिविनाशः विध्वंसनं च प्रकृतेरुच्छेदः धर्म्मो यस्यतत्तथा, 'जाहे Page #62 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ नो संचाएति'त्ति यदा न शक्नुवन्तौ, 'बहूहिं विसए'त्यादि, बहवीभिः विषयाणां शब्दादीनामनुलोमाः-तेषु प्रवृत्तिजनकत्वेन अनुकूला विषायनुलोमास्ताभिः आख्यापनाभिश्च-सामान्यतः प्रतिपादनैः प्रज्ञापनाभिश्च-विशेषतः कथनैः संज्ञापनाभिश्व-संबोधनाभिर्विज्ञापनाभिश्चविज्ञप्तिकाभिश्च सप्रमणयप्रार्थनः, चकाराः समुच्चयार्थाः,आख्यातुंवा प्रज्ञापयितुंवा संज्ञापयितुं वा विज्ञापयितुंवान शक्नुत इति प्रक्रमः 'ताहे'त्ति तदा विषयप्रतिकूलाभिः-शब्दादिविषयाणां परिभोगनिषेधकत्वेन प्रतिलोमाभिःसंयमाद्भयमुद्वेगंच-चलनं कुर्वन्तियास्ताः संयमभयोद्वेगकारिकाः-संयमस्य दुष्करत्वप्रतिपादन-परास्ताभिः प्रज्ञापनाभिः प्रज्ञापयन्ती एवमवादिष्टाम् निग्गन्थे' त्यादि, निर्ग्रन्थाः-साधवस्तेषामिदं नैर्ग्रन्थं प्रवचनमेव प्रावचनं सद्भ्यो हितं सत्यंसद्भूतंवानास्मादुत्तरं-प्रधानतरंविद्यत इत्यनुत्तरं, अन्यदप्यनुत्तरंभविष्यतीत्याह-कैवलिकंकेवलं -अद्वितीयं केवलिप्रणीतत्वाद्वा कैवलिकं प्रतिपूर्ण-अपवर्गप्रापकैर्गुणैर्भूतं नयनशीलं नैयायिकं मोक्षगमकमित्यर्थः न्याये वा भवं नैयायिकं मोक्षगमकमित्यर्थः संशुद्धं-सामस्त्येन शुद्धमेकान्ता- कलङ्गमित्यर्थः शल्यानि-मायादीनि कृन्ततीति शल्यकर्तनं सेधनं सिद्धिःहितार्थप्राप्तिस्तन्मार्गःसिद्धिमार्गः मुक्तिमार्गः-अहितकर्मविच्युतेरुपायःयान्तितदितियानंनिरुपम यानं निर्याणं-सिद्धिक्षेत्रं तन्मार्गो निर्याणमार्गः एवं निर्वाणमार्गोऽपि नवरं निर्वाणंसकलकर्मविरहजसुखमितिसर्वदुःखप्रक्षीणमार्गः-सकलाशर्मक्षयोपायः अहिरिव एकोऽन्तोनिश्चयोयस्याः साएकान्तासाष्टि:-बुद्धिर्यस्मिन्निर्गन्थेप्रवचने-चारित्रपालनंप्रतितदेकान्तष्टिकं, अहि पक्षे आमिषग्रहणैकतानतालक्षणा एकान्ता-एकनिश्चया दृष्टिः-दक् यस्य स एकान्तष्टिकः, क्षुरप्राइव एकधारा द्वितीयधाराकल्पाया अपवादक्रियाया अभावात् पाठान्तरेण एकान्ता-एकविभागाश्रया धारा यस्य तत्तथा लोहमया इव यवाः चर्वयितव्याः प्रवचनमिति प्रक्रमः, लोहमययवचर्वणमिव दुष्करंचरणमितिभावः, वालुकाकवल इव निरास्वादं वैषयिकसुखास्वादनापेक्षया प्रवचनं, गङ्गेव महानदी प्रतिश्रोतसा गमनं प्रतिश्रोतोगमनं तद्भावस्तत्ता तया, प्रतिश्रोतोगमनेन गॉव दुस्तरप्रवचनमनुपालयितुमिति भावः, एवं समुद्रोपमानं प्रवचनमिति, तीक्ष्णं खङ्गकुन्तादिकं चंक्रमितव्यं-आक्रमणीयं यदेतप्रवचनं तदिति, यथा खड्गादि क्रमितुमशक्यमेवमशक्यं प्रवचनमनुपालयितुमिति भावः, गुरुकं महाशिलादिकंलम्बयितव्यं-अवलम्बनीयंप्रवचनंगुरुकलम्बनमिवदुष्करंतदितिभावः, असिधारायांसञ्चरणीयमित्येवंरूपंयव्रतं-नियमस्तदसिधाराव्रतंचरितव्यं आसेव्यं यदेतप्रवचनानुपालनं तद्वदेतदुष्करमित्यर्थः, कस्मादेकतस्य दुष्करत्वमत उच्यते-'नोय कप्पईत्यादि, 'रइएव'त्ति औद्देशिकभेदस्तच्च मोदकचूर्णादि पुनर्मोदकतयारचितंभक्तमिति गम्यते, दुर्भिक्षभक्तंयद्भिक्षुकार्थं दुर्भिक्षे संस्क्रियते, एवमन्यान्यपि, नवरंकान्तारं-अरण्यवर्दलिका-वृष्टिः ग्लानः सन्नारोग्याय यद्ददातितद्ग्लानभक्तं, मूलानिपद्मसिन्नाटिकादीनांकन्दाः-सूरणादयः फलानि-आम्रफलादीनिबीजानि-शाल्यादीनि हरितं-मधुरतृणकटुभाण्डादि भोक्तुं वा पातुं वा नालं-न समर्थः शीताद्यधिसोदुमिति योगः रोगाः-कुष्ठादयः आतङ्काः-आशुघातिनःशूलादयः उच्चावचान्-नानाविधान् ग्रामकण्टकान्इन्द्रियवर्गप्रतिकूलान्, “एवं खलु अम्मयाओ !' इत्यादि, यथा लोहचर्वणाधुपमया दुरनुचरं Page #63 -------------------------------------------------------------------------- ________________ ६० ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/३२ दुःखासेव्यं नैर्ग्रन्थं प्रवचनं भवद्भिरुक्तमेवं दुरनुचरमेव, केषां ? - क्लीबानां मन्दसंहननानां कातराणां-चित्तावष्टम्भ-वर्जितानामत एव कापुरुषाणांकुत्सितनराणां, विशेषणद्वयं तु कण्ठ्यं, पूर्वोक्तमेवार्थमाह- दुरनुचरं - दुःखासेव्यं नैर्ग्रन्थं प्रवचनमिति प्रकृतं कस्येत्याह- प्राकृतजनस्य, एतदेव व्यतिरेकेणाह - 'नो चेव णं' नैव धीरस्य - साहसिकस्य दुरनुचरमिति प्रकृतं, एतदेव वाक्यान्तरेणाह - निश्चितंनिश्चयवद् व्यवसितं - व्यवसायः कर्म्म यस्य स तथा तस्य, - 'एत्थ त्ति अत्र नैर्ग्रन्थे प्रवचने किं दुष्करं, ? न किञ्चित् दुरनुचरमित्यर्थः, कस्यामित्याह‘कतरणतायां' करणानांसंयमव्यापाराणां भावः करणता तस्यां संयमयोगेषु मध्ये इत्यर्थः तत् तस्मादिच्छाम्यम्बतात ! । मू. (३३) तते णं तं मेहं कुमारं अम्मापियरो जाहे नो संचाइंति बहूहिं विसयानुलोमाहि य विसयपडिकूलाहि य आघवणाहि य पन्नवणाहि य सन्नवणाहि य विन्नवणाहि य आघवित्तए वा पन्नवित्तए वा सन्नवित्तए वा विन्नवित्तए वा ताहे अकामए चेव मेहं कुमारं एवं वदासी इच्छामो ताव जाया ! एगदिवसमवि ते रायसिरिं पासित्तए, तते णं से मेहे कुमारे अम्मापितरमणुवत्तमाणे तुसिणीए संचिट्ठति, तते गं से सेणिए राया कोडुंबियपुरिसे सद्दावेति २ त्ता एवं वदासी - खिप्पामेव भो देवाणुप्पिया! मेहस्स कुमारस्स महत्थं महग्घं महरिहं विउलं रायाभिसेयं उवदुवेह, तते णं ते कोडुंबियपुरिसा जाव तेवि तहेव उवट्टवेति, तते णं से सेणिए राया बहूहिं गननायगदंडणायगेहि य जाव संपरिवुडे मेहं कुमारं अट्ठसएणं सोवन्नियाणं कलसाणं एव रुप्पमयाणं कलसाणं सुवन्नरुप्पमयाणं कलसाणं मणियमाणं कलसाणं सुवन्नणिमयाणं० रुप्पमणिमयाणं० सुवन्नरुप्पमणिमयाणं० भोमेज्जाणं० सव्वोदएहिं सव्वमट्टियाहिं सव्वपुप्फेहिं सव्वगंधेहि सव्वमल्लेहिं सव्वोसहिहि य सिद्धत्थएहि य सव्विड्डीए सव्वजुईए सव्वबलेणं जाव दुंदुभिनिग्घोसणादितरवेणं महया २ रायाभिसेएणं अभिसिंचति २ करयल जाव कट्टु एवं वदासी - जय जय नंदा ! जय २ भद्दा ! जय नंदा० भद्दं ते अजियं जिणेहि जियं पालयाहि जियमज्झे वसाहि अजियं जिणेहि सत्तुपक्खं जियं च पालेहि मित्तपक्खं जाव भरहो इव मणुयाणं रायगिहस्स नगरस्स अन्नेसिं च बहूणं गामागरनगरजाव सन्निवेसाणं आहेवच्चं जाव विहराहित्ति कट्टु जय २ सद्दं पउंजंति, तणं से मेहेराया जाते महया जाव विहरति, तते णं तस्स मेहस्स रन्नो अम्मापितरो एवं वदासी-भण जाया ! किं दलयामो किं पयच्छामो किं वा ते हियइच्छिए सामत्थे (मन्ते) ?, तते णं से मेहे राया अम्मापितरो एवं वदासी- इच्छामि णं अम्मयाओ ! कुत्तियावणाओ रयहरणं पडिग्गहगं च उवणेह कासवयं च सद्दावेह, तते गं से सेणिए राया कोडुंबियपुरिसे सद्दावेति सद्दावेत्ता एवं वदासी - गच्छह णं तुब्भे देवाणुप्पिया ! सिरिधरातो तिन्नि सयसहस्सातिं गहाय दोहिं सयसहस्सेहिं कुत्तियावणाओ रयहरणं पडिग्गहगं च उवणेह सयसहस्सेणं कासवयं सद्दावेह, तणं ते कोडुंबियपुरिसा सेणिएणं रन्ना एवं वृत्ता समाणा हट्ठतुट्ठा सिरिधराओ तिन्नि सयसहस्सातिं गहाय कुत्तियावणातो दोहिं सयसहस्सेहिं रयहरणं पडिग्गहं च उवर्णेति सयसहस्सेणं कासवयं सद्दावेति, तते णं से कासवए तेहिं कोडुंबियपुरिसेहिं सद्दाविए समाणे हड्ढे जाव हयहियए Page #64 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ रहाते कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सद्धप्पावेसातिं वत्थाई मंगलाई पवरपरिहिए अप्पमहग्घाभरणालंकितसरीरेजेणेवसेणिएरायातेणामेव उवागच्छति र सेणियंरायंकरयलमंजलिं कटु एवं वयासी-संदिसएणं देवाणुप्पिया! जंमए करणिजं, तते णं से सेणिए राया कासवयं एवं वदासी-गच्छाहि णं तुमं देवाणुप्पिया! सुरभिणा गंधोदएणं निक्के हत्थपाए पक्कालेह सेयाए चउप्फालाए पोत्तीए मुहं बंधेत्ता मेहस्स कुमारस्स चउरंगुलवजे निक्खमणपाउग्गे अग्गकेसे कप्पेहि, तते णं से कासवए सेणिएणं रन्ना एवं वुत्ते समाणे हट्ठ जाव हियए जाव पडिसुणेति २ सुरभिणा गंधोदएणं हत्थपाए पक्खालेति २ सुद्धवत्थेणं मुहं बंधति २त्ता परेणं जत्तेणं मेहस्स कुमारस्स चउरंगुलवजे निक्खमणपाउग्गे अग्गकेसे कप्पति, ततेणं तस्स मेहस्स कुमारस्समाया महरिहेणं हंसलक्खणेणं पडसाडएणंअग्गकेसे पडिच्छति २ सुरभिणा गंधोदएणं पक्कवालेति २ सरसेणंगोसीसचंदणेणंचच्चाओदलयति २ सेयाएपोतीएबंधेति २ रयणसमुग्गयंसिपक्खिवति २ मंजूसाए पक्खिवति २ हारवारिधारसिंदुवार-छिन्नमुत्तावलिपगासाइं अंसूइं विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी २ विलवमाणी २ एवं वदासी एस णं अम्हं मेहस्स कुमारस्स अब्भुदएसु य उस्सवेसु य पव्वेसु य तिहीसु य छणेसु य जन्नेसु य पव्वणीसु य अपच्छिमे दरिसणे भविस्सइत्तिक? उस्सीसामूले ठवेति, तते णं तस्स मेहस्स कुमारस्सअम्मापितरोउत्तरावक्कमणं सीहासणंरयावेति मेहंकुमारंदोच्चंपितचंपिसेयपीयएहिं कलसेहिं पहावेंति २ पम्हलसुकुमालाए गंधकासाइयाए गायाति लूहेति २ सरसेणं गोसीसचंदणेणं गायाति अनुलिंपति २ नासानीसासवायवोझंजाव हंसलक्खणं पडगसाडगं नियंसेंति २ हारं पिणद्धति २ अद्धहारं पिणद्धति २ एगावलि मुत्तावलिं कणगावलिं रयणावलिं पालंबं पायपलंब कडगाइंतुडिगाई केउरातिं अंगयातिं दसमुद्दियानंतयं कडिसुत्तयं कुंडलातिं चूडामणि रयणुक्कडं मउडंपिणद्धति २ दिव्वं सुमणदामं पिणणिं २ गुरमलयसुगंधिए गंधे पिणदित, तते णं तं मेहं कुमारं गंठिमवेढिमपूरिमसंघाइमेण चउविव्हेणं मल्लेणं कप्परुक्खगंपिव अलंकितविभूसियंकरेति, ततेणंसे सेणिए रायाकोडुंबियपुरिसे सदावेति २ एवंवयासी-खिप्पामेव भो देवाणुप्पिया ! अनेगखंभसयसन्निविट्ठ लीलट्ठियसालभंजियागं ईहामिगउसभतुरयनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तंघंटावलिमहरमणहरसरं सुभकंतदरिसणिज्जं निउणोवियमिसिमिसिंतमणिरयणघंटियाजालपरिखित्तं अब्भुग्गयवइरवेतियापरिगयाभिरामं विजाहरजमलजंतजुत्तंपिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिसमाणं भिब्भिसमाणं चखुलोयणलेस्सं सुहफासं सस्सिरीयरूवं सिग्धं तुरितं चवलं वेतियं पुरिससहस्सवाहिणीं सीयं उवट्ठवेह, ततेणं ते कोडुंबियपुरिसा हट्टतुट्ठा जाव उवट्ठवेंति, ततेणं से मेहे कुमारे सीयं दूरूहति २ त्तासीहासणवरगएपुरत्याभिमुहे सन्निसन्ने, ततेणंतस्समेहस्स कुमारस्समायाण्हाता कयबलिकम्मा जाव अप्पमहग्घाभरणालंकियसरीरासीयं दूरूहति २ मेहस्स कुमारस्स दाहिणे पासे भद्दासणंसि निसीयति, ततेणंतस्समेहस्स कुमारस्स अंबधातीरयहरणंच पडिग्गहगंच गहायसीयं दूरूहति २ मेहस्स कुमारस्स वामे पासे भद्दासणंसि निसीयति, Page #65 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/१/३३ तणं तस्स हस कुमारस्स पिट्ठतो एगा वरतरुणी सिंगारागारचारुवेसा संगयगयहसियभणियचेट्ठियविलाससंलावुल्लावनिउणजुत्तोवयारकुसला आमेलगजमलजुयलवट्टिय अब्भुन्नयपीणरतियसंठितपओहरा हिमरययकुंदेंदुपगासं सकोरेंटमल्लदामधवलं आयवत्तं गहाय सलीलं ओहारेमाणी २ चिट्ठति, तणं तस्स मेहरस कुमारस्स दुवे वरतरुव्वाओ सिंगारागार चारुवेसाओ जाव कुसत्साओ सीयं दुरहंती २ मेहस्स कुमारस्स उमओ पासिंनानामणिकणगरयणमहरिहतवणिज्जुज्जलविचित्तदंडाओ चिल्लियाओ सुहुमवरदीहवालाओ संखकुंददगरयअमयमहियफेणपुंजसन्निगासाओ चामराओ गाहाय सलीलं ओहारेमाणीओ २ चिट्टंति, तते णं तस्स मेहकुमारस्स एगा वरतरुणी सिंगारा जाव कुसला सीयं जाव दूरूहति २ मेहस्स कुमारस्स पुरतो पुरत्थिमेणं चंदप्पभवइरवेरुलियविमलदंडं तालविंटं गहाय चिट्ठति, ततें णं तस्स मेहस्स कुमारस्स एगा वरतरुणी जाव सुरूवा सीयं दूरुहति २ मेहस्स कुमारस्स पुव्वदक्खिणेणं सेयं रययामयं विमलसलिलपुन्नं मत्तगयमहामुहाकितिसमाणं भिंगारं गहाय चिट्ठति, ६२ सहस कुमार पिया कोडुंबियपुरिसे सद्दावेति २ ता एवं वदासी- खिप्पामेव भो देवाप्पिया ! सरिसवाणं सरिसत्तयाणं सरिव्वयणं एगाभरणगहितनिज्जोयाणं कोडुंबियवरतरुणाणं सहस्सं सद्दावेह जाव सद्दावंति, तए णं कोडुंबियवरतरुणपुरिसा सेणियस्स रन्नो कोडुंबिय - पुरिसेहिं सद्दाविया समाणा हट्टा ण्हाया जाव एगाभरगणहितणिज्जया जेणामेव सेणिए राया तेणामेव उवागच्छंति २ सेणियं रायं एवं वदासी - संदिसए णं देवाणुप्पिया ! जन्नं अम्हेहिं करणिज्जं, तते गं से सेणिए तं कोडुंबियवरतरुणसहस्सं एवं वदासी- गच्छह णं देवाणुप्पिया! मेहस्स कुमारस्स पुरिससहस्सवाहिणिं सीयं परिवहेह, तते णं तं कोडुंबियवरतरुणसहस्सं सेणिएणं रन्ना एवं वृत्तं संत हट्टं तुट्टं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणीं सीयं परिवहति, तए णं तस्स मेहस्स कुमारस्स पुरिससहस्सवाहिणिं सीयं दूरूढस्स समाणस्सइ इमे अट्ठट्ठमंगलया तप्पढमयाए पुरतो अहाणुपुवीए संपट्ठिया, तं०-सोत्थिय सिरिवच्छ नंदियावत्त वद्धमाणग भद्दासण कलस मच्छ दप्पण जाव बहवे अत्थत्थिया जाव ताहिं इट्ठाहिं जाव अनवरयं अभिनंदंता य अभिधुणंता य एवं वदासी जय २ नंदा ! जय २ नंदा जय २ भद्दा ! भद्दं ते अजियाइं जिणाहि इंदियाई जियं च पालेहिसमणधम्मं जियविग्घोऽविय वसाहि तं देव ! सिद्धिमज्झे निहणाहि रागदोसमल्ले तवेणं धितिधणियबद्धकच्छे मद्दाहि य अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं अप्पमत्तो पावय वितिमिरमनुत्तरं केवलं नाणं गच्छ य मोक्खं परमपयं सासयं च अयलं हंता परीसहचमुं णं अभीओ परीसहोवसग्गाणं धम्मे ते अविग्घं भवउत्तिकट्टु पुणो २ मंगलजय २ सद्दं पउंजंति, तते गं से मेहे कुमारे रायगिहस्स नगरस्स मज्झंमज्झेणं निग्गच्छति २ जेणेव गुलसिलए चेतिए तेणामेव उवागच्छति २ पुरिससहस्सवाहिणीओ सीयाओ पञ्च्चोरुभति वृ. 'महत्थं' ति महाप्रयोजनं महार्धं - महामूल्यं महार्हं - महापूज्यं महतां वा योग्यं राज्याभिषेकं - राज्याभिषेकसामग्री उपस्थापयत-सम्पादयत, सौवर्णादीनां कलशानामष्टौ शतानि चतुःषष्टधिकानि 'भोमेज्जाणं' ति भौमानां पार्थिवानामित्यर्थः, सर्वोदकैः - सर्वतीर्थसंभवैः एवं Page #66 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१ ६३ मृत्तिकाभिरिति। जयजये'त्यादि, जयजयत्वं-जयंलभस्वनन्दतिनन्दयतीतिवानन्दः-समृद्धः समृद्धिप्रा-पको वा तदामन्त्रणं हे नन्द!,एवं भद्र-कल्याणकारिन् हे जगन्नन्द भद्रं ते भवत्विति शेषः, इह गमेयावत्करणादिदंश्यं नगरखेडकब्बडदोणमुहमडंबपट्टणसंबाहसन्निवेसाणंआहेवच्चं पोरेवचं सामित्तं भत्तितं महत्तरगतं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाहयनट्टगीयवाइयतंती-तलतालतुडियधणमुइंगपडुप्पवाइयरवेणंविउलाइंभोगभोगाइं जमाणे विहराहित्ति, तत्र करादिगम्यो ग्रामःआकरो-लवणाधुत्पत्तिभूमिः अविद्यमानकरंनगरंधूलीप्राकारंखेटंकुनगरं कर्बटं यत्रजलस्थलमार्गाभ्यांभाण्डान्यागच्छन्ति तद्रोणमुखं यत्र योजनाभ्यन्तरेसर्वतो ग्रामादि नास्ति तन्मडम्बं, पत्तनं द्विधा-जलपत्तनं स्थलपत्तनं च, तत्र जलपत्तनं यत्र जलेन भाण्डान्यागच्छन्ति, यत्रतुस्थलेनतत्स्थलपत्तनं, यत्पपर्वतादिदुर्गेलोकाधान्यानि संवहन्तिससंवाहः, सार्थादिस्थानं सनिवेशः,आधिपत्यं अधिपतिकर्मरक्षेत्यर्थः, 'पोरेवच्चं' पुरोवर्त्तित्वमग्रेसरत्वमित्यर्थःस्वामित्वंनायकत्वं भर्तृत्वं-पोषकत्वं महत्तरकत्वं-उत्तमत्वं आज्ञेश्वरस्य-आज्ञाप्रधानस्य सतः तथा सेनापतेर्भावः आज्ञेश्वरसेनापत्यं कारयन् अन्यैर्नियुक्तकैः पालयन् स्वयमेव महता-प्रधानेन 'अइहय'त्ति आख्यानप्रतिबद्धं नित्यानुबन्धं वा यन्नाट्यं च-नृत्यं गीतंच-गानंतथा वादितानि यानि तन्त्रीच-वीणा तलौ च-हस्तौ तालश्च-कंसिका तुडितानिच-वादित्राणि तथा घनसमानध्वनिर्यो मृदङ्गः पटुना पुरुषेण प्रवादितः स चेति द्वन्द्वः ततस्तेषां यो रवस्तेनेति, इतिकट्ठइतिकृत्वाएवमभिधाय जय २ शब्दं प्रयुङ्कते श्रेणिकराज इति प्रकृतं, ततोऽसौ राजाजातः, महया' इहयावत्करणात्एवंवर्णको वाच्यः- “महयाहिमवन्तमहंतमलयमंदरमहिंदसारे अचंतविसुद्धदीहरायकुलवंसप्पसूए निरंतरं रायलक्खणविराइयंगमंगे बहुजणबहुमाणपूइए सव्वगुणसमिद्धे खत्तिए मुदिएमुद्धाभिसित्ते' पित्रादिभिर्मूर्द्धन्यभिषिक्तत्वात् 'माउपिउसुजाएदयपत्ते' दयावानित्यर्थः, सीमंकरेमर्यादाकारित्वात्सीमंधरेकृतमर्यादापलकत्वात्, _ -एवंखेमंकरेखेमंधरे, क्षेमं अनुपद्रवता, 'मणुस्सिंदेजणवयपिया' हितत्वात् 'जणवयपुरोहिए' शान्तिकारित्वात् सेउकरे मार्गदर्शकः केउकरे अद्भुतकार्याकारित्वात् केतुः-चिह्न, 'नरपवरे' नराः प्रवराः यस्येतिकृत्वा, पुरिसवरे' पुरुषाणांमध्येवरत्वात्, 'पुरिससीहे' शूरत्वात्, 'पुरिसआसीविसे' शापतमर्थत्वात्, 'पुरिसपुंडरीए' सेव्यत्वात्, 'पुरिसवरगंधहत्थी' प्रतिराजगजभञ्जकत्वात् 'अड्डे' आढ्यः 'दित्ते' दपर्वान् ‘वित्ते' प्रतीतः 'विच्छिन्नविउलभवणसयणासणजाणवाहणाइन्नं विस्तीर्णविपुलानि-अतिविस्तीर्णानि भवनशयनासनानि यस्य स तथा यानवाहनान्याकीर्णानि-गुणवन्ति यस्य स तथा ततः कर्मधारयः, 'बहुधणबहुजायरूवरयए' बहु धनं-गणिमादिकं बहुनी च जातरूपरजते यस्य स तथा, '-आयोगपयोगसंपउत्ते' आयोगस्य अर्थलाभस्यप्रयोगा-उपायाः संप्रयुक्ता-व्यापारिता येन सतथा विच्छड्डियपउरभत्तपाणे' विच्छर्दिते त्यक्ते बहुजनभोजनदानेनावशिष्टोच्छिष्टसंभवात् संजातविच्छेद्द वा नानाविधभक्तिके भक्तपाने यस्य स तथा 'बहुदासीदासगोमहिसगवेलगप्पभूए' बहुदासीदासश्वासौ गोमहिपीगवेलगप्रभूतश्चेति समासः, गवेलका-उरभ्राः, 'पडिपुण्णजंतकोसकोट्ठगाराउहागारे' यन्त्राणि-पाषाणक्षेपयन्त्रादीनि कोशो-भाण्डागारं Page #67 -------------------------------------------------------------------------- ________________ ६४ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/३३ कोष्ठागारं-धान्यगृहआयुधगारं-प्रहरणशाला, बलवंदुब्बलपञ्चमित्ते' प्रत्यमित्राः-प्रातिवेशिकाः, 'ओहयकंटयंनिहयकंटयंगलियकंटयंउद्धियकंटयंअकंटयं कण्टकाः-प्रतिस्पर्द्धिनो गोत्रजाः उपहता विनाशनेन निहताः समृद्धयापहारेण गलिताः मानभङ्गेन उद्ध ता देशनिर्वासनेन अत एवाकण्टकमिति, एवं 'उवहयसत्तु'मित्यादि, नवरं शत्रवो गोत्रजा इति, ___ 'ववगयदुब्भिवक्खमारिभयविप्पमुक्कं खेमं सिवं सुभिक्खं पसंतडिंबडमरं' अन्वयव्यतिरेकाभिधानस्य शिष्टसंमतत्वानपुनरुक्ततादोषोऽत्र 'रज्जंपसाहेमाणे विहरइत्ति। 'जाया इति हे जात ! पुत्र 'किं दलयामो'त्ति भवतोऽभिमतं कि विघटयामविनाशयाम इत्यर्थः, अथवा भवतोऽभिमतेभ्याः किंदद्मः, तथा भवते एव किंप्रयच्छामः?, किंवातेहियइच्छिय-सामत्थे'त्ति को वा तव हृदयवाञ्छितो मन्त्र इति 'कुत्तियावणाउ'त्ति देवताधिष्ठितत्वेन स्वर्गमर्त्यपाताललक्षणभूत्रि-तयसंभविवस्तुसंपादक आपणो-हट्टः कुत्रिकापणः तस्मात् आनीतं काश्यपकं च-नापितं शब्दितुं-आकारितुमिच्छामीति वर्तते, श्रीगृहात्-भाण्डागारात् 'निक्केत्ति सर्वथा विगतमलान् ‘पोत्तियाइ'त्तिवस्त्रेणं महरिहे' त्यादि, 'महरिहेणं'त्ति महतां योग्येन महापूजने वा हंसस्येव लक्षणं-स्वरूपं शुक्लता हंसा वा लक्षणं-चिह्नं यस्य स तथा तेन शाटको-वस्त्रमात्रंस चपृथुलः पटोऽभिधीयतइतिपटशाटकस्तेन सिंदुवारे'त्तिवृक्षविशेषोनिर्गुण्डीति केचित्तकुसुमानि सिन्दुवाराणि तानि च शुक्लानि । ___“एस णं ति एतत् दर्शनमिति योगः णमित्यलंकारे, अभ्युदयेषु-राज्यलाभादिषु उत्सवेषुप्रियसमागमादिमहेषु प्रसवेषु-पुत्रजन्मसु तिथिषु-मदनत्रयोदशीप्रभृतिषु क्षणेषुइन्द्रमहादिषु यज्ञेषु-नागादिपूजासु पर्वणीषु च-कार्तिक्यादिषु अपश्चिम-अकारस्यामङ्गलपरिहारार्थत्वात् पश्चिमंदर्शनं भविष्यति, एतत्केशदर्शनपनीतकेशावस्थस्य मेघकुमारस्य यद्दर्शनं सर्वदर्शनपाश्चात्यं तद्भविष्यतीति भावः, अथवा न पश्चिममपश्चिम-पौनःपुन्येन मेघकुमारस्य दर्शनमेतद्दर्शनेन भविष्यतीत्यर्थः। _ 'उत्तरावक्कमणं तिउत्तरस्यां दिश्यपक्रमणं-अवतरणंयस्मात्तदुत्तराप्रक्रमणं-उत्तराभिमुखं राज्याभिषेककाले पूर्वाभिमुखं तदासीदिति, 'दोच्चंपि' द्विरपि 'तचंपि' त्रिपपि 'श्वेतपीतैः' रजतसौवर्णेः 'पायपलंब'तिपादौ यावद्यःप्रलम्बतेऽलङ्कारविशेषः सपादप्रलम्बः, 'तुडियाईति बाहुरक्षकाः,केयूबराङ्गदयोर्यद्यपि नामकोशेबाह्यभरणतया न विशेषः तथापीहाकारभेदेन भेदो ६श्यः, 'दशमुद्रिकानन्तकं' हस्ताङ्गुलिसंबन्धि मुद्रिकादशक 'सुमणदामं ति पुष्पमालां पिनध्यतः-परिधत्तः दर्दरः-चीवरावनद्धकुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्का वा ये 'मलय'त्तिमलयोद्भवं श्रीखण्डंतत्संबन्धिःसुगन्धयो-गन्धास्तान् पिनध्यतः,हारादिस्वरूपंप्राग्वत्, ___ग्रन्थिमं यद्ग्रथ्यते सूत्रादिनां वेष्टिमं यद्ग्रथितं सद्वेष्टयते यथा पुष्पलम्बूसकः गेन्दुक इत्यर्थः, पूरिमं-येन वंशशलाकामयपञ्जरकादि कूर्चादि वा पूर्यते सायोगिकं-यत्परस्परतो नालसंघातनेन संघात्यते अलङ्कतं कृतालङ्करं, विभूषितं-जातविभूषं। 'सद्दावेह जाव सदाविंति' “एगा वरतरुणी'त्यादि श्रृङ्गारस्यागारमिव शृङ्गारगारं अथवा शृङ्गारप्रधान आकारो यस्याश्चारुश्च वेषो यस्याः सातथा, सङ्गतेषुगतादिषुनिपुणायुक्तेषूपचारेषु कुशला च या सा तथा, तत्र विलासो-नेत्रविकारो, यदाह Page #68 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ ॥१॥ “हावो मुखविकारः स्याद्भावश्चित्तसमुद्भवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ।।" -संलापो-मिथो भाषा उल्लापः-काकुवर्णनं, आह च॥१॥ “अनुलापो मुहुभाषा, प्रलापोऽनर्थकं वचः। काक्वा वर्णनमुल्लापः, संलापो भाषणं मिथः ।।" इति। 'आमेलग'त्ति आपीड:-शेखरः स च स्तनः-प्रस्तावाच्चुचुकस्तप्रधानौ आमेलको वा-परस्परमीषत्सम्बद्धौ यमलौ-समश्रेणिस्थितौ युगलौ-युगलरूपौ द्वावित्यर्थः वर्तितौ-वृत्ता अभ्युन्नतौ-उचौ पीनौ-स्थूलौ रतिदौ-सुखप्रदौ संस्थितौ-विशिष्टसंस्थानवन्तौ पयोधरी-. यस्याः सातथा, हिमंचरजतंचकुन्दश्चैन्दुश्चेति द्वन्द्वः, एषामिव प्रकाशोयस्य तत्तथा, सकारेण्टानमि-कोरेण्टकपुष्पगुच्छयुक्तानि माल्यदामानि-पुष्पमाला यत्र तत्तथा, धवलमातपत्र-छ।, नानामणिकनकरत्नानां महार्हस्य महार्धस्य तपनीयस्य च सत्कावुज्वलौ विचित्रौ दण्डौ ययोत तथा, अत्र कनकतपनीययोः को विशेषः?, उच्यते, कनकंपीतंतपनीयं रक्तंइति, 'चिल्लियाओ'त्तिदीप्यमाने लीने इत्येकेसूक्ष्मवरदीर्घवाले शङ्खकुन्ददकरजसां अमृतस्य मथितस्य सतो यः फेनपुंजस्तस्य च सन्निकाशे-सशे येते तथा, चामरे चन्द्रप्रभवज्रवैडूर्यविमलदण्डे, इह चन्द्रप्रभः-चन्द्रकान्तमणिः, तालवृन्त-व्यजनविशेषः मत्तगजमहामुखस्य आकृत्या आकारेण समानः-सशो यः स तथा तं भृङ्गारं, “एगे'त्यादि, एकः-सशः आभरणलक्षणो गृहीतो निर्योगः-परिकरो यैस्ते तथा तेषांकौटुम्बिकवरतरुणानां सहमिति। 'तए णं ते कोडुंबियवरतरुणपुरिसा सद्दाविय'त्ति शब्दिताः 'समाण'त्ति सन्तः, 'अट्ठट्ठमंगलय'त्ति अष्टावष्टाविति वीप्सायां द्विवचनं मङ्गलकानि-माङ्गल्यवस्तूनि, अन्ये त्याहुःअष्टसंख्यानि अष्टमङ्गलसंज्ञानि वस्तूनिति 'तप्पढमयाए'त्ति तेषां विवक्षितानां मध्ये प्रथमता तत्प्रथमता तया 'वद्धमाणयंति शरावं, पुरुषारूढः पुरुष इत्यन्ये, स्वस्तिकपञ्चकमित्यन्ये, प्रासादविशेष इत्यन्ये 'दप्पण'त्तिआदर्शः, इह यावत्करणादिदंश्य-'तयानंतरंचणंपुण्णकलसभिंगारा दिव्वा य छत्तपडागा सचामरा दंसणरइय आलोइयदरिसणिज्जा वाउद्धयविजयंतीय ऊसिया गगनतलमनुलिहंती पुरओ अहानुपुविए संपट्ठिया, तयानंतरंचवेरुलियाभिसंतविमलदंडंपलंबकोरेंटमल्लदामोवसोहियंचंदमंडलनिभं विमलं आयवत्तं पवरंसीहासणं च मणिरयणपायपीढं सपाउयाजोयसमाउत्तंबहुकंकरकम्मकरपुरिसपायत्तपरिखित्तंपुरओअहानुपुब्विएसंपट्ठियं, तयानंतरंचणंबहवेलट्ठिग्गाहा कुंतग्गाहाचावग्गाहा धयग्गाहा चामरग्गाहा कुमरग्गाहापोत्थयग्गाहा फलयग्गाहापीढयग्गाहावीणग्गाहा कूवग्गाहा हडप्फग्गाहा पुरओ अहानुपुबीए संपट्ठिया, तयानंतरं च णं बहवे दंडिणो मुंडिणो सिहंडिओ पिछिणोहासकराडमरकराचाडुकरा कीडंता यवायंताय गायंता यनचंता यहासंताय सोहिंता य साविंता य रक्खंता य आलोयं च करेमाणा जयजयसदं च पउंजमाणा पुरओ अहानुपुविए संपट्ठिया, [75 Page #69 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्गसूत्रम् - १/-/१/३३ तयाणंतरं च णं जच्चाणं तरमल्लिहायणाणं थासग अहिलाणाणं चामरगंडपरिमंडियकडीणं असयं वरतुरगाणं पुरओ अहाणुपुव्विए संपट्टियं, तयानंतरं च णं ईसिदन्ताणं ईसिमत्ताणं ईसिउच्छंगविसालधवलदंताणं कंचणकोसिपविट्ठदंताणं अट्ठसयं गयाणं पुरओ अहानुपुवीए संपट्ठियं, तयानंतरं च णं सछत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सनंदिधोसाणं सखिखिणीजालपरिखित्ताणं हेममयचित्ततिणिसकणकनिजुत्तदारुयाणं कालायससुकयनेमिजंतकम्माणं सुसिलिट्ठवित्तमंडलधुराणं आइण्णवरतुरगसंपउत्ताणं कुसलनरछेयसारहिसुसंपरिग्गहियाणंवत्तीसतोणपरिमंडियाणंसकंकडबडंसकाणं सचावसरपहरणावरणभरियजुद्धसज्जाणं अट्ठसयं रहाणं पुरओ अहानुपुवीए संपट्ठियं, तयानंतरं च णं असिसत्तिकोंततोमरसूल लउड भिंडिमालधणुपाणिसज्जं पायत्ताणीयं पुरओ अहाणुपुव्र्वीए संपट्ठियं, तणं से मे कुमारे हारोत्थयसुकयरइयवच्छे कुंडलुक्खोइयाणणे मउडदित्तसिरए अब्भहियरायतेयलच्छीए दिप्पमाणे सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धव्वमाणीहिं हयगयपवरजोहकलियाए चाउरंगिणीए सेनाए समणुगम्माणमग्गे जेणेव गुणसिलए चेइए तेणेव पहारेत्थ गमणाए, तए णं तस्स मेहस्स कुमारस्स पुरओ महं आसा आसधरा उभओ पासे नागा नागधरा करिवरा पिट्ठओ रहा रहसंगेल्ली, ६६ तए णं से मेहे कुमारे अब्भागयभिंगारे पग्गहियतालियंटे ऊसवियसेयच्छत्ते पवीजियबालवियणीए सव्विड्डीए सव्व जुईए सव्वबलेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूईए सव्विवभूसाए सव्वसंभमेणं सव्वगंधपुष्फमल्लालंकारेण सव्वतुडियसद्दसन्निनाएणं महया इड्डीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडियजमगसमगपवाएणं संखपणवपडरहमेरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगदुंदुभिनिग्घोसनाइयरवेणं रायगिहस्स नगरस्स मज्झंज्झेणं णिग्गच्छइ, तणं तस्स मेहस्स कुमारस्स रायगिहस्स नगरस्स मज्झंमज्झेणं निग्गच्छमाणस्स बहवे अत्थत्थिया कामत्थिया भोगत्थिया लाभत्थिया किब्बिसिया करोडिया कारवाहिया संखिया चक्किया लंगलिया मुहमंगलिया पूसमाणवा वद्धमाणगा ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं मणाभिरामाहिं हिययगमणिज्जाहिं वग्गूहिं'ति, अयमस्यार्थः --तदनन्तरं च छत्रस्योपरि पताका छत्रपताका सचामरा - चामरोपशोभिता तथा दर्शनरतिदादृष्टिसुखदा आलोके - ६- ष्टिविषये क्षेत्रे स्थिताऽत्युच्चतया श्यते या सा आलोकदर्शनीया, ततः कर्मधारयः, अथवा दर्शने दृष्टिपथे मेघकुमारस्य रचिता - घृता या आलोकदर्शनीया च या सा तथा, वातोद्धूता विजयसूचिका च या वैजयन्ती - पताकाविशेषः सा तथा, सा च ऊसिया–उच्छ्रिता ऊद्धर्वाकृता पुरतः - अग्रतः यथानुपूर्वी - क्रमेण सम्प्रस्थिताप्रचलिता, 'भिसंत' त्ति दीप्यमानः, मणिरत्नानां सम्बन्धि पादपीठं यस्य सिंहासनस्य तत्तथा, 'स्वेन - स्वकीयेन मेघकुमारसम्बन्धिना पादुकायेगन समायुक्तं यत्तत्तथा, बहुभिः किङ्करैः - किंकुर्वाणैः कर्मकरपुरुषैः पादातेन च - पदातिसमूहेन शस्त्रपाणिना परिक्षिप्तं यत्तत्तथा 'कूय'त्ति कुतुपः ‘हडप्फो’त्ति आभरणकरण्डकं 'मुंडिणो' मुण्डिताः 'छिडिणो' शिखावन्तः 'डमरकराः' परस्परेण कलहविधायकाः ‘चाटुकराः ' 'प्रियंवदा 'सोहंता य'त्ति शोभां कुर्वन्तः 'सावंता य' त्तिश्रावयन्तः आशीर्वचनानि रक्षन्तः न्यायं आलोकं च कुर्वाणाः - मेघकुमारं तत्समृद्धिं च पश्यन्तः, जात्यानां - Page #70 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः:, अध्ययनं-१ काम्बोजादिदेशोद्मवानां तरोमल्लिनो-बलाधायिनो वेगाधायिनो वा हायनाः-संवत्सरा येषां ते तथा तेषां, अन्ये तु भायल'त्तिमन्येते तत्र भायला-जात्यविशेषा एवेतिगमनिकैवैषा, पासकादर्पणकाराःअहिलाणानिच-कविकानियेषांसन्तितेतथामतुष्मोपात्' 'चामरगंडा' चामरदण्णस्तैः परिमणिता कटी येषांतेतथातेषांईषद्दान्तानां मनाग्ग्राहितशिक्षाणामीषन्मत्तानां-नातिमत्तानां, ते हि जनमुपद्रवयन्तीति, ईषत्-मनागुत्सङ्गः इवोत्सङ्गः-पृष्ठिशस्तत्र विशाला–विस्तीर्णा धवलदन्ताश्चयेषांते तथा तेषां, कोशी प्रतिमा, नन्दिघोषः तूर्यनादः, अथवा सुनंदी सत्समृद्धिको घोषो येषां ते तथा तेषां, सकिङ्किणि-सक्षुद्रघण्टिकं यज्जालं-मुक्ताफलादिमयं तेन परिक्षिप्ता येतेतथा तेषां, तथा हैमवतानि-हिमवत्पर्वतोद्भवानि चित्राणि तिनिशस्य-वृश्रविशेषस्य सम्बन्धीनि कनकनियुक्तानि-हेमखचितानि दारूणि-काष्ठानि येषां ते तथा तेषां, कालयसेन-लोहविशेषेण सुष्टुं कृतं नेमे:-गण्डमालायाः यन्त्राणां च-रथोपकरणविशेषाणां कर्म येषां ते तथा तेषां, सुश्लिष्टे वित्तत्ति-वत्रदण्डवत्मण्डलेवृत्तेधुरौयेषां तेतथातेषां, आकीर्णा-वेगादिगुणयुक्ताः येवरतुरगास्ते संप्रयुक्ता-योजिता येषु ते तथा तेषां, कुशलनाराणां मध्ये ये छेकाः-दक्षाः सारथयस्तैः सुसंप्रगृहीता ये ते तथा तेषां, तोणत्ति-शरभस्त्राः सह कण्टकैः-कवचैर्वशैश्च वर्तन्ते येते तथा तेषां, सचापा:-धनुर्युक्ता ये शराःप्रहरणानिच-खगादीनिआवरणानिच-शीर्षकादीनि तैर्येभृता युद्धसज्जाश्च-युद्धप्रगुणाश्च येते तथा तेषां, 'लउड'त्ति लकुटाः अस्यादिकानि पाणौ हस्ते यस्य तत्तथा तच्च तत्सजंच-प्रगुणं युद्धस्येतिगम्यते, पादातानीकं-पदातिकटकंहारावस्तृतं सुकृतरतिकं विहितसुखं वक्षो यस्य स तथा, मुकुटदीप्तशिरस्कः, पहारेत्थ गमणयाए'त्तिगमनाय प्रधारितवान्-संप्रधारितवान्, 'मह'त्ति महान्तःअश्वाः, अश्वधराःयेअश्वान्धारयन्ति, नागा-हस्तिनः, नागधरायेहस्तिनोधारयन्ति, क्वचिद्वरा इति पाठः, तत्राश्वा नागाश्च किंविधाः?-अश्ववरा अश्वप्रधानाः एवं नागवरः, तथा रथा रथसंगिणेल्ली-रथमाला क्वचित्रहसंगेल्लीति पाठः तत्र रथसङ्गेल्ली-रथसमूहः । 'तए णं से मेहे कुमारे अब्भागयभिंगारे इत्यादिवर्णकोपसंहारवचनमिति न पुनरुक्तं 'सव्विड्डीए'त्यादि दोहदावसरे व्याख्यातं, शङ्खःप्रतीतः, पणवो-भाण्डानांपटहः पटहस्तुप्रतीत एव भेरी-ढक्काकाराझल्लरी-वलयाकार खरमुहीकाहला हुडुक्का-प्रतीतामहाप्रमाणो मद्दलोमुरजः सएवलघुर्मुदङ्गोदुन्दुभिः-भेर्याकारासङ्कटमुखी एतेषांनिर्घोषो-महाध्वानोनादितंच-घण्टायामिव वादनोत्तरकालभावी स तथा तद्धवनिस्तल्लक्षणो यो रवस्तेन, अर्थार्थिनो-द्रव्यार्थिनः कामार्थिनः-शब्दरूपार्थिनः लाभार्थिनः-सामान्येन लाभेप्सवः किल्बिषिकाः-पातकफलवंतो निःस्वान्धपङ्ग्वादयः कारोटिकाः-कापालिकाः करो-राजदेयं द्रव्यंतद्वहन्ति येते कारवाहिकाः करेण वा बाधिताः-पीडिता ये ते करबाधिताः, शंखवादनशिल्पमेषामिति शाटिकाः शङ्खो वा विद्यते येषां मङ्गल्यचन्दनाधारभूतः ते शाटिकाः, चक्रं प्रहरणमेषामितिचाक्रिकाः-योद्धारःचक्र वाऽस्ति येषांतेचाक्रिकाः-कुम्ङकारतैलिकादयःचकंवोपदय॑याचन्ते येतेचाक्रिकाःचक्रधरा इत्यर्थः, लाङ्गलिकाः-हालिकाः लाङ्गलं वा प्रहरणं येषांगले वा लम्बमानं सुवर्णादिमयंतघेषां ते लाङ्गलिकाः-कार्पटिकविशेषाः, मुखमङ्गलानि-चाटुवचनानि ये कुर्वन्ति ते मुखमङ्गलिकाः, Page #71 -------------------------------------------------------------------------- ________________ ६८ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/३३ पुष्पमाणवा - नग्नाचार्या वर्द्धमानकाः स्कन्धारोपितपुरुषः, 'इट्ठाही 'त्यादि पूर्ववत्,' 'जियविग्धोविय वसाहि' त्ति इहैव सम्बन्धः, अपि च जितविघ्नः त्वं हे देव ! अथवा देवानां सिद्धेश्च मध्ये वसआस्व, 'निहणाहि ' त्ति विनाशय रागद्वेषी मल्ली, केन करणभूतेनेत्याह- तपसाअनशनादिना, किंभूतः सन् ? - धृत्या - चित्तस्वास्थ्येन 'धणियं' ति अत्यर्थं पाठान्तरेण बलिका - दृढा वद्धा क्षा येन स तथा, मल्लं हि प्रतिमल्लो मुष्टयादिना करणेन वस्त्रादिदृढबद्धकक्षः सन्निहन्तीति एवमुक्तमिति, तथा मर्दय अष्टौ कर्मशत्रून ध्यानेनोत्तमेन - शुक्लेनाप्रमत्तः सन् तथा 'पावय'त्ति प्राप्नुहि वितिमिरं-अपगताज्ञानतिमिरपटलं नास्मादुस्तरमस्तीति अनुत्तरं - केवलज्ञानं, गच्छ च मोक्षं परं पदं शाश्वतमचलं चेत्येवं चकारस्य सम्बन्ध ?, किं कृत्वा ? - हत्वा परीषहचमूं - परीषहसैन्यं, णमित्यलंकारे अथवा किंभूतस्तंव ? - हन्ता - विनाशकः परीषहचमूनां । मू. (३४) तते णं तस्स मेहस्स कुमारस्स अम्मापियरो मेहं कुमारं पुरओ कट्टु जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छंत २ त्ता समणं भगवं महावीरं तिखुत्तो आयाहिणं पयाहिणं करेति २ त्ता वंदंति नम॑संति २ त्ता एवं वदासी - एस णं देवाणुप्पिया! मेहे कुमारे अम्हं एगे पुत्ते इट्टे कंते जाव जीवियाउसासए हिययणंदिजणए उंबरपुष्पंपिव दुल्लहे सवणयाए किमंग पुण दरिसणयाए ?, से जहा नामए उप्पलेति वा पउमेति वा कुमुदेति वा पंके जाए जले संवडिए नोवलिप्पइ पंकरएणं नोवलिप्पइ जलरएणं एवामेव मेहे कुमारे कामेसु जाए भोगेसु संवुड्ढे नोवलिप्पति कामरएणं नोवलिप्पति भोगरएणं, सणं देवाप्पिया ! संसारभउव्विगे भीए जम्मणजरमरणाणं इच्छइ देवाणुप्पियाणं अंतिए मुंडे भवित्ता आगाराओ अनगारियं पव्वतित्तए, अम्हे णं देवाणु० सिस्सभिक्खं दलयामो, पडिच्छंतु णं देवाणु० ! सिस्सभिक्खं, तते णं से समणे भगवं महावीरे मेहस्स कु० अम्मापिऊएहिं एवं वृत्ते समाणे एयम सम्मं पडिसुणेति, तते णं से मेहे कुमारे समणस्स भगवओ महा० अंतियाओ उत्तरपुच्छिमं दिसिभागं अवक्कमति २ त्ता सयमेव आभरणमल्लालंकारं ओमुयति, तणं से कुमारस्स माया हंसलक्खणेणं पडसाडएणं आभरणमल्लालंकारं पडिच्छति २ हारवारिधारसिंदुवारछिन्नमुत्तावलिपगासातिं अंसूणि विणिम्मुयमाणी २ रोयमाणी २ कंदमाणी २ विलवमामी २ एवं वदासी - जतियव्वं जाया ! घडियव्वं जाया ! परक्कमियव्वं जाया ! अस्सिं च णं अट्ठे नो पमादेयव्वं अम्हंपि णं एमेव मग्गे भवउत्तिकट्टु मेहस्स कुमारस्स अम्मापियरो समणं भगवं महावीरं वंदंति नमंसंति २ जामेव दिसिं पाउब्भूता तामेव दिसिं पडिगया । वृ. 'एगे पुत्ते ' इति धारिण्यपेक्षया, श्रोणिकस्य बहुपुत्रत्वात्, जीवितोच्छ्वासको हृदयनंदिजनकः, उत्पलमिति वा नीलोत्पलं पद्ममिति वा - आदित्यबोध्यं कुमुदमितिवा - चन्द्रबोध्यं 'जइयव्व’मित्यादि, प्राप्तेषु संयमयोगेषु यत्नः कार्यो हे जात ! - पुत्र ! घटितव्यं - अप्राप्तप्तये घटना कार्या पराक्रमितव्यंच- पराकारमः कार्यः, पुरुषत्वाभिमानः सिद्धफलः कर्तव्य इति भावः, किमुक्तं भवित? - एतस्मिन्नर्थे प्रव्रज्यापालनलक्षणे न प्रमादयितव्यमिति । मू. (३५) तते णं से मेहे कुमारे सयमेवं पंचमुट्ठियं लोयं करेति २ जेणामेव समणे २ तेणामेव उवागच्छति २ समणं भगवं मगावीरं तिखुत्तो आयाहिणं पयाहिणं करेति २ वंदति Page #72 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, वर्ग:, अध्ययनं- 9 ६९ नम॑सति २ एवं वदासी आलित्ते णं भंते! लोए पलित्ते णं भंते! लोए आलित्तपलित्ते णं भंते! लोए जराए मरणेण य, से जहानामए केई गाहावती आगारंसि झियायमाणंसि जे तत्थ भंडे भवति अप्पभारे मोल्लगुरुए तं गहाय आयाए एगंतं अवक्कमति एस में नित्थारिए समाणे पच्छा पुरा हियाए सुहाए खमाए निस्सेसाए आणुगामियत्तिए भविस्सति एवामेव ममवि एगे आयाभंडे इट्टे कंते पिए मन्त्रे मणामे एस मे नित्थारिए समाणे संसारवोच्छेयकरे भविस्सति तं इच्छामि णं देवाप्पियाहिं सयमेव पव्वावियं सयमेव मुंडावियं सेहावियं सिक्खावियं सयमेव आयारगोयरविनयवेणइय - चरणकरणजायामायावत्तियं धम्ममाइक्खियं, तते णं समणे भगवं महावीरे मेहं कुमारं सयमेव पव्वावेति सयमेव आयारजाव धम्ममातिक्खइ - एवं देवाणुप्पिया ! गंतव्वं चिट्टितव्वं निसीयव्वं तुयट्टियव्वं भुंजियवव्वं भासियव्वं एवं उट्ठाए उट्ठाय पाणेहिं भूतेहिं जीवेहिं सत्तेहिं संजमेणं संजमितव्वं अस्सिंच णं अट्ठे नो पमादेयव्वं, तसे हे कुमारे समणस्स भगवओ महावीरस्स अंतिए इमं एयारूवं धम्मियं उवएसं निसम्म सम्मं पडिवज्जइ तमाणाए तह गच्छइ तए चिट्ठइ जाव उट्ठाए उट्ठाय पाणेहिं भूतेहिं जीवेहिं सत्तेहिं संजमइ वृ. आदीप्त-ईषद्दीप्तः प्रदीप्तः - प्रकर्षेण दीप्त आदीप्तप्रदीप्तोऽत्यन्तप्रदीप्त इति भावः, ‘गाहावइ’त्तिगृहपतिः, ‘झियायमाणंसि' त्ति ध्यायमाने भाण्डं - पण्यं हिरण्यादि अल्पभारं पाठान्तरे अल्पं च तत्सारं चेत्यल्पसारं मूल्यगुरुकं, 'आयाए 'त्ति आत्मना 'पच्छा पुरा य'त्ति पश्चादागामिनि काले पुरा च पर्वमिदानीमेव लोके -जीवालोके अथवा पश्चाल्लोके - आगामिजन्मनि पुरालोके - इहैव जन्मनि, पाठान्तरे ‘पच्छाउरस्स' त्ति पश्चादग्निभयोत्तरकालं आतुरस्य- वुभुक्षादिभिः पीडितस्येति 'एगे भंडे' त्ति एकं - अद्वितीयं भाण्डमिव भाण्डं 'सयमेवे' त्यादि स्वयमेव प्रव्राजितं वेषदानेन आत्मानं इति गम्यते भावे वा क्तः प्रत्ययः प्रव्राजनमित्यर्थः मुण्डितं शिरोलोचेन सेधितं-निष्पादितं करणप्रत्युपेक्षणादिग्राहणतः, शिक्षितं सूत्रार्थग्राहणतः, आचारो - ज्ञानादिविषयमनुष्ठानं कालाध्ययनादि गोचरो - भिक्षाटनं विनयः प्रतीतो वैनयिकं तत्फलं कर्म्मक्षयादि चरणं- व्रतादि करणं-पिण्डविशुध्यादि यात्रा - संयमयात्रा मात्रा - तदर्थमेवाहारमात्रा ततो द्वन्द्वः तत एषामाचारादीनां वृत्तिः-वर्त्तनं यस्मिन्नसौ आचारगोचरविनयवैनयिकचरणकरणयात्रा- मात्रावृत्तिकस्तं धर्म्ममाख्यातं - अभिहितं. ततः श्रमणो भगवान् महावीरः स्वयमेव प्रव्राजयति यावत् धर्म्ममाख्याति, कथमित्याह एवं गन्तव्यं-युगमात्रभून्यस्तदृष्टिनेत्यर्थः, 'एवं चिट्ठियव्वं’ति शुद्धभूमौ ऊद्धर्वअधस्थानेन स्थातव्यं, एवं निषीदितव्यं - उपवेष्टव्यं संदंशकभूमिप्रमार्जनादिन्यायेनेत्यर्थः एवं त्वग्वर्त्तितव्यंशयनीयसामायिकाद्युच्चारणापूर्वकं शरीरप्रमार्जनां विधाय संस्तारकोत्तरपट्टयोर्बाहूपधानेन वामपार्श्वत इत्यादिना न्यायेनेत्यर्थः, भोक्तव्यं - वेदनादिकारणतो अङ्गारादिदोषहितमित्यर्थः भाषितव्यं हितमितमधुरादिविशेषणतः, एवमुत्थायोत्थायप्रमादनिद्राव्यपोहेन विबुध्य २ प्राणादिषु विषयेषुसंयम - रक्षा तेन संयंतव्यम् - संयतितव्यमिति, तत्र 119 11 “प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा उदीरिताः ॥" Page #73 -------------------------------------------------------------------------- ________________ ७० ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/३५ किं बहुना ? - अस्मिन् प्राणादिसंयमे न प्रमादयितव्यमुद्यम एव कार्य इत्यर्थः । मू. (३६) जं दिवसंच णं मेहे कुमारे मुंडे भवित्ता आगाराओ अणगारियं पव्वइए तस्स णं दिवसरस पुव्वावरण्हकालसमयंसि समणाणं निग्गंथाणं अहारातिणियए सेज्जासंथारएसु विभज्जमासु मेहकुमारस्स दारमूले सेज्जासंधारए जाए यावि होत्या, ततेणं समणा निग्गंधा पुव्वरत्तावरत्तकालसमयंसि वायणाए पुच्छणाए परियट्टणाए धम्माणुजोगचिंताए य उच्चारस्स य पासवणस्स य अइगच्छमाणा य निगग्च्छमाणा य अप्पेगतिया मेहं कुमारं हत्थेहिं संघट्टंति एवं पाएहिं सीसे पोट्टे कायंसि अप्पेगतिया ओलंडेति अप्पेगइया पोलंडेइ अप्पेगतिया पायरयरेणुगुंडियं करेति, एवं महालियं चणं रणीं मेहे कुमारे नो संजाएति खणमवि अच्छिं निमीलित्तए, तते णं तरस मेहस्स कुमारस्स अयमेयारूवे अब्भत्थिए जाव समुप्पञ्जित्था एवं खलु अहं सेणियस्स रन्नो पुत्ते धारिणीए देवीए अत्तए मेहे जाव समणयाए तं जया णं अहं अगारमज्झे वसामि तया णं मम समणा निग्गंथा आढायंति परिजाणंति सक्कारेति सम्मार्णेति अट्ठाइं हेऊतिं पसिणांति कारणाइं आतिक्खंति इट्ठाहिं कंताहिं वग्गूहिं आलवेति संलवेति, जप्पभितिं च णं अहं मुंडे भवित्ता आगाराओ अनगारियं पव्वइए तप्पभितिं च णं मम समणा नो आढायंति जाव नो संलवंति, अदुत्तरं च णं मम समणा निग्गंथा राओ पुव्वरत्तावरत्ताकालसमयंसि वायणाए पुच्छणाए जाव महालियंच णं रत्ति नो संचाएमि अच्छिं निमिलावेत्तए, तं सेयं खलु मज्झं कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते समणं भगवं महावीरं आपुच्छित्ता पुनरवि आगारमज्झे वसित्तएत्तिकट्टु एवं संपेहेति २ अट्टदुहट्टवसट्टमाणसगए निरयपडिरूवियं च णं तं रयणि खवेति २ कतल्लं पाउप्पभायाए सुविमलाए रयणीए जाव तेयसा जलंते जेणेव समणे भगवं० तेणामेव उवागच्छति २ तिखुत्तो आदाहिणं पदाहिणं करेइ २ वंदइ नमंसइ २ जाव पजुवासइ । वृ. प्रत्यपराह्णकालसमयो-विकालः, 'अहाराइणियाए' त्ति यथारत्नाधिकतया यथाज्येष्ठमित्यर्थः, शय्या-शयनं तदर्थं संस्तारकभूमयः “ अथवा शय्यायां - वसतौ संस्तारकाः- शय्यासंस्तारकाः, वाचनायै-वाचनार्थं धर्मार्थमननुयोगस्य - व्याख्यानस्य चिन्ता धर्मानुयोगस्य वा -धर्मव्याख्यानस्य चिन्ता धर्मानुयोगचिन्ता तस्यै अतिगच्छन्तः प्रविशन्तो निर्गच्छन्तश्चालयादिति गम्यते, ‘ओलंडिंति’त्ति उल्लङ्घयंति 'पोलंडेन्ति' त्ति प्रकर्षेण द्विस्त्रिर्वोल्लघयंतीत्यर्थः, पादरजोलक्षणेन रेणुना पादरयाद्वा-तद्वेगात् रेणुना गुण्डितो यः स तथा तं कुर्वन्ति । 'एवंमहालियं च णं रयणि' न्ति इतिमहतीं च रजनीं यावदिति शेषः, मेघकुमारो 'नो संचाएति 'त्ति न शक्नोति क्षणमप्यक्षि निमीलयितुं निद्राकरणायेति, आध्यात्मिकःआत्मविषयश्चिन्तितः - स्मरणरूपः प्रार्थितः - अभिलाषात्मकः मनोगतः - मनस्येव वर्तते यो न बहिः स तथा सङ्कल्पो - विकल्पः समुत्पन्नः आगारमध्ये - गेहमध्ये वसामि - अधितिष्ठामि, पाठान्तरतो अगारमध्ये आवासामि, 'आढंति' आद्रियन्ते 'परिजानन्ति' यदुतायमेवविध इति 'सक्कारयंति सत्कारयन्ति च वस्त्रादिभिरभ्यर्चयन्तीत्यर्थः 'सन्मानयन्ति' उचितप्रतिपत्तिकरणेन, अर्थान्-जीवादीन् हेतून् - तद्गमकानन्वयव्यतिरेकलक्षणान् प्रश्नान्पर्युनुयोगान् कारणानि - उपपत्तिमात्राणि व्याकरणानि - परेण प्रश्ने कृते उत्तराणीत्यर्थः, आख्यान्ति-ईषत् Page #74 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ ७१ संलपन्ति-मुहुर्मुहुः, अदुत्तरंचणं'तिअथवापरं एवंसंपेहेइत्तिसंप्रेक्षते-पर्यालोचयति अट्टदुहट्ट वट्टमाणसगए'ति आर्तेन-ध्यानवि शेषेण दुःखार्त-दुःखपीडितं वशात-विकल्पवशमवपगतं यन्मान सं तद्गतः-प्राप्तो यः स तथा, निरयप्रतिरूपिकां च-नरकसशी दुःखसाधात् तां रजनी क्षपयति-गमयति। मू. (३७) तते णं मेहाति समणे भगवं महावीरे मेहं कुमारं एवं वदासी-से नूनं तुम भेहा राओ पुव्वरत्तावरत्तकालसमयंसि समणेहिं निग्गंथेहिं वायणाए पुच्छणाए जाव महालियं च णं राइनो संचाएमि मुहुत्तमवि अच्छि निमलावेत्तए, तते णं तुब्भं मेहा ! इमे एयारूवे अब्भथिए० समुपज्जित्था-जया णं अहं अगारमज्झे वसामि तया णं मम समणा निग्गंथा आढायंति जाव परियाणंति, जप्पभितिं च णं मुंडे भवित्ता आगाराओ अणगारियंपव्वयामि तप्पभितिंचणं मम समणा नो आढायंति जाव नो परियाणंति अदुत्तरंच णं समणा निग्गंथा राओ अप्पेगतिया वायणाए जाव पायरयरेणुगुंडियं करेंति, तंसेयंखलुममकलंपाउप्पभायाएसमणंभगवंमहावीरंआपुच्छित्तापुनरविआगारमज्झे आवसित्तएत्तिकटु एवं संपेहेसि २ अट्टदुहट्टवसट्टमाणसे जाव रयणीं खवेसि २ जेणामेव अहं तेणामेव हव्वमागए?, से नूनं मेहा! एस अत्थे समढे ?, हंता अत्थे समढे, एवं खलु मेहा! तुमंइओ तच्चे अईएभवग्गहणे वेयड्डगिरिपायमूले वणयरेहिं निव्वत्तियनामधेजे सेते संखदलउज्जलविमलनिम्मलदहिघणगोखीरफेणरयणियरप्पयासे सत्तुस्सेहे नवायए दसपरिणाहे सत्तंगपतिट्ठिएसोमे समिए सुरूवेपुरतोउदग्गे समूसियरसिरे सुहासणे पिट्टओवराओ अतियाकुच्छी अच्छिद्दकुच्छी अलंबकुच्छी पलंबलंबोदराहरकरे धणुपट्ठा- गिइविसिट्ठ पुढे अल्लीणपमाणजुत्तवट्टियापीवरगत्तावरे अल्लीणपमाणजुत्तपुच्छे पडिपुनसुचारुकुम्मचलणे पंडुरसुविसुद्धनिद्धणिरुवहयविंसतिणहे छदंते सुमेरुप्पभे नामं हस्थिराया होत्था, तत्थ णं तुममेहा! बहूहिं हत्थीहि य हत्थीणियाहि य लोट्टएहि य लोट्टियाहि य कलभेहि य कलभियाहि य सद्धिं संपरिवुडे हस्थिसहस्सणायए देसए पागट्ठी पट्ठवए जूहवई वंदपरियट्टए अन्नेसिं च बहूणं एकल्लाणं हत्थिकलभाणं आहेवचं जाव विहरसि, ततेणंतुममेहा! निच्चप्पमत्ते सइंपललिएकंदप्परईमोहणसीले अवितण्हे कामभोगतिसिए बहूहिं हत्थीहि य जाव संपरिबुडे वेयद्दगिरिपायमूले गिरीसु य दरीसु य कुहरेसु य कंदरासु य उज्झरेसुयनिज्झरेसुय वियरएसुय गद्दासुय पल्लवेसुयचिल्ललेसुय कडयेसुयकडयपल्ललेसुय तडीसु य वियडीसु य टंकेसु य कूडेसु य सिहरेसु य पब्मारसु य मंचेसु य मालेसु य काणणेसु य वनेसुयवनसंडेसुयवनराईसुयनदीसुयनदीकच्छेसुयजूहेसुय संगमेसुय वावीसुयपोक्खरिणीसु यदीहियासु य गुंजालियासु य सरेसु य सरपंतियासुय सरसरपंतियासु य वनयरएहिं दिनवियारे बहूहिहत्थीहियजावसद्धिं संपरिघुडे बहुविहतरुपल्लवपउरपाणियतणे निब्भए निरुबिग्गेसुहंसुहेणं विहरसि। ततेणं तुममेहा! अन्नया कयाई पाउसवरिसारत्तसरयहेमंतवसंतेसुकमेण पंचसुउऊसु समतिक्कतेसु गिम्हकालसमयंसि जेट्ठामूलमासे पायवघंससमुट्ठिएणं सुक्कतणपत्तकयवरमारुतसंजोगदीविएणं महाभयंकरेणं हुयवहेणं वनदवजालासंपलित्तेसुवनंतेसुधूमाउलासु दिसासु Page #75 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/३७ महावायवेगेणं संघट्टिएसु छिन्नजालेसु आवयमाणेसु पोल्लरुक्खेसु अंतो २ झियायमाणेसु मयकुहितविनिविट्ठकिमियकद्दमनदीवियरगजिण्णपाणीयंतेसु वनंतेसुभिंगारकदीशंकंदियरवेसु खरफरुसअणिहरिहवाहितविहुमगोपु तुमेसुतगहायणमुक्तपक्खपयडियजिब्मतालुयअसंपुडिततुंडपक्खिसंधेसु ससंतेसु गिम्हरम्हउण्हवाटराव फरुसचंडमारुयसुक्कतणपत्तकयवरवउलिभमंतदित्तसंभंतसावयाउलमिगताहाबदक्षिणहपट्टेसु गिरिवरेसु संवट्टिएसु तत्थमियपसवसिरीसिवेसुअवदालियवयणविवरणिल्लालिगग्गजीहे महंततुंबइव पुनकनेसंकुचियथोरपीवरकरे ऊसियलंगूले पीणाइयविरसरडियसद्देणं फोडयंतेव अंबरतलं पायदद्दरएणं कंपयंतेव मेइणितलं विणिम्मुयमाणे यसीयारंसव्वतो समंता वल्लिवियाणाइंछिंदमाणे रुक्खसहस्सातिं तत्थ सुबहूणि नोल्लायंते विणट्टरटेव्वनरवरिदेवायाइद्धेव्वपोए मंडलवाएव्वपरिब्भमंतेअभिक्खणं२ लिंडणियां पमुंचमाणे २ बहूहिं हत्थीहि य जाव सद्धिं दिसोदिसिं विप्पलाइत्था, तत्थणंतुममेहा! जुन्नेजराजजलरियदेहे आउरे झंझिएपिवासिए दुब्बले किलंतेनट्ठसुइए मूढदिसाए सयातो जूहातो विप्पहूणे वणदवजालापारद्धे उण्हेण तण्हाए य छुहए य परब्भाहए समाणेभीए तत्थे तसिए उव्विग्गे संजातभए सव्वतोसमंता आधावमाणे परिधावमाणे एगचणं पहंसरंअप्पोदयं पंकबहुलं अतित्थेणं पाणियपाए उइन्नो, तत्थणंतुममेहा! तीरमतिगते पाणियं असंपत्ते अंतरा चेव सेयंसि विसन्ने, तत्थ ण तुम मेहा! पाणियं पाइस्सामित्तिकठ्ठ हत्तं पसारेसि, सेवियते हत्थे उदगं न पावति, तते णं तुम मेहा! पुणरवि कायं पञ्चुद्धरिस्सामीतिकटु बलियतरायं पंकसि खुत्ते। तते णं तुमे मेहा ! अन्नया कदाइ एगे चिरनिजूढे गयवरजुवाणए सगाओ जूहाओ करचरणदंतमुसलप्पहारेहिं विप्परद्धे समाणे तं चेव महद्दहं पाणीयं पादेउंसमोयरेति, ततेणं से कलभए तुमं पासति २ तं पुव्ववेरं समरति २ आसुरुत्ते रुठे कुविए चंडिक्किए मिसिमिसेमाणे जेणेवतुमंतेणेव उवागच्छति २ तुमंतिक्खेहिं दंतमुसलेहिं तिक्खुत्तो पिठ्ठतो उच्छुभतिउच्छुभित्ता पुव्ववेरं निजाएति २ हट्टतुट्टे पाणियं पियति २ जामेव दिसिंपाउन्भूए तामेव दिसिं पडिगए, तते णं तव मेहा ! सरीरगंसि वेयणा पाउन्भवित्था उज्जला विउला जाव दुरहियासा पित्तज्जरपरिगयसरीरे दाहवकंतीए यावि विहरित्था। तते णं तुम मेहा! तं उज्जलं जाव दुरहियासं सत्तराइंदियंवेयणं वेदेसिसवीसंवाससतं परमाउंपालइत्ता अट्टवसदुहट्टेकालमासे कालं किच्चा इहेव जंबुद्दीवे भारहे वासे दाहिणड्डभरहे गंगाए महानदीए दाहिणे काले विंझगिरिपायमूले एगेणं भत्तवरगंधहत्थिणा एगाए गयवरकरेणूए कुञ्छिसि गयकलभए जणिते, तते णं सा गयकलभिया नवण्हं मासाणं वसंतमासंमि तुमं पयाया, तते णं तुम मेहा! गब्भवासाओ विप्पमुक्के समाणे गयकलभए यावि होत्था, रतुप्पलरत्तसूमालए जासुमणारत्तपारिजत्तयलक्खारससरसकुंकुमसंझब्भरागवने इटानिगस्सजूहनइणोगणियायारकणेरुकोत्थहत्थी अनेगहत्थिसयसंपरिबुडे रम्मेसु गिरिकाणणेसु सुहंसुहेणं विहरसि । तते णं० उम्मुक्कबालभावे जोव्वणगमणुपत्ते जूहवइणा कालधम्पुणा संजुत्तेणं तंजूहं सयमेव पडिवजसि, । ततेणंतुममेहा! वणयरेहिं निव्वत्तियनामधेजे जाव चउदंते मेरुप्पभे हत्थिरयणे होत्था, तत्य णं तुम मेहा ! सत्तंगपइट्ठिए तहेव जाव पडिस्वे, तत्थ णं तुम मेहा ! सत्तसइयस्स जूहस्स आहेवचंजाव अभिरमेत्था, ततेणंतुमंअन्नया कयाइ गिम्हकालसमयंसिजेट्ठामूले वनदवजाला Page #76 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः - 9, वर्ग:, अध्ययनं-9 ७३ पलित्तेसु वनंतेसु सुधूमाउलासु दिसासु जाव मंडलवाएव्व तते णं परिब्भमंते भीते तत्थे जाव संजाय भए बहूहिं हत्थीहि य जाव कलभियाहि य सद्धिं संपरिवुडे सव्वतो समंता दिसोदिसिं विप्पलाइत्था, तते णं तव मेहा ! तं वनदवं पासित्ता अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था - कहिण्णं मन्ने मए अयमेयारूवे अग्गिसंभवे अणुभूयपुव्वे ?, तव मेहा ! लेस्साहिं विसुज्झमाणीहिं अज्झव- साणेणं सोहणेणं सुभेणं परिणामेणं तयावरणिज्जाणं कम्माणं खओवसमेणं ईहापूहमग्गणगवेसणं करेमाणस्स सन्निपुव्वे जातिसरणे समुपज्जित्था, तते गं तुमं मेहा ! एयमट्टं सम्मं अभिसमेसि, एवं खलु मया अतीए दोच्चे भवग्गहणे इहेव जंबुद्दीवे २ भारहे वासे वियड्डगिरिपायमूले जाव तत्थ णं महया अयमेयारूवे अग्गिसंभवे समणुभूए, तते णं तुमं मेहा ! तस्सेव दिवसस्स पुव्वावरण्हकालसमयंसि नियएणं जूहेणं सद्धिं समन्नागए याविहोत्था, तते गं तुमं मेहा! सत्तुस्सेहे जाव सन्निजाइस्सरणे चउद्दंते मेरुप्पभे नाम हत्थी होत्था, तते णं तुज्झं मेहा अयमेयारूवे अज्झत्थिए, जाव समुप्पज्जित्था तं सेयं खलु मम इयाणिं गंगाए महानदीए दाहिणिल्लंसि कूलंसि विंझगिरिपायमूले दवग्गिसंताणकारणट्टा सएणं जूहेणं महालयं मंडलं घाइत्तएत्तिकट्टु एवं संपेहेसि २ सुहंसुहेणं विहरसिं, तते णं तुमं मेहा ! अन्नया कदाई पढमपाउसंसि महावुट्ठिकार्यंसि सन्निवइयंसि गंगाए महानदीए अदूरसामंते बहूहिं हत्थीहिं जाव कलभियाहि य सत्तहि य हत्थिसएहिं संपरिवुडे एगं महं जोयणपरिमंडलं महतिमहालयं मंडलं धाएसि, जं तत्थ तणं वा पत्तं वा कटुं वा कंटए वा लया वा वल्ली वा खाणुं वा रुक्खे वा खुवे वा तं सव्वं तिखुत्तो आहुणिय एगंते एडेसि २ पाएण उट्ठवेसि हत्थेणं गेण्हसि तते गं तुमं मेहा ! तस्सेव मंडलस्स अदूरसामंते गंगाए महानदीए दाहिणिल्ले कूले विंझगिरिपायमूले गिरीसु य जाव विहरसि, तते णं मेहा ! अन्नया कदाइ मज्झिमए वरिसारत्तंसि महाविट्ठिकायंसि सन्निवइयंसि जेणेव से मंडले तेणेव उवागच्छसि २ दोच्चंपि तच्चंपि मंगलं धाएसि २ एवं चरिमे वासारत्तंसि महावुट्ठिकार्यंसि सन्निवइयमाणंसि जेणेव से मंडले तेणेव उवागच्छसि २ तच्चंपि मंडलघायं करेसि जं तत्थ तणं वा जाव सुहंसुहेणं विहरसि, अह मेहा! तुमं गइंदभावंमि वट्टमाणो कमेणं नलिनिवनविवहनगरे हेमंते कुंदलोद्धउद्धततुसारपउरंमि अतिक्कंते अहिनवे गिम्हसमयंसि पत्ते वियट्टमाणेसु वनेसु वनकरेणुविविहदिण्णकयपंसुधाओ तुमं उउयकुसुमकयचामरकन्नपूरपरिमंडियाभरामो मयवसविगसंतकडतडकिलिन्नगंधमदवारिणा सुरभिजणियगंधो करेणुपरिवारिओ उउसमत्तजणितसोभो काले दिनयरकरपयंडे परिसोसियतरुवरसिहर भीमतदंसणजे भिंगाररवंतभेरवरणे नानाविहपत्तकट्ठतणकयवरुद्धतपइमारुयाइद्धनहयलदुमगणे वाउलियादारुणतरे तण्हावसदोसदूसियभमंतविविहसावयसमाउले भीमदरिसणिज्जे वट्टंते दारुणंमि गिम्हे मारुतवसपरसपसरियवियंभिएणं अब्भहियभीमभेरवरवप्पगारेणं महुधारपडियसित्तउद्धायमाणधगधगधगंतसद्दुद्धुएणं दित्ततरसफुलिंगेणं धूममालाउलेणं सावयसयंतकरणेणं अब्भहियवणदवेणं जालालोवियनिरूद्धधूमंधकारभीयो आयवालोयमहंततुंबइयपुन्नकन्नो आकुंचियथोरपीवरकरो भयवसभयंतदित्तनयणो वेगेण महामेहोव्व पवणोल्लियमहल्लरूवो जेणेव कओ ते पुरा दवग्गिभयभीयहियएणं Page #77 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/१/३७ अवगयतणप्पएसरुक्खो रुक्खोद्देसो दवग्गिसंताणकारणट्ठाए जेणेव मंडले तेणेव पहारेत्थ गमणाए, एक्को ताव एस गमो । advi तुमं मेहा ! अन्नया कदाई कमेणं पंचसु ऊउसु समतिक्कंतेसु गिम्हकालसमयंसि जेामूले मासे पायवसंघससमुट्ठिएणं जाव संवट्टिएस मियपसुपक्खिसिरीसिवे दिसो दिसिं विप्पलायमाणेसु तेहिं बहूहिं हत्थीहि य सद्धिं जणेव मंडले तेणेव पहारेत्थ गमणाए, तत्थ णं अण्णे बहवे सीहा य वग्धा य विगया दीविया अच्छा य तरच्छा य पारासरा य सरभा य सियाला विराला सुणहा कोला ससा कोकंतिया चित्ता चिल्लला पुव्वविट्ठा अग्गिभयविहुया एगयाओ बिलधम्मेणं चिट्ठति, तए णं तुमं मेहा ! जेणेव से मंडले तेणेव उवागच्छसि २ त्ता तेहिं बहूहिं सीहेहिं जाव चिल्ललएहि य जाव चिट्ठसि, तते गं० पाएणं गत्तं कंडुइस्सामीतिकड्ड पाए उक्खित्ते तंसि च णं अंतरंसि अन्नेहिं बलवन्तेहिं सत्तेहिं पणोलिजमणे २ ससए अणुपविट्टे ७४ तणं तुमं मेहा ! गायं कंडुइत्ता पुणरवि पायं पडिनिक्खमिस्सामित्तिकट्टु तं ससयं अणुपविट्टं पाससि २ पाणाणुकंपायाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणुकंपयाए सो पाए अंतरा चैव संघारिए, नो चेव णं निक्खित्ते, तते णं तुमं मेहा! ताए पाणाणुकंपयाए जाव सत्ताणुकंपयाए संसारे परित्तीकते माणुस्साउए निबद्धे, तते णं से वनदवे अड्डातिज्जातिं रातिंदियाइं तं वनं जामेइ २ निट्ठिए उवरए उवसंते विज्झाए यावि होत्या, तते णं ते बहवे सीहा य जाव चिल्लला य तं वनदवं निट्ठियं जाव विज्झायं पासंति २ त्ता अग्गिभयविप्पमुक्का तण्हाए य छुहाए य परब्भाइया समाणा मंडलातो पडिनिक्खमंति २ सव्वतो समंता विप्पसरित्था, [तए णं ते बहवे हत्थि जाव छुहाए य परब्भाहया समाणा तओ मंडलाओ पडिनिक्खमंति २ दिसो दिसिं विप्पसरित्था, ] तए णं तुमं मेहा! जुन्ने जराजज्जरियदेहे सिढिलवलितयापिणिद्धगत्ते दुब्बले किलंते जुंजिए पिवासिते अत्थामे अबले अपरक्कमे अचंकमणो वा ठाणुखंडे वेगेण विप्पसरिस्सामित्तिकट्टु पाए पसारेमाणे विज्जुहते विव रयतगिरिपब्भारे धरणितलंसि सव्वंगेहि य सन्निवइए, तते णं तव मेहा सरीरगंसि वेयणा पाउब्भूता उज्जला जाव दाहवक्कंतिए यावि विहरसि, तणं तुमं मेहा ! तं उज्जलं जाव दुरहियासं तिन्नि राइंदियाइं वेयणं वेएमाणे विहरित्ता एगं वाससतं परमाउं पालइत्ता इहेव जंबुद्दीवे २ भारहे वासे रायगिहे नयरे सेणितस्स रन्नो धारिणीए देवीए कुच्छिसि कुमारत्ताए पच्चायाए । वृ. 'मेहाइ' त्ति हे मेघ इति, एवमभिलाप्य महावीरस्तमवादीत् । 'से नून'मित्यादि, अथ नूनं-निश्चितं मेघ ! अस्ति एषोऽर्थः ?, 'हंते' ति कोमलामन्त्रणे अस्त्येषोऽर्थ इति मेधेनोत्तरमदायि, वनचरकैः - शबरादिभिः, 'संखे' त्यादि विशेषणं प्रागिव सत्तुस्सेहे - सप्तहस्तोच्छ्रितः, नवायतो- नवहस्तायतः, एवं दशहस्तप्रमाणः मध्यभागे सप्ताङ्गानि - पादकरपुच्छलिङ्गलक्षणानि प्रतिष्ठितानि भूमौ यस्य स तथा समः - अविषमगात्रः सुसंस्थितोविशिष्टसंस्थानः पाठान्तरेण सौम्यसम्मितः तत्र सोम्यः - अरौद्राकारो नीरोगो वा सम्मितःप्रमाणोपेताङ्गः, पुरतः - अग्रतः उदग्रः - उच्चः समुच्छ्रितशिराः शुभानि सुखानि वा आसनानिस्कन्धादीनि यस्य स तथा, पृष्ठतः - पश्चाद्भागे वराह इव - शूकरइव वराहः अवनतत्वात्, अजिकाया इवोन्नतत्वात् कुक्षी यस्य स तथा, अच्छिद्रकुक्षी मांसलत्वात् अलम्बकुक्षिरपलक्षणवियोगात् Page #78 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः:, अध्ययनं-१ पलम्बलंबोयराहरकरेत्ति-प्रलम्बंच लम्बी चक्रमेणोदरंच-जठणरधरकरौ च-ओष्ठहस्तौ यस्य स तथा, पाठान्तरे लम्बी लम्बोदरस्येवगणपतेरिवअधरकरौ यस्य स तथा, धनुःपृष्ठाकृति-आरोपितज्यधनुराकारं विशिष्टं-प्रधानं पृष्ठं यस्य सतथा,आलीनानिसुश्लिष्टानि प्रमाणयुक्तानि वर्त्तितानि-वृत्तानि पीवराणि-उपचितानि गात्राणि-अङ्गानि अपराणि-वर्णितगात्रेभ्योऽन्यानिअपरभागगतानिवा यस्य स तथा, अथवा आलीनादिविशेषणं गात्रं-उरःअपरश्च-पश्चाद्भागोयस्यसतथा, वाचनान्तरे विशेषणद्वयमिदं-अभ्युद्गता-उन्नता मुकुलमल्लिकेव-कोरकावस्थविचकिलकुसुमवद्धवलाश्च दन्ता यस्य सोऽभ्युद्गतमुकुलमल्लिकाधवलदन्तः आनामितं यच्चापं-धनुस्तस्येव ललितं-विलासो यस्याः सा तथा सा च संवेल्लिता च-संवेल्लन्ती सोचिता वाअग्रसुण्डा-सुण्डाग्रंयस्य सआनामितचापललितसंवेल्लिताग्रसुण्डः, आलीनप्रमाणयुक्तपुच्छःप्रतिपूर्णाः सुचारवः कूर्मवच्चरणायस्य सतथापाण्डुराः-शुक्लाः सुविशुद्धाः-निर्मलाः स्निग्धाः-कान्ता निरुपहताः-स्फोटादिदोषरहिता विंशतिर्नखा यस्य स तथा, तत्रत्वंहेमेघ १ 'बहुभिर्हस्त्यादिभिः सार्द्धसंपरिवृतःआधिपत्यं कुर्वन् विहरसीतिसम्बन्धः तत्र हस्तिनः-परिपूर्णप्रमाणाः लोट्टकाः-कुमारकावस्थाः कलभाः-बालकावस्थाः हस्तिसहस्य नायकः-प्रधानः न्यायको वा-देशको हितमादिः प्राकर्षीप्राकर्षको अग्रगामी प्रस्थापको-विविधकार्येषु प्रवर्तको यूथपतिः-तत्स्वामी वृन्दपरिवर्द्धकः-तद्वृद्धिकारकः 'सइं पललिए'त्ति सदा प्रललितः-प्रक्रीडितः कन्दर्परतिः-केलिप्रियः मोहनशीलो-निधुवनप्रियः अवितृप्तो-मोहनेएवानुपरतवाञ्छः, तथा सामान्येन कामभोगेऽतृषितः गिरिषुच-पर्वतेषुदरीषु च-कन्दरविशेषेषु कुहरेषुच-पर्वतान्तरालेषुकन्दरासुच-गुहासु उज्झरेषुच-उदकस्यप्रपातेषु निझरेषु च-स्यन्दनेषु विदरेषु च-क्षुद्रनद्याकारेषु नदीपुलिनस्यन्दजलगतिरूपेषु वा गर्तासु च-- प्रतीतासु पल्वलेषु च-प्रह्लादनशीलेषु चिल्ललेषु च-चिक्खिल्लमिश्रेषु कटकेषु च-पर्वततटेषु कटकपल्वलेषु-पर्वततटव्यस्थितजलाशयविशेषेषुतटीषुच-नद्यादीनांतटेषुवितटीषुच-तास्वेव विरूपासु अथवा वियडिशब्देन लोके अटवी उच्यते, ___टङ्केषु च-एकदिशि छिन्नेषु पर्वतेषु कुटकेषुच अधोविस्तीर्णेषूपरिसंकीर्णेषु वृत्तपर्वतेषु हस्त्यादिबन्धनस्थानेषुवा शिखरेषुच-पर्वतोपरिवर्तिकूटेषुप्राग्भारेषुच-ईषदवनतपर्वतभागेषु मञ्चेषुच-स्तम्भन्यस्तफलकमयेषु नद्यादिलङ्घनार्थेषुमालेषुच-श्वापदादिरक्षार्थेषुतद्विशेषेष्वेव मञ्चमालकाकारेषु पर्वतदेशेष्वित्यन्ये काननेषु च-स्त्रीपक्षस्य पुरुषपक्षस्य चैकतरस्य भोग्येषु वनविशेषेषुअथवा यत्परतः पर्वतोऽटवी वा भवति तानि काननानि जीर्णवृक्षाणिवा तेषुवनेषु च-एकजातीयवृक्षेषुवनखण्डेषुच अनेकजातीयवृक्षेषुवनराजीषुच-एकानेकजातीयवृक्षाणां पङ्कितषु नदीषु च-प्रतीतासु नदीकक्षेषु च-तद्गहनेषु यूथेषु च वानरादियूथाश्रयेषु सङ्गमेषु च-नदीमीलकेषु वापीषु च-चतुरासु पुष्करिणीषु च-वर्तुलासु पुष्करवतीषु वा दीर्धिकासु च-ऋजुसारिणीषु गुंजालिकासुच-वक्रासिणीषु सरस्सु च-जलाशयविशेषेषु सरःपतितकासु च-सरसां पद्धतिषु सरःसरःपङ्कितकासु च-यासु सरःपङ्कितषु एकस्मात्सरसोऽ न्यस्मिन्नन्यस्मादन्यत्रैवं सञ्चारकपाटकेनोदकं संचरति तासु बहुविधास्तरुपल्लवाः प्रचुराणि पानीयतृणानि च यस्य भोग्यतया स तथा, निर्भयः शूरत्वात्, निरुद्विग्नः सदैव अनुकूलविषयप्राप्तेः, Page #79 -------------------------------------------------------------------------- ________________ ७६ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/३७ पुखंसुखेन-अकृच्छ्रेण। पाउसे'त्यादि, प्रावृट्-आषाढश्रावणौ वर्षारात्रो-भाद्रपदाश्वयुजौ शरत्-कार्तिकगर्गशीर्षों हेमन्तः-पोषमाधौ वसन्तः-फाल्गुनचैत्रौ एतेषु पञ्चसु ऋतुषु समतिक्रान्तेषु, 'ज्येष्ठामूलमासे'त्तिज्येष्ठमासे पादपघर्षणसमुत्थितेनशुष्कतृणपत्रलक्षणं कचवरंमारुतश्चतयोः संयोगेन दीप्तो यः स तथा तेन ‘महाभयंकरेण' अतिभयकारिणा ‘हुतवहेन' अग्नना यो जनित इति हदयस्थं, 'वनदवो' वनाग्निः, तस्य ज्वालाभिः संप्रदीप्ता येते तथा तेषु च वनान्तेषु सत्सु अथवा पायवघंससमुट्ठिएण'मित्यादिषुणंकाराणांवाक्यालङ्कारारअथत्वात्सप्तम्येकवचनान्तता व्याख्येया, तथा धूमाकुलासुदिक्षु, तथा महावायुवेगेनसंघट्टितेषुछिन्नज्वालेषु-त्रुटितज्चालासमूहेषु आपतत्सु-सर्वतःसंपतत्सुतथा 'पोल्लरुक्खेसु'त्तिशुषिरवृक्षेषुअन्तरन्तः-मध्येमध्येमायमानेषुदह्यमानेषुतथामृतैर्मृगादिभिः कुथिताः-कोथमुपनीता विनष्टाः-विगतस्वभावाः किमिणकद्दम'त्ति कृमिवत्कर्दमाः नदीनां विवरकाणांच क्षीणपानीयाः अन्ताः-पर्यन्ता येषु, क्वचित् 'किमवत्ति' पाठः तत्र मृतैः कुथिताः विनष्टकृमिकाः कर्दमाः-नदीविदरकलक्षणाः क्षीणा जलक्षयात्पानीयान्ता-जलाशयायेषुतेतथा तेषुवनान्तेषु-वनविभागेषुसत्सु, तथा भृङ्गारकाणां-पक्षिविशेषाणां दीनः क्रन्दितरवो येषुते तथा तेषु वनान्तेष्विति वर्तते, तथा खरपरुषं-अतिकर्कशमनिष्टं रिष्ठानां-काकानां व्याहतं-शब्दितं येषु ते तथा, विद्रुमाणीव-प्रवालानीव लोहितानि अग्नियोगात्पल्लवयोगाद्वा अग्राणि येषां ते विद्रुमागास्ततः पदद्वयस्य २ कर्मधारयः, ततस्तेषुवृक्षोत्तमेषु सत्सु, वाचनान्तरेखरपरुषरिष्ठव्याहतानि विविधानि द्रुमाग्राणियेषुतेखरपरुषरिष्ठव्याहतविधधद्रुमाग्रास्तेषुवनान्तेष्विति, तथा तृष्णावशेनमुक्तपक्षाःश्लथीकृतपक्षाः प्रकटितजिह्वातीलुकाः असंपुटिततुण्डाश्च-असंवृतमुखाः ये पक्षिसङ्खास्ते तथा तेषु 'ससंतेसुत्ति श्वसत्सु-श्वासं मुञ्चत्सु, तथा ग्रीष्मस्य ऊष्मा च-उष्णता उष्णपातश्चरविकरसन्तापःखरपरुषचण्डमारुतश्च-अतिकर्कशप्रबलवातःशुष्कतणपत्रकचवरप्रधानवातोली चेति द्वन्द्वः ताभिर्धमन्तः-अनवसअथिता दप्ताः संभ्रांता ये श्वपदाः-सिंहादयः तैराकुला येते तथा, मृगतृष्णा-मरीचिका तल्लक्षणो बद्धः चिह्नपट्टो येषु ते तथा, ततःपदद्वयस्य करियोऽतस्तेषु सत्सु, गिरिवरेषु-पर्वतराजेषु, तथा संवर्तकितेषुसंजातसंवर्तकेषु त्रस्ता-भीता ये मृगाश्च प्रसयाश्च-आटव्यचतुष्पदविशेषाः सरीसृपाश्चगोधादयस्तेषु, ततश्चासौ हस्ती अवदारितवदनविवरो निलालिताग्रजिह्वश्च य इति कर्मधारयः 'महंततुबइयपुण्णकण्णे' महान्तौ तुम्बकितौ-भयादरघट्टतुम्बाकारौ कृतौ स्तब्धावित्यर्थः, पुण्यौ-व्याकुलतयाशब्दग्रहणेप्रवणौ कर्णीयस्यसतथा, संकुचितः 'थोर त्तिस्थूलः पीवरो-महान् करो यस्य स तथा उच्छ्रितलाङ्गुलः ‘पीणाइय'त्ति पीनाया-मड्डा तया निर्वृत्तं पैनायिकं तद्विधं यद्विरसं रटितं तल्लक्षणेन शब्देन स्फोटयन्निवाम्बरतलं पादददरणपादघातेन कम्पयन्निव 'मेदिनीतल'मित्यादि, कण्ठंय 'दिसो दिसिं'तिदिक्षुचापदिक्षुचविपलायितवान्, आतुरो-व्याकुलः 'जुंजिए'त्तिबुभुक्षितः दुर्बलः-क्लान्तोग्लानः नष्टश्रुतिको मूढदिक्कः 'परब्माहए'त्तिपराभ्याहतो बाधितो भीतो-जातभयः त्रस्तोजातक्षोभः 'तसिए'त्ति शुष्क आनन्दरसशोषात् उद्विग्नःकथमितोऽनर्थान्मोक्ष्येऽहमित्यध्यवसायवान्, किमुक्तंभवति?-संजातभयः-सर्वात्मनोत्पन्नभयः Page #80 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ ७७ आघावमान-ईषत् परिधावमानः- समन्तात् 'पाणियपाए'त्ति पानं पायः पानीयस्य पायः पानीयपायस्तस्मिन्,जलपानायेत्यर्थः, सेयंसिविसन्नेत्तिपङ्केनिमग्नः, कायंप्रत्युद्धरिष्यामीतिकृत्वा कायमुद्धर्तुमारब्ध इति शेषः, 'बलियतराय'ति गाढतरं । 'तए ण'मित्यादि, इहैवमक्षरघटना-त्वया हे मेघ ! एको गजवरयुवा करचरणदन्तमुशलप्रहारकैर्विप्रालब्धोविनाशयितुमिति गम्यते, विपराद्धोवा-हतःसन् अन्यदा कदाचित् स्वकाङ्थात् चिरं 'निज्जूढे'ति निर्घाटितो यः स पानीयपानाय तमेव महाहदं समवतरति स्मेति, 'आसुरुत्ते'त्ति स्फुरितकोपलिङ्गः रुष्ट :-उदितक्रोधः कुपितः-प्रवृद्धकोपोदयः चाण्डिक्यितःसंजातचाण्डिक्यः प्रकटितरौद्ररूप इत्यर्थः 'मिसिमिसीमाणे'त्ति क्रोधाग्निना देदीप्यमान इव, एकार्थिकावैतेशब्दाःकोपप्रकर्षप्रतिपादनार्थंनानादेशजनिवेयानुग्रहार्थवा, 'उच्छुहइ अवष्टभ्नाति विध्यतीत्यर्थः, निजाए'त्ति निर्यातयतिसमापयति, वेदना किंविधा?-उज्ज्वला विपक्षलेशेनापि अकलङ्किता विपुला शरीरव्यापकत्वात् क्वचित्तितुलेत्ति पाठस्तत्र त्रीनपि मनोवाक्यलक्षणानर्थास्तुलयति-जयति तुलारूढानिव वा करोतीति त्रितुला कर्कशा-कर्कशद्रव्यमिवानिष्टेत्यर्थः, प्रगाढा-प्रकर्षवतीचण्डा-रौद्रा दुःखा-दुःखरूपान सुखेत्यर्थः, किमुक्तं भवति ?- दुरधिसह्या, 'दाहवकंतीए'त्ति दाहो व्युत्क्रान्त-उत्पन्नो यस्य स तथा स एव दाहव्युत्क्रान्तिकः ‘अट्टवस-दृदुहट्टे'त्ति आर्तवशं-आर्तध्यानवशतामृतो-गतो दुःखार्तश्च यः स तथा, 'कणेरुए'त्ति करेणुकायाः रत्तुपल्ले'त्यादि रक्तोत्पलवद्रक्तः सुकुमारकश्च यःसतथाजपासुमनश्चआरक्तपारिजातकश्च वृक्षविशेषौ लाक्षारसश्च सरसकुड्डमंचसन्ध्याभरागश्चेतिद्वन्द्वः एतेषामिवव!यस्यसतथा, 'गणियार'त्तिगणिकाकाराः-समकायाःकरेणवस्तासां 'कोत्थं'ति उदरदेशस्तत्र हस्तोयस्यकामक्रीडापरायणत्वात सतथा, इह चेत्समासान्तोद्रष्टव्यः। 'कालधंमुण'त्ति कालः-मरणं स एव धर्मो-जीवपर्यायः कालधर्मः ‘निव्वत्तियनामधेजो'इ यावत्करणेन यद्यपि समग्रः पूर्वोक्तो हस्तिवर्णकः सूचितस्थापि श्वेततावर्णकवर्जो द्रष्टव्यः, इह रक्तस्य तस्य वर्णितत्वादत एवाग्रे ‘सत्तुस्सेहे'इत्यादिकमतिदेशं वक्ष्यति यत् पुनरिह दृश्यते 'सत्तंगे'त्यादि तद्वाचनान्तरं, वर्णकापेक्षं तु लिखितमिति । ___'लेसाही'त्यादि तेजोलेश्याद्यन्यतरलेश्यां प्राप्तस्येत्यर्थः अध्यवसानं-मानसी परिणतिः परिणामो-जीवपरिणतिः,जातिस्मरणावरणीयानि कर्माणिमतिज्ञानावरणीयभेदाः क्षयोपशमःउदितानांक्षयोऽनुदितानांविष्कम्भितोदयत्वंईहा-सदाभिमुखो वितर्कइत्यादिप्राग्वत्, संज्ञिनः पूर्वजातिः-प्राक्तनं जन्म तस्या यत् स्मरणं तत्संज्ञिपूर्वजातिस्मरणं व्यस्तनिर्देशे तु संज्ञी पूर्वो भवोयत्रतत्संज्ञिपूर्वसंज्ञीति च विशेषणंस्वरूपज्ञापनार्थं, नवसंज्ञविनोजातिविषयंस्मरणमुत्पद्यत इति, 'अभिसमेसित्तिअवबुध्यसे प्रत्यपराह्नः-अपराह्नः, -'तएणमित्यादिकोग्रन्थोजातिस्मरणविशेषणमाश्रित्यवर्णितः, 'दवग्गिजायकारणट्ठ'त्ति दवाग्नेः संजातस्य कारणस्य-भयहेतोर्निवृत्तये इदंदवाग्निसंजातकारणार्थं, अर्थशब्दस्यनिवृत्त्यर्थत्वात्, क्वचित्त ‘दवग्गिसंताणकारणट्ठ'त्ति दृश्यते, तत्र दवाग्निसन्त्राणकारणायेति व्याख्येयं, 'मंडलंघाएसि' वृक्षाधुपघातेन तत्करोतीत्यर्थः 'खुवेतयतिव'त्तिक्षुवोहस्वशिखः शाखी आहुणियत्ति २ प्रकम्प्य चलयित्वेत्यर्थः, 'उहवेसित्ति उद्धरसि 'एडेसित्ति छर्दयसि, 'दोच्चंपि' द्वितीयं Page #81 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/३७ तस्यैव मण्डलस्य घातं एवं तृतीयमिति, नलिनीवनविवधनकरे, इह विवधनं विनाशः, 'हेमंते' त्ति शीतकाले कुन्दाः - पुष्पजातीयविशेषाः लोघ्राश्च - वृक्षविशेषास्ते च शीतकाले पुष्यन्त्यतस्ते उद्धताःपुष्पसमृद्धया उद्धरा इव यत्र स तथा, तथा तुषारं-हिमं तत् प्रचुरं यत्र स तथा, ततः कर्मधारयः ततस्तत्र, ग्रीष्मे - उष्णकाले विवर्तमानो - विचरन् वनेषु वनकरेणूनां ताभिर्वा विविधा 'दिन्न' त्ति दत्ताः कजप्रसवैः - पद्मकुसुमैर्घाताः - प्रहारा येषु यस्य वा स तथा 'वनरेणुविविहदिनकय-पंसुधाओ'त्ति पाठान्तरे तु वनरेणवो - वनपांशवो विविधं - अनेकधा 'दिन'त्ति दत्ता दिक्ष्वात्मनि च क्रिडापरतया क्षिप्ता येन स तथा, तथा क्रीडयैव कृताः पांशुघाता येन स तथा ततः पदद्वयस्य कर्म्मधारयः, ७८ 'तुमं' ति त्वं, तथा कुसुमैः कृतानि यानि चामरवत्वकर्णपूराणि तैः परिमण्डितोऽभिरामश्च यः तथा, क्वचित् 'उउयकुसुम' त्ति पाठः, तत्र ॠतुजकुसुमैरिति व्याख्येयं, तथा मदवशेन विकसन्ति कटतटानि - गण्डतटानि क्लिन्नानि - आर्द्रीकृतानि येन तत्तथा तच्च तद्गन्धमदवारि च तेन सुरभिजनितगन्धः - मनोज्ञकृतगन्धः करेणुपरिवृतः ऋतुभिः समस्ता समाप्ता वा परिपूर्णा जनिता शोभा यस्य स तथा, काले किंभूते ? - दिनकरः करप्रचण्डो यत्र स तथा तत्र, परिशोषिताःनीरसीकृताः तरुवराः श्रीधराः - शोभावन्तो येन परिशोषिता वा तरुवराणां श्रीः - संपद्धरायां-भुवि वा येन, पाठान्तरे परिशोषितानि तरुवरशिखराणि येन स तथा स चासौ भीमतरदर्शनीयश्चेति, तत्र, भृङ्गाराणां-पक्षिविशेषाणां रुवतां - रवं कुर्वतां भैरवो - भीमो रवः - शब्दो यस्मिन् स तथा तत्र, नानाविधानि पत्रकाष्ठतृणकचवराण्युद्धतानि - उत्पाटितानि येन स तथा सचासौ प्रतिमारुतश्च-प्रतिकूलवायुस्तेन आदिग्धं व्याप्तं नभस्तलं - व्योम 'पडुममाणे 'त्ति पटुत्वादुपतापकारि यस्मिन्, पाठान्तरे उक्तविशेषणेन प्रतिमारुतेनादिग्धं नभस्तलं द्रुमगणश्च यस्मिन् स तथा, तत्र वातोल्या-वात्यया दारुणतरो यः स तथा तत्र, तृष्णावशेन ये दोषा-वेदनादयस्तैर्दोषिता - जातदोषा दूषिता वा भ्रमन्तो विविधा ये श्वपदास्तैः समाकुलो यः स तथा तत्र, भीमं यथा भवत्येवं दृश्यते यः स भीमदर्शनीयः तत्र वर्तमानो दारुणे ग्रीष्मे, केनेत्याह- मारुतवशेन यः प्रसरः- प्रसणं तेन प्रसृतो विजृम्भितश्च-प्रबलीभूतो यः स तथा तेन, वनदवेनेति योगः, अभ्यधिकंयथा भवत्येवं भीमभैरवः - अतिभीष्मो रवप्रकारो यस्य स तथा तेन, मधुधाराया यत्पतितं - पतनं तेन सिक्त उद्धावमानः - प्रवर्द्धमानो धगधगायमानो - जाज्वल्यमानः स्पन्दोद्धतश्च–दह्यमानदारुस्पन्दप्रबलः पाठान्तरे शब्दोद्धतश्च यः स तथा तेन दीप्ततरो यः सस्फुलिङ्गश्च तेन, धूममालाकुलेनेति प्रतीतं, श्वापदशतान्तकरणेन - तद्विनाशकारिणा ज्वालाभिरालोपितः कृताच्छादनो निरुद्धश्च विवक्षितदिग्गमनेन निवारितो धूमजनितान्धकाराद्भीतश्च यः स तथा, आत्मानमेव पालयतीत्यात्मपालः, पाठा० 'आयवालोय'त्ति तत्र आतपालोकेन - हुतवहतापदर्शनेन महान्तौ तुम्बकितौ स्तब्धतया अरघट्टतुम्बाकृती ससंभ्रमौ कर्णौ यस्य स तथा, आकुञ्चतस्थूलपीवरकरः भयवशेन भजन्ती दिश इति गम्यते दीप्ते नयने यस्य स तथा 'आकुंचियथोरपीवरकराभोयसव्वभयंतदित्त नयणो' त्ति पाठान्तरं तत्राभोगो-विस्तरः सर्वा दिशो भजन्त दीप्ते नयने यस्येति, वेगेन महामेध इव वातेनोदितमहारूपः, किमित्याह-येन यस्यां दिशि कृतो विहितस्ते - त्वया पुरा - पूर्वं दवाग्निभयभीतहदयेन अपगतानि तृणानि तेषामेव च Page #82 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, वर्ग:-, अध्ययनं -१ ७९ प्रदेशा- मूलादयोऽवयवा वृक्षाश्च यस्मात्सोऽपगतृणप्रदेशवृक्षः, कौऽसौ ? - वृक्षोद्देशः - वृक्षप्रधानो भूमेरेकदेशी रूक्षोद्देशो वा किमर्थ ? - दवाग्निसन्त्राणकारणार्थ- दवाग्निसन्त्राणहेतुरिदं भवत्वित्येतदर्थं, तथा येनैव-यस्यामेव दिशि मण्डलं तेनैव-तत्रैव प्रधारितवान् गमनाय, कथं बहुभिर्हस्त्यादिभिः सार्द्धमित्ययमेको गमः । यत् पुनः 'तए णं तुमं मेहा ! अन्नया कयाई कमेण पंचसु' इत्यादि दृश्यते तद्गमान्तरं मन्यामहे, तच्च एवं द्रष्टव्यं 'दुच्वंपि मंडलघायं करेसि जाव सुहंसुहेणं विहरसि, तए णं तुमं मेहा ! अन्नया कयाइ पंचसु उऊसु अइक्कंतेसु' इत्यादि, यावत् 'जेणेव मण्डले तेणेव० सिंहादयः प्रतीताः नवरंवृका-वरुक्षाः द्वीपिकाः– चित्रकाः अच्छत्ति-रिच्छाः तरच्छा - लोकप्रसिद्धाः परासराः - शरभा शृगालविरालशुनकाः प्रतीताः कोलाः- शूकराः शशकाः - प्रतीताः कोकन्तिका- लोमटकाः चित्राः चिल्ललगा - आरण्या जीवविशेषाः, एतेषां मध्येऽधिकृतवाचनायां कानिचिन्न दृश्यन्ते, अग्निभयविद्रुताः–अग्निभयाभिभूताः 'एगओ' त्ति एकतो बिलधर्मेण - बिलाचारेण यथैकत्र बिले यावन्तो मक्र्कोटकादयः संमान्ति तावन्तस्तिष्ठन्ति एवं तेऽपीति, ततस्त्वया हे मेघ ! गात्रेण गात्रं कण्डूयिष्ये इतिकृत्वा - इतिहेतोः पाद उत्क्षिप्तः - उत्पाटितः, तंसि च णं अंतरंसि-तस्मिंश्चान्तरे पादाक्रान्तपूर्वे अन्तराले इत्यर्थः । पादं निक्खेविस्सामित्तिकट्टु' इह भुवं निरूपयन्नति शेषः, 'प्राणानुकम्पये' त्यादि पदचतुष्टयमेकार्थं दयाप्रकर्षप्रतिपादनार्थं, 'निट्ठिए'त्ति निष्ठां गतः कृस्वकार्यो जात इत्यर्थः, उपरतोऽनालिङ्गितेन्धनाद् व्यावृत्तः उपशान्तो– ज्वालोपशमात् विध्यातोऽङ्गारमुर्मुराद्यभावात् 'वापी' ति समुच्चये 'जीर्ण' इत्यादि शिथिला वलिप्रधाना या त्वक् तया पिनद्धं गात्रं शरीरं यस्य स तथा अस्थामा - शारीबलविकलत्वात् अबलः - अवष्टम्भवर्जितत्वात् अपराक्रमो निष्पादितस्वफलभिमानविशेषरहितत्वात्, • अचंक्रमणतो वा 'ठाणुखंडे' त्ति ऊर्द्धस्थानेन स्तम्भिगात्र इत्यर्थः 'रययगिरिपब्भारेत्ति इह प्रागम्भारईषदवनतं खण्ड, उपमा चानेनास्य महत्तयैव, न वर्णतो, रक्तत्वात्तस्य, वाचनान्तरे तु सित एवासाविति । मू. (३८) तते गं तुमं मेहा ! आनुपुव्वेणं गब्भवासाओ निक्खते समाणे उम्मुक्कबालभावे जोव्वणगमणुपत्ते मम अंतिए मुंडे भवित्ता आगाराओ अनगारियं पव्वइए, तं जति जाव तुमे मेहा ! तिरिक्खजोणियभावमुवगएणं अपडिलद्धसंमत्तरयणलंभेणं से पाणे पाणाणुकंपया जाव अंतरा चैव संधारिते नो चेव णं निक्खित्ते किमंग पुण तुमं मेहा ! इयाणि विपुलकुलसमुब्भवेणं निरुवहयसरीरदंतलद्धपंचिंदिएणं एवं उट्ठाणबलवीरियपुरिसगारपरक्कमसंजुत्तेणं मम अंतिए मुंडे भवित्ता आगारातो अनगारियं पव्वतिए समाणे समणाणं निग्गंथाणं राओ पुव्वरत्तावरत्तकालसमयंसि वायणाए जाव धम्माणुओगचिंताए य उच्चारस्स वा पासवणस्स वा अतिगच्छमाणाण य निग्गच्छमाणाण य हत्थसंघट्टणाणि य पायसंघट्टणाणि य जाव रयरेणुगुंडणाणि य नो सम्मं सहसि खमसि तितिक्खसि अहियासेसि ? तते णं तस्स मेहस्स अनगारस्स समणस्स भगवतो महावीरस्स अंतिए एतमट्ठे सोचा निसम्म सुभेहिं परिणामेहि पसत्येहि अज्झवसाणेहिं लेस्साहिं वुस्जअझमाणीहिं तयावरणिजाणं कम्माणं खओवसमेणं ईहावूहमग्गणगवेसणं करेमाणस्स सन्निपुव्वे जातीसरणे समुप्पन्ने, एतमट्ठ Page #83 -------------------------------------------------------------------------- ________________ ८० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/३८ सम्मं अभिसमेति । तते णं से मेहे कुमारे समणेणं भगवया महावीरेणं संभारियपुव्वजातीसंभरणे दुगुणाणीयसंवेगेआणंदयंसुपुन्नमुहे हरिसवसेणंधाराहयकदंबकंपिव समुस्ससितरोमकूवे समणं भगवं महावीरं वंदति नमसति २त्ता एवं वदासी-अज्जप्पभितीणं भंते! मम दो अच्छीणि मोत्तूणं अवसेसे काए समणाणं निग्गंथाणं निसद्देत्तिकट्ठ पुणरवि समणं भगवं मावीरं वंदति नमंसति २ एवं वदासी-इच्छामिणंभंते! इयाणिसयमेव दोचंपि सयमेव पव्वावियंसयमेवमुंडावियंजाव सयमेव आयारगोयरंजायामायावत्तियं धम्ममातिक्खह, तएणंसमणे भगवं महावीरे मेहं कुमारं सयमेव पव्वावेइ जावजायामायावत्तियं धम्ममाइक्खइ, एवं देवाणुप्पिया! गन्तव्वं एवं चिट्ठियव्वं एवं निसीयव्वं एवं तुयट्टियव्वं एवं जियव्वं भासियव्वं उठाय २ पाणाणंभूयाणंजीवाणं सत्ताणं संजमेणं संजमितव्वं, ततेणंसे मेहे समणस्स भगवतो महावीरस्सअयमेयारूवंधम्मियं उनवएसंसम्मपडिच्छति २ तह चिट्ठतिजाव संजमेणं संजमति, तते णं से मेहे अणगारे जाए ईरियासमिए अणगारवन्नओ भाणियव्वो, . ततेणंसे मेहे अणगारे समणस्स भगवतो महावीरस्स अंतिएएतारूवाणंथेराणं सामातियमातियाणि एक्कारस अंगाति अहिज्जति २ ता बहूहिं चउत्थछट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं अप्पाणं भावमाणे विहरति, तते णं स० भ० महावीरे रायगिहाओ नगराओ गुणसिलाओ चेतियाओ पडिनिक्खिमति २ बहिया जणवयविहारं विहरति । वृ. 'अपडिलद्धसंमत्तरयणलंभेणं'ति अप्रतिलब्धः-असंजातः, 'विपुलकुलसमुब्भवेण'मित्यादौ णंकारा वाक्यालङ्कारे निरुपहतं शरीरं यस्य स तथा दान्तानि-उपशमं नीतानि प्राक्काले लब्धानि सन्ति पञ्चेन्द्रियाणि येन स तथा, ततः कर्मधारयः, पाठान्तरे निरुपहतशरीरप्राप्तश्चासौ लब्धपञ्चैन्द्रियश्चेति समासः, एव'मित्युपलभ्यमानरुपैरुत्थानादिभिः संयुक्तो यः स तथा, तत्र उत्थानं-चेष्टाविशेषः बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकारः-अभिमानविशेष पराक्रमः स एव साधितफल इति । नो सम्यक्सहसे भयाभावेन क्षमसे क्षोभाभावेन तितिक्षसे दैन्यानवलम्बनेन अध्यासयसि अविचलितकायतया, एकार्थिकानिवैतानिपदानि, तस्यमेघस्यानगारस्यजातिस्मरणंसमुत्पन्नमिति सम्बन्धः, समुत्पन्नेचतत्परकिमित्याह-एतमार्थ-पूर्वोक्तं वस्तुसम्यक् अभिसमेइत्ति अभिसमेति अवगच्छतीत्यर्थः। ____ 'संभारियपुव्वजाईसरणेत्तिसंस्मारितंपूर्वजात्योः-प्राक्तजन्मनोः सम्बन्धि सरणं-गमनं पूर्वजातिसरणं यस्य सतथा, पाठान्तरेसंसमारितपूर्वभवः, तथा प्राक्कालापेक्षया द्विगुणआनीतः संवेगो यस्य स तथा, आनन्दाश्रुभिः पूर्णं भृतं प्लुतमित्यर्थो मुखं यस्य स तथा, 'हरिसवस'त्ति अनेन ‘हरिसवसविसप्पमाणहियए'त्तिद्रष्टव्यं, धाराहतंयत्कदम्बकं-कदम्बपुष्पंतद्वत्समुच्छ्रितरोमकूपो रोमाञ्चित इत्यर्थः 'निसट्टे'त्ति निःसृष्टो दत्तः । अनगारवर्णको वाच्यः, स चायं 'ईरियासमिएभासासमिए एसणासमिए आयाणभंड-मत्तनिक्खेवणासमिए उच्चारपासवणखेलसिंघाणजल्लपरिहावणियासमिएमणसमिएवयसमिएकायसमिए मणगुत्ते३' मनःप्रभृतीनां समितिः-सत्प्रवृत्तिः गुप्तिस्तु-निरोधः अत एव 'गुत्ते गुत्तिदिए गुत्तबंभयारी;' ब्रह्मगुप्तिभिः चाई--सङ्गानांवण्णे लज्जू-परज्जुरिवावक्रव्यवहारात्लज्जालुर्वा संयमेनलौकिकलज्जयावा 'तवस्सी Page #84 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१ ८१ खंतिखमे' क्षान्त्या क्षमते यः स तथा 'जिइंदिए सोही' शोधयत्यत्मपराविति शोधी शोभी वा 'अनिदाने अप्पुस्सुए अल्पौत्सुक्योऽनुत्सुक इत्यर्थः, 'अबहिल्लेसे'संयमादबहिर्भूतचित्तवृत्तिः 'सुसामण्णरए इणमेव निग्गंथं पावयणंपुरओत्तिक? विहरइ' निर्ग्रन्थप्रवचनानुमार्गेण इत्यर्थः । मू. (३९) तते णं से मेहे अणगारे अन्नया कदाइ समणं भगवं० वदंति नंसति एवं वदासी-इच्छामि णं भंते ! तुब्भेहिं अब्भणुनाते समाणे मासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबन्धं करेह, ततेणंसेमेहे समणेणंभगवया० अब्भणुन्नातेसमाणेमासियंभिक्खुपडिमंउवसंपज्जित्ताणं विहरति, मासियं भिक्खुपडिमं अहासुत्तं अहाकप्पं अहामग्गं० सम्मं काएणं फासेति पालेति सोभेति तीरेति किट्टेति सम्मं कारणं फासेत्ता पालित्ता सोभेत्ता तीरेत्ता किट्टेत्ता पुनरवि समणं भगवं महावीरं वंदति नमसति २ त्ता एवं वदासी इच्छामिणं भंते! तुब्भेहि अब्भणुन्नाते समाणे दोमासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहहिरत्तए, अहासुहं देवाणुप्पिया! मा पडिबन्धं करेह, जहा पढमाए अभिलावो तहा दोच्चाए तच्चाए चउत्थाए पंचमाएछम्मासियाए सत्तमासियाए पढमसत्तराइंदियाए दोच्चं सत्तरातिदियाए तइयं सत्तरातिदियआए अहोरातिदियाएविएगराइंदियाएवि, तते णं से मेहे अनगारे बारस भिक्खुपडिमाओ सम्मं काएणं फासेत्ता पालेत्ता सोभेत्ता तीरेत्ता किट्टेत्ता पुनरवि वंदति नमसइ २ ता एवं वदासी-इच्छामिणं भंते! तुब्भेहिं अब्भुणुनाए समाणे गुणरतणसंवच्छरंतवोकम्मं उवसंपज्जिता णं विहरित्तए, _ अहासुहं देवाणुप्पिया! मा पडिबंधंकरेह, ततेणंसेमेहे अनगारे पढममासंचउत्थंचउत्थेणं अनिक्खित्तेणंतवोकम्मेणं दिया ठाणुकुडुए सूराभिमूहेआयावणभूमीएआयावेमाणे रत्तिं वीरासणेणं अवाउडएणं दोच्चंमासंछटुंछट्टेणं० तच्चंमासंअट्ठमंअट्ठमेणं० चउत्थं मासंदसमंर अनिकिखतेणं तवोकम्मेणं दिया ठाणु ककुडुए सूराभिमूहे आयावणभूमीणे रतिं वीरासणेणं अवाउडएणं पंचमं मासं दुवालसमं २ अनिखित्तेणं तवोकम्मेणं दिया ठाणुक्कुडूए सूराभिमुहे आयावणभूमिए आयावेमाणे रत्तिं वीरासणेणं अवाउडतेणं, एवंखलु एएणं अभिलावेणंछट्टे चोद्दसमं २ सत्तमे सोलसमं २ अट्ठमे अट्ठारसमं २ नवमे वीसतिमं २ दसमे बावीसतिमं २ एक्कारसमे चउव्वीसतिमं २ बारसमे छव्वीसतिमं २ तेरसमे अट्ठावीसतिमं२ चोद्दसमे तीसइमं२ पंचदसमे बच्चीसतिमं२ चउत्तीसतिमं२ सोलसमेअनिक्खितेणंतवोकम्मेणं दिया ठाणुक्कुडुएणं सूराभिमूहे आयावणभूमीए आयावेमाणे रत्तिं वीरासणेणं य अवाउडतेण य, ततेणं से मेहे अणगारे गुणरयणसंवच्छरंतवोकम्मंअहासुत्तंजाव सम्मकाएणं फासेइ पालेइ सोभेइ तीरेइ किट्टेइ अहासुत्तं अहाकप्पं जाव किट्टेत्ता समणं भगवं महावीरं वंदति नमंसति २ बहूहिं छट्ठट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरति। वृ. 'अहासुहंति यथासुखं सुखानतिक्रमेण मापडिबन्धं-विघातं विधेहि विवक्षितस्येति गम्यं, 'भिक्खुपडिम'त्तिअभिग्रहविशेषः,प्रथमाएकमासिकी एवं द्वितीयाद्याः सप्तम्यन्ताःक्रमेण 76 Page #85 -------------------------------------------------------------------------- ________________ ८२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/३९ द्वित्रिचतुष्पञ्चषट्सप्तमासमानाः, अष्टमीनवमीदशम्यः प्रत्येकं सप्ताहोरात्रमानाः एकादशी अहोरात्रमाना द्वादशी एकरात्रमानेति, ॥१॥ तत्र 'परडिवज्जइ एयाओ संघणयधिइजुओ महासत्तो। पडिमाओ भावियप्पा सम्मं गुरुणा अणुनाओ। ॥२॥ गच्छेचिया निम्माओ जा पुव्वा दस भवे असंपुण्णा। नवमस्स तइय वत्थू होइ जहन्नो सुयाहिगमो॥ ॥३॥ वोसठ्ठचत्तदेहो उवसग्गसहो जहेव जिणकप्पी। एसण अभिग्गहिया भत्तं च अलेवडं तस्स ॥ ॥४॥ दुट्ठस्सहत्थिमाइ तओ भएणं पयंपिनोसरइ । एमाइ नियमसेवी विहरइजाऽखंडिओ मासो ।' इत्यादिग्रन्थान्तराभिहितो विधिरासां द्रष्टव्यः यच्चेह एकादशाङ्गविदोऽपि मेघानगारस्य प्रतिमानुष्ठानं भणितं तत्सर्ववेदिस-मुपदिष्टत्वादनवद्यमवसेयमिति, 'यथासूत्र' सूत्रानतिक्रमेण 'यथाकल्पं प्रतिमाचारानतिक्रमेण यथामार्ग' ज्ञानादयनतिक्रमेणक्षायोपशमिकभावानतिक्रमेण वाकायेन न मनोरथमात्रेण 'फासेइत्तिउचितकाले विधिनाग्रहणात् 'पालयति' असकृदुपयोगेन प्रतिजागरणात् 'शोभयति' पारणकदिने गुरुदत्तशेषभोजनकरणात् शोधयति वा-अतिचारपकक्षालनात् 'तीरयति' पूर्णेऽपि काले स्तोककालमवस्थानात् 'कीर्तयति' पारणकदिने इदं चेदं चैतस्याः कृत्यं कृमित्येवं कीर्तनात् । गुणानां-निर्जराविशेषाणां रचना-करणं संवत्सरेण-सत्रिभागवर्षेण यस्मिंस्तत्तपो गुणरचनसंवत्सरं गुणा एव वा रलानि यत्र स तथा गुणरलः संवत्सरो यत्र तपसि तद्गुणरलसंवत्सरमिति, इह च त्रयोदश मासाः सप्तदश दिनाधिकास्तपःकालः, त्रिसप्ततिश्च दिनानि पारणककाल इति, एवं चायं॥१॥ __“पन्नरस वीस चउवीस चेव चउवीस पण्णवीसा य। चउवीस एकवीसा चउवीसा सत्तवीसाय॥ तीसा तेतीसावि यचउवीस छवीस अट्ठवीसा य । तीसा बत्तीसावि य सोलस मासेसु तवदिवसा॥ पन्नरसदसट्ठ छप्पंच चउर पंचसुय तिण्णि तिण्णित्ति। पंचसु दो दो य तहा सोलसमासेसुपारगणा ॥" इह च यत्र मासे अष्टमादितपसो यावन्ति दिनानि न पूर्यन्ते तावन्त्यग्रेतमासादाकृष्य पूरणीयान्यधिकानिचाग्रेतनमासे क्षेप्तव्यानीति । 'चउत्थ;मित्यादि, चत्वारिभक्तानियत्रत्यज्यन्ते तच्चतुर्थ, इयंचोपवासस्य संज्ञा, एवंषष्ठादिरूपवासद्वयादेरिति, अणिक्खित्तेणं तिअविश्रान्तेन 'दिया ठाणुक्कुडुएणं' दिवा-दिवसे स्थानं-आसनमुत्कुटुकं आसनेषु पुतालगनरूपं यस्य स तथा आतापयन्-आतापनांकुर्वन् 'वीरासणेणं ति सिंहासनोपविष्टस्य भुविन्यस्तपादस्यापनीतसिंहासनस्येवयदवस्थानंतद्वीरासनंतेन व्यवस्थितइतिगम्यते।किंभूतेन अप्रावृतेन-अविद्यमानप्रावरणेन स एव वा अप्रावृतः णंकारस्तु अलङ्कारार्थः। Page #86 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१ ८३ मू. (४०) ततेणं से मेहे अनगारे तेणं उरालेणं विपुलेणं सस्सिरीएणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणंधनेणं मंगल्लेणं उदग्गेणं उदारएणं उत्तमेणं महानुभावेणंतवोकम्मेणं सुक्के भुस्खे लुक्ख निम्मंसे निस्सोणिए किडिकिडियाभूए अहिचम्मावणद्धे किसे धमणिसंतए जाते यावि होत्था, जीवंजीवेणंगच्चतिजीवंजीवेणंचिट्ठतिभासंभासित्ता गिलायतिभासंभासमाणे गिलायति भासं भासिस्सामित्ति गिलायति से जहा नामए इंगालसगडियाइ वा कट्ठसगडियाइ वा पत्तसग० तिलसगडि० एरंडकट्ठसगडियाइ वा उण्हे दिन्ना सुक्का समाणी ससदंगच्छइससदं चिट्ठति एवामेव मेहे अणगारे ससदं गच्छइ ससई चिट्ठइ उवचिए तवेणं अवचिते मंससोणिएणं हुयासणे इव भासरासिपरिच्छन्ने तवेणं तेएणं तवतेयसिरीए अतीव अतीव उवसोभेमाणे २ चिट्ठति । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थगरे जाव पुव्वाणुपुट्विं चरमाणेगामाणुगामंदुतिजमाणे सुहंसुहेणं विहरमाणेजेणामेव रायगिहे नगरेजेणामेव गुणसिलए चेतिए तेणामेव उवागच्छति २ ता अहापडिरूवं उग्गहं उग्गिहित्ता संजमेणं तवसा अप्पाणं भावेमाणे विव्हरति, ततेणं तस्स मेहस्सअनगारस्स राओपुव्वरत्तावरत्तकालसमयंसिधम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झस्थिते जाव समुपञ्जित्था-एवं खलु अहं इमेणं उरालेणं तहेव जाव भासंभासिस्सामीति गिलामितंअत्थिता मे उठाणे कम्मे बलेवीरिए पुरिसक्कारपरक्कमे सद्धा धिई संवेगे तंजाव ता मे अस्थि उठाणे कम्मे बले वीरिए पुरिसगारपरक्कमे सद्धा धिई संवेगे जाव इमे धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरति ताव ताव मे सेयं कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते सूरे समणं ३ वंदित्ता नमंसित्ता समणेणं भगवता महावीरेणं अब्भणुन्नायस्स समाणस्स सयमेव पंच महाव्वयाइं आरुहित्ता गोयमादिए समणे निग्गंथे निग्गंधीओय खामेत्ता तहारूवेहिं कडाईहिं थेरेहिं सद्धिं विउलंपव्वयं २ सणियंसणियं दुरुहित्ता सयमेव मेहधणसन्निगासं पुढविसिलापट्टयं पडिलेहेत्ता संलेहणाझूसणाए झूसियस्स भत्तपाणपडियाइक्खितस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तए, एवं संपेहेति २ कलं पाउप्पभायाए रयणीए जाव जलंते जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २ समणं ३ तिक्खुत्तो आदाहिणं पदाहिणं करेइ २ ता वंदति नमसति २ नच्चासन्ने नातिदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विनएणं पंजलियपुडे पज्जुवासति, मेहेत्ति समणे भगवं महावीरे मेहं अणगारंएवं वदासी सेनूनंतवमेहा! राओपुव्वरत्तावरत्तकालसमयंसिधम्मजागरियंजागरमाणस्सअयमेयास्वेअन्झत्थितेजाव समुपज्जित्था एवंखलुअहंइमेणंओरालेणंजावजेणेव अहंतेणेवहब्वमागए, सेणूणं मेहा अढे समढे ?, हंता अस्थि, अहासुहं देवाणुप्पिया! मा पडिबंध करेह, ततेणं से मेहे अनगारे समणेणं भगवया० अब्भणुनाए समाणे हट्ट जाव हियए! उट्ठाइ २ ता समणं २ तिक्खुत्तोआयाहिणंपयाहिणं करेइ २ ता वंदइ नमसइ र त्तासयमेवपंचमहव्वयाइंआरुभेइ२ त्ता गोयमाति समणे निग्गंथे निग्गंथीओ य खामेति खामेत्ता यतहास्वेहिं कडाईहिं थेरेहिं सद्धिं विपुलं पव्वयं सणियं २ दुरूहति २ सयमेव मेहघणसन्निगासं पुढविसिलापट्टयं पडिलेहति २ उच्चारपासवणभूमिं पडलेहति २ दब्मसंथारगं संथरति २ दब्भसंथारगंदुरूहति २ पुरत्थाभिमुहे Page #87 -------------------------------------------------------------------------- ________________ ८४ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/४० संपलियंकनिसने करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ठ एवं वदासी नमोऽत्युणंअरिहंताणंभगवंताणंजावसंपत्ताणं, नमोत्थुणंसमणस्स भगवओमहावीरस्स जाव संपाविउकामस्स मम धम्मायरियस्स वंदामिणं भगवंतं तत्थगयं इहगए पासउ मे भगवं तत्थगते इहगतंति कट्ठ वंदति नमसइ २ त्ता एवं वदासी पुबिंपियणंमएसमणस्स ३ अंतिए सव्वे पाणाइवाए पच्चक्खाएमुसावाए अदिन्नादाणे मेहुणे परिग्गहे कोहे माणे माया लोभे पेज्जे दोसे कलहे अब्भक्खाणे पेसुन्ने परपरिवाए अरतिरति मायामोसे मिच्छादसणसल्ले पच्चक्खाते, इयाणिंपिणं अहं तस्सेव अंतिए सव्वं पाणातिवायं पच्चक्खामिजाव मिच्छादसणसलं पच्चक्खामि, सव्वं असनपानखादिमसातिमंचउव्विहंपिआहारं पच्चक्खामिजावज्जीवाए, जंपिय इमंसरीरं इट्टकंतंपियंजाव विविहारोगायंका परीसहोवसग्गा फुसंतीतिकट्ठ एयंपिय णं चरमेहिं ऊसासनिस्सासेहिं वोसिरामित्तिकट्ट संलेहणाझूसणाझूसिए भत्तपाणपडिया- इक्खिए पाओवगए कालं अनवकंखमाणे विहरति, तते णं ते थेरा भगवंतो मेहस्स अनगारस्स अगिलाए वेयावडियं करेंति। ततेणं से मेहे अणगारे समणस्सभगवओ महावीरस्सतहारूवाणंथेराणं अंतिएसामाइयमाइयाइं एक्कारस अंगाइं अहिजित्ता बहुपडिपुन्नाइंदुवालस वरिसाइं सामनपरियागं पाउणित्ता मासियाएसंलेहणाएअप्पाणंझोसेत्ता सटुिंभत्ताइंअणसणाएछेदेत्ताआलोतियपडिक्कते उद्धियसल्ले समाहिपत्ते आनुपुव्वेणं कालगए, ततेणं ते थेरा भगवंतो मेहं अनगारं आनुपुव्वेणं कालगयंपासेति २ परिनिव्वाणवत्तियं काउस्सगं करेति २ मेहस्सआयारभंडयंगेण्हंति २ विउलाओ पव्वयाओ सणियं २ पच्चोरुहंति २ जेणामेव गुणसिलए चेइएजेणामेव समणे भगवं महावीरे तेणनमेव उवागच्छंति २ तासमणं ३ वंदंति नमसंति २त्ता एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी मेहे नामंअनगारे पगइभद्दए जाव विनीते से णं देवाणुप्पिएहिं अब्भणुनाए समाणे गोतमातिए समणे निग्गंथे निग्गंधीओ य खामेत्ता अम्हेहिं सद्धिं विउलं पव्वयं सणियं २ दुरूहति २ सयमेव मेघघणसन्निगासं पुढविसिल्लं पट्टयं पडिलेहेति २ भत्तपाणपडियाइक्खित्ते अनुपुव्वेणं कालगए, एस णं देवाणुप्पिया मेहस्स अनगारस्स आयारभंडए। वृ. 'उरालेण'मित्यादि, उरालेन-प्रधानेन विपुलेन-बहुदिनत्वाद्विस्तीर्णेन सश्रीकेणसशोभेन ‘पयत्तेणं'ति गुरुणा प्रदत्तेन प्रयत्नवता वा प्रमादरहितेनेत्यर्थः प्रगृहीतेन-बहुमानप्रकर्षाद्गृहीतेन कल्याणेन-नीरोगताकरणेन शिवेन शिवहेतुत्वात्धन्येन धनावहत्वात्मङ्गल्येन दुरितोपशमे साधुत्वात् उदग्रेण-तीव्रण उदारेण-औदार्यवता निःस्पृहत्वातिरेकात् ‘उत्तमेणं'ति ऊर्द्ध तमसः-अज्ञानद्यत्तत्तथा तेन अज्ञानरहितेनेत्यर्थः महानुभागेनअचिन्त्यसामर्थ्येन शुष्को नीरसशरीरत्वात, “भुक्खे'त्ति बुभुक्षुवशेन रूक्षीभूतत्वात् किटिकिटिका-निर्मासास्थिसम्बन्धी उपवेशनादिक्रियाभावी शब्दविशेषः तां भूतः-प्राप्तो यः स तथा, अस्थीनि चर्मणाऽवनद्धानि यस्य स तथा, कृशो-दुर्बलो धमनीसन्ततः-नाडीव्याप्तो जातश्चाप्यभूत, ___'जीवंजीवेणंगच्छति' जीवबलेन शरीरबलेनेत्यर्थः ‘भासंभासित्ता' इत्यादौकालत्रयनिर्देशः 'गिलायति'त्तिग्लायतिग्लानोभवति से इतिअथार्थः अथशब्दश्चवाक्योपक्षेपार्थः यथा दृष्टान्तार्थः Page #88 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१ नामेतिसंभावनायांएवेतिवाक्यालङ्कारे अङ्गाराणांभृताशकटिका-गन्त्री अङ्गारशकटिका, एवं काष्ठानां पत्राणांपर्णानां तिल'त्ति तिलदण्डकानां, एरण्डशटिका-एरण्डकाष्ठमयी, आतपे दत्ता शुष्का सतीति विषेषणद्वयं आर्द्रकाष्ठपत्रभृतायाः तस्या न (शब्दः) संभवति, इतिशब्द उपप्रदर्शनार्थः वाशब्दा विकल्पार्थाः, सशब्दं गच्छति तिष्ठति वा, एवमेव मेघोऽनगारः सशब्दं गच्छति सशब्दं तिष्ठति हुताशन इव भस्पराशिप्रतिच्छन्नः, 'तवेणं तितपोलक्षणेनतेजसा, अयमभिप्रायो-यथा भस्मच्छन्नोऽग्निर्बहिर्वृत्त्या तेजोरहितोऽन्तर्वृत्त्या तु ज्वलति एवं मेघोऽनगारोऽपि बहिर्वृत्त्याऽपचितमांसादित्वान्निस्तेजा अन्तर्वृत्त्या तु शुभध्यानतपसा ज्वलतीति, उक्तमेवाह-तपस्तेजःश्रिया अतीवातीव उपशोभमानः२ तिष्ठतीति 'तंअस्थि तामेति तदेवमस्ति तावन्मे उत्थानादि न सर्वथा क्षीणं तदिति भावः तंजाव तामेत्तितत्-तस्मात्यावन्मेऽस्तिउत्थानादिता इतिभाषामात्रेणयावच्चमेधर्माचार्यः 'सुहत्थीति पुरुषवरगन्धहस्ती शुभाः वा क्षायिकज्ञानादयोऽर्था यस्यस तथा 'तावतावत्तितावच्च तावच्चेति वस्तुद्वयापेक्षा द्विरुक्तिः 'कडाईहिंति कृतयोग्यादिभिः, 'मेहघणसन्निगासंति घनमेघसशं कालमित्यर्थः, 'भत्तापाणपडियाइक्खियस्स'त्तिप्रत्याख्यातभक्तपानस्य, 'कालं'तिमरणं 'जेणेव इहंति इहशब्दविषयं स्थानं इदमित्यर्थः, 'संपलियंकनिसण्णे ति पद्मासनसन्निविष्टः 'पेजे'त्ति अभिष्वङ्गमानं 'दोस'त्ति अप्रीतिमात्रं अभ्याख्यानं-असदोषारोपणं पैशून्यं-पिशुनकर्म परपरिवादः-विप्रकीर्णपरदोषकथा अरतिरती धर्माधर्माङ्गेषु मायामृषा-वेषान्तरकरणतो लोकविप्रतारणं संलेखना-कषायशरीरकृशतां स्पृशतीति संलेखनास्पर्शकः, पाठान्तरेण 'संलेहणाझूसणाझूसिय'त्ति संलेखनासेवनाजुष्टः इत्यर्थः । ___ 'मासियाए'त्तिमासिक्या मासपरिमाणया 'अप्पाणंझूसिते'त्ति क्षपयित्वा षष्टिंभक्तानि 'अणसणाए'त्तिअनशनेन छित्त्वा-व्यवच्छेद्य,स किल दिने २ द्वे द्वे भोजने लोकः कुरुते एवं च त्रिंशता दीनैः षष्टिभक्तानां परित्यक्ता भवतीति, 'परिनिवव्वाणवत्तिय'त्ति परिनिर्वाणमुपरतिर्मणमित्यर्थः तत्प्रत्ययो-निमित्तं यस्य स परिनिर्वाणप्रत्ययः मृतकपरिष्ठापनाका-योत्स र्गइत्यर्थः, तं कायोत्सर्गं कुर्वन्ति, 'आयारभंडगं'ति आचाराय-ज्ञानादिभेदभिन्नाय भाण्डकंउपकरणं वर्षाकल्पादि आचारभाण्डकं, 'पगइभद्दए'इत्यत्र यावत्करणादेवं दृश्यं पगइउवसन्ते पगइपयणुकोहमाणयामालोभेमिउमद्दवसंपन्नेआलीणे भद्दए विणीए'त्तितत्रप्रकृत्यैव-स्वभावेनैव भद्रकः-अनुकूलवृत्तिः प्रकृत्यैवोपशान्तः-उपशान्ताकारः, मृदु च तन्माईवं च मृदुमा वंअत्यन्तमार्दवं इत्यर्थः, आलीन:-आश्रितो गुर्वननुशासनेऽपि सुभद्रक एव यः स तथा मू. (४१) भंतेत्ति भगवं गोतमे समणं उ वंदति नमंसति २ ता एवं वदासी-एवं खलु देवाणुप्पियाणं अंतेवासी मेहे नामंअनागारे सेणंभंते! मेहे अनगारे कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ?, गोतमादि समणे भगवं महावीरे भगवं गोयमं एवं वयासी एवंखलु गोयमा!ममअंतेवासीमेहे नामंअनगारे पगतिभद्दएजाव विनीए सेणंतहारूवाणं थेराणं अंतिए सामाइयमाइयाति एक्कारस अंगातिं अहिञ्जति २ बारस भिक्खुपडिमाओ गुणरयणसंवच्छरंतवोकम्मंकाएणं फासेत्ता जाव किट्टेत्ता मए अब्भणुनाए समाणे गोयमाइ थेरे खामेइ २ तहारूवेहिं जाव विउलं पव्वयं दुरूहति २ दब्भसंथारगं संथरति २ दब्भसंथरोवगए -सयमेव पंच महब्बए उच्चारेइ बार, वासतिं सामण्णपरिगायं पाउणित्ता मासियाए Page #89 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/४१ संलेहणाएअप्पाणंझूसित्ता सट्ठिभत्तातिअणसणाएछेदेत्ता आलोइयपडिक्कतेउद्धियसल्लेसमाहिपत्ते कालमासे कालं किच्चा उद्धं चंदिमसूरगहगणनक्खत्ततारारूवाणंबहूइंजोयणाइंबहूइंजोयणसयाई बहूइंजोयणसहस्साइंबहूइंजोयणसयसहस्साइंबहूइजोयणकोडीओबहूइजोअणकोडाकोडीओ उडंदूरंउप्पइत्तासोहंमीसानसणंकुमारमाहिदबंभलंतगमहासुक्कसहस्साराणयपाणयारणचुतेतिन्निय अट्ठारसुत्तरे गेवेजविमाणावाससए वीइवइत्ता विजए महाविमाणे देवत्ताए उववन्ने, तत्थ णं अत्थेगइयाणं देवाणं तेत्तीसंसागरोवमाइंठिई पन्नत्ता, तत्थ णं मेहस्सविदेवस्स तेत्तीसंसागरोवमातिंठितीपं०, एसणंभंते! मेहेदेवेताओ देवलोयाओआउक्खएणंठितिक्खएणं भवक्खएणं अनंतरं चयं चइत्ता कहिंगच्छिहिति कहिं उववजिहिति?, ___ गो०! महाविदेहे वासेसिज्झिहितिबुझिहितिमुच्चिहिति परिनिव्वाहितिसव्वदुक्खाणमंतं काहिति । एवं खलु जंबू ! समणेणं भगवया महावीरेणं आइगरेणं तित्थगरेणं जाव संपत्तेणं अप्पोपालंभनिमित्त पढमस्स नायज्झयणस्स अयमढे पन्नते तिबेमि। वृ. 'कहिं गए'त्ति कस्यां गतौ गतः? क्वचदेवलोकादौउत्पनो? जातः,विजयविमानमनुत्तरविमानानांप्रथमंपूर्वदिगभागवर्ति, तत्रोत्कृष्टादिस्थिते वादाह 'तत्थे' त्यादि, आयुःक्षयेण-आयुर्दलिकनिर्जरणेन स्थितिक्षयेणआयुःकर्मणः स्थितेर्वेदनेन भवक्षयेण-देवभवनिबन्धभूतकर्मणां गत्यादीनां निर्जरणेनेति । अनन्तरं देवभवसम्बन्धिं चयं-शरीरं 'चइत्त'त्ति त्यक्त्वा अथवा च्यवं-च्यवनं कृत्वा सेत्स्यति निष्ठितार्थतया विशेषतः सिद्धिगमनयोग्यतयामहर्द्धिप्राप्तयावा भोत्स्यते केवलालोकेन मोक्ष्यतेसकलकर्माशैः परिनिर्वास्यतिस्वस्थोभविष्यति सकलकर्मकृतविकारविरहिततया, किमुक्तं भवति?-सर्वदुःखानामन्तंकरिष्यतीति। एवं खल्वि' त्यादि निगमनं 'अप्पोपालंभनिमित्तं आप्तेन हितेन गुरुणेत्यर्थः उपालम्भो-विनेयस्याविहितविधायिनः आप्तोपालम्भःसनिमित्तंयस्यप्रत्रापनस्य तत्तथा। प्रथमस्य ज्ञाताध्ययनस्यां-अनन्तरोदितः मेघकुमारचरितलक्षणोऽर्थोऽभिधेयः प्रज्ञप्तः-अभिहितःअविधिप्रवृत्तस्य शिष्यस्य गुरुणामार्गेस्थापनाय उपालम्भो देयो यथाभगवता दत्तो मेघकुमारायेत्येवमर्थं प्रथममध्ययनमित्यभिप्रायः । इह गाथा॥१॥ मुहुरेहिं निउणेहिं वयणेहिं चोययंति आयरिया । ___ सीसे कहिंचि खलिए जह मेहमुणिं महावीरो॥ इतिशब्दः समाप्ती, ब्रवीमीति-प्रतिपादयाम्येतदहं तीर्थकरोपदेशेन, न स्वकीयबुद्धया, इत्येवं गुरुवचनपारतन्त्र्यं सुधर्मस्वामी आत्मनोजम्बूस्वामिने प्रतिपादयति, एवमन्येनापिमुमुक्षणा ... भवितव्यमित्येतदुपदर्शनार्थमिति। अध्ययनं-१ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता ज्ञाताधर्मकथाङ्गसूत्रे प्रथमे श्रुतस्कन्धे प्रथम अध्ययनस्य अभयदेवसूरि विरचिता टीका परीसमाप्ता Page #90 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं -२ ८७ अध्ययनं - २ - संघाट : वृ. अस्य च पूर्वेणं सहायं सम्बन्धः, पूर्वस्मिन्ननुचितप्रवृत्तिकस्य शिष्यस्य उपालम्भ उक्तः, इह त्वनुचितप्रवृत्तिकोचितप्रवृत्तिकयोरनर्थार्थप्राप्तिपरम्पराऽभिधीयते इत्येवंसम्बन्धस्यास्येदमुपक्षेपसूत्रं - मू. (४२) जति णं भंते! समणेणं भगवया महावीरेणं पढमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते बितीयस्स णं भंते! नायज्झयणस्स के अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था वन्नओ, तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए गुणसिलए नामं चेतिए होत्था वन्नओ, तस्स णं गुणसिलयस्स चेतियस्स अदूरसामंते एत्थ णं महंएगे जिष्णुजाणे यावि होत्था विणट्टदेवउले परिसडियतोरणघरे नाणाविहगुच्छगुम्मलयावल्लिवच्छच्छाइए अनेगवालसयसंकणिज्जे यावि होत्था, तस्स णं जिन्नुज्ञाणस्स बहुमज्झदेसभाए एत्थ णं महं एगे भग्गकूवए यावि होत्था, तस्स णं भग्गकूवस्स अदूरसामंते एत्थ णं महं एगे मालुयाकंच्छए यावि होत्था, किण्हे किण्होभासे जाव रम्मे महामेहनिउरंबभूते बहूहिं रुक्खेहि य गुच्छेहि य गुम्मेहि य लयाहि य वल्लीहि य कुसेहि य खाणुएहि य संच्छन्ने पलिच्छन्ने अंतो झुसिरे बाहिं गंभीरे अनेगवालसयसंकणिज्जे यावि होत्था । वृ. ‘जइ ण’मित्यादि, कण्ठ्यं ' एवं खल्वि' त्यादि तु प्रकृताध्ययनार्थसूत्रं सुगमं चैतत्सर्वं नवरं जीर्णोद्यानं चाप्यभूत्, चापीति समुच्चये अपिचेत्यादिवत्, विनष्टानि देवकुलानि परिसटितानि तोरणानि प्राकारद्वारदेवकुलसम्बन्धीनि गृहाणि च यत्र तत्तथा, नानाविधा ये गुच्छा - वृन्ताकीप्रभृतयः गुल्मा - वंशजालीप्रभृतयाः लताः - अशोकलतादयः वल्लयः - त्रपुषीप्रभृतयः वृक्षाः - सहकारादयः तैः छादितं यत्तत्तथा, अनेकैर्व्यालशतैः- श्वापदशतैः शङ्कनीयं - भयजनकं चाप्यभूत्, शङ्कनीयमित्येद्विशेषणसम्बन्धत्वात्क्रियावचनस्य न पुनरुक्तता - मालुकाकच्छ 'त्ति एकास्थिफलाः वृक्षविशेषाः मालुकाः प्रज्ञापना - भिहितास्तेषां कक्षो-गहनं मालुकाकक्षः, चिरर्भिटकाकच्छक इति तु जीवाभिगमचूर्णिकारः । 'किण्हे किण्होभासे' इह यावत्करणादिदं दृश्यं, "नीले नीलोभासे, हरिए हरिओभासे सीए सीओभासे निद्धे निद्धोभासे तिव्वे तिव्वोभासे किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीये सीयच्छाए निद्धे निद्धच्छाए तिव्वे तिव्वच्छाए घणकडियडच्छाए "त्ति कृष्णः - कृष्णवर्णः अञ्जनवत् स्वरूपेण कृष्णवर्ण एवावभासते - द्रष्टृणां प्रतिभातीति कृष्णावभासः, किल किञ्चिद्वस्तु स्वरूपेण भवत्यन्याशं प्रतिभासते तु सन्निधानविप्रकर्षादेः कारणादन्याद्दशमिति । एवं क्वचिदसी नीलो मयूरग्रीवेव क्वचित् हरितः शुकपिच्छवत्, हरितालाभ इति वृद्धाः, तथा शीतः स्पर्शतः वल्लयाद्याक्रान्तत्वादिति च वृद्धाः, स्निग्धो न रूक्षः तीव्रो वर्णादिगुणप्रकर्षवान् तथा कृष्णः सन् वर्णतः कृष्णच्छायः, छाया च - दीप्तिरादित्य - करावरणजनिता वेति, एवमन्यत्रापि ‘घणकडियडच्छाए’त्ति अन्योऽन्यशाखाप्रशाखानुप्रवेशात् धननिरन्तरच्छायो रम्यो महामेघानां निकुरम्बःसमूहस्तद्वद् यः स महामेघनिकुरम्बभूतः Page #91 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/२/४२ वाचनान्तरे त्विदमधिकंपठ्यते-'पत्तिएपुष्फिएफलिए हरियगरेरिज्झमाणे' हरितकश्चासौ रेरिज्जमाणेत्ति-भृशं राजमानश्च यः स तथा “सिरीए अईव २ उवसोभेमाणे चिट्ठइत्ति श्रियावनलक्ष्म्या अतीव २ उपशोभमानस्तिष्ठति ‘कुसेहि यत्ति दर्भेः क्वचित् 'कूविएहि यत्ति पाठः तत्र कूपिकाभिः लिङ्गव्यात्ययात् 'खाणुएहिन्ति स्थाणुभिश्च पाठान्तरेण 'खत्तएहिति खातैर्गर्तेरित्यर्थः, अथवा 'कुविएहिंति चोरगवेषकैः ‘खत्तएहिति खातकैः क्षेत्रस्येति गम्यते चौरेरित्यर्थः, अयमभिप्रायो-गहनत्वात् तस्य तत्र चौराः प्रविशन्ति तद्ववेषणार्थमितरे चेति, संछनो-व्याप्तः परिच्छन्नः-समन्तात् अन्तःमध्ये शुषिरःसावकाशत्वात् बहिर्गभीरोइंटेरप्रक्रमणात् मू. (४३) तत्थ णं रायगिहे नगरे धन्ने नामं सत्थवाहे अढे दित्ते जाव विउलभत्तपाणे, तस्स णं धन्नस्स सत्थवाहस्स भद्दा नाम भारिया होत्था सुकुमालपाणिपाया अहीणपडिपुन्नपंचिंदियसरीरा लक्खणवंजणगुणोवेवाया मानुम्मानप्पमाणपडिपुन्नसुजातसव्वंगसुंदरंगी -ससिसोमागारा कंता पियदंसणासुरूवा करयलपरिमियतिवलियमज्झाकुंडलुल्लिहियगंडलेहा कोमुदिरयणियरपडिपुण्णसोमवयणा सिंगारागारचारुवेसाजावपडिरूवा वंझा अवियाउरी जाणुकोप्परमाया यावि होत्था। वृ. 'अड्डे दित्ते' इह यावत्करणादिदं द्रष्टव्यं “विच्छिन्नविउलभवणसयणासणजाणवाहणाइन्नेबहुदासदासीगोमहिसमवेलप्पभूए बहुधणबहुजायस्वरयएआओगपओगसंपउत्ते विच्छड्डियविउलभत्तपाणे"त्ति व्याख्या त्वस्य मेघकुमारराजवर्णकवत् भद्रावर्णकस्य तु धारिणीवर्णकवन्नवरं 'करयल'त्ति अनेन करयलपरिमियतिवलियमज्झा इति दृश्यं 'बंझ'त्ति अपत्यफलापेक्षया निष्फला अवियाउरित्तिप्रसवानन्तरमत्यमरणेनापिफलतोवन्ध्याभवतीत्यत उच्यते-अवियाउसिति-अविनलनशीलाअपत्यानामतएवाह-जानुकूर्पराणामेवमाता-जननी जानुकूपरमाता, एतान्येव शरीरांशभूतानि तस्याः स्तनौ स्पृशन्ति नापत्यमित्यर्थः, अथवा जानुकूपराण्येवमात्रा-परप्रणोदेसाहाय्ये समर्थउत्सङ्गनिवेशनीयोवापरिकरोयस्यानपुत्रलक्षणः सा जानुकूर्परमात्रा। मू. (४) तस्सणंधन्नस सत्यवाहस्स पंथएनामदासचेडे होत्था सव्वंगसुंदरंगेमंसोवचिते बालकीलावणकुसले यावि होत्था, तते णं से धन्ने सत्यवाहे रायगिहे नयरे बहूणं नगरनिगमसेट्ठिसत्थवाहाणं अट्ठारसण्हं य सेणियप्पसेणीणं बहुसु कजेसुय कुटुंबेसु यमंतेसु यजाव चक्खुभूते याविहोत्था, नियगस्सविय णं कुडुंबस्स बहुसु य कज्जेसु जाव चक्खुभूते यावि होत्था । वृ. 'दासचेडे'त्तिदासस्य-भृतकविशेस्य चेटः-कुमारकः दासचेटः “अथवा दासश्चासौ चेटश्चेति दासचेटः। मू. (४५) तत्थणरायगिहे नगरे वजए नामंतक्करे होत्था, पावे चंडालरूवेभीमतररूद्दकम्मे आरुसियदित्तरत्तनयणे खरफरुसमहल्लविगयबीभत्थदाढिएअसंपुजितउट्टे उद्ययपइनलंबंतमुद्धए भमरराहुवन्ने निरणुक्कोसे निरणुतावे दारुणे पइभए निसंसतिए निरनुकंपे अहिव्व एगंतदिहिए खुरेव एगंतधाराए गिद्धेव आमिसतल्लिच्छे अग्गिमिव सव्वभक्खे जलमिव सव्वगाही Page #92 -------------------------------------------------------------------------- ________________ ८९ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-२ उकंचणवंचणमायानियडिकूडकवडसाइसंपओगबहुले चिरनगरविणदुट्ठसीलायारचरित्ते -जूयपसंगी मज्जपसंगी भोजपसंगी मंसपसंगी दारुणे हिययदारए साहसिए संघिच्छेयए उवहिएविस्संभघाती आलीयगतित्थभेयलहुहत्यसंपउत्तेपरस्सदव्वहरणमिनिचंअणुबद्धतिव्ववेरे रायगिहस्स नगरस्स बहूणि अइगमणाणि य निग्गमणाणि य दाराणि य अवदाराणि य छिंडिओ य खंडओ य नगरनिद्धमणाणि य संवट्टणाणि य निव्वट्टणाणि य जूवखलयाणि य पाणागाराणि य वेसागाराणि य तद्दारहाणाणि य तक्करट्ठाणाणि य तकरघराणि य सिंगाडगाणि य तियाणि य चउक्काणि य चच्चराणि य नागधराणि य भूयधराणि य जक्खदेउलाणि य सभाणि य पवाणि य पणियसालाणि य सुन्नघराणि य आभोएमाणे २ मग्गमाओ गवेसमाणे बहुजणस्स छिद्देसु य विसमेसुय विहुरेसु य वसणेसुयअब्भुदएसु य उस्सवेसु य पसवेसु यतिहीसुय छणेसु यजनेसु य पव्वणीसु यमत्तपमत्तस्स य वक्खित्तस्स य वाउलस्स य सुहितस्स यदुखियस्स विदेसत्थस्स य विप्पवसियस्स य मग्गंच छिदं च विरहं च अंतरंच मग्गमाणे गवेसमाणे एवं चणं विहरति, बहियावि य णं रायगिहस्स नगरस्स आरामेसु य उज्जानेसु य वाविपोखरणीदिहियागुंजालियासरेसुयसरपंतिसुयसरसपंतियासुयजिण्णुजाणेसुयभग्गकूवएसुयमालुपाकच्छएसु य सुसाणएसु य गिरिकंदरलेणउवट्ठाणेसु य बहुजणस्स छिद्देसु य जाव एवं च णं विहरति । वृ. 'तक्कारे'त्ति चौरः ‘पापस्य' पापकर्मकारिणः चाण्डालस्येव रूपं-स्वभावो यस्य स तथा, चण्डालकर्मापेक्षया भीमतराणिरौद्राणि कर्माणियस्य स तथा, 'आरुसिय'त्तिआरुष्टस्येव दीप्ते-रक्तेनयने यस्यसतथा,खरपरुषे-अतिकर्कशेमहत्यौ विकृतेबीभत्से दंष्ट्रिके-उत्तरोष्ठकेशगुच्छरुपे दंशनविशेषरूपे वा यस्य स तथा, असंपुटितौअसंवृतौ वापरस्परालाभौ तुच्छत्वाद्दशन दीर्घत्वाच्च औष्ठौ यस्यस तथा उद्भूता-वायुना प्रकीर्णालम्बमाना मूर्द्धजा यस्य स तथा, भ्रमरराहुवर्णः कृष्ण इत्यर्थः, 'निरनुकोशो' निर्दयो निरनुलापः' पश्चात्तापरिहतः अतएव 'दारुणो'रौद्रः अतएव 'प्रतिभयो' भयजनकः 'निःसंशयिकः' शौर्यातिशयादेवतत्साधयिष्याम्येवेत्येवंप्रवृत्तिकःपाठान्तरे 'निसंसे'तिनृन्-नारान्शंसति-हिनस्तीतिनृशंसःनिःशंसोवा-विगतश्लाधः, 'निरनुकंपे'त्ति विगतप्राणिरक्षः निर्गता वा जनानामनुकम्पा यत्र स तथा, अहिरिव एकान्ताग्राह्यमेवेदं मयेत्यवेमेवनिश्चया दृष्टिर्यस्य स तथा खुरेव एगंतधाराए'त्ति एकत्रान्ते-वस्तुभागेऽपहर्तव्यलक्षणेधारापरोपतापप्रधानवृत्तिलक्षणायस्यसतथा, यथा क्षुरप्रः एकधारः, मोषतलक्षणैकप्रवृत्तिक एवेति भावः, 'जलमिव सव्वगाहि' त्ति यथा जलं सर्वं स्वविषयापन्नमभ्यन्तरीकरोति तथाऽयमपि सर्वं गृह्णातीति भावः, तथा उत्कञ्चनवञ्चनमायानिकृतिकूटकपटैः सह योऽतिसंप्रयोगोगार्थेन बहुलः-प्रचुरोयःसतथा, तत्रऊद्धर्वंकञ्चनंमूल्याधारोपणार्थं उत्कञ्चनंहीनगुणस्य गुणोत्कर्षप्रतिपादनमित्यर्थः वञ्चनं-प्रतारणंमाया-परवञ्चनबुद्धिःनिकृतिः-बकवृत्यागलकर्तकानामिवावस्थानं कूट-कार्षापणतुलादेः परवञ्चनार्थं न्यूनाधिककरणं कपट-नेपथ्यभाषाविपयर्यकरणं एभिरुत्कञ्चनादिभिस्सहातिशयेन यः संप्रयोगो-योगस्तेन यो बहुलः सतथा, यदिवा सातिशयेन द्रव्येण कस्तूरिकादिना परस्य द्रव्यस्य संप्रयोगः सातिसंप्रयोगः, ततश्चोत्कञ्चटनादिभिः सातिसंप्रयोगेण च यो बहुलः स तथा, उक्तंच सातिप्रयोगशब्दार्थाय Page #93 -------------------------------------------------------------------------- ________________ ९० ॥१॥ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/२/४५ "सो होइ साइजोगो दव्वं जं छुहिय अन्नदव्वेसु । दोसगुणा वयणेसु य अत्थविसंवायणं कुणि ॥ त्ति" एकीयं व्याख्यानं, व्याख्यानान्तरं पुनरेवं - उत्कोचनं उत्कोचः निकृतिः - वञ्चनप्रच्छादनार्थं कर्म सातिः - अविश्रम्भः एतत्संप्रयोगे बहुलः, शेषं तथैव, चिरं- बहुकालं यावत् नगरे नगरस्य वा विनष्टो - विप्लुतः चिरनगरविनष्टः, बहुकालीनो यो नगरविनष्टो भवति स किलात्यन्तं धूर्तो भवतीत्येवं विशेषितः, तथा दुष्टं शीलं -स्वभावः आकारः -आकृतिश्चरित्रं च - अनुष्ठानं यस्य स तथा ततः कर्मधारयः, द्यूतप्रसङ्गी - द्यूतासक्तः एवमितराणि, नवरं भोज्यानि - खण्डखाद्यादीनि, पुनर्दारुणग्रहणं हृदयदारक इत्यस्य विशेषणार्थत्वान्न पुनरुक्तं, लोकानां हृदयानि दारयतिस्फोटयतीति हृदयदारकः, पाठान्तरेण 'जणहियकारए' जनहितस्याकर्त्तेत्यर्थः, 'साहसिक : ' अवितर्कितकारी 'सन्धिच्छेदकः' क्षेत्रखानकः 'उपधिको' मायित्वेन प्रच्छन्नचारी 'विश्रम्भघाती' विश्वासघातकः आदीपकः - अग्निदाता तीर्थानि - तीर्थभूतदेवद्रोण्यादीनि भिनत्ति - द्विधा करोति तद्रव्यमोषणाय तत्परिकरभेदनेनेति तीर्थभेदः, लघुभ्यां - क्रियासु दक्षाभ्यां हस्ताभ्यां संप्रयुक्तो यः स तथा, ततः पदत्रयस्य कर्म्मधारयः, परस्य द्रव्यहरणे नित्यमनुबद्धः प्रतिबद्ध इत्यर्थः, -'तीव्रवैरः' अनुबद्धविरोधः 'अतिगमनानि' प्रवेशमार्गान् 'निर्गमनानि' निस्सरणमार्गान् ‘द्वाराणि’ प्रतोल्यः ‘अपरद्वाराणि' द्वारिकाः 'छिण्डीः ' छिण्डीकाः- वृत्तिच्छिद्ररूपाः 'खण्डीः ' प्राकारच्छिद्ररूपाः नगरनिर्द्धमनानि - नगरजलनिर्गमक्षालान् 'संवर्तनानि' मार्गमिलनस्थानानि 'निवर्तनानि' मार्गनिर्घटनस्थानानि 'द्यूतखलकानि' द्यूतस्थण्डिलानि 'पानागाराणि मद्यगेहानि ‘वेश्यागाराणि’ वेश्याभवनानि 'तस्करस्थानानि' शून्यदेवकुलागारादीनि 'तस्करगृहाणि' तस्करनिवासान् शृङ्गाटकादीनि प्राग् व्याख्यातानि सभाः - जनोपवेशनस्थानानि प्रपाः - जलस्थानानि, लिङ्गव्यत्ययश्च प्राकृतत्वात्, 'पणितशालाः' हट्टान् शून्यगृहाणि - प्रतीतानि 'आभोगयन्' पश्यन् ‘मार्गयन्' अन्वयधर्म्मपर्यालोचनतः 'गवेषयन्' व्यतिरेकधर्म्मपर्यालोचनतः बहुजनस्य 'छिद्रेषु' प्रविरलपरिवारत्वादिषु चौरप्रवेशावकाशेषु - 'विषमेषु' तीव्ररोगादिजनितातुरत्वेषु 'विधुरेषु' इष्टजनवियोगेषु 'व्यसनेषु' राज्याद्युपप्लवेषु तथा 'अभ्युदयेषु' राज्यलक्षम्यादिलाभेषु 'उत्सवेषु' इन्द्रोत्सवादिषु 'प्रसवेषु' पुत्रादिजन्मसु 'तिथिषु' मदनत्रयोदश्यादिषु 'क्षणेषु' वडुलोकभोजनदानादिरूपेषु यज्ञेषु' नागादिपूजासु 'पर्वणीषु' कौमुदी - प्रभृतिषु अधिकरणभूतासु मत्तः पीतमद्यतया प्रमत्तश्च प्रमादवान् यः स तथा तस्य बहुजनस्येति योगः, 'व्याक्षिप्तस्य' प्रयोजनान्तरोपयुक्तस्य व्याकुलस्य च नानाविधकार्यक्षेपेण सुखितस्य दुःखितस्य च विदेशस्थस्य च - देशान्तरस्थस्य विप्रोषितस्य च-देशान्तरं गन्तुं प्रवृत्तस्य 'मार्गंच' पन्थानं 'छिद्रं च' अपद्वारं 'विरहं च' विजनं अन्तरंच - अवसर - मिति आरामादिपदानि प्राग्वत् 'सुसाणेसु य'त्ति श्मशानेषु 'गिरिकन्दरेषु' गिरिरन्ध्रेषु 'लयनेषु' गिरिवर्त्तिपाषाणगृहेषु 'उपस्थानेषु' तथाविधमण्डपेषु बहुजनस्य छिद्रेष्वित्यादि पुनरावर्त्तनीयं यावद् एवं च णं विहरइ' त्ति । मू. (४६) तते णं तीसे भद्दाए भारियाए अन्नया कयाइं पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणीए अयमेयारूवे अज्झत्थिए जाव समुपज्जित्था - अहं धन्नेन सत्थवाहेण Page #94 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, वर्ग:, अध्ययनं - २ ९१ सद्धि बहूणि वासाणि सद्दफरिसरसगंधरूवाणि माणुस्सागाईं कामभोगाई पञ्चणुभवमाणी विहरामि, नो चेव णं अहं दारगं वा दारिगं वा पयायामि, तंधन्नाओणंताओ अम्मयाओजाव सुलद्धे णं माणुस्सए जम्मजीवियफले तासिं अम्मयाणं जासिं मन्ने निगयकुच्छिसंभूयातिं थणदुद्धलुद्धयातिं महुरसमुल्लावगातिं मम्मणपयंपियातिं थणमूलकक्खदेसभागं अभिसरमाणातिं मुद्धयाइं थणयं पिवंति, ततो य कोमलकमलोवमेहिं 'हत्थेहिं गिण्हिऊणं उच्छंगे निवेसियाइं देति समुल्लावए पिए सुमहुरे पुणो २ मंजुलप्पभणिते, तं अहन्नं अधन्ना अपुवा अलक्खणा अकयपुत्रा एत्तो एगमवि न पत्ता, - तं सेयं मम कल्लं पाउप्पभायाए रयणीए जाव जलंते धन्नं सत्थवाहं आपुच्छित्ता धन्नेनं सत्वणं अन्नाया समाणी सुबहुं विपुलं असणपणाखातिमसातिमं उवक्खडावेत्ता सुबहु पुष्फवत्थगंधमल्लालंकारं गहाय बहूहिं मित्तनातिनिवगसयणसंबंधिपरिजणमहिलाहिं सद्धिं संपरिवुडा जाई इमाइं रायगिहस्स नगरस्स बहिया नागाणि य भूयाणि य जक्खाणि य इंदाणिय खंदाणि य रुद्दाणि य सेवाणि य वेसमणाणि य तत्थ णं बहूणणं नागपडिमाण य जाव वेसमणपडिमाण य महरिहं पुप्फच्चणियं करेत्ता जाणुपायपडियाए एवं वइत्तए जइ णं अहं देवाणुप्पिया ! दारगं वा दारिगं वा पयायामि तो णं अहं तुब्भं जाय च दायं च भायं च अक्खयनिहिं च अनुवड्ढेसित्ति कड्ड उवातियं उवाइत्तए, एवं संपेहेति २ कल्लं जाव जलंते जेणामेव धन्ने सत्थवाहे तेणामेव उवागच्छति उवागच्छित्ता एवं वदासी - एवं खलु अहं देवाणुप्पिया तुब्भेहिं सद्धिं बहूइं वासातिं जाव देति समुल्लावए सुमहुरे पुणो २ मंजुलप्पभणिते तण्णं अहं अहन्ना अपुन्ना अकयलक्खणा एत्तो एगमवि न पत्ता, तं इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भन्नाता समाणी विपुलं असणं ४ जाव अणुवड्डेमि उवायइयं करेत्तए तते णं धन्ने सत्थवाहे भद्दं भारियं एवं वदासी-ममंपि य णं खलु देवाणु० ! एस चेव मनोरहे- कहं णं तुमं दारगं दारियं वा पयाएजसि ?, भद्दाए सत्यवाहीए एएयमट्ठमणुजाणति, तते णं सा भद्दा सत्थवाही धन्नेनं सत्थवाहेणं अब्भणुन्नाता समाणी हट्टतुट्ठ जाव हयहियया विपुलं असनपानखातिमसातिमं उवक्खडावेति २ त्ता सुबहुं पुप्फगंधवत्थमल्लालंकारं गेण्हति २ सयाओ गिहाओ निग्गच्छति २ रायगिहं नगरं मज्झंमज्झेणं निग्गच्छति २ त्ता जेणेव पोक्खरिणी तेणेव उवागच्छति २ पुक्खरिणीए तीरे सुबहु पुप्फजावमल्लालंकारं ठवेइ २ पुक्खरिणि ओगाहइ २ जलमज्जणं करेति जलकीडं करेति २ ण्हाया कयबलिकम्मा उल्लपडसाडिगा जाईं तत्थ उप्पलाई जाव सहरसपत्ताइं ताइं गिण्हइ २ पुक्खरिणीओ पच्चोरुहइ २ तं सुबहुं पुप्फगंधमल्लं गेण्हति २ जेणामेव नागघरए य जाव वेसमणधरए य तेणेव उवागच्छति २ तत्थ णं नागपडिमाण य जाव वेसमणपडिमाण य आलोए पणामं करेइ ईसिं पच्चन्नमइ २ लोमहत्थगं परामुसइ २ नागपडिमाओ य जाव वेसमणपडिमाओ य लोमहत्थेणं पमज्जति उदगधाराए अब्भुक्खेति २ पम्हलसुकुमालाए गंधकासाईए गायाइं लूहेइ २ महरिहं वत्थारुहणं च मल्लारुहणं च गंधारुहणं च चुन्नारुहणं च वन्नारुहणं च करेति २ जाव धूवं डहति २ जानुपायपडिया पंजलिउडा एवं वदासीजइ णं अहं दारगं वा दारिगं वा पयायामितो णं अहं जायं च जाव अणुवड्डेमित्ति कट्टु उवतियं करेति २ जेणेव पोक्खरिणी तेणेव उवागच्छति २ विपुलं असणं ४ आसाएमाणी जाव Page #95 -------------------------------------------------------------------------- ________________ ९२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/२/४६ विहरति, जिमिया जाव सुईभूया जेणेव सए गिहे तेणेव उवागया अदुत्तरं च णं भद्दा सत्यवाही चाउद्दसट्टमुद्दिठ्ठपुन्नमासिणीसु विपुलं असण ४ उवक्खडेति २ बहवे नागा य जाव वेसमणा य उवायमाणी जाव एवं चणं विहरति मू. (४७) ततेणंसा भद्दा सत्यवाही अन्नया कयाइ केणति कालंतरेणं आवनसत्ताजाया यावि होत्था तते णं तीसे भद्दाए सत्थ० दोसुमासेसु वीतिकंतेसु ततिए मासे वट्टमाणे इमेयारूवे दोहले पाउन्भूते-धन्नाओणंताओअम्मयाओजाव कयलक्खणाओणंताओअम्मयाओजाओ णं विउल असणं ४ सुबहुयं पुप्फवस्थगंधमल्लालंकारं गहाय मित्तनातिनियगसयणसंबंधिपरियणमहिलियाहि य सद्धिं संपरिवुडाओ रायगिह नगरं मज्झमझेणं निग्गच्छंति २ । -जेणेव पुकअखरिणी तेणेव उवागच्छंति २ पोक्खथरिणीं ओगाहिंति २ ण्हायाओ कयबलिकम्माओसव्वालंकारविभूसियाओविपुलं असणं ४ आसाएमाणीओजावपडिभुंजेमाणीओ दोहलं विणेति एवं संपेहेति २ कलं जाव जलंते जेणेव धन्ने सत्यवाहे तेणेव उवागच्छति २ धन्नं सत्यवाहं एवं वदासी ___ एवं खलु देवाणुप्पिया! मम तस्स गब्भस्स जाव विणेति तं इच्छामि णं देवाणुप्पिया! तुब्भेहिं अब्भणुन्नाता समाणी जाव विहरित्तए, अहासुहंदेवाणुप्पिया! मा पडिबंधं करेह, ततेणं साभदा सत्थवाही धन्नेणं सत्थवाहेणं अब्भणुनाया समाणी हट्टतुट्ठा जाव विपुलं असणं४ जाव ण्हाया जाव उल्लपडसाडगा जेणेव नागधरते जाव धूवं दहति २ पणामं करेति पणामं करेत्ता जेणेव पोक्खरिणी तेणेव उवागच्छतिर ततेणंतओमित्तनातिजावनगरमहिलाओभदंसत्थवाहिं सव्वलालंकारविभूसितंकरेति, ततेणंसा भद्दा सत्यवाही ताहि मित्तनातिनियगसयणसंबंधिपरिजणणगरमहिलियाहिं सद्धिं तं विपुलं असणं ४ जाव परिभुंजमाणी य दोहलं विणेति २ जामेव दिसिं पाउब्भूत्ता तामेव दिसिं पडिगया, तते णं सा भद्दा सत्थवाही संपुन्नडोहला जाव तं गब्भं सुहंसुहेणं परिवहति, तते णं सा भद्दा स० नवण्हंमासाणं बहुपडिपुन्नाणं अट्ठमाण राइंदियाणं सुकुमालपाणिपादं जाव दारगं पयाया, तते णं तस्स दारगस्स अम्मापियरो पढमे दिवसे जातकम्मं करेंति २ तहेव जाव विपुलं असणं ४ उवक्खडावेंति २ तहेव मित्तनाति० भोयावेत्ताअयमेयारूवं गोनं गुणनिप्फनं नामधेनं करेंति जम्हाणं अम्हं इमे दारए बहूणं नागपडिमाण य जाव वेसमणपडिमाणा य उवाइयलद्धे णं तेहोउणंअम्हे इमेदारएदेवदिन्ननामेणं, ततेणंतस्सदा० अम्मापियरोनामधिकं करेंतिदेवदिनेत्ति, तते णं तस्स दा० अम्मापियरो जायं च दायं च भायंच अक्खयनिहिं च अनुवड्डेति। वृ.'कुटुंबजागरियंजागरमाणीए'त्ति कुटुम्बचिन्तायाजागरणं-निद्राक्षयः कुटुम्बजागरिका, द्वितीयायास्तृतीयार्थत्वात् तया 'जाग्रत्या; विबुध्यमानया, अथवा कुटुम्बजागरिकां जाग्रत्याः 'पयायामि'त्तिप्रजनयामि'यासिंमन्ने' इत्यत्रतासांसुलब्धजन्मजीवितफलं अहं मन्ये वितर्कयामि यासांनिजककुक्षिसंभूतानीत्येवमक्षरघटना कार्या, निजकुक्षिसंभूतानि डिम्मरूपाणि इति गम्यते, स्तनदुग्धलुब्धकानि मधुरसमुल्लाषकानिमन्मनं-स्खलत्प्रजल्पितं येषांतानितथा स्तनमूलात्कक्षा देशभागमभिसरन्ति-संचरन्ति स्तनजं पिबन्ति, ततश्च कोमलकमलोपमाभ्यांहस्ताभ्यां गृहीत्वा उत्सङ्गेनिवेशितानिददति समुल्लापकान् Page #96 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-२ सुमधुरान्, एत्तो एगमविनपत्त'त्तिइतः पूर्वं एकमपि-डिम्भकविशेषणकलापादेकमपि विशेषणं नप्राप्ता, बहियानागरधराणिये त्यादिप्रतीतं, 'जण्णुपायवडिय'त्तिजानुभ्यांपादपतिता जानुपादपतिता जानुनी भुवि निन्यस्य प्रणतिं गतेत्यर्थः। है. 'जायंवे'त्यादि, यागं-पूजांदायं-पर्वदिवसादौ दानंभाग-लाभांशंअक्षयनिधिं-अव्ययं भाण्डागारं अक्षयनिधिं वा-मूलधनं येन जीर्णीभूतदेवकुलस्योद्धारः करिष्यते अक्षीणिकां वा प्रतीतां वर्द्धयामि-पूर्वकाले अल्पं सन्तं महान्तं करोमीति भावः ‘उववाइयंतिउपयाच्यते-मृग्यतेस्मयत्तत्उपयाचितं-ईप्सितंवस्तु उपयाचितुं प्रार्थयितुं 'उल्लपडसाडय'त्ति स्नानेनाट्टै पटशाटिके-उत्तरीयपरिधानवस्त्रे यस्याः सा तथा 'आलोए'त्ति दर्शने नागादिप्रतिमानां प्रणामं करोति, ततः प्रत्युन्नमति, लोमहस्तं-प्रमार्जनीकं 'परामृशति' गृह्णाति, ततस्तेन ताः प्रमार्जयति ‘अब्भुक्खेइ'त्ति अभिषिञ्चति वस्त्रारोषणादीनि प्रतीतानि । ____'चाउद्दसी'त्यादौ उद्दिहित्तिअमावस्या आवन्नसत्ते'तिआपन्नः-उत्पन्नःसत्त्वो-दजीवो गर्भे यस्याःसा तथा । मू. (४८) तते णं से पंथए दासचेडए देवदिन्नस्स दारगस्स बालग्गाही जाए, देवदिन्नं दारयंकडीए गेण्हति २ बहूहिं डिंभएहि य डिंभगाहि य दारएहि य दारियाहि य कुमारियाहि य सद्धिं संपरिवुडे अभिरममाणे अभिरमति । तते णं सा भद्दा सत्यवाही अन्नया कयाई देवदिन्नं दारयंण्हायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सव्वालंकारभूसियं करेति पंथयस्स दासचेडयस्स हत्थयंसि दलयति, ततेणं से पंथए दासचेडए भद्दाए सत्थवाहीए हत्थाओ देवदिन्नं दारगंकडिए गिण्हति २ सयातो गिहाओ पडिनिक्खमति २ बहूहिं डिंभएहि य डिभिया हि य जाव कुमारियाहि य सद्धिं संपरिवुडे जेणेव रायमग्गे तेणेव उवागच्छइ २ देवदिन्नं दारगंएगते ठावेति २ बहूहि डिभएहि य जाव कुमारियाहि य सद्धिं संपरिबुडे पमत्ते यावि होत्था विहरति, इमंचणं विजए तक्करे रायगिहस्स नगरस्स बहूणि बाराणि य अवदाराणिय तहेव जाव आभोएमाणे मग्गेमाणे गवेसेमाणे जेणेव देवदिन्ने दारए तेणेव उवागच्छइ २ देवदिन्ने दारगं सव्वालंकारविभूसियं पासति पासित्ता देवदिन्नस्स दारगस्स आभरणालंकारेसु मुच्छिए गढिए गिद्धे अज्झोववन्ने पंथयंदासचेडं पमत्तंपासति २ दिसालोयं करेति करेत्ता देवदिन्नं दारगंगेण्हति २ कक्खंसि अल्लियावेति २ उत्तरिजेणं पिहेइ २ सिग्धं तुरियं चवलं चेतियं रायगिहस्स नगरस्स अवदारेणं निग्गच्छति २ जेणेव जिण्णुज्जाणे जेणेव भग्गकूवए तेणेव उवागच्छति २ देवदिन्नं दारयंजीवियाओ ववरोवेति २ आभरणालंकारं गेण्हति २ देवदिन्नस्स दारगस्स सरीरगंनिप्पाणं निचेटुंजीवियविप्प- जढं भग्गकूवए पक्खिवति २ जेनेव मालुयाकच्छए तेणेव उवागच्छति २ मालुयकच्छयं अणुपविसति २ निच्चले निफदे तुसिणीए दिवसं खिवेमाणे चिट्ठति वृ. डिम्भदारककुमारकाणामल्पबहुबहुतरकालकृतो विशेषः मूर्छितो-मूढो गतविवेकचैतन्य इत्यर्थः ‘ग्रथितो' लोभततन्तुभिः संदर्भितः ‘गृद्ध' आकाङ्क्षवान् ‘अभ्युपपन्नः' अधिकं तदेकाग्रतां गत इति, शीघ्रादीनि एकार्थिकानि शीघ्रतातिशयख्यापनार्थानि निष्प्राणं-उच्छ्वासादिरहितं निश्चेष्टं-व्यापाररहितं 'जीवविप्पजढं'ति आत्मना विप्रमुक्तं Page #97 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/२/४८ निश्चलो-गमनागमनादिवर्जितः निष्पन्दोहस्तद्यवयवचलनरहितः तूष्णीको-वचनरहितः 'क्षेपयन्'प्रेरयन् मू. (४९) तते णं से पंथए दासचेडे तओ मुहुत्तंतरस्सजेणेव देवदिन्ने दारए ठविए तेणेव उवागच्छति २ देवदिन्नं दारगं तंसि ठाणंसि अपासणाणे रोयमाणे कंदमाणे विलवमाणे देवदिन्नहारगस्स सव्वतोसमंता मग्गणगवेसणं करेइ २ देवदिन्नस्स दारगस्स कत्थइ सुतिं वाखुतं वा पउत्तिं वा अलभमाणे जेणेव सए गिहे जेणेव धन्ने सत्यवाहे तेणेव उवागच्छति २ धन्नं सत्यवाह एवं वदासी एवं खलु सामी! भद्दा सत्थवाही देवदिन्नं दारयंण्हायं जाव मम हत्थंसि दलयति तते णं अहं देवदिनं दारयंकडीए गिण्हामि २ जावमग्गणगवेसणं करेमितंन नजतिणं सामी! देवदिन्ने दारए केणइ हते वा अवहिए वा अवखित्ते वा पायवडिए धन्नस्स सत्थवाहस्स एतमट्ठ निवेदेति, तते णं से धन्ने सत्यवाहे पंथयदासचेडयस्स एतमटुं सोचा णिसम्म तेण य महया पुत्तसोएणाभूभूते समाणे परसुणियत्तेव चंपगपायवे धसत्ति धरणीयलंसि सव्वंगेहिं सन्निवइए, तते णं से धन्ने सत्थवाहे ततो मुहत्तंतरस्स आसत्थे पच्छागयपाणे देवदिन्नस्स दारगस्स सव्वतो समंता मग्गणगवेसणं करेति देवदिन्नस्स दारगस्स कत्थइ सुइंवा खुइंवा पउत्तिं वा अलभमाणे जेणेवसएगिहे तेणेव उवागच्छइ २ महत्थं पाहुडंगेण्हति २ जेणेव नगरगुत्तियातेणेव उवागच्छति २ तं महत्थं पाहुडं उवणति उवणतित्ता एवं वयासी एवं खलु देवाणुप्पिया !मम पुत्ते भद्दाए भारियाए अत्तए देवदिने नाम दारए इढे जाव उंबरपुप्फपिव दुल्लहे सवणयाए किमंग पुण पासणयाए ?, तते णं सा भद्दा देवदिन्नं हायं सव्वालंकारविभूसियं पंथगस्स हत्थे दलाति जाव पायवडिए तं मम निवेदेति, तं इच्छामि णं देवाणुप्पिया! देवदिन्नदारगस्स सव्वओ समंता मग्गणगवेसणं कयं । तए णं ते नगरगोत्तिया धन्नेणं सत्यवाहेणं एवं वुत्ता समाणा सनद्धबद्धवम्मियकवया उप्पीलियसरासणवटिया जाव गहियाउहपहरणा धन्नेणं सत्थवाहेणं सद्धिं रायगिहस्स नगरस्स बहूणि अतिगमणाणि य जाव पवासु य मग्गणगवेसणं करेमाणा रायगिहाओ नगराओ पडिनिक्खमंतिर जेणेव जिण्णुजाणे जेणेव भग्गकूवएतेणेव उवागच्छंति र देवदिन्नस्स दारगस्स सरीररगं निप्पाणं निच्चेटुं जीवविप्पजढं पासंति २ हा हा अहो अकजमितिकट्ठ देवदिन्नं दारगं भग्गकूवाओ उत्तरेति २ धन्नस्स सत्थवाहस्स हत्थेणंदलयंति।। वृ. 'श्रुति' वार्तामात्रं 'क्षुतं' तस्येव सम्बन्धिनं शब्दं तचिह्न वा प्रवृत्ति व्यक्ततरवार्ता नीतोमित्रादिनास्वगृहे अपहृतश्चौरेणआक्षिप्तः-उपलोभितः परसुनियत्तेवत्तिपरशुना-कुठारेण निकृत्तः-छिन्नो यः स तथा तद्वत् 'नगरगोत्तिय'त्ति नगरस्य गुप्ति-रक्षां कुर्वन्तीति नगरगुप्तिकाः आरक्षकाः ‘सन्नद्धबद्धवम्मियकवय'त्तिसन्नद्धाः-संहननीभिः कृतसन्नाहाःबद्धाः-कसाबन्धनेन वर्मिताश्च-अङ्गरक्षीकृताः शरीरारोपणेन कवचाः-कङ्कटा यैस्ते तथा ततःकम्र्धारयः, अथवावर्मितशब्दःक्वचिन्नाधीयतएव, उप्पीलियसरासणपट्टिया उत्पीडिता-आक्रान्ता गुणेन शरासनं-धनुस्तल्लक्षणा पट्टिकायैस्तेतथा, अथवाउत्पीडिता-बद्धाशरासन-पट्टिका-बाहुपहको यैस्ते तथा, श्यते च धनुर्धराणां बाहौ चर्मपट्टबन्ध इति, इह स्थाने यावत्करणादिदं दृश्य Page #98 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-२ "पिणद्धगेवेज्जाबद्धआविद्धविमलवरचिंधपट्टा" पिनद्धानि-परिहितानिग्रैवेयकाणि-ग्रीवारक्षाणि वैस्ते तथा, बद्धो गाढीकरणेन आविद्धः-परिहितो मस्तके विमलो वरचिह्नपट्टो यौस्ते तथा ततः कर्मधारयः 'गहियाउहपहरणा' गृहीतान्यायुधानि प्रहरणाय- प्रहारदानाय यैस्ते तथा, अथवाऽऽयुधप्रहरणयोः क्षेप्याक्षेप्यकृतो विशषः, 'ससक्खं'ति ससाक्षि ससाक्षिणोऽध्यक्षान् विधायेत्यर्थः। मू. (५०) तते णं ते नगरगुत्तिया विजयस्स तक्करस्स पयमग्गमणुगच्छमाणा जेणेव मालुयाकच्छए तेणेव उवागच्छंति२ मालुयाकच्छयंअणुपविसंति २ विजयंतकरंससक्खंसहोढं सगेवेजं जीवग्गाहं गिण्हंति २ अट्ठिमुट्ठिजाणुकोप्परपहारसंभग्गमहियगत्तं करेंति २ अवउडाबन्धणं करेंति २ देवदिन्नगस्स दारगस्स आभरणं गेहंति २ विजयस्स तक्करस्स गीवाए बंधंति २ मालुयाकच्छगाओ पडिनिक्खमंति २ जेणेव रायगिहे नगरे तेणेव उवागच्छंति २ रायगिहं नगरं अनुपविसंति २ रायगिहे नगरे सिंघाडगतियचरक्कचच्चरमहापहपहेसु कसप्पहारे यलयप्पहारेय छिवापहारे य निवाएमाणा २ छारं च धूलिं च कयवरं च उवरिं पक्किरमाणा २ महया २ सद्देणं उग्धेसेमाणा एवं वदंति-एसणं देवाणुप्पिया! विजए नामंतक्करेजाव गिद्धे विवआमिसभक्खी बालघायए बालमारए, तं नो खलु देवाणुप्पिया ! एयस्स केति राया वा रायपुत्ते वा रायमच्चे वा अवरज्झति एत्थढे अप्पणो सयाति कम्माइंअवरझंतित्तिकट्ठजेणामेव चारगसाला तेणामेव उवागच्छंति २ हडिबंधणं करेंति २ भत्तपाणनिरोहं करेंति २ तिसंझंकसप्पहारेय जाव निवाएमाणा २ विहरंति, तते णं से धन्ने सत्थवाहे मित्तनातिनियगसयणसंबंधिपरियणेणं सद्धिं रोयमाणे जाव विलवमाणे देवदिन्नस्स दारगस्स सरीरस्स महया इडीसक्कारसमुदएणं निहरणं करेंति २ बहूइं लोतियातिं मयगकिच्चाई करेति २ केणइ कालंतरेणं अवगयसोए जाए यावि होत्था। वृ. 'सहोढं'ति समोषं सगेवेचं ति सह ग्रैवेयकेण-ग्रीवाबन्धनेन यथा भवति तथा गृह्णन्ति ‘जीवग्गाहं गिण्हंति'त्तिजीवतीतिजीवस्तंजीवन्तं गृह्णन्ति अस्थिमुष्टिजानुकूपरेस्तेषुवा ये प्रहारास्तैः संभग्नं-मथितं मोटितं-जर्जरितं गात्रं-शरीरं यस्य स तथा तं कुर्वन्ति ‘अवउडगबंधणं'ति अवझोटनेन-अवमोटनेन कृकाटिकायाः बाह्योश्च पश्चाद्भागनयेन बन्धनं यस्य स तथातंकुर्वन्ति 'कसप्पहारेय'त्तिवर्धताडनानि छिव'त्तिश्लक्ष्णः कषः लता कम्बा बालघातकः' प्रहारदानेन 'बालमारकः' प्राणवियोजनेन। ‘रायमचे'त्ति राजामात्यः अवरज्झइत्तिअपराध्यतिअनर्थंकरोति नन्नत्थ'त्तिनत्वन्यत्रेत्यर्थः, वाचनान्तरे त्विदं नाधीयत एव, स्वकानि निरुपचरितानि नोपचारेणात्मनः सम्बन्धीनि मू. (५१) तते णं से धन्ने सत्यवाहे अन्नया कयाइंलहूसयंसि रायावराहसि संपलते जाए यावि होत्या, ततेणंते नगरगुत्तिया धन्नं सत्यवाहं गेहंति २ जेणेव चारगे तेणेव उवागच्छंति २ चारगंअनुपवेसंति २ विजएणंतक्करेणंसद्धिं एगयओ हडिबंधणं करेंति।ततेणंसा भद्दा भारिया कल्लं जाव जलंते विपुलं असणं ४ उवक्खडेति २ भोयणपिंडए करेति २ भोयणाइं पक्खिवति लंछियमुद्दियं करेइ २ एगंच सुरभिवारिपडिपुग्नं दगवारयं करेति २ पंथंय दासचेडं सद्दावेति २ एवं वदासी- गच्छ णं तुमं देवाणुप्पिया! इमं विपुलं असणं ४ गहाय चारगसालाए धन्नस्स Page #99 -------------------------------------------------------------------------- ________________ ९६ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/२/५१ सत्यवाहस्स उवणेहि, ततेणं से पंथए भद्दाए सत्यवाहीए एवं वुत्ते समाणे हट्टतुढे तंभोयणपिंडयं तंच सुरभिवरवारिपडिपुनं दगवारयं गेण्हति २ सयाओ गिहाओ पडिनिक्खमति २ -रायगिहे नगरे मझमझेणंजणेवचारगसालाजेणेवधन्ने सत्थवाहे तेणेव उवागच्छति २ भोयणपिडयं ठावोति २ उल्लंछति २ त्ता भायणाइंगेण्हति २ भायणाइंधोवेति २ हत्थसोयं दलयति २ धन्नं सत्यवाहं तेणं विपुलेणं असण०४ परिवेसति, तते णं से विजए तक्करे धन्नं सत्थवाहं एवं वदासी-तुमण्णं देवाणुप्पिया! मम एयाओ विपुलातो असण०४ संविभागं करेहि, ततेणं से धन्ने सत्थवाहे विजयंतकरंएवं वदासी ___ अवियाइंअहं विजया! एयंविपुलं असणं४ कायाणंवासुणगाणं वादलएजा उक्कुरुडियाए वाणंछड्डेजा नोचेवणंतवपुत्तधायगस्सपुत्तमारगस्सअरिस्स वेरियस्स पडिणीयस्स पच्चामित्तस्स एत्तो विपुलाओ असण०४ संविभागं करेजामि, तते णं से धण्णे सत्थवाहे तं विपुलं असणं ४ आहारेति २ तं पंथयं पडिविसजेति, ततेणं से पंथए दासचेडे तं भोयणपडिगं गिण्हति २ जामेव दिसिं पाउब्भूते तामेव दिसिं पडिगए, तते णं तस्स धन्नस्स तं विपुलं असणं ४ आहारियस्स समाणस्स उच्चारपासवणे णं उव्वाहित्था, तते णंछन्ने विजयंतक्करं एवं वदासी एहि ताव विजया ! एगंतमवक्कमामो जेणं अहं उच्चारपासवणं परिहवेमि, तते णं से विजए तकरे धन्नं सत्यवाहं एवं वयासी-तुब्भं देवाणुप्पिया ! विपुलं असणं ४ आहारियस्स अस्थि उच्चारे वा पासवणे वा ममन्नं देवाणुप्पिया! इमेहिं बहूहिं कसप्पहारेहिय जाव लयापहारेहि यतण्हाएयछुहाए य परब्भवमाणस्सणस्थि केइ उच्चारे वा पासवणे वातंछंदेणं तुमं देवाणुप्पिया एगते अवक्कमित्ता उच्चारपासवणंपरिट्ठवेति, ततेणंसेधण्णे सत्यवाहे विजएणं तकरेणं एवं वुत्ते समाणे तुसिणीए संचिट्ठति, तते णं से धन्ने सत्यवाहे मुहुत्तंतरस्स बलियतरागं उच्चारपासवणेणं उव्वाहिजमाणे विजयं तक्करं एवं वदासी-एहि ताव विजया ! जाव अवक्कमो, ततेणं से विजए धन्नं सत्थवाहं एवं वदासी-जइणं तुमं देवाणुप्पिया! ततो विपुलाओ असण०४ संविभागं करेहि ततोऽहं तुमेहिं सद्धिं एगंतं अवक्कमामि, ततेणं से धन्ने सत्थवाहे विजयं एवं वदासी अहन्नं तुब्भं ततो विपुलाओ असण० ४ संविभागं करिस्सामि, तते णं से विजए धन्नस्स सत्यवाहसस एयमढेपडिसुपणेति, ततेणंसे विजए धन्नेणंसद्धिं एगते अवक्कमेति उच्चारपासवणं परिहवेति आयंते चोक्खे परमसुइभूए तमेव ठाणं उवसंकमित्ताणं विहरति । ततेणं सा भद्दा कल्लं जाव जलते विपुलं असणं ४ जाव परिवेसेति, तते णं से धन्ने सत्थवाहे विजयस्स तक्करस्स ततो विपुलाओ असण० ४ संविभगं करेति, तते णं से धन्ने सत्यवाहे पंथयंदासचेडं विसजेति, ततेणं से पंथए भोयणपिडयं गहाय चारगाओ पडिनिक्खमति २ रायगिहनगरमझमज्झेणंजेणेवसएगेहेजेणेव भद्दा भारिया तेणेव उवागच्छइत्ता भई सत्यवाहिणिं एवं वायासी-एवं खलु देवाणुप्पिए! धन्ने सत्यवाहे तव पुत्तघायगस्स जाव पच्चामित्तस्स ताओ विपुलाओ असण० संविभागं करेति। वृ. 'लहुस्सगंसित्ति लघुः स्व-आत्मा स्वरूपं यस्य स लघुस्वकः-अल्पस्वरूपः राज्ञि विषये अपराधो राजापराधस्तत्र ‘संप्रलप्तः' प्रतिपादितः पिशुनैरिति गम्यते। 'भोयणपडिय'त्ति भोजनस्थालाद्याधारभूतं वंशमयंभाजनंपिटकंतत्करोति, सज्जकरोतीत्यर्थः, पाठान्तरेण भरेइ'त्ति Page #100 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययन-२ पूरयतिपाठान्तरेणभोजनपिटके करोतिअशनादीनि 'लाञ्छितं' रेखादिदानतोमुद्रितंकृतमुद्रादिगुद्रं 'उल्लंछेइ'त्ति विगतलाञ्छनं करोति परिवेशयति'भोजयति, _ 'आवियाइंति अपिःसंभावनेआइंतिभाषायांअरेः-शत्रौर्वेरिणः-सानुबन्धशत्रुभावस्य प्रत्यनीकस्य-प्रतिकूलवृत्तेःप्रत्यमित्रस्य-वस्तु २ प्रति अमित्रस्य धन्नस्सत्ति कर्मणिषष्ठी उच्चारप्रश्रवणं कर्तृणमित्यलङ्कारे 'उव्वाहित्य'त्ति उद्बाधयतिस्म, एहि तावे'त्यादि, आगच्छ तावदिति भाषामात्रेहेविजय! एकान्तं-विजन मपक्रमामो-यामः 'जेणं'ति येनाहमुच्चारादिपरिष्ठाषयामीति 'छंदेणं'ति अभिप्रायेण यथारूचीत्यर्थः। मू. (५२) ततेणंसा भद्दासत्थवाहीपंथयस्सदासचेडयस्सअंतिएएयमद्वंसोचा आसुरुत्ता रुट्ठा जाव मिसिमिसेमाणा धन्नस्स सत्थवाहस्स पओसमावजति, ततेणं से धन्ने सत्यवाहे अन्नया कयाइं मित्तनातिनियगसयणसंबंधिपरियणेणं सएणय अत्थसारेणं रायकजातो अप्पाणं मोयावेति २ चारगसालाओ पडिनिक्खमति २ जेणेव अलंकारियसभा तेणेव उवागच्छति २ अलंकारियकम्मं करेति २ जेणेव पुक्खरिणी तेणेव उवागच्छति २ अह धोयट्टियं गेहति पोखरिणी ओगाहति २ जलमजणं करेति २ ण्हाए कयबलिकम्मे जाव रायगिहं नगरं अणुपविसति २ रायगिह० मझमज्झेणं जेणेव सए गिहे तेणेव पधारेत्थ गमणाए। ततेणंतं धन्न एजमाणं पासित्ता रायगिहे नगरे बहवे नियगसेडिसत्थवाहपभितओ आढ़ति परिजाणंति सक्कारेति सम्मा० अब्भु० सरीरकुसलं पुच्छंति। ततेणं से धन्ने जेणेव सए गिहे तेणेव उवागच्छति २ जाविय से तत्थ बाहिरिया परिसा भवति तं०-दासाति वा पेस्साति वा भियगाइवाभाइल्लागइवा, सेवियणंधण्णं सत्थवाहं एजंतं पासति २ पायवडियाएखेमकुसलंपुच्छंति, जावियसेतत्थअभंतरिया परिसाभवतितं०-मायाइ वापियाइवाभायातिवा भगिणीतिवा, सावियणंधन्नंसत्थवाहं एजमाणं पासति २ आसाणाओ अब्भुटेति २ कंठाकंठियं अवयासिय बाहप्प-मोक्खणं करेति, तते णं से धन्ने सत्यवाहे जेणेव भद्दा भारिया तेणेव उवागच्छति, तते णं सा भद्दा धन्नं सत्थवाह एज्जमाणंपासति पासित्ता नो आढाति नो परियाणातिअणाढायमाणी अपरिजाणमाणी तुसिणीया परम्मुही संचिट्ठति, ततेणंसेधन्नेसत्तवाहेभदंभारियंएवंवदासी-किवंतुभंदेवाणुप्पिए नतुट्ठी वान हरिसे वा नाणंदे वाजंमएसएणं अत्थसारेणं रायकजातो अप्पाणं विमोतिए, ततेणं साभदाधन्न सत्यवाहं एवं वदासी-कहनं देवाणुप्पिया! ममतुट्टी वा जाव आणंदे वा भविस्सति जेणं तुममम पुत्तघायगस्सजाव पञ्चामित्तस्सततो विपुलातो असण०४ संविभगं करेसि, ततेणं से धन्ने भदंएवं वदासी नोखलुदेवाणुप्पिए! धम्मोति वातवोत्ति वा कयपडिकइया वा लोगजत्ताति वा नायएति वा घाडिएति वा सहाएति वा सुहितिवा लतो विपुलातो असण० ४ संविभागे कए नन्नत्य सरीरचिंताए, तते णं सा भद्दा धन्नेणं सत्थवाहेणं एवं वुत्ता समाणी हट्ट जाव आसणातो अब्भुढेति कंठाकंठिंअवयासेतिखेमकुसलंपुच्छति २ ण्हायाजाव पायच्छित्ता विपुलार्तिभोगभोगाइंभुंजमाणी विहरति । ततेणं से विजएतक्करे चारगसालाएतेहिं बंधेहिं कसप्पहारेहि यजावतण्हाए यछुहाए 177 Page #101 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/२/५२ य परब्भवमाणे कालमासे कालं किच्चा नरएसु नेरइयत्ताए उववन्ने। सेणंतत्थ नेरइए जाते काले कालोभासे जाव वेयणं पञ्चणुभवमाणे विहरइ, सेणं ततो उव्वट्टित्ता अनादीयं अणवदग्गंदीहमद्धं चाउरंतसंसारकंतारंअणुपरियट्टिस्सति एवामेव जंबू! पव्वतिए समाणे विपुलमणिमुत्तियधनकणगरयणसारेणं लुब्मति सेविय एवं चेव। वृ. 'अलंकारियसहन्ति यस्यां नापितादिभिः शरीरसत्कारो विधीयते अलङ्कारिककर्मनखखण्डनादिदासा-गृहदासीपुत्राः प्रेष्या-येतथाविधप्रयोजनेषुनगरान्तरादिषुप्रेष्यन्तेभृतका-ये आबालत्वात्पोषिताः ‘भाइल्लग'त्तियेभागंलाभस्य लभन्तेते, क्षेमकुशलं-अनर्थानुभवानर्थप्रतिघातरूपं, कण्ठेचकण्ठेच गृहीत्वा कण्ठाकण्ठि, यद्यपिव्याकरणेयुद्धविषयएवैवंविधौऽव्ययीभाव इष्यतेतथापि योगविभागादिभिरेतस्य साधुशब्दता ईश्येति, अवयासिय'त्तिआलिङ्गयबाष्प्रमोक्षणं आनन्दाश्रुजल प्रमोचनं। 'नायएवे'त्यादि, नायकः-प्रभुयायदोवा-न्यायदर्शी ज्ञातको वास्वजनपुत्रक इतिरुपदर्शने वा विकल्पे 'घाडिय'त्तिसहचारी सहायः-साहाय्यकारी सुहृद्-मित्रं । 'बंधेहि यत्तिबन्धो रज्ज्वादिबन्धनं वधो' यष्ट्यादिताडनंकशप्रहारादयस्तुतद्विशेषाः ‘कालेकालोभासे'इत्यादि कालःकृष्णवर्णः काल एवावभासलते द्रष्टुटणां कालो वाऽवभासोदीप्तिर्यस्य स कालावभासः इह यावत्करणादिदं दृश्यं 'गम्भीरलोमहरिसे भीमे उत्तासणए परमकण्हे वण्णेणं, सेणंतत्थ निचं भीए निच्चं तत्थे निच्चं तसिएनिचंपरमसुहसम्बद्धनरगं'तितत्र गम्भीरोमहानोमहर्षो-भयसंभूतो रोमाञ्चो यस्य यतो वा सकाशात् स तथा, किमित्येवमित्याह-भीमो' भीष्मः, अत एवोत्रासकारित्वादुत्रासकः, एतदपि कुत इत्याह-परमकृष्णोवर्णेनेति, परां-प्रकृष्ट अशुभसंबद्धां-पापकर्मणोपनीता 'अनाइय'मित्यादि, अनादिकं अनवदग्गं'तिअनन्तं दीहमद्धति दीर्घाद्धं-दीर्घकालं दीर्घावं वा-दीर्घमार्गं चातुरंतं-चतुर्विभागं संसार एव कान्तारं- अरण्यं संसारकान्तारमिति । इतोऽधिकृत ज्ञातं ज्ञापनीये योजयन्नाह-एवमेव-विजयचौरवदेह ‘सारे णं'ति सारे णमित्यलङ्कारे करणे तृतीया वेयं, लुभ्यते-लोभी भवति, सेवि एवं चेव'त्ति सोऽपि प्रव्रजितो विजयदेव नरकादिकमुक्तरूपं प्राप्नोति। मू. (५३) तेणं कालेणं तेणं समएणं धम्मधोसा नाम थेरा भगवंतो जातिसंपन्ना २ जाव पुव्वाणुपुब्बिं चरमाणे जाव जेणेव रायगिहे नगरे जेणेव गुणसिलए चेतिए जाव अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया धम्मो कहिओ, ततेणंतस्स धन्नस्स सत्थवाहस्स बहुजणस्सअंतिए एतमढे सोच्चानिसम्म इमेतारूवे अज्झत्थिते जाव समुपज्जित्था-एवं खलु भगवंतोजातिसंपन्ना इहमागया इह संपत्तातंइच्छामिणंथेरे भगवंते वंदामि नमसामिण्हातेजाव सुद्धप्पावेसातिमङ्गलाई वत्थाइंपवरपरिहिए पायविहारचारेणंजेणेव गुणसिले चेतिएजेणेव थेरा भगवंतो तेणेव उवागच्छति २ वंदति नमंसति। ततेणं थेरा धन्नस्स विचित्तं धम्ममातिखंति, तते णं से धन्ने सत्थवाहे धम्मं सोचा एवं वदासी-सदहामिणं भंते ! निग्गंथे पावयणे जाव पव्वतिए जाव बहूणि वासाणि सामन्नपरियागं पाउणित्ताभत्तंपच्चक्खातित्तामासियाएसंलेहणाए सर्द्धिभत्ताइंअणसणाएछेदेइ २ ताकालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववन्ने, तत्थ णं अत्यंगतियाणं देवाणं चत्तारि पलिओवमाई ठिती पन्नत्ता, तत्थ णं धन्नस्स देवस्स चत्तारि पलिओवमाइं ठिती पन्नत्ता, से गं धन्ने देवे ताओ Page #102 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं - २ ९९ देवलोयाओ आउक्खएणं ठितीक्खएणं भवक्खएणं अनंतरं चयं चइत्ता महाविदेहे वासे सिज्झिहिति जाव सव्वदुक्खाणमंतं करेहिति मू. (५४) जहा णं जंबू ! धन्नेणं सत्थवाहेणं नो धम्मेत्ति वा जाव विजयस्स तक्करस्स ततो विपुलाओ असन० ४ संविभागे कए नन्नत्थ सरीरसारक्खणट्ठाए, एवामेव जंबू ! जे णं अम्हं निग्गंथे वा २ जाव पव्वतिए समाणे ववगयण्हाणुम्मद्दणपुप्फगंधमल्लालंकारविभूसे इमस्स ओरालियसरीरस्स नो वन्नहेडं वा रूवहेउं वा विसयहेउं वा असणं ४ आहारमाहरेति, नन्नत्थ नाणदंसणचरित्ताणं वहणयाए, से गंइहलोए चैव बहूणं समणाणं समणीणं सावगाण य साविगाण य अच्चणिज्जे जाव पज्जुवासणिज्जे भवति, परलोएवि य णं नो बहूणि हत्थच्छेयणाणि य कन्नच्छेयणाणि य नासाछेयणाणि य एवं हिययउप्पायणाणि य वसणुप्पाडणाणि य उल्लंबणाणि य पाविहिति अनातीयं च णं अनवदग्गं दीहं जाव वीतिवतिस्सति जहा व से धन्ने सत्थवाहे । एवं खलु जंबू ! समणेणं जाव दोच्चस्स नायज्झयणस्स अयमट्टे पन्नत्तेत्तिबेमि ॥ वृ. 'जहा ण' मित्यादिनाऽपि ज्ञातमेव ज्ञानपनीये नियोजितं, 'नन्नत्थ सरीसारक्खणट्ठा 'त्ति न शरीरसंरक्षणार्थदन्यत्र तदर्थमेवेत्यर्थः 'जहा व से धन्ने' त्ति दृष्टान्तनिगमनं इह पुनर्विशेषयोजनामिमामभिदधति बहुश्रुताः - इह राजगृहनगरस्थानीयं मनुष्यक्षेत्रं धन्यसार्थवाहस्थानीयः साधुजीवः विजयचौरस्थानीयं शरीरं पुत्रस्थानीयो निरुपमनिरन्तरानन्दनिबन्धनत्वेन संयमो, भवति ह्यसत्प्रवृत्तिकशरीरात्संयमविधातः, आभरणस्थानीयाः शब्दादिविषयाः, तदर्थप्रवृत्तं हि शरीरं संयमविघाते प्रवर्तते, हडिबन्धस्थानीयं जीवशरीरयोरविभागेनावस्थानं राजस्थानीयः कर्मपरिणामः राजपुरुषस्थानीयाः कर्भेदाः लघुस्वकापराधस्थानीया मनुष्यायुष्कबन्धहेतवः, मूत्रादिमलपरिस्थानीयाः प्रत्युपेक्षणादयो व्यापाराः, यतो भक्तादिदानाभावे यथासौ विजयः प्रश्रवणादिव्युत्सर्जनाय न प्रवर्त्तितवान् एवं शरीरमपि निरशनं प्रत्युपेक्षणादिषु न प्रवर्तत्ते, पान्थकस्था नीयो मुग्धसाधुः, सार्थवाहीस्थानीय आचार्याः, ते हि विवक्षितसाधुं भक्तादिभिः शरीरमुपष्टम्भयन्त साध्वन्तरादुपश्रुत्योपालम्भयन्ति विवक्षितसाधुनैव निवेदिते वेदनावैयावृत्त्यादिके भोजनकारणे परितुष्यन्ति चेति, पठ्यते च"सिवसाहणेसु आहारविरहिओ जं न वट्टए देहो । तम्हा धन्नोव्व विजयं साहू तं तेण पोसेज्जा ।।" ‘एवं खल्वि’त्यादि निगमनं' इतिशब्दः समाप्तौ ब्रवीमीति पूर्ववदेवेति ॥ अधययनं - २ – समाप्तम् 119 11 मुनि दीपरत्न सागरेण संशोधिता सम्पादीता ज्ञाताधर्मकथाङ्ग सूत्रे प्रथम श्रुतस्कन्धे द्वीतीय अध्ययनस्य अभयदेवसूरि विरचिता टीका परीसमाप्ता । अध्ययनं - ३ - अण्डकः वृ. अथ तृतीयमण्डकाख्यमध्ययनं, तस्य च पूर्वेण सहायं सम्बन्धः - अनन्तराध्ययने साभिष्वङ्गस्य निरभिष्वङ्गस्य च दोषगुणानभिदधता चारित्रशुद्धिर्विधेयतयोपदिष्टा, इह तु शङ्कितस्य निःशङ्कस्य च तानभिदधता संयमशुद्धरेव हेतुभूता सम्यक्त्वशुद्धिर्विधेयतयोपदिश्यते Page #103 -------------------------------------------------------------------------- ________________ १०० ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/३/५४ इत्येवंसंबन्धस्यास्येदमुपक्षेपसूत्रं - मू. (५५) जति णं भंते! समणेणं भगवया महावीरेणं दोच्चस्स अज्झयणस्स नायाधम्मकहाणं अयमठ्ठे पन्नत्ते तइअस्स अज्झयणस्स केअट्ठे प० ?, एवं खलु जंबू ! तेणं कालेणं २ चंपा नामं नयरी होत्था वन्नओ, तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए सुभूमिभाए नामं उज्जाणे होत्था सव्वोउय० सुरम्मे नंदनवने इव सुहसुरभिसीयलच्छायाए समनुबद्धे, तस्स णं सुभूमिभागस्स उज्जाणस्स उत्तरओ एगदेसंमि मालुयाकच्छए वन्नओ, तत्थ णं एगा वरमऊरी दो पुढे परियागते पिडुंडीपंडुरे निव्वणे निरुवहए भिन्नमुट्ठिप्पमाणे मऊरी अंडए पसवति २ सतेणं पक्खवाएणं सारक्खमाणी संगोवमाणी संविट्टेमाणी विहरति, तत्थ णं चंपाए नयरीए दुवे सत्थवाहदारगा परिवसंति तं० - जिणदत्तपुत्ते य सागरदत्तपुत्ते य, सहजायया सहवड्डियया सहपंसुकीलियया सहदारदरिसी अन्नमन्नमणुरत्तया अन्नमन्नमणुव्वयया अन्नमन्नच्छंदाणुवत्तया अन्नमन्नहियतिच्छियकारया अन्नमन्नेसु गिहेसु किञ्चाई करणिजाई पच्चणुभवमाणा विहरन्ति । वृ. 'जइण' मित्यादि ' एवं खल्वि' त्यादि, प्रकृताध्ययनसूत्रं च समस्तं कण्ठ्यं नवरं 'सव्वोउए' त्ति सर्वे ऋतवो - वसन्तादयः तत्संपाद्यकुसुमादिभावानां वनस्पतीनां समुद्भवात् यत्र तत्तथा, क्वचित् 'सव्वोउय'त्ति दृश्यते, तेन च 'सव्वोउयपुष्पफलसमिद्धे इत्येत्सूचित्तं, अत एव सुरम्यं नन्दनवनं – मेरोर्द्वितीयवनं तद्वत् शुभा सुखा वा सुरभिः शीतला च या छाया तया समनुबद्धंव्याप्तं 'दो पुट्टे' इत्यादि, द्वे - द्विसंख्ये पुष्टे - उपचिते पर्यायेण - प्रसवकालक्र मेणागते पर्यायागते प्राकृतत्वेन यकारलोपात् परियागएत्ति भणितं, पिष्टस्य - शालिलोट्टस्य - उण्डी - पिण्डी पिष्टोण्डी तद्वत् पाण्डुरे ये ते तथा, निर्व्रणे- व्रणकै रहिते निरुपहते- वातादिभिरनुपहते भिन्ना - मध्यशुषिरा या मुष्टिः सा प्रामाणं ययोः ते भिन्नमुष्टिप्रमाणे मयूर्या अण्डके मयूराण्डके न कुर्कुट्या अण्डके प्रसूते - जनयति, संरक्षयन्ती - पालयन्ती सङ्गोपायन्ती - स्थगयन्ती संवेष्टयन्ती - पोषयन्ती, सहजातौ जन्मदिनस्यौवकत्वात् सहवृद्धी - समेतयोर्वृद्धिमुपगतत्वात् । - सहपांशुक्रीडितकौ समानबालभावत्वात् सहदारदर्शिनौ समानयौवनारम्भत्वात् सदैव - एकावसर एव जातकाम-विकारतया दारान्-स्वकीये २ भार्ये तथाविधदृष्टिभिर्दष्टवन्तौ अथवा सह-सहितौ सन्तौ अन्योऽन्य- गृहयौद्वरि पश्यतः तत्प्रवेशनेनेत्येवंशीलौ यौ तौ तथा, एतच्चानन्तरोक्तं स्वरूपमन्योऽन्यानुरागे सति भवतीत्याह - अन्योऽन्यनुरक्तौ - स्नेहवन्तौ अत एवान्योऽन्यमनुव्रजत इत्यन्तयोऽन्यानुव्रजौ, एवं छन्दोऽनुवर्त्तकौ - अभिप्रायानुवर्त्तिनी एवं हृदयेप्सितकारकौ 'किच्चाइं करणीयाई' ति कर्त्तव्यानि यानि प्रयोजनानीत्यर्थः अथवा कृत्यानि - नैत्यकानि करणीयानि - कादाचित्कानि 'प्रत्यनुभवन्तौ ' विदधानौ । मू. (५६) तते णं तेसिं सत्थवाहदारगाणं अन्नया कयाई एगतओ सहियाणं समुवागयागं सन्निसन्नाणं सन्निविद्वाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पज्जित्था - जन्नं देवाणुप्पिया ! अम्हं सुहं वा दुक्खं वा पव्वज्जा वा विदेसगमणं वा समुप्पज्जति तन्नं अम्हेहिं एगयओ समेच्चा नित्थरियव्वंतिकड्ड अन्नमन्नमेयारूवं संगारं पडिसुर्णेति २ सकम्मसंपउत्ता जाया यावि होत्था । वृ. 'एगउ'त्ति क्वचिदेकस्मिन् देशे सहितयोः - मिलितयोः समुपागतयोरेकतरस्य गृहे Page #104 -------------------------------------------------------------------------- ________________ १०१ श्रुतस्कन्धः-१, वर्गः:, अध्ययन-३ सन्निपषण्णयोः-उपविष्टयोः संनिविष्टयोः संहततया स्थिरसुखासनतया च व्यवस्थितयोमिथः कथा-परस्परकथा तस्यां समुल्लापो-जल्पो यः स तथा समुदपद्यत, ‘समेच्च'त्ति समेत्य पाठान्तरे 'संहिच्च'त्ति संहत्य सह संभूय ‘संगारं'ति सङ्केतं पडिसुणेति'त्ति अभ्युपगच्छतः। मू. (५७) तत्थ णं चंपाए नयरीए देवदत्ता नामंगणिया परिवसइ अड्डा जाव भत्तपाणा चउसट्टिकलापंडिया चउसद्विगणियागुणोववेया अउणत्तीसं विसेसे रममाणी एकवीसरतिगुणप्पहाणा बत्तीसपुरिसोवयारकुसला नवंगसुत्तपडिबोहिया अट्ठारसदेसीभासाविसारया सिंगारागारचारुवेसा संगयगयहसिय० ऊसियझयासहस्सलंभाविदिन्नछत्तचामर-बालवियणिया कन्नीरहप्पयाया यावि होत्था बहूणं गणियासहस्साणं आहेवचं जाव विहरति, ततेणंतेसिं सत्यवाहदारगाणंअन्नया कदाइपुव्वावरण्हकालसमयंसि जिमियभुतुत्तरागयाणं समाणाणं आयन्ताणं चोक्खाणं परमसुतिभूयाणं सुहासणवरगयाणं इमेयारूवं मिहोकहासमुल्लावे समुप्पज्जित्था, तं सेयं खलु अम्हं देवाणुप्पिया ! कल्लं जाव जलंते विपुलं असणं ४ उवक्खडावेत्ता तं विपुलं असणं ४ धूवपुष्फगंधवत्थं गहाय देवदत्ताए गणियाए सद्धिं सुभूमिभागसस उज्जाणस्स उज्जाणसिरिंपच्चणुभवमाणाणं विहरित्तएत्तिकट्ठअन्नमनस्स एयम पडिसुणेति २ कल्लंपाउब्भूए कोडुंबियपुरिसे सद्दावेति २ एवं वदासी गच्छह णं देवाणुप्पिया! विपुलं असणं ४ उवक्खडेह २ तं विपुलं असणं ४ धूवपुप्फ गहायजेणेव सुभूभिभागे उज्जाणेजेणेव नंदापुक्खरिणी तेणामेवउवागच्छह २ नंदापुक्खरिणीतो अदूरसामंते थूणामंडवं आहणह २ आसितसम्मञ्जितोवलित्तं सुगंध जाव कलियं करेह २ अम्हे पडिवालेमाणा २ चिट्ठह जाव चिट्ठति, . तएणंसत्यवाहदारगादोच्चंपिकोडुंबियपुरिसेसद्दावेतिर एवंवदासी-खिप्पामेवलहुकरणजुत्तजोतियं समखुरवालिहाणं समलिहियतिक्खग्गसिंगएहिं रययामयघंटसुत्तरञ्जपवरकंचणखचियणत्थपग्गहोवग्गहितेहिं नीलुप्पलकयामेलएहिं पवरगोणजुवाणएहिनाणामणिरयणकंचणघंटियाजालपरिक्खित्तं पवरलक्खणोववेयं जुत्तमेव पवहणं उवणेह, तेऽवि तहेव उवणेति, तते णं से सत्यवाहदारगा व्हाया जाव सरीरा पवहणं दुरूहति २ जेणेव देवदत्ताए गणियाए गिहं तेणेव उवागच्छंत २ त्ता पवहणातो पच्चोरुहति २ देवदत्ताए गणियाए गिहं अणुपविसेंति, ततेणंसा देवदत्ता गणिया सत्थवाहदारए एजमाणे पासति २ हट्ट २ आसणाओअब्भुढेति २ सत्तट्ठ पदाति अणुगच्छति २ ते सत्थवाहदारए एवं वदासी-संदिसंतु णंदेवाणुप्पिया! किमिहागमणप्पतोयणं?, ततेणंते सत्यवाहदारगा देवदत्तंगणियंएवंवदासीइच्छामो णं देवाणुप्पिए ! तुम्हेहिं सद्धिं सुभूमिभागस्स उजाणस्स उजाणसिरिं पञ्चणुब्भवमाणा विहरित्तए, तते णं सा देवदत्ता तेसिंसत्थवाहदारगाणं एतमट्ठ पडिसुणेति २ ण्हाया कयकिच्चा किं ते पवर जाव सिरिसंमाणवेसाजेणेव सत्यवाहदारगा तेणेव समागया, तते णं ते सत्थवाहदारगा देवदत्ताए गणियाए सद्धिं जाणं दुरूहति २ चंपाए नयरीए मझमज्झेणंजेणेव सुभूमिभागे उजाणे जेणेव नंदापुक्खरिणी तेणेव उवागच्छंति २ पवहणातो पच्चोरुहंति २ नंदापोक्खरिणीं ओगाहिंति २ जलमजणं करेंतिजलकीडं करेंति बहाया देवदत्ताए ___ Page #105 -------------------------------------------------------------------------- ________________ १०२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/३/५७ सद्धिं पच्चुत्तरंतिजेणेव थूणामंडवे तेणेव उवागच्छंतिर थूणामंडवं अणुपविसंति २ सव्वालंकारविभूसिया आसत्था वीसत्था सुहासणवरगया देवदत्ताए सद्धिं तं विपुलं असणं४ धूवपुष्फगंधवत्थं आसाएमाणा वीसाएमाणा परि जेमाणा एवं चणं विहरंति, जिमियभुत्तुत्तरागयावियणंसमाणा देवदत्ताए सद्धिं विपुलातिं माणुस्सगाई कामभोगाइं जमाणा विहरति । वृ. 'चउसट्ठी' त्यादि, चतुःषष्टिकलाःगीतनृत्यादिकाः स्त्रीजनोचितावात्स्यायनप्रसिद्धाः चतुःषष्टिगणिकागुणाः आलिङ्गनादिकानामष्टानां क्रियाविशेषाणां प्रत्येकमष्टभेदत्वात्, एतेऽपि वात्स्यायनप्रसिद्धाः, एवं विशेषादयोऽपि, 'नवंगसुत्तपडिबोहिय'त्तिप्राग्वत् नवयौवनेति भावः 'संगयगयहसिय'इत्येनेनेदं सूचितं 'संगयगयहसियभणियविहियविलाससललियसंलावनिउणजुत्तोवयारकुसला' व्याख्या त्वस्य पूर्ववत्, वाचनान्तरेत्विदमधिकं सुंदरथणजघणवयणचरणनयणलावण्णरूवजोव्वणविलासकलिया' उच्छ्रितध्वजा सहै ट्यां लाभो यस्याः सा तथा, वितीर्णानि राज्ञा छत्रचामराणि वालवीजनिका च-चामरविशेषो यस्याः सा तथा, कर्णीरथः-प्रवहणविशेषस्तेनप्रयातं-गमनंयस्याःसा तथा, कीरथो हि ऋद्धिमतां केषांचिदेव भवतीति सोऽपितस्याअस्तीत्यतिशयप्रतिपादनार्थोऽपिशब्दइति, स्थूणाप्रधानोवस्त्राच्छादितो मण्डपःस्थूणामण्डपः 'आहणह'त्ति निवेशयतेतिभावः, 'लघुकरणे'यादि, लघुकरणंगमनादिका शीघ्रक्रिया दक्षत्वमित्यर्थः तेन युक्ता ये पुरुषास्तैोजितं यत्रयूपादिभिः सम्बन्धितं यत्तत्तथा प्रवहणमितिसम्बन्धः, पाठान्तरेण लद्धकरणजुत्तएहि तितत्रलघुकरणेन-दक्षत्वेन युक्तौयौजितौ यौ तौ तथा ताभ्यां, ककार इह स्वार्थिकः, गोयुवभ्यां युक्तमेव प्रवहणमुपनयतेति सम्बन्धः, समखुरवालधानौ-समानशफपुच्छौ समे-तुल्ये लिखिते-शस्त्रेणापनीतबाह्यत्वक्के तीक्ष्णे शृङ्गे ययोस्तौ तथा, ततः कर्मधारयः, ताभ्यां, वाचनान्तरे जंबूणयमयकलावजुत्तपइविसिट्ठएहिं जम्बूनदमयी-सुवर्णमयौ कलॉपौ-कण्ठाभरणविशेषौ योस्त्रे च-यूपेन सह कण्ठसंयमनरज्जूप्रतिविशिष्टे ययोस्तौ च तथा ताभ्यां, रजतमयौरूप्यविकारौ घण्टे ययोस्तौ तथा, सूत्ररज्जुके-कासिकसूत्रदवरकमय्यौ वरकनकखचिते ये नस्ते-नासिकान्यस्तरज्जुकेतयोः प्रग्रहेण-रश्मिनाअवगृहीतकौ-बद्धौयौतथाततःकर्मधारयोऽतः ताभ्यां, नीलोत्पलकृतापीडाभ्यांआपीडः-शेखरः,प्रवरगोयुवभ्यां, नानामणिरत्नकाञ्चनघण्टिकाजालेन परिक्षिप्तं प्रवरलक्षणोपेतं, वाचनान्तरेऽधिकमिदं सुजातजुगजुत्तउज्जुगपसत्थसुविरइयनिम्मियंति तत्र सुजातं-सुजातदारुमयं युगं-यूपः युक्तं-संगतं ऋजुकं-सरलं प्रशस्तं-शुभं सुविरचितं-सुघटितंनिर्मितं-निवेशितंयत्रतत्तथा, युक्तमेव-सम्बद्धमेवप्रवहणं-यानंपरिदक्षगन्त्रीत्यर्थः 'किन्तेजाव सिरी'त्यादि व्याख्यातं धारिणीवर्णके। मू. (५८) ततेणं ते सत्यवाहदारगा पुव्वावरण्हकालसमयंसि देवदत्ताए गणियाए सद्धिं थूणामंडवाओ पडिनिक्खमंति २ हत्थसंगेल्लीए सुभूमिभागे बहुसु आलिधरएसु य कयलीधरेसु यलयाधरएसुयअच्छणधरएसुयपेच्छणधरएसुयपसाहणधरएसुयमोहणधरएसुयसालधरएसु य जालधरएसुय कुसुमधरएसुय उज्जाणसिरिं पञ्चणुभवमाणा विहरति । वृ. 'हत्थसंगेल्लीए'त्तिअन्योऽन्यं हस्तावलम्बनेन, आलिघरसुयकयलिघरएसुय' आलीकदल्यौ वनस्पतिविशेषौ, लताघरऐसुय'लताः-अशोकादिलता ‘अच्छणघरएसुय' अच्छणंति Page #106 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययन-३ १०३ आसनं, पेच्छणघरएसुय' प्रेक्षणं-प्रेक्षणकं, 'पसाहणधरएसुय प्रसाधनं-मण्डनं, 'मोहनघरएसु यमोहनं-निधुवनं, 'सालघरएसुय'सालाः शाखाः अथवा शाला-वृक्षविशेषाः, 'जालघरएसु य' जालगृहं-जालकान्वितं, 'कुसुमधरएसु य' कुसुमप्रायवनस्पतिगृहेष्वित्यर्थः, क्वचित्कदलीगृहादिपदानि यावच्छब्देन सूच्यन्त इति । मू. (५९) ततेणं ते सत्थवाहदारया जेणेव से मालुयाकच्छए तेणेव पहारेत्थ गमणाए, ततेणंसा वणमऊरी ते सत्यवाहदारएएजमाणे पासतिर भीया तत्था० महया २ सद्देणं केकारवं विणिम्मुयमाणी २ मालुयाकच्छाओपडिनिक्खमति २ एगंसिरुक्खमालयंसिठिच्चाते सत्थवाहदारए मालुयाकच्छयं च अणिमिसाए दिट्ठीए पेहमाणी २ चिट्ठति। ततेणं ते सत्यवाहदारगाअन्नमन्नं सद्दावेंति २ एवं वदासी-जहाणं देवाणुप्पिया! एसा वणमऊरी अम्हे एज्जमाणा पासित्ता भीता तत्था तसिया उब्विग्गा पलाया महता २ सद्देणं जाव अम्हे मालुयाकच्छयं च पेच्छमाणी २ चिट्ठति तं भवियव्वमेत्थ कारणेणंतिकट्ठ मालुयाकच्छंयं अंतो अनुपविसंति २ तत्थणं दो पुढे परियागये जाव पासित्ता अन्नमन्नं सद्दावेंति २ एवं वदासी सेयं खलु देवाणुप्पिया! अम्हे इमे वणमऊरीअंडएसाणंजाइमंताणंकुक्कुडियाणं अंडएसु अपक्खिवावेत्तए, तते णं ताओ जातिमन्ताओ कुक्कुडियाओ ताए अंडए सए य अंडए सएणं पक्खवाएणं सारक्खमाणीओ संगोवेमाणीओ विहरिस्संति, तते णं अम्हं एत्थं दो कीलावणगा मऊरपोयगा भविस्संतित्तिक? अन्नमन्नस्स एतमटुं पडिसुणेति २ सए सए दासचेडे सद्दावेंति २ एवं वदासी-गच्छह णं तुब्भे देवाणुणुप्पिया! इमे अंडए गहाय सगाणं जाइमंताणं कुक्कुडीणं अंडएसु पक्खिवह जाव तेवि पक्खिवेति, ततेणं ते सत्यवाहदारगा देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उजाणस्स उज्जाणसिरिं पञ्चणुभवमाणा विहरित्तातमेवजाणंदुरूढा समाणाजेणेव चंपानयरीएजेणेवदेवदत्ताएगणियाए गिहे तेणेव उवागच्छंतर देवदत्ताएगिह अणुपविसंति २ देवदत्ताए गणियाए विपुलंजीवियारिहं पीइदाणंदलयंति २ सक्कारेंति २ सम्माणतिर देवदत्ताएगिहातो पडिनिक्खमंति२ जेणेव सयाई २ गिहाई तेणेव उवागच्छंति २ सकम्मसंपउत्ता जाया यावि होत्था। ___ मू. (६०) तते णं जे से सागरदत्तपुत्ते सत्यवाहदारए से णं कल्लं जाव जलंते जेणेव से वणमऊरीअंडए तेणेव उवागच्छति २ तंसि मऊरीअंडयंसि संकिते कंखिते वितिगिच्छासमावन्ने भेयसमावन्ने कलुससमावन्ने किन्नममंएत्थ किलावणमऊरीपोयएभविस्सति उदाहुणो भविस्सइत्तिकटुतं मउरीअंडयं अभिक्खणं २ उव्वत्तेति परियत्तेतिं आसारेति संसारेति चालेति फंदेइ घटेति खोभेति अभिक्खणं२ कन्नमूलंसिटिट्टियावेति, ततेणंसेमऊरीअंडएअभिक्खणं२ उव्वत्तिज्जमाणे जाव टिट्टियावेजमाणे पोच्चडे जाते यावि होत्था, ततेणं से सागरदत्तपुत्ते सत्तवाहदारए अन्नया कयाइंजेणेव से मऊरअंडए तेणेव उवागच्छति २ तंमऊरीअंडयं पोच्चडमेव पासति २ अहोणं मम एस कीलावणए मऊरीपोयए न जाएत्तिकट्ठ ओहतमण जाव झियायति । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा आयरियउवज्झायाणं अंतिए पव्वतिए समाणे पंचमहब्बएसुजावछब्बीवनिकाएसुनिगंथे पावयणे संकितेजाव कलुससमावन्ने से णं इह भवे चेव बहूणं समणाणं बहूणं समणीणं सावगाणं साविगाणं हीलणिज्जे निंदणिज्जे Page #107 -------------------------------------------------------------------------- ________________ १०४ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/- /३/६० खिंस णिज्जे गरहणिजे परिभवणिज्जे परलोएविय णं आगच्छति बहूणि दंडणाणि य जाव अनुपरियट्टए वृ. शङ्कितः– किमिदं निष्पत्स्यते न वेत्येवं विकल्पवान् काङ्क्षितः–तत्फलाकाङ्क्षवान् कदा निष्पत्स्यते इतो विवक्षितं फलमित्यौत्सुक्यवानित्यर्थः विचिकित्सितः - जातेऽपीतो मयूरपोतेऽतः किं मम क्रीडालक्षणं फलं भविष्यति न वेत्येवं फलं प्रति शङ्कावान्, किमुक्तं भवति ? - भेदसमापन्नो मतेर्देधाभावं प्राप्तः सद्भावासद्भावविषयविकल्पव्याकुलित इति भावः, कलुषसमापन्नो मतिमालिन्यमुपगतः, एतदेव लेशत आह- 'किन्न' मित्यादि, उद्वर्तयतिअधोदेश्योपरिकरणेन परिवर्तयतित्थैव पुनः स्थापनेन 'आसारयति' ईषत्स्वस्थानत्याजनेन ‘संसारयति' पुनरीषत्स्वस्थानात् स्थानान्तरनयनेन चालयति - स्थानान्तरयनेन स्पन्दयतिकिंचिच्चलनेन घट्टयति-हस्तस्पर्शनेन क्षोभयति- ईषद्भूमिमुत्कीर्य तत्प्रवेशनेन 'कण्णमूलंसि' त्ति स्वकीयकर्मसमीपे धृत्वा 'टिट्टियावेति' शब्दायमानं करोति 'पोच्चडं' ति असारं, हीलनीयो गुरुकुलाद्युद्धट्टतः निन्दनीयः कुत्सनीयो - मनसा खिंसनीयो - जनमध्ये गर्हणीयः - समक्षमेव च परिभवनीयोऽनभ्युत्थानादिभिः, मू. (६१) तते णं से जिनदत्तपुत्ते जेणेव से मऊरीअंडए तेणेव उवागच्छति २ तंसि मऊरीअंडयंसि निस्संकिते, सुवत्तए णं मम एत्थ कीलावएण मऊरीपोयए भविस्सतीतिकटुं तं मउरीअंडयं अभिक्खणं २नो उव्वत्तेति जाव नो टिट्टियावेति, तते से मउरी अंडए अणुवत्तिज्जमाणे जाव अटिट्टियाविज्ज्रमाणे तेणं कालेणं तेणं समएणं उम्भिन्ने मऊरिपोयए एत्थ जाते, ततेणं से जिणदत्तपुत्ते तं मऊरपोययं पासति २ हट्ट तुट्ठे मऊरपोसए सद्दावेति २ एवं वदासी- तुब्भेणं देवाणुप्पिया ! इमं मऊरपोययं बहूहिं मऊरपोसणपाउग्गेहिं दव्वेहिं अनुपुव्वेणं सारक्खमाणा संगोवेमाणा संवड्डेइ नदुल्लगं च सिक्खावेह, तते णं ते मऊरपोसगा जिनदत्तस्स पुत्तस्स एतमट्ठे पडिसुर्णेति २ तं मउरपोययं गेण्हंति जेणेव सए गिहे तेणेव उवागच्छतिं २ तं मयूरपोयगं जाव नट्टुलगं सिक्खावेति । ततेणं से मऊरपोयए उम्मुक्कबालभावे विन्नाय० जोव्वणग० लक्खणवंजण० मानुम्मानप्पमाणपडिपुन्न० पक्खपेहुणकलावे विचित्तापिच्छे सत्तचंदए नीलंकठए नच्चणसीलए एगाए चप्पुडियाए कयाए समाणीए अनेगातिं नटुल्लगसयातिं केकारवसयाणि य करेमाणे विहरति, तते णं ते मऊरपोसगा तं मऊरपोयगं उम्मुक्कजाव करेमाणं पासित्ता २ तं मऊरपोयगं गेण्हंति २ जिनदत्तस्स पुत्तस्स उवर्णेति, तते गं से जिनदत्तपुत्ते सत्थवाहदारए मउरपोयगं उम्मुक्क जाव करेमाणं पासित्ता हट्टतुट्टे तेसिं विपुलं जीवियारिहं पीतिदाणं जाव पडिविसज्जेइ, तए णं से मऊरपोतए जिनदत्तपुत्तेणं एगाए चप्पुडियाए कयाए समाणीए नंगोलाभंगसिरोधरे सेयावंगे गिण्हइ अवयारियपइन्नपक्खे उक्खित्तचंदकातियकालावे केक्वाइयसयाणि विमुञ्च्चमाणे नच्चइ, तते णं से जिनदत्तपुत्ते तेणं मउरपोयएणं चंपाए नयरीए सिंघाडग जाव पहेसु सतिएहि य साहस्सिएहि य सयसाहस्सिएहि य पणिएहि य जयं करेमाणे विहरति । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा पव्वतिए समाणे पंचसु महव्वएसु छसु जीवनिकाएसु निग्गंथे पावयणे निसंसकिते निक्कंखिए निव्वितिगिच्छे से णं इह भवे चेव बहूणं समणाणं समणीणं जाव वीतिवतिस्सति । एवं खलु जंबू ! समणेणं० नायाणं तच्चस्स Page #108 -------------------------------------------------------------------------- ________________ १०५ श्रुतस्कन्धः-१, वर्गः:, अध्ययन-३ अज्झयणस्स अयमढे पन्नत्तेत्तिबेमि वृ. मयूरपोषका येमयूरान् पुष्णन्ति नटुलगं'तिनाट्यं विनाये'त्यादौ विन्नायपरिणयमेत्ते जोव्वणगमणुपत्तेलक्खणवंजणगुणोववेए' इत्येवंश्य,मानेन-विष्कम्भतः उन्मानेन-बाहल्यातः प्रमाणेनचट-आयामतः परिपूर्णौपक्षौ पेहुणकलावित्तिमयूराङ्गकलापश्चयस्यसतथा, विचित्राणि पिच्छानिशतसंख्याश्चचन्द्रकायस्यसतथा, वाचनान्तरेविचित्राः-पिच्छेष्ववसक्ताः संबद्धाश्चन्द्रका यस्य स विचित्परपिच्छावसक्तचन्द्रकः नीलकण्ठको नर्तनशीलकः चप्पुटिका-प्रतीता केकायितं-मयूराणां शब्दः एकस्यां चप्पुटिकायां कृतायां सत्यां__-'नंगोलाभंगसिरोहरि तिलाङ्गुलाभङ्गवत्-सिंहादिपुच्छवक्रीकरणमिव शिरोधरा-ग्रीवा यस्य स तथा, स्वेदापन्नो-जातस्वेदः श्वेतापाङ्गो वा सितनेत्रान्तः अवतारितौ-शरीरात्पृथक्क तौ प्रकीर्णी-विकीर्णपिच्छौ पक्षौ यस्यसतथा, ततः पदद्वयस्यकर्मधारयः,उत्क्षिप्तः-ऊर्द्धिकृतश्चन्द्रकादिकः-चन्द्रकप्रभृतिकमयूराङ्गविशेषोपेतश्चन्द्रकै रचितैर्वा कलापः-शिखण्डो येन स तथा, केकायितशतं-शब्दविशेषशतं पणिएहिति पणितैः-व्यवहारैर्होद्दादिभिरित्यर्थः ‘एवमेवे'त्यादि उपनयवचनमिति, भवन्ति चात्र गाथाः॥१॥ 'जिनवभासियभावेसु भावसच्चेसुभावओ मइमं । नो कुजा संदेहं संदेहोऽनत्थहेउत्ति॥ ॥२॥ निस्संदेहत्तं पुण गुणहेउं जंतओ तयं कजं । एत्थं दो सिट्ठिसुया अंडयगाही उदाहरणं ।। ॥३॥ तथा 'कत्थइ मइदुब्बल्लेण तविहायरियविरहओ वा वि। नेयगहणत्तणेणं नाणावरणोदएणंच॥ हेऊदाहरणासंभवे यसइ सुटुजंन बुज्झिज्जा । सव्वनुमयमवितहं तहाविइह चिंतए मइमं॥ ॥५॥ अनुवकयपराणुग्गहपरायणाजंजिणा जगप्पवरा। जियरागदोसमोहा य नन्नहावाइणो तेण ।।" अध्ययनं-३ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता ज्ञाताधर्मकथाङ्ग सूत्रे प्रथमश्रुतस्कन्धे द्वितीय अध्ययनस्य अभयदेवसूरि विरचिता टीका परी समाप्ता ( अध्ययनं-४- "कूर्मः" ) वृ. अथ कूर्माभिधानं चतुर्थमध्ययनं विव्रियते, अस्य चायं पूर्वेण सहाभिसम्बन्धःअनन्तराध्ययने प्रवचनार्थेषु शङ्किताशङ्कितयोः प्राणिनोर्दोषगुणावुक्ताविह तु पञ्चेन्द्रियेषु गुप्तागुप्तयोस्तावेवाभिधीयेते इत्येवंसम्बन्धस्यास्येदमुपक्षेपादिसूत्रं मू. (६२) जति णं भंते ! समणेणं भगवया महावीरेणं नायाणं तच्चस्स नायज्झणस्स अयमढे पन्नत्ते चउत्थस्सणं नायाणं के अटे पन्नत्ते?, एवं खलु जंबू ! तेणं कालेणं २ वाणरसी नां नयरी होत्था वन्नओ, तीसे णं वाणारसीए ॥४ ॥ Page #109 -------------------------------------------------------------------------- ________________ १०६ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/४/६२ नयरीए बहिया उत्तरपुरच्छिमे दिसिभागे गंगाए महानदीए मयंगतीरद्दहे नामंदहे होत्था, अनुपुव्वसुजायवप्पगंभीरसीयलजले अच्छविमलसलिलपलिच्छन्ने संछन्नपत्तपुप्फपलासे बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहसपत्तकेसरपुष्फोवचिए पासादीए ४, तत्थणंबहूणंमच्छाणय कच्छभाण य गाहाण यमगराण यसुंसुमाराण य सइयाण यसाहस्सियाणयसयसाहस्सियाण यजूहाइंनिब्भयाइंनिरुब्बिग्गाइंसुहंसुहेणंअभिरममाणगातिं २ विहरंति, तस्सणंमयंगतीरद्दहस्स अदूरसामंते एत्थ णं महंएगे मालुयाकच्छए होत्था वन्नओ, तत्थ णं दुवे पावसियालगा परिवसंति, पावा चंडा रोद्दा तल्लिच्छा साहसिया लोहितपाणी आमिसत्थी आमिसाहारा आमिसप्पियाआमिसलोलाआमिसंगवेसमाणा रत्तिं वियालचारिणो दिया पच्छन्नं चावि चिटुंति, तते णं ताओ मयंगतीरद्दहातो अन्नया कदाइं सूरियंसि चिरत्थमियंसि लुलियाए संझाएपविरलमाणुसंसिणिसंतपडिणिसंतंसिसमाणंसिदुवे कुम्मगा आहारत्थी आहारंगवेसमाणा सणियं २ उत्तरंति, तस्सेव मयंगतीरदहस्स परिपेरंतेणं सव्वतो समंता परिघोलेमाणा २ वित्तिं कप्पेमाणा विहरंति, तयानंतरंचणंते पावसियालगा आहारत्थीजाव आहारंगवेसमाणा मालुयाकच्छयाओ पडिनिक्खमंतिर ताजेणेव मयंगतीरे दहे तेणेव उवागच्छति तस्सेव मयंगतीरद्दहस्स परिपेरंतेणं परिघोलेमाणा २ वित्तिं कप्पेमाणा विहरंति, ततेणं ते पावसियाला ते कुम्मए पासंति २ जेणेवते कुम्मए तेणेव पहारेत्थ गमणाए, तते णं ते कुम्मगा ते पावसियालए एजमाणे पासंति २ भीता तत्था तसिया उब्बिग्गा संजातभया हत्थे यपादेय गीवाए यसएहिं २ काएहिंसाहरंतिर निच्चला निफंदा तुसिणीया संचिट्ठति, ततेणं ते पावसियालया जेणेव ते कुम्मगातेणेव उवागच्छंति २ ते कुम्मगा सव्वतो समन्ता उव्वतेति परियत्तेंति आसारेति संसारेंति चालेंति घट्टेंति फंदेति खोभेति नहेहिं आलुपंति दंतेहि य अक्खोडेति नो चेवणं संचाएंति तेसिं कुम्मगाणं सरीरस्स आबाहं वा पबाहं वा वाबाहं वा उप्पाएत्तए छविच्छेयं वा करेत्तए, ततेणंते पावसियालयाएए कुम्मए दोघंपितचंपिसव्वतो समंता उव्वतेतिजाव नोचेव णंसंचाएन्ति करेत्तए, ताहे संतातंतापरितंता निम्विन्नासमाणासणियं २ पच्चोसक्केतिएगंतमवक्कमंति निच्चला निफंदा तुसिणीया संचिट्ठति, तत्थ णं एगे कुम्मगे ते पावसियालए चिरंगते तदूरंगए जाणित्ता सणियं २ एगं पायंनिच्छुभति, ततेणंते पावसियाला तेणंकुम्मएणंसणियं २ एगंपायंनीणियंपासंति २ ताए उक्किट्टाए गईए सिग्धं चवलं तुरियं चंडं जतिणं वेगितं जेणेव से कुम्मए तेणेव उवागच्छंति २ तस्स णं कुम्मगस्सतंपायं नहिं आलुपंति दंतेहिं अक्खोडेंति ततो पच्छा मंसंच सोणियंच आहारेति २ तंकुम्मगंसव्वतो समंता उव्वतेंति जाव नो चेवणं संचाइन्ति करेत्तएताहे दोच्चंपिअवक्कमंति एवं चत्तारिवि पाया जाव सणियं २ गीवंनीणेति, ततेणं ते पावसियालगातेणं कुम्मएणंगीवं नीणियं पासंति २ सिग्धं चवलं ४ नहेहिं दंतेहिं कवालं विहाडेंति २ तं कुम्मगंजीवियाओ ववरोति २ मंसंच सोणियंचआहारेति, एवामेव समणाउसो! जो अम्हं निग्गंथो वा २ आयरियउवज्झायाणां अंतिए पव्वतिए समाणे पंच इंदिया अगुत्ता भवंति सेणं इह भवेचेवबहूणं समणाणं४ हीलणिजे Page #110 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः, अध्ययनं-४ परलोगेऽविय णं आगच्छति बहूणं दंडणाणं जाव अनुपरियकृति, जहा से कुम्मए अगुत्तिंदिए, तते णं ते पालसियालगा जेणेव से दोच्चए कुम्मए तेणेव उवागच्छंति २ तं कुम्मगं सव्वतो समंता उव्वतेति जाव दंतेहिं अक्खुडेंति जाव करेत्तए, तते णं ते पावसियालगा दोच्चंपि तच्चंपि जाव नो संचाएन्ति तस्स कुम्मगस्स किंचि आबाहं वा विबाहं वा जाव छविच्छेयं वा करेत्तए तहे संता तंता परितंता निव्विन्ना समाणा जामेव दिसिं पाउब्भूता तामेव दिसिं पडिगया, तते णं से कुम्मए ते पावसियालए चिरंगए दूरगए जाणित्ता सणियं २ गीवं नेणेति २ दिसावलोयं करेइ २ जमगसमगं चत्तारिवि पादे नीणेति २ ताए उक्किट्ठाए कुम्मईए वीइवयमाणे २ जेणेव मयंगतीरद्दहे तेणेव उवागच्छइ २ मित्तनातिनियगसयणसंबंधिपरियणेणं सद्धिं अभिसमन्नागए यावि होत्था, एवामेव समणाउसो ! जो अम्हं समणो वा २ पंच से इंदियातिं गुत्तातिं भवंति जाव जहा उसे कुम्म गुत्तिंदिए । एवं खलु जंबू ! समणेणं भगवया महावीरेणं चउत्थस्स नायज्झयणस्स अयमट्टे पन्नत्तेति बेमि ॥ १०७ 1 वृ. 'जई' त्यादि, सुगमं सर्वं, नवरं 'मयंगतीरद्द हे ' त्ति मृतगङ्गातीरहद्ः मृतगङ्गा यत्र देशे गङ्गाजलं व्यूढमासीदिति, ‘आनुपूव्येण' परिपाट्या सुष्ठुजाता वप्राः - तटा यत्र स तथा गम्भीरं - अगाधं शीतलं जलं यत्र स तथा ततः पदद्वयस्य कर्मधारयः क्वचिदिदमधिकं दृश्यते ' अच्छविमलसलिलपलिच्छन्ने' प्रतीतं नवरं भृतत्वात्प्रतिच्छन्नः - आच्छादितः क्वचित्तु 'संछन्ने' त्यादिसूचनादिदं दृश्यं ‘संछन्नपउमपत्तभिसमुणाले ' संछन्नानि - आच्छादितानि पद्मः पत्रैश्च - पद्मिनीदलैः विशानि - पद्मिनीमूलानि मृणालानि च - नलिननालानि यत्र स तथा क्वचिदेवं पाठः 'संछन्नपत्तपुप्फपलासे' संछन्नैः पत्रैः पद्मिनीदलैः पुष्पपलाशैश्च - कुसुमदलैर्यः स तथा 'बहुउप्पलकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तकेसर- फुल्लोवइए' बहुभिरुत्पलादिभिः केसरप्रधानैः फुलैः जलपुष्पैरुपचितः - समृद्धो यः स तथा, तत्रोत्पलानि - नीलोत्पलादीनि कुमुदानिचन्द्रबोध्यादीनि पुण्डरीकाणि-सितपद्मानि शेपाणि लोकरूढ्याऽवसेयानि 'छप्पयपरिभुजमाणकमले अच्छविमलसलिलपत्थपुण्णे' अच्छं च विमलं च यत्सलिलं - जलं पथ्यं हितं तेन पूर्णः ‘परिहत्थभमंतमच्छकच्छभअणेगसउणगणमिहुण- पविचरिए' 'परिहत्थ' त्ति दक्षा भ्रमन्तो मत्स्याः कच्छपाश्च यत्र स तथा अनेकानि शकुनगणानां मिथुनानि प्रविचरितानि यत्र स तथा, ततः पदद्वयस्य कर्म्मधारयः, 'पासाईए दरिसणिजे अभिरूवे पडिरूवे' इति प्राग्वत, 'पावे'त्यादि, पाषौ पापकारित्वात् चण्डी क्रोधनत्वात् रौद्रौ भीषणाकारतया तत्तद्विवक्षितं वस्तु लब्धुमिच्छत इति तल्लिप्सू साहसिकौ - साहसात् प्रवृत्तौ लोहिती पाणी - अग्रिमौ पादौ ययोस्ती तथा, लोहितपानं वा अनयोरस्तीति लोहितपानिनौ, आमिषं - मांसादिकमर्थयतः - प्रार्थयतो यौ तौ तथा, आमिषाहारी - मांसादिभोजिनी आमिषप्रियौ - वल्लभमांसादिकौ आमिषलोलीआमिषलम्पटौ आमिषं गवेषयमाणौ सन्तौ रात्रौ रजन्यां विकाले च - सन्ध्यायां चरत इत्येवंशीली यौ तौ तथा, दिवा प्रच्छन्नं चापि तिष्ठतः । 'सूरिए' इत्यादि, सूर्ये - भास्करे 'चिरास्तमिते' अत्यन्तास्तं गते 'लुलितायां' अतिक्रान्तप्रायायां सन्ध्यायां ‘पविरलमाणुस्संसि निसंतपडिनिसंतंसि 'त्ति कोऽर्थः - प्रविरलं किल Page #111 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/४/६२ मानुषं सन्ध्याकाले यत्र तत्र देशे आसीत् तत्रापि निशान्तप्रतिनिशान्ते - अत्यन्तं भ्रमणाद्विरते निशान्तेषु वा गृहेषु प्रतिनिश्रान्ते - विश्रान्ते निलीने अत्यन्तजनसञ्चारविरह इत्यर्थः 'समाणंसित्ति सति आबाधां - ईषद्वाधां प्रबाधां - प्रकृष्टां बाधां व्याबाधां वा छविच्छेदं - शरीरच्छेदं, श्रान्तौ - शरीरतः खिन्नौ तान्तौ - मनसा परितान्तौ - उभयतः, 'ताए उक्किट्ठाए' इह एवं दृश्यं 'तुरियाए चवलाए चंडाए सिग्घाए उद्धुयाए जयणाए छेयाए 'त्ति तत्र उत्कृष्टा - कूर्माणां यः स्वगत्युत्कर्षः तद्वती त्वरितत्वं मनस औत्सुक्यात् चपलत्वं कायस्य चण्डत्वं संरम्भारब्धत्वात् शीघ्रत्वं अत एव उद्भुतत्तंव अशेषशरीरावयवकम्पनात्, जयनीत्वं शेषकूर्म्मगतिजेतृत्वात् छेतत्वमपायपरिहारनैपुण्यादिति ज्ञातपनयनिगमने च कण्ठ्ये, केवलं 'आयरियउवज्झायाणं अंतिए पव्वइए समाणे' इत्यत्र विहरतीति शेषो द्रष्टव्यः, विशेषोपनयनमेवं कार्यं - इह कूर्मस्थानीयौ साधू शृगालस्थानीयौ रागद्वेषौ ग्रीवापञ्चमपादचतुष्यस्थानीयानि पञ्चेन्द्रियाणि पादग्रीवाप्रसारणस्थानीयाः शब्दादिविषयेष्विन्द्रियप्रवृत्तयः शृगालप्राप्तिस्थानीयो रागद्वेषोद्भवः पादादिच्छेदकूर्ममरणस्थानीयानि रागादिजनितकर्मप्रभवानि तिर्यग्नरनरकजातिभवेषु नानिविधदुःखानि पादादिगोपनस्थानीया इन्द्रियसंलीनता शृगालाग्रहणलक्षणा रागाद्यनुत्पत्तिः मृतगङ्गानदप्रवेशतुल्या निर्वाणप्राप्तिरिति । इह गाथा - 11911 १०८ ॥२॥ "विसएस इंदिआई रुंभंता रागदोसनिम्मुक्का । पावंति निव्वुइसुहं कुम्मुव्व मयंगदहसोक्खं ॥ अवरे उ अणत्थपरंपरा उ पावेंति पापकम्मवसा । संसारसागरगया गोमा उग्गसियकुम्मोव्व ॥" अध्ययनं - ४ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता ज्ञाता धर्मकथाङ्गसूत्रे प्रथम श्रुतस्कन्धे चतुर्थ अध्ययनस्य अभयदेवसूरि विरचिता टीका परीसमाप्ता । शतकं - ५ - शैलकः वृ. अथ पञ्चमं शैलकाख्यं ज्ञाताध्ययनं विव्रियते, अस्य च पूर्वेण सहायं सम्बन्धःपूर्वात्रासंलीनेन्द्रियेतरयोरनर्थार्थावुक्तौ इह तु पूर्वमसंलीनेन्द्रियो भूत्वाऽपि यः पश्चात्संलीनेन्द्रियो भवति तस्यार्थप्राप्तिरभिधीयत इत्येवंसम्बन्धस्यास्येदं सूत्रं मू. (६३) जति णं भंते! समणेणं भगवया महावीरेणं चउत्थस्स नायज्झणस्स अयमट्टे पन्नत्ते पंचमस्स णं भंते! नायज्झयणस्स के अठ्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ बारवती नामं नयरी होत्था पाईणपडीणायया उदीणदाहिणविच्छिन्ना नवजोयणविच्छिन्नादुवालसजोयणयामा धणवइमतिनिम्मिया चामीयरपवरपागारनानामणिपंचवन्नकविसीसगसोहिया अलयापुरिसंकासा पमुतियपक्कीलिया पच्चक्खं देवलोयभूता, तीसे णं बारवतीए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए रेवतगे नाम पव्वए होत्था तुंगे गगनतलमलिहंत सिहरे नानाविहगुच्छगुम्मलयावल्लिपरिगते हंसमिगमयूरकोंचसारसचक्कवायमयणसालकोइलकुलोववेए अनेगतडकडगवियरउज्झरयपवायपब्भारसिहरपउरे Page #112 -------------------------------------------------------------------------- ________________ अतस्कन्धः-१, वर्गः-, अध्ययनं-५ १०९ अच्छरगणदेवसंघचारणविजाहरमिहुणंसिचिन्ने निच्चच्छणए दसारवरवीरपुरिसतेलोक्कबलवगाणं सोमे सुभगे पियदसणे सुरूवे पासातीए ४, . 3 तस्स णं रेवयगस्स अदूरसामंते एत्थ णं नंदनवने नाम उजाणे होत्था, सव्वोउयपुप्फफलसमिद्धे रम्मे नंदनवनप्पगासे पासातीए ४, तस्स णं उज्जाणस्स बहुमज्झदेसभाए सुरप्पिए नामंजक्खाययणे होत्था दिव्वे वन्नओ, तत्थणंबारवतीए नयरीएकण्हे नामवासुदेवे राया परिवसति, सेणंतत्यसमुद्दविजयपामोक्खाणं दसण्हं दसाराणं बलदेवपामोक्खाणं पंचण्हंमहावीराणं उग्गसेणपामोक्खाणं। - सोलसण्हंराईसहस्साणंपञ्जुन्नपामोक्खाणं अद्भुट्ठाणंकुमारकोडीणंसंबपामोक्खाणंसडीए दुदंतसाहस्सीणं वीरसेनपामोक्खाणं एकवीसाए वीरसाहस्सीणं महासेनपामोक्खाणं छप्पन्नाए बलवगसाहस्सीणंरुप्पिणीपामोखाणंबत्तीसाएमहिलासाहस्सीणंअनंगसेनापामोक्खाणंअनेगाणं गणियासाहस्सीणं अन्नेसिंच बहूणं ईसरतलवर जाव सत्यवाहपभिईणं वेयडगिरिसायरपेरंतस्स यदाहिणड्डभरहस्स बारवतीए नयरीएआहेचं जाव पालेमाणे विहरति।। वृ. 'जईणमित्यादि, सर्वं सुगम, नवरं धणवइमइनिम्माय'त्तिधनपतिः-वैश्रमणस्तन्मत्या निर्मापिता-निरूपिताअलकापुरी-वैश्रमणपुरीप्रमुदितप्रक्रिडिता तद्वासिजनानांप्रमुद्तप्रक्रीडितत्वात् रैवतकः-उज्जयन्तः 'चक्कवाग'त्ति चक्रवाकः 'मयणसाल'त्ति मदनसारिका अनेकानि तटानिकटकाश्च-गण्डशैला यत्र सेतथा, 'विअर'त्ति विवराणिचअवज्झराश्च-निर्झरविशेषाः प्रपाताश्च- भृगवः प्राग्भाराश्च-ईषदवनता गिरिदेशाः शिखराणि च-कूटानि प्रचुराणि यत्र स तथा, ततः कर्मधारयः । अप्सरोगणैः-देवसङ्घःचारणैः जङ्घाचारणादिभिः साधुविशेषेर्विद्याधरमिथुनश्च संवि-चिण्णे'त्तिसंविचरितआसेवितो यः स तथा, 'नित्यं सर्वदा 'क्षणा' उत्सवा यत्रासौ नित्यक्षणिकः, केषामित्याह-‘दशाराः' समुद्रविजयादयः तेषुमध्येवरास्तएव वीरा-धीरपुरुषायेतेतथा तेलोक्कबलवगाणं त्रैलोक्यादपि बलवन्तोऽतुलबलनेमिनाथयुक्तत्वात् येते तथा तेच ते चेति तेषां । __ मू. (६४) तस्स णं बारवईए नयरीए थावच्चा नाम गाहावतिणी परिवसति अड्डा जाव अपरिभूता तीसे णं थावच्चाए गाहावतिणीए पुत्ते थावच्चापुत्ते नामं सत्थवाहदारए होत्था सुकुमालपाणिपाए जाव सुरूवे, ततेणंसा थावच्चागाहावइणी तं दारयं सातिरेगअट्ठवासजाययं जाणित्ता सोहणंसितिहिकरणनक्खत्तमुहुतंसि कलायरियस्सउवणेति, जाव भोगसमत्थंजाणित्ता बत्तीसाए इब्भकुलबालियाणं एगदिवसेणं पाणिं गेहाति बत्तीसतो दाओ जाव बत्तीसाए इन्भकुलबालियाहिं सद्धिं विपुले सद्दफरिसरसरुपवनगंधे जाव भुंजमाणे विहरति । तेणं कालेणं २ अरहा अरिहनेमी सो चेव वण्णओ दसधनुस्सेहे नीलुप्पलगवलगुलियअयसिकुसुमप्पगासे अट्ठारसहिं समणसाहस्सीहिं सद्धिं संपरिवुडे चत्तालीसाएअज्जियासाहस्सीहिं सद्धिं संपरिवुडे पुव्वाणुपुट्विं चरमाणे जाव जेणेव बारवती नगरी जेणेव रेवयगपव्वए जेणेव नंदनवने उज्जाणेजेणेव सुरप्पियस्सजक्खस्सजक्खाययणेजेणेवअसोगवरपायवे तेणेव उवागच्छइ २ अहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणंतवसा अप्पाणंभावेमाणे विहरति, परिसा निग्गया धम्मो कहिओ। तते णं से कण्हे वासुदेवे इमीसे कहाए लद्धढे समाणे कोडुंबियपुरिसे सद्दावेति २ Page #113 -------------------------------------------------------------------------- ________________ ११० ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/५/६४ एवं वदासीखिप्पामेव भो देवाणुप्पिया ! सभाए सुहम्माए मेघोघरसियं गंभीरं महुरसद्दं कोमुदितं भेरिं तालेह, तते णं ते कोडुंबियपुरिसा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा हट्ट जाव मत्थए अंजलिं कट्टु — एवं सामी ! तहत्ति जाव पडिसुर्णेति २ कण्हस्स वासुदेवस्स अंतियाओ पडिनिक्खमंति २ जेणेव सहा सुहम्मा जेणेव कोमुदिया भेरी तेणेव उवागच्छंति तं मेघोघरसियं गंभीरं महुरसद्द कोमुदितं भेरिं तालेति । ततो निद्धमहुरगंभीरपडिसुएणपिव सारइएणं बलाहएणपिव अनुरसियं भेरीए, तणं तीसे कोमुदियाए भेरियाए तालियाए समाणीए बारवतीए नयरीए नवजोयणविच्छिन्नाए दुवालसजोयणायामाए सिंघाडगतियचउक्कचञ्चकंदरदरीए विवरकुहरगिरिसिहरनगरगोउरपासातदुवारभवणदेउलपडिसुयासयसहस्ससंकुलं सद्दं करेमाणे बारवतिं नगरिं सब्भितरबाहिरियं सव्वतो समंता से सद्दे विप्पसरित्था, तते णं बारवतीए नयरीए नवजोयणविच्छिन्नाए बारसजोयणायामाए समुद्दविजयपामोक्खा दसदसारा जाव गणियासहस्साइं कोमुदीयाए भेरीए सद्दं सोच्चा निसम्मं हट्टतुट्ठा जाव ण्हाया आविद्धवग्घारियमल्लदामकलावा अहतवत्थचंदणोक्किन्नगायसरीरा अप्पेगतिया हयगया एवं गयगया रहसीयासंदमाणीगया अप्पेगतिया पायविहारचारेणं पुरिसवग्गुरापरिखित्ता कण्हस्स वासुदेवस्स अंतियं पाउब्भवित्था । तणं से कहे वासुदेवे समुद्दविजयपामोक्खे दस दसारे जाव अंतियं पाउब्भवमाणे पासति पासित्ता हट्टतुट्ठ जाव काडुंबियपुरिसे सद्दावेति २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया चाउरिंगिणीं सेनं सज्ज्रेह विजयं च गंधहत्थि उवट्ठवेह, तेवि तहत्ति उवट्टवेंति, जाव पज्जुवासंति वृ. 'बत्तीसओ दाओ' द्वात्रिंशव्यासादाः द्वात्रिंशद्धिरण्यकोट्यः द्वात्रिंशत्सुवर्णकोट्य इत्यादिको दायो - दानं वाच्यो, यथा मेघकुमारस्य 'सो चेव वण्णोओ' त्ति आइगरे तित्थगरे इत्यादियों महावीरसय अभिहितः। ‘गवल; 'त्ति महिष्यशृङ्गं गुलिकानीली गवलस्य वा गुलिका गवलगुडिकाआसी- मालवकप्रसिद्धो धान्यविशेषः, 'कोमुइयं' ति उत्सावाद्यं क्वचित्सापुदायिकीमिति पाठः तत्र सामुदायिकी - जनमीलकप्रयोजना । ‘निद्धमहुरगंभीरपडिसुएणंपिव' त्ति स्निग्धं मधुरं गम्भीरं प्रतिश्रुतं-प्रतिशब्दो यस्य स तथा तेनेव, केनेत्याह- 'शारदिकेन' शरत्कालजातेन 'बलाहकेन' मेघेनानुरसितं - शब्दायितं भेर्याः, शृङ्गाटकादीनि प्राग्वत्, गोपुरं - नगरद्वारं प्रासादो - राजगृहं द्वाराणि प्रतीतानि भवनानि - गृहाणि देवकुलानि -प्रतीतानि तेषुयाः 'पडिसुय'त्ति प्रतिश्रुताः - प्रतिशब्दकास्तासां यानि शतसहाणिलक्षस्तैः संकुला या सा तथा तां कुर्वन्, कामित्याह- द्वारकावतीं नगरीं, कथंभूतामित्याह 'समितरवाहिरियं' ति सहाभ्यन्तरेण - मध्यभागेन बाहिरिकया च - प्राकाराद्बहिर्नगरदेशेन या सा तथा साभ्यन्तरबाहिरिका तां, 'से' इति स भेरीसम्बन्धी शब्दः 'विप्पसरित्थ' त्ति विप्रासरत् 'पामोक्खाई' ति प्रमुखाः 'आविद्धवग्घारिय-मल्लदामकलाव' त्ति परिहितप्रलम्बपुष्पमालासमूहा इत्यादिर्वर्णकः प्राग्वत 'पुरिसवग्गुरापरिखित्ता' वागुरा-मृगबन्धनं वागुरेव वागुरा समुदायः । मू. (६५) थावच्चापुत्तेवि निग्गए जहा मेहे तहेव धम्मं सोच्चा निसम्म जेणेव थावच्चा गाहावतिणी कतेणेव उवागच्छति २ पायग्गहणं करेति जहा मेहस्स तहा चेव निवेयणा जाहे नो संचाएति विसयाणुलोमाहिय विसयपडिकूलेहि य बहूहिं आघवणाहि य पन्नवणाहि य सन्नवणाहि Page #114 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-५ १११ यविनवणाहियआघवित्तएवा४ताहे अकामियाचेवथावच्चापुत्तदारगस्सनिक्खमणमणुमनित्था नवरं निक्खमणाभिसेयं पासामो, - तएणं से थावच्चापुत्ते तुसिणीए संचिट्ठइ, तते णं सा थावच्चा आसाणाओ अब्भुट्टेति २ महत्थं महग्घं महरिहं पाहुडं गेण्हति २ मित्त जाव संपरिवुडा जेणेव कण्हस्स वासुदेवस्स भवनवरपडिदुवारदेसभाए तेणेव उवागच्छति २ पडिहारदेसिएणं मग्गेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छति २ करयलव्वद्धवेति २ तं महत्थं महग्धं महरिहं रायरिहं पाहुडं उवणेइ २ एवं वदासी-एवं खलु देवाणुप्पिया! मम एगे पुत्ते थावच्चापुत्ते नामंदारए इढे जाव से णं संसारभयउब्बिग्गे इच्छतिअरहओअरिट्टनेमिस्सजाव पब्वित्तए, अहन्नंनिक्खमणसक्कारं करेमि, इच्छामि णं देवाणुप्पिया! थावच्चापुत्तस्स निक्खममाणस्स छत्तमउडचामराओ य विदिनाओ, तते णं कण्हे वासुदेवे थावच्चागाहावतिणीं एवं वदासी-अच्छाहिणं तुमं देवाणुप्पिए! सुनिव्वुया वीसत्था, अहन्नं सयमेव थावच्चापुत्तस्स दारगस्स निक्खमणसक्कारं करिस्सामि, तते णं से कण्हे वासुदेवे चाउरंगिणीए सेनाए विजयं हत्थिरयणं दुरूढे समाणे जेणेव थावच्चाए गाहावतिणीए भवणे तेणेव उवागच्छति २ थावचापुत्तं एवं वदासी माणंतुमेदेवाणुप्पिया! मुंडे भवित्तापव्ववयाहि भुंजाहिणंदेवाणुप्पिया! विउलेमाणुस्सए कामभोए मम बाहुच्छायापरिग्गहिए, केवलं देवाणुप्पियस्स अहंनोसंचाएमिवाउकायं उवरिमेणं गच्छमाणं निवारित्तए, अन्ने णं देवाणुप्पियस्स जे किंचिवि आबाहं वा वाबाहं वा उप्पाएति तं सव्वं निवारेमि, तते णं से थावच्चापुत्ते कण्हेणं वासुदेवेणं एवं वुत्ते समाणे कण्हं वासुदेवं एवं वयासी-जइणंतुमंदेवाणुप्पिया! ममजीवियंतकरणं मच्चुंएजमाणं निवारेसिजरंवा सरीररूवविणासिणिंसरीरंवाअइवयमाणिनिवारेसिततेणंअहंतवबाहुच्छायापरिग्गहिए विउलेमाणुस्सए कामभोगे भुंजमाणे विहरामि, ततेणं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे थावच्चापुतं एवं वदासी एएणं देवाणुप्पिया दुरतिक्कमणिज्जा नो खलु सक्का सुबलिएणावि देवेण वा दानवेण वा निवारित्तएनन्नत्थअप्पणो कम्मक्खएणं, तंइच्छामिणं देवाणुप्पिया! अन्नाणमिच्छत्तअविरइकसायसंचियस्स अत्तणो कम्मक्खयं करित्तए, तते णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे कोडुबियपुरिसे सद्दावेति २ एवं वदासी-गच्छहणंदेवाणुप्पिया! बारवतीएनरयरीए सिंघाडगतियगचउक्कचच्चरजावहत्थिखंधवरगयामहया२ सद्देणंउग्धोसेमाणा२ उग्घोसणंकरेह-एवंखलुदेवा० थावच्चापुत्तेसंसारभउव्विग्गे भीए जम्मणमरणाणं इच्छति अरहतो अरिट्टनेमिस्स अंतिए मुंडे भवित्ता पव्वइत्तए तं जो खलु देवाणुप्पिया! राया वा जुयराया वा देवी वा कुमारे वाईसरे वा तलवरे वा कोडुंबिय० मांडबिय० इब्भसेट्ठिसैनावइसत्थवाहे वा थावच्चापुत्तंपव्वयंतमणुपव्वयतितस्सणंकण्हे वासुदेवे अणुजाणति पच्छातुरस्सविय सेमित्तनातिनियगसंबंधिपरिजणस्सजोगखेमंवट्टमाणंपडिवहतित्तिकट्टघोसणं घोसेह जाव घोसंति, तते णं थावच्चापुत्तस्स अणुराएणं पुरिससहस्सं निक्खमणाभिमुहं पहायं सव्वालंकारविभूसियं पत्तेयं २ पुरिससहस्सवाहिणीसु सिवियासुदुरूढं समाणं मित्तनातिपरिवुडं थावच्चापुत्तस्स अंतियं पाउड्भूयं, तते णं से कण्हे वासुदेवे पुरिससहस्समंतियं पाउब्भवमाणं Page #115 -------------------------------------------------------------------------- ________________ ११२ पासति २ कोडुंबियपुरिसे सहावेति २ एवं वदासी जहा मेहस्स निक्खमणाभिसोओ तहेव सेयापीएहिं ण्हावेति २ जाव अरहतो अरिट्ठनेमिस्स छत्ताइच्छत्तं पडागातिपडागं पासंति २ विज्जाहरचारणे जाव पासित्ता सीवियाओ पच्चोरुहंति, तते से कण्हे वासुदेवे थावच्चापुत्तं पुरओ काउं जेणेव अरिहा अरिट्ठनेमी सव्वं तं चेव आभरणं०, तते णंसे थावच्चागाहावइणी हंसलक्खणेणं पडगसाडएणं आभरणमल्लालंकारे पडिच्छइ हारवारिधारछिन्नमुत्तावलिप्पगासातिं अंसूणि विनिम्मुंचमाणी २ एवं वदासी- जतियव्वं जाया ! घडियव्वं जाया ! परिक्कमियव्वं जाया ! अस्सि च णं अट्ठे नो पमादेयव्वं जामेव दिसिं पाउब्भूता तामेव दिसि पडिगया, तते णं से थावच्चापुत्ते पुरिससहस्सेहिं सद्धिं सयमेव पंचमुट्ठियं लोयं करेति जाव पव्वतिए । तते गं से थावच्चापुत्ते अनगारे जाते ईरियासमिए भासासमिए जाव विहरति, तते गं से थावच्चापुत्ते अरहतो अरिट्ठनेमिस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयातिं चोद्दस पुब्वाई अहिज्जति २ बहूहिं जाव चउत्थेणं विहरति । ततेणं अरिहा अरिट्ठनेमी थावच्चापुत्तस्स अनगारस्स तं इब्माइयं अनगारसहस्सं सीसत्ताए दलयति, तते गं से थावच्चापुत्ते अन्नया कयाइं अरहं अरिट्टनेमिं वंदति नम॑सति २ एवं वदासीइच्छामि णं भंते! तुब्भेहिं अब्मणुन्नाते समाणे सहस्सेणं अनगारेणं सद्धिं बहिया जणवयविहारं विहरित्तेए, अहासुहं देवाणुप्पिआ ! तते गं से थावच्चापुत्ते अनगारसहस्सेणं सद्धिं तेणं उरालेणं उग्गेणं पयत्तेणं पग्गहिएणं बहिया जणवयविहारं विहरति । ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/५/६५ वृ. 'नन्नत्थ अप्पणो कम्मखएणं' तिन इति यदेतन्मरणादिवारणशक्तेर्नषेधनं तदन्यत्रात्मना कृतात् आत्मनो वा सम्बन्धिनः कर्मक्षयात्, आत्मना क्रियमाणं आत्मीयं वा कर्मक्षयं वर्जयित्वेत्यर्थः, 'अज्ञाने 'त्यादि 'अप्पणा अप्पणो वा कम्मक्खयं करित्तए' त्ति कर्मण इह षष्ठी द्रष्टव्या, 'पच्छाउरस्से'त्यादि, पश्चाद् अस्मिन् राजादौ प्रव्रजिते सति आतुरस्यापि च द्रव्याद्यभावाद्दुःस्थस्य 'से' तस्य तदीयस्येत्यर्थः मित्रज्ञातिनिजकसम्बन्धिपरिजनस्य योगक्षेमवार्त्तमानीं प्रतिवहति, तत्रालब्धस्योप्सितस्य वस्तुनो लाभो योगो लब्धस्य परिपालनं क्षेमस्ताभ्यां वर्त्तमानकालभवा वार्त्तमानी वार्ता योगक्षेमवार्त्तमानी तां - निर्वाहं राजा करोतीति तात्पर्य, 'इतिकड' इतिकृत्वा इतिहेतोरेवंरूपामेव वा घोषणां घोषयत - कुरुत, 'पुरिससहस्स' मित्यादि, इह पुरुषसहं स्नानादिविशेषणं थावच्चापुत्रस्यान्तिके प्रादुर्भूतमिति सम्बन्धः 'विज्जाहरचारणे' त्ति इह 'जंभए य देवे वीइवयमाणे इत्यादि' ष्टव्यं एवमन्यदपि मेघकुमारचरितानुसारेण पूरयित्वाऽध्येतव्यमिति 'ईरियासमिए' इत्यादि, इह यावत्करणादिदं दृश्यं, “एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए" आदानेन - ग्रहणेन सह भाण्डमात्राया - उपकरणलक्षणपरिच्छदस्य या निक्षेषणा - मोचनं तस्यां समितः - सम्यकप्रवृत्तिमान् 'उच्चारपासवणखेलसिंघाणजल्लपारिडावणियासमिए' उच्चारः - पुरीषं, प्रश्रवणं - मूत्रं, खेलोनिष्ठीवनं सिङ्घानो - नासामलः, जल्लः - शरीरमलः, मणसमिए वयसमिए कायसमिए' चित्ता- दीनां कुशलानां प्रवर्तक इत्यर्थः, 'मणगुत्ते वइगुत्ते कायगुत्ते' चित्तादीनामशुभानां निषेधकः, अत एवाह गुत्ते - योगापेक्षया गुत्तिंदिए - इन्द्रियाणां विषयेष्वसव्प्रवत्तिनिरोधात् 'गुत्तबंभचारी' वसत्यादिनवब्रह्मचर्यगुप्तियोगात्, अकोहे ४, कथमित्याह - सन्ते-सौम्यमूर्तित्वात् पसन्ते Page #116 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः, अध्ययनं-५ ११३ कषायोदयस्य विफलीकरणात् उपसन्ते-कषायोदयाभावात् परिनिव्वुडेस्वास्थ्यातिरेकात्, अनासवे-हिंसादिनिवृत्तेःअममे ममेत्युल्लेखस्याभिष्वङ्गतोऽप्यसद्भवात् 'अकिंचणे निर्द्रव्यत्वात, छिन्नग्गंथे मिथ्यात्वादिभावग्रन्थिच्छेदात् निरुवलेवे-तथाविधबन्धहेत्वभावेन तथाबिधकर्मानुपादानात्, एतदेवोपमानरुच्यते-'कंसपाईव मुक्कतोए' बन्धहेतुत्वेन तोयाकारस्य स्नेहस्याभावात्, 'संखो इव निरंजणे' रञ्जनस्य रागस्य कर्तुमशक्यत्वात्, 'जीवो विवअप्पडिहयगई सर्वत्रौचित्येनास्खलितविहारित्वात, 'गगणमिव निरालंबणे' देशग्रामकुलादीनामनालम्बकत्वात् 'वायुरिव अपडिबद्धे' क्षेत्रादौ प्रतिबन्धाभावेनौचित्येन सततविहारित्वात्, 'सारयसलिलंव सुद्धहियए' शाठ्यलक्षणगडुलत्ववर्जनात्, 'पुक्खरपत्तंपिव निरुलेवे पद्मपत्रमिव भोगाभिलाषलेपाभावात् 'कुम्मोइवगुत्तिदिए' कूर्मः-कच्छपः, खग्गिविसाणं वएगजाए' खङ्गिः-आरण्यः पशुविशेषःतस्य विषाणं-शृङ्गतदेकंभवति तद्वदेकीजातोयोऽसंगतः सहायत्यागेनसतथा, 'विहगइवविप्पमुक्के' आलयाप्रतिबन्धेन 'भारंडपक्खीव अप्पमत्ते'भारण्डपक्षिणो हि एकोदराः पृथग्ग्रीवाअनन्यफलभक्षिणोजीवद्वयरूपाभवन्ति, तेचसर्वदाचकितचित्ता भवन्तीति, कुंजरो इव सोंडीरे' कर्मशत्रुसैन्यं प्रति शूर इत्यर्थः वसभो इव जायथामे' आरोपितमहाव्रतभारवहनंप्रति जातबलो निर्वाहकत्वात्, 'सीहो इव दुद्धरिसे' दुर्द्धर्षणीयः उपसर्गमृगेः 'मंदरोइव निप्पकंपे' परीषहपवनैःस, ‘सागरोइव गंभीरे' अतुच्छचित्तत्वात्, ‘चंदो इव सोमलेसेशुभपरिणामत्वात्, ‘सूरोइवदित्ततेए परेषांक्षोभकत्वात्, 'जच्चकंचणं व जायसवे' अपगतदोषलणश्रकुद्रव्यत्वेनोत्पन्नस्वस्वभावः, “वसुंधरा इव सव्वफासविसहो' पृथ्वीवत् शीतातपाद्यनेकविधस्पर्शक्षमः, ‘सुहुयहुयासणोव्व तेजसा जलंते' घृतादितर्पितवैश्वानरवत्प्रभया दीप्यमानः, ___'नत्थिणं तस्स भगवंतस्स, कत्थइ पडिबंधो भवई' नास्त्ययं पक्षो यदुत् तस्य (भंगवतः)प्रतिबन्धो भवति सेयपडिबंधेचउबिहेपण्णत्ते, तंजहा-दव्वओ४, दव्वओसचित्ताचित्तमीसेसु खेत्तओ गामे वा नगरे वारण्णे वा खले वाअंगणे वा,' खलं-धान्यमलनादिस्थण्डिलं 'कालओ समएवाआवलियाएवा-असंख्यातसमरूपायां, ‘आणापाणूए वा' उच्छ्वासनिश्वासकाले थोवे वा-सप्तोच्छ्वासरूपे खणे वा-बहुतरोच्छ्वासरूपे लवे वा-सप्तस्तोकरूपे मुहुर्ते वा-लवसतसप्ततिरूपे 'अहोरत्ते वा पक्खेवा मासे वा अयणे वा' दक्षिणायनेतररूपे प्रत्येकं षण्मासप्रमाणे संवत्सरे वा, 'अन्नतरे वा दीहकालसंजोए' युगादौ । ___ 'भावओ कोहे वा ४ भये वा हासे वा'; हास्ये हर्षे वा, ‘एवं तस्स नभवइ एवमनेकधा तस्य प्रतिबन्धोनभवति, सेणंभगवंवासीचंदणकप्पे' वास्यांचन्दनकल्पोयःसतथा,अपकारिणोऽ प्युपकारकारीत्यर्थः, वासींवाअङ्गछेदनप्रवृत्तांचन्दनं कल्पयतियःसतथा समतिणमणिलेटुकंचणे समसुहदुक्खे' समानि उपेक्षणीयतया तृणादीनि यस्य स तथा, 'इहलोगपरलोगऽपडिबद्धे जीवियमरणे निरवकंखे संसारपारगामी कम्मनिग्धायणट्ठए अब्भुट्ठिए एवं चणं विहरइत्ति, मू. (६६) तेणं कालेणं तेणं समएणं सेलगपुरे नां नगरं होत्था, सुभूमिभागे उजाणे, सेलए राया पउमावती देवी मंडुए कुमारे जुवराया, तस्स णं सेलगस्स पंथगपामोक्खा पंच मंतिसया Page #117 -------------------------------------------------------------------------- ________________ ११४ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1५/६६ होत्या उप्पत्तियाए वेणइयाए ४ उववेया रजधुरं चिंतयंति। थावच्चापुत्ते सेलगपुरे समोसढेराया निग्गतोधम्मकहा, धम्मसोचाजहाणंदेवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव चइत्ता हिरनं जाव पव्वइत्ता तहाणं अहं नो संचाएमि पव्वत्तिए, अहन्नं देवाणुप्पियाइणं अंतिए पंचाणुव्वइयं जाव समणोवासए जाव अहिगयजीवाजीवे जाव अप्पाणं भावेमाणे विहरति, पंथगपामोक्खा पंच मंतिसया समणोवासया जाया, थावच्चापुत्ते बहिया जणवयविहारं विहरति। मू. (६७) तेणंकालेणंर सोगंधिया नाम नयरी होत्था वन्नओ, नीलासोए उजाणे वनओ, तत्थ णं सोगंधियाए नयरीए सुदंसणे नामं नगरसेट्ठी परिवसति अड्डेजाव अपरिभूते। तेणं कालेणं २ सुए नां परिव्वायए होत्था रिउव्वेयजजुव्वेयसामवेयअथव्वणवेयसहितंतकुसले संखसमए लद्धढे पंचजमपंचनियमजुत्तं सोयमूलयं दसप्पयारं परिव्वायगधम्म दानधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणे पन्नवेमाणे धाउरत्तवत्थपवरपरिहिए तिदंडकुंडियछत्तछलु (करोडियछण्णाल)यंकुसपवित्तयकेसरीहत्थगए परिव्वायगसहस्सेणं सदद्धिंसंपरिवुडे जेणेव सोगंधियामगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ २ परिव्वायगावसहंसि भंडगनिक्खेवं करेइ २ त्ता संखसमएणं अप्पाणं भावमाणे विहरत्ति। ततेणंसोगंधियाएसिंघाडग० बहुजणोअन्नमन्नस्स एवमाइक्खइ-एवंखलुसुएपरिवायए इह हव्वमागते जाव विहरइ, परिसा निग्गया सुदंसणो निग्गए, तते णं से सुए परिव्वायए तीसे परिसाए सुदस्सणस्स यअन्नेसिंच बहूणं संखाणंपरिकहेति-एवं खलु सुदंसणा! अम्हं सोयमूलए धम्मे पन्नत्ते सेऽविय सोए दुविहे पं०, तं०-दव्वसोए य भावसोए य, दवसोए य उदएणं मट्टियाए य, भावसोए दन्भेहि य मंतेहि य, जन्नं अम्हं देवाणुप्पिया! किंचि असुई भवति तं सव्वं सज्जो पुढवीए आलिप्पतिततो पच्छा सुद्धेण वारिणा पक्खाविज्जति ततोतं असुई सुई भवति, एवं खलु जीवा जलाभिसेयपूधप्पाणो अविग्घेणं सग्गंगच्छंति, ततेणं से सुदंसणे सुयस्स अंतिए धम्मं सोचा हट्टे सुयस्स अंतियं सोयमूलयं धम्मंगेण्हति २ परिव्वायए विपुलेणं असण ४ वत्थ पडिलाभेमाणे जाव विहरति । ततेणं से सुए परिव्वायगे सोगंधियाओ नगरीओ निगच्छति २ त्ता बहिया जणवयविहारं विहरति । तेणंकालेणं२ थावच्चापुत्तस्स समोसरणं, परिसानिग्गया, सुदंसणोविणीइ, थावच्चापुत्तं वंदति नमंसति २ एवं वदासी-तुम्हाणं किंमूलए धम्मे पन्नत्ते?, तते णं थावच्चापुत्ते सुदंसणेणं एवं वुत्ते समाणे सुदंसणं एवं वदासी-सुदंसणा! विनयमूले धम्मे पन्नत्ते, सेविय विण० दुविहे पं०, तं०-अगारविणए अनगारविणए य, तत्थ णं जे से अगारविणए से णं पंच अणुव्वयाति सत्तसिक्खावयातिएकारस उवासगपडिमाओ, तत्थणंजे से अनगारविणए सेणं पंचमहव्वयाई, तंजहा-सव्वातो पाणातिवायाओ वेरमणं जाव सव्वाओ परिग्गहाओ वेरमणं सव्वाओ राइभोयणाओ वेरमणं जाव मिच्छादसणसल्लाओ वेरमणं, दसविह पच्चक्खाणे बारस भिक्खुपडिमाओ, इच्चेएणंदुविहेणं विनयमूलएणं धम्मेणं अणुपुव्वेणं अट्ठकम्मपगंठीओ खवेत्ता लोयग्गपइट्ठाणे भवंति, ततेणंथावच्चापुत्ते सुदंसणं एवं वदासी-तुभेणंसुदंसणा! किंमूलएधम्मे पन्नत्ते?, अम्हाणं देवाणुप्पिया! सोयमूले धम्मे पनत्ते जाव सग्गं गच्छंति, Page #118 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, वर्ग:, अध्ययनं ५ ११५ तते णं थावच्चापुत्ते सुदंसणं एवं वदासी-सुदंसणा ! से जहा नामए केइ पुरिसे एगं महं रुहिरकयं वत्थं रुहिरेण चेव धोवेज्जा तते णं सुदंसणा ! से जहा नामए केइ पुरिसे एगं महं रुहिरकयं वत्थं रुहिरेण चेव धोवेज्जा तते णं सुदंसणा ! तस्स रुहिरकयस्स वत्थस्स रुहिरेण चेव पक्खालिज - माणस्स अत्थि काइ सोही ?, नो तिणट्टे समट्टे, एवामेव सुदंसणा ! तुब्भंपि पाणातिवाएणं जाव मिच्छादंसणसल्लेणं नत्थि सोही जहा तस्स रुहिरंकयस्स वत्थस्स रुहिरेणं चेव पक्खालिजमाणस्स नत्थि सोही, सुदंसणा ! से जहा नामए केइ पुरिसे एगं महं रुहिरकयं वत्थं सज्जियाखारेणं अनुलिंपति २ पयणं आरुहेति २ उण्हं गाहेइ २ त्ता ततो पच्छा सुद्धेणं वारिणा धोवेज्जा, से नूनं सुदंसणा ! तस्स रुहिरकयस्स वत्थस्स सज्जियाखारेणं अणुलित्तस्स पयणं आरुहियस्स उण्हं गाहितस्स सुद्धेणं वारिणा पक्खालिज्जमाणस्स सोही भवति ?, हंता भवइ, एवामेव सुदंसणा ! अम्हंपि पाणाइवायवेरमणेणं जाव मिच्छादंसणसल्लवेरमणेणं अत्थि सोही, जहा बीयस्स परुहिरकयस्स वत्थस्स जाव सुद्धेणं वारिणा पक्खालिज्जमाणस्स अत्थि सोही, तत्थ णं से सुदंसणे संबुद्धे थावच्चापुत्तं वंदति नम॑सति २ एवं वदासी- इच्छामि णं भंते धम्मं सोच्चा जाणित्तए जाव समणोवासए जाते अहिगयजीवाजीवे जाव समुप्पज्जित्था - एवं खलु सुदंसणेणं सोयं धम्मं विप्पजहाय विनयमूले धम्मे पडिवन्ने, तं सेयं खलु मम सुदंसणस्स दिट्ठि वामेत्तए० पुनरवि सोयमूलए धम्मे आघवित्तएत्तिकड एवं संपेहेति २ परिव्वालायगसहस्सेणं सद्धिं जेणेव सोगंधिया नगरी जेणेव परिव्वायगावसहे तेणेव उवागच्छति २ परिव्वायगावसहंसि भंडनिक्खेवं करेति २ धाउरत्तवत्थपरिहिते पविरलपरिव्वायगेणं सद्धिं संपरिवुडे परिव्वायगावसहाओ पडिनिक्खमति २ सोगंधियाए नयरीए मज्झंमज्झेणं जेणेव सुदंसणस्स गिहे जेणेव सुदंसणे तेणेव उवागच्छति तते णं से सुदंसणे तं सुयं एजमाणं पासति २ नो अब्भुट्ठेति नो पच्चुग्गच्छति नो आढाइ नो परियाणाइ नो वंदति तुसिणीए संचिद्वति तए णं से सुए परिव्वायए सुदंसणं अणब्भुट्टियं० पासित्ता एवं वदासी तुमं णं सुदंसणा ! अन्नदा ममं एजमाणं पासित्ता अब्भुट्ठेसि जाव वंदसि इयाणि सुदंसणा ! तुमं ममं एज्जमाणं पासित्ता जाव नो वंदसि तं कस्स णं तुमे सुदंसणा ! इमेयारूवे विनयमूलधम्मे पडिवन्ने, तते णं से सुदंसणे सुएणं परिव्वयएणं एवं वुत्ते समाणे आसणाओ अब्भुट्टेति २ करयल० सुयं परिव्वायगं एवं वदासी- एवं खलु देवाणुप्पिया ! अरहतो अरिट्ठनेमिस्स अंतेवासी थावच्चापुत्ते नामं अनगारे जाव इहमागए इह चैव नीलासोए उज्जाणे विहरति, तस्स णं अंतिए विनयमूले धम्मे पडिवन्ने, तते णं से सुए परिव्वायए सुदंसणं एवं वदासी तं गच्छामो णं सुदंसणा ! तव धम्मायरियस्स थावच्चापुत्तस्स अंतियं पाउब्भवामो इमाई च णं एयारूवातिं अट्ठाई हेऊई पसिणातिं कारणातिं वागरणातिं पुच्छामो, तं जणं मे से इमाई अट्ठातिं जाव वागरति तते णं अहं वंदामि नम॑सामि अह मे से इमातिं अट्टातिं जाव नो से वाकरेति तते णं अहं एएहिं चैव अद्वेहिं हेऊहिं निप्पट्टपसिणवागरणं फरिस्तामि, तते णं से सुए परिव्वायगसहस्सेणं सुदंसणेण य सेट्ठिणा सद्धिं जेणेव नीलासोए उज्जाणे जेणेव थावच्चापुत्ते अनगारे तेणेव उवागच्छति २ त्ता थावच्चापुत्तं एवं वदासी जत्ता ते भंते ! जवणिज्जं ते अव्वाबाहंपि ते फासुयं विहारं ते ?, तते णं से थावच्चापुत्ते Page #119 -------------------------------------------------------------------------- ________________ ११६ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/५/६७ सुएणं परिव्वायेणं एवं वुत्ते समाणे सुयं परिव्वायगंएवं वदासी-सुया! जत्ताविमेजवणिज्जंपिमे अव्वाबाहपि मे फासुयविहारंपि मे, तते णं से सुए थावच्चापुत्तं एवं वदासी-किं भंते ! जत्ता!, सुया! जनं मम नाणदंसणचरित्ततवसंजममातिएहिं जोएहिं जोयणा से तंजत्ता, से किंतंभंते!जवणिजं?, सुया! जवणिज्जे दुविहे पं०, तं०-इंदियजवणिज्जेय नोइंदियजणिज्जेय, से किंतं इंदियजवणिजं?, सुया! जन्नममंसोतिंदियचक्खिदियघाणिंदियजिभिदियफासिंदियाइं निरुवहयाई वसे वसृति से तंइंदियजवणिजं, से किं तं नोइंदियजवणिजे? सुया! जन्नं कोहमाणमायालोभाखीणा उवसंता नो उदयंति से तं नोइंदियजवणिजे, से किंतंभंते !अव्वाबाह?, सुया! जन्नं मम वातियपित्तियसिंभियसन्निवाइया विविहा रोगातंका नो उदीरेति सेत्तं अव्वाबाहं, से किं तं भंते ! फासुयविहारं?, सुया! जन्नं आरामेसु उज्जानेसु देवउलेसु सभासु पव्वासु इत्थिपसुपंडगविवज्जियासु वसहीसु पाडिहारियं पीठफलगसेजासंथारयं उग्गिण्हित्ताणं विहसमि सेत्तं फासुयविहारं। सरिसवयातेभंते! किंभक्खेया अभक्खेया?, सुया! सरिसवया भक्खेयाविअभक्खेयावि, से केणट्टेणं भंते ! एवं वुच्चइ ?-सरिसवया भक्खेयावि अभक्खेयावि?, सुया ! सरिसवया दुविहा पं०, तं०-मित्तसरिसवया धनसरिसवया य, तत्थ णं जे ते मित्तसरिसवया ते तिविहा पं०,-सहजायया सहवड्डियया सहपंसुकीलियया, ते णं समणाणं णिग्गथाणं अभक्खेया, तत्थ णंजे ते धन्नसरिसवयाते दुविहा पं०,-सत्थपरिणयाय असत्थपरिणया य, तत्थ णंजे तेअसत्थपरिणयाते समणाणं निग्गंथाणं अभक्खेया, तत्थणजे ते सत्थपरिणयाते दुविहा पं०, तं०-फासुगाय अफासुगाय, अफासुया णं सुया ! नो भक्खेया, तत्थ णंजे ते फासुया ते दुविहा पं०, तं०-जातिया य अजातिया य, तत्थ णं जे ते अजातिया ते अभक्खेया, -तत्थ णं जे ते जाइया ते दुविहा पं०, तं०-एसणिज्जा य अनेसणिज्जा य, तत्थ णं जे ते अनेसणिज्जा ते णं अभक्खया, तत्थ णंजे ते एसणिज्जा ते दुविहा पं०, तं०-लद्धा य अलद्धा य, तत्थणंजेते अलद्धाते अभक्खेया, तत्थणजे ते लद्धा ते निग्गंथाणंभक्खेया, एएणं अटेणं सुया एवं वुच्चतिसरिसवया भक्खेयावि अभक्खेयावि, एवं कुलत्थावि भाणियव्वा, नवरिइमंनाणत्तं-इथिकुलत्था यधन्नकुलत्था य, इत्थिकुलत्था तिविहापं०, तं०-कुलवधुयायकुलमाउयाइयकुलधूयाइय, धनकुलत्था तहेव, एवंमासावि, नवरिइमंनाणतं-मासा तिविहा पं०, तं०-कालमासा य अत्थमासास य धन्नमासा य, तत्थ णं जे ते कालमासा ते णं दुवालसविहा पं०, तंजहा-सावणेजावआसाढे, तेणंअभक्खेया, अस्थमासादुविहा-हिरनमासा वसुवन्नमासा य, ते णं अभक्खेया धनमासा तहेव । ___ एगे भवं दुवे भवं अनेगे भवं अक्खए भवं अव्वए भवं अवट्ठिए भवं अनेगभूयभावे भविएविभवं?, सुया ! एगेवि अहं दुवेवि अहं जाव अनेगभूयभावभविएवि अहं, से केणखूण भंते ! एगेवि अहं जाव सुया ! दव्वट्टयाए एगे अहं नाणदसणट्ठयाए दुवेवि अहं पएसठ्ठयाए अक्खएवि अहं अव्वएवि अहं अवट्ठिएवि अहं उवओगट्ठयाए अनेगभूयभावभविएवि अहं, एत्थ णं से सुए संयुद्धे थावच्चापुत्तं वंदति नमंसति २ एवं वदासी- . इच्छामि णं भंते ! तुब्भे अंतिए केवलिपन्नत्तं धम्मं निसामित्तए धम्मकहा भाणियव्वा, Page #120 -------------------------------------------------------------------------- ________________ ११७ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-५ तएणं से सुए परिव्वायए थावच्चापुत्तस्स अंतिएधम्मं सोचा निसम्म एवं वदासी-इच्छामिणं भंते परिव्वायगसहस्सेणं सद्धिं संपरिवुडे देवाणुप्पियाणं अंतिए मुंडे भवित्ता पवव्वइत्तए, अहासुहं जाव उत्तरपुरच्छिमे दिसीभागे तिडंडयंजाव धाउरत्ताओय एगते एडेति २ सयमेव सिहं उप्पडेति २जेणेव थावच्चापुत्ते० मुंडे भवित्ताजाव पव्वतिए सामाइयमातियाइं चोद्दसपुव्वाति अहिज्जति, ततेणंथावच्चापुत्तेसुयस्सअनगारस्सहस्संसीसत्ताएवियरति, ततेणंथावच्चापुत्ते सोगंधियाओ नीलासोयाओ पडिनिक्खमति २ बहिया जणवयविहारं विहरति, तते णं से थावच्चापुत्ते अनगारसहस्सेणं सद्धिं संपरिवुडे जेणेवपुंडरीएपव्वएतेणेव उवागच्छइ २ पुंडरीयं पव्वयंसणियं २ दुरूहति २ मेघघणसन्निगासं देवसन्निवायं पुढविसिलापट्टयंजाव पाओवगमणं नुवन्ने, तते णं से थावच्चापुत्ते बहूणि वासाणि सामनपरियागं पाउणित्ता मासियाए संलेहणाए सढि भत्तातिं अनसणाए जाव केवलवनाणदंसणं समुप्पाडेत्ता ततो पच्छा सिद्धे जाव पहीणे। - वृ.एवमीर्यासमित्यादिगुणयोगेनेति। पंचाणुव्वइयं' इह यावत्करणात्एवं श्यं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवज्जित्तए, अहासुहं देवाणुप्पिया! मा पडिबधं काहिसि। तएणं से सेलएराया थावच्चापुत्तस्सअनगारस्सअंतिएपंचाणुव्वइयंजाव उवसंपज्जइ, तएणं से सेलए राया समणोवासए जाए अभिगयजीवाजीवे' इह यावत्करणादिदं दृश्यं उवलद्धपुन्नपावे आसवसंवरनिञ्जरकिरियाहिगरणबंधमोक्खकुसले' क्रिया-कायिक्यादिका अधिकरणंखगनिवर्तनादि, एतेन च ज्ञानितोक्ता, 'असहेज्जे विद्यमानसाहाय्यः कुतीर्थिकप्रेरितः सम्यकत्वविचलनं प्रति नपरसाहाय्यमपेक्षते इति भावः, ___अतएवाह 'देवासुरनागजक्खरक्खसकिन्नरकिंपुरुसगरुलगंधव्वमहोरगाइएहिं देवगणेहिं निग्गंथाओपावयणाओअनतिक्कमणिज्जे' देवा-वैमानिकज्योतिष्काःशेषाभवनपतिव्यन्तरविशेषाः गरुडाः-सुवर्णकुमाराःएवं चैतद्यतो 'निग्गंथे पावयणे निस्संकिए' निःसंशयः, निक्कंखिए-मुक्तदर्शनान्तरपक्षपातो निव्वितिगिच्छे-फलं प्रति निःशङ्कः लद्धढे-अर्थश्रवणतः गहियटेअर्थावधारणेन पुच्छियढे संशयेसति अहिगयढे-बोधात्, विणिच्छियढे-ऐदम्पर्योपलम्भात् अत एव अट्ठिभिंजपेम्माणुरागत्तेत्ति-अस्थीनिचप्रसिद्धानिमिञाच-तन्मध्यवर्तीधातुरस्थिमिञास्ताः प्रेमानुरागेण-सर्वज्ञप्रवचनप्रीतिलक्षणकुसुम्भादिरागेण रक्ता इव रक्ता यस्य स तथा, केनोल्लेखेनेत्याह-'अयमाउसो ! निग्गंथे पावयणे अढे अयं परमट्टे सेसे अण्णढे' ‘आउसो'त्ति आयुष्मन्नितिपुत्रादेरामन्त्रणं शेषं-धनधान्यपुत्रदारराज्यकुप्रवचनादि, उस्सियफलिहे-उच्छ्रितं स्फटिकमिव स्फटिकं-अन्तःकरणं यस्य स तथा, मौनीन्द्रप्रवचनावाप्तया परितुष्टमना इत्यर्थः इति वृद्धव्याख्या, केचित्त्वाहुःउच्छ्रितः-अर्गलास्थानादपनीयाऊद्धर्वीकृतोनतिरश्चीनः कपाटपश्चाद्भागादपनीत इत्यर्थः उत्सृतोवा-अपगतः परिघः-अर्गला गृहद्वारेयस्यासौउत्सृतपरिघः उच्छ्रितपरिघो वाऔदार्यातिरेकादतिशयदानदायित्वेन भिक्षुप्रवेशार्थमनर्गलितगृहद्वार इत्यर्थः, 'अवंगुयदुवारे' अप्रावृतद्वारःकपाटादिभिर्भिक्षुकप्रवेशार्थमेवअस्थगितगृहद्वारइत्यर्थः इत्येकीयंव्याख्यानं, वृद्धानां तु भावनावाक्यमेवं यदुत सद्दर्शनलोभेन कस्माच्चित्पाषण्डिकान्न बिभेति शोभनमार्गप्रतिग्रहेणोद्घाटशिरास्तिष्ठतीतिभावः, चियत्तंतेउरघरदारप्पवेसे चियत्तत्ति-नाप्रीतिकरः अन्तःपुरगृहे Page #121 -------------------------------------------------------------------------- ________________ ११८ ज्ञाताधर्मकथाङ्ग सूत्रम्-3/-/५/६७ द्वारेण प्रवेशः शिष्टजनप्रवेशनं यस्य स तथा, अनीष्यालुत्वं चास्यानेनोक्तं, अथवा चियत्तोत्तिलोकानां प्रीतिकर एवअन्तःपुरे गृहद्वारे वा प्रवेशो यस्य स तथा, अतिधार्मिकतया सर्वत्रानाशकनीयत्वादिति ____'चाउद्दसट्टमुद्दिद्वपुण्णिमासिणीसुपडिपुण्णंपोसहंसम्मंअणुपालेमाणे उद्दिष्टा-अमावास्या पौषधं-आहारपौषधादिचतूरूपं समणे निग्गंथेफासुएणं एसणिज्जेणं असनपानखाइमसाइमेणं वस्थपडिग्गहकंबलपायपुंछणेणं' पतद्ग्रहः-पात्रं पादप्रोञ्छनं-रजोहरणं 'ओसहभेसज्जेणं' भेषजंपथ्यं पाडिहारिएणंपीढफलगसेज्जासंथारेणंपडिलाभेमाणे प्रातिहारिकेण-पुनःसमर्पणीयेन पीठः-आसनंफलकम्-अवष्टम्मार्थंशय्या-वसतिः शयनंवायत्रप्रसारितपादैः सुप्यतेसंस्तारकोलघुतरः ‘अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणे विहरइ । मू. (६८) ततेणं से सुए अन्नया कयाइंजेणेव सेलगपुरे नगरे जेणेव सुभूमिभागे उजाणे समोसरणंपरिसानिग्गया सेलओनिग्गच्छतिधम्मसोच्चा जनवरं देवाणुप्पिया! पंथगपामोक्खाति पंच मंतिसयाति आपुच्छामि मण्डुयं च कुमारं रजे ठावेमि, ततो पच्छा देवाणुप्पि-याणं अंतिए मुंडे भवित्ता आगाराओ अनगारियं पव्वयामि, अहासुहं, तते णं से सेलए राया सेलगपुरं नयरं अणुपवसति २ जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ सीहासणं सन्निसन्ने, तते णं से सेलए राया पंथयपामोक्खे पंच मंतिसए सद्दावेइ सद्दावेत्ता एवं वदासी-एवं खलु देवाणुप्पिया! मए सुयस्स अंतिए धम्मे निसंते सेवियधम्मेइच्छिएपडिच्छिए अभिरुतिएअहंणंदेवाणुप्पिया! संसारभयउब्बिग्गेजावपव्वयामि, तुब्भे देवाणुप्पिया किं करेह किं ववसह किंवा ते हियइच्छंति?, ततेणंतपंथयपामोक्खा सेलगंरायंएवं वदासी-जइणंतुब्भे देवा० संसार जाव पव्वयह अम्हाणं देवाणुप्पिया ! किमन्ने आहारे वा आलंबे वा अम्हेऽविय णं देवा० संसारभयउब्बिग्गा जाव पव्वयामो, जहा देवाणुप्पिया! अम्हंबहुसुकज्जेसुय कारणेसुयजावतहाणंपव्वतियाणवि समाणाणं बहुसु जाव चक्खुभूते, तते णं से सेलगे पंथगपामोक्खे पंच मंतिसए एवं व० जतिणं देवाणु तुब्भे संसार जाव पव्वयह तंगच्छहणं देवा० सएसु र कुटुंबेसुजेटे पुत्ते कडुंबमझे ठावेत्ता पुरिससहस्स-वाहिणीओ सीयाओदुरूढा समाणाममअंतियंपाउब्भवहत्ति, तहेव पाउन्भवंति, तते णं से सेलए राया पंच मंतिसयाइं पाउब्भवमाणातिं पासति २ हट्टतुढे कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया! मंडुयस्स कुमारस्स महत्थं जावरायाभिसेयं उवट्ठवेह० अभिसिंचति जाव राया विहरति।। ततेणंसे सेलए मंडुयं रायंआपुच्छइ, ततेणं सेमंडुए राया कोडुंबियपुरिसे० एवं वदासीखिप्पामेव सेलगपुरं नगरंआसितजावगंधवट्टभूतं करेह यकारवेह यर एवमाणत्तियंपञ्चप्पिणह, ततेणं से मंडुए दोच्चंपि कोडुबियपुरिसे सद्दावेइ २ एवं वदासी-खिप्पामेव सेलगस्स रन्नो महत्थं जाव निखमणाभिसेयं जहेव मेहस्स तहेव णवरं पउमावतीदेवी अग्गकेसे पडिच्छति सव्वेवि पडिग्गहं गहाय सीयं दुरूहंति, अवसेसंतहेवजाव सामायियमातियाति एक्कारसअंगाई अहिज्जतिर बहूहंचउत्थ जावविहरति, तएणं से सुए सेलयस्सअनगारस्स ताईपंथयपामोक्खातिं पंच अनगारसयाइं सीसत्ताए वियरति, तते णं से सुए अन्नया कयाइं सेलगपुराओ नगराओ Page #122 -------------------------------------------------------------------------- ________________ ११९ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-५ सुभूमिभागाओ उज्जाणाओ पडिनिक्ख-मति २ ता बहिया जणवयविहारं विहरति, ततेणं से सुए अनगारे अन्नया कयाइंतेणं अनगारसहस्सेणं सद्धिं संपरिवुडे पुव्वाणुपुर्दि घरमाणे गामाणुगामं विहरमाणे जेणेव पोंडरीए पव्वए जाव सिद्धे । वृ. 'सुए परिव्वायगे'त्तिशुको-व्यासपुत्रः ऋग्वेदादयश्चत्वारोवेदाःषष्टितन्त्रं-साङ्खयमतं सांख्यसमये-साङ्क्षयसमाचारे लब्धार्थो वाचनान्तरे तु यावत्करणादेवमिदमवगन्तव्यं ऋग्वेदजुर्वेदसामवेदाथर्वणवेदानामितिहास- पञ्चामानां इतिहासः-पुराणं 'निर्घण्टुषष्ठानां' निघण्टुः-नामकोशः 'साङ्गोपाङ्गानां' अङ्गानि-शिक्षादीनि उपाङ्गानि-तदुक्तप्रपञ्चनपराःप्रबन्धाः सरहस्यानां-ऐदम्पर्ययुक्तानांसारकः-अध्यापनद्वारेण प्रवर्तकः स्मारको वा अन्येषां विस्मृतस्य स्मारणात् वारकोऽशुद्धपाठनिषेधकः पारगः-पारगामी षडङ्गवित्षष्टितन्त्रविशारदःषष्टितन्त्रंकापिलीयशास्त्रं, षङ्गवेदकत्वमेव व्यनक्ति-सङ्ख्याने-गणितस्कन्धे 'शिक्षाकल्पे' शिक्षायांअक्षरस्वरूपनिरूपके शास्त्रे कल्पे- तथाविधसमाचारप्रतिपादके व्याकरणे-शब्दलक्षणे छन्दसि-पद्यवचनलक्षणनिरूपकेनिरुक्ते-शब्दनिरुक्तप्रतिपादकेज्योतिषामयने ज्योतिःशास्त्रे अन्येषु च ब्राह्मणकेषु शास्त्रेषु सुपरिनिष्ठित इति, वाचनान्तरं 'पञ्चयमपञ्चनियमयुक्तः' तत्र पञ्च यमाः-प्राणातिपातविरमणादयः नियमास्तु-शौचसंतोषतपः स्वाध्यायेश्वरुप्रणिधानानि शौचमूलकं यमनियमलीनाद्दशप्रकार, धातुरक्तानि वस्त्राणि प्रवराणि परिहितो यः स तथा, त्रिदण्डादीनि सप्त-हस्ते गतानि यस्य स तथा, तत्र कुण्डिका-कमण्डलूः, क्वचित्काञ्चनिका करोटिकावाऽधीयेते तेचक्रमेणरुद्राक्षकृतमालामृद्भाजनंचोच्यते, छण्णालकं-त्रिकाष्ठिकाअगुशो-वृक्षपल्लवच्छेदार्थः पवित्रकं-ताम्रमयमङ्गुलीयकं केसरी-चीवरखण्डंप्रमार्जनार्थं, संखाणं ति साङ्क्षयमतं 'सज्जपुढवि'त्ति कुमारपृथिवी ‘पयणं आरुहेइ' पाकस्थाने चुल्लायादावारोपयति उष्माणं-उष्णत्वं ग्राहयति 'दिहिं वमित्तए' मतं वमयितुं त्याजयितुमित्यर्थः। _ 'अट्ठाईति अर्थान् अर्यमाणत्वादधिगम्यमानत्वादित्यर्थः, प्रार्थ्यमानत्वाद् याच्यमानवादित्यर्थाः, वक्ष्यमाणयात्रायापनीयादीन्, तथा तानेव ‘हेऊइंति हेतुनु, अन्तर्वतिंन्यास्तदी यज्ञानसम्पदोगमकत्वात्, पसिणाईतिप्रश्नान्पृच्छ्यमानत्वात् 'कारणाइंतिकारणानिविवक्षितार्थनिश्चयस्य जनकानि ‘वागरणाईति व्याकरणानि प्रत्युत्तरतया व्याक्रियमाणत्वादेषामिति, 'निप्पट्ठपसिणवागरणं ति निर्गतानि स्पष्टानि स्फुटानि प्रश्नव्याकरणानि-प्रश्नोत्तराणि यस्य स तथा 'खीणा उवसंत'त्ति क्षयोपशममुपगता इत्यर्थः, एतेषां च यात्रादिपदानामागमिकगम्भीरार्थत्वेनाचार्यस्य तदर्थपरिज्ञानमस,म्भावयताऽपभ्राजनार्थं प्रश्नः कृतइति, सरिसवय'त्ति एकत्रसध्शवयसः-समानवयसःअन्यत्रसर्षपाः-सिद्धार्थकाः 'कुलत्थि'त्तिएकत्र कुले तिष्ठन्तीति कुलस्थाः, अन्यत्र कुलत्थाः धान्यविशेषाः, सरिसवयादिपदप्रश्नः छलग्रहणेनोपहासार्थंकृत इति 'एगे भवंति एको भवान् इति, एकत्वाभ्युपगमे आत्मनः कृते भवंति द्वौ भवानितिच, द्वित्वाभ्युपगमेअहमित्येकत्वविशष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वंदूषयिष्यमीतिबुद्धयापर्यनुयोगो विहितः, अक्षयः अव्ययः अवस्थितो भवाननेन नित्यात्मपक्षः पर्यनुयुक्तः,अनेके भूता-अतीता Page #123 -------------------------------------------------------------------------- ________________ १२० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/५/६८ भावाः-सत्ताः परिणामावाभव्याश्च-भाविनोयस्यसतथा, अनेनचातिक्रान्त भाविसत्ताप्रश्नेन अनित्यात्मपक्षः पर्यनुयुक्तः, एकतरपरिग्रहे अन्यतरस्य दूषणायेति । तत्राचार्येणस्याद्वादस्य निखिलदोषगोचरातिक्रान्तत्वात्तमवलम्ब्योत्तरमदायि-एकोऽप्यहं, कथं ?, द्रव्यार्थतया जीवद्रव्यस्यैकत्वात, न तु प्रदेशार्थतया, तथा ह्यनेकत्वान्ममेत्यवयवादी (मश्रोत्राद्यवयवा) नामनेकत्वोपलम्भोन बाधकः, तथाकञ्चित्स्वभावमाश्रित्यैकत्वसङ्ख्याविशिष्टिस्यापिपदार्थस्यस्वभावान्तरद्वयापेक्षया द्वित्वमपिन विरुद्धमित्यत उक्तं-द्वाप्यहं ज्ञानदर्शनार्थतया, न चैकस्भावे भेदो न दृश्यते, एको हि देवदत्तादिपुरुषः एकदैव तत्तदपेक्षया पितृच्चपुत्रत्वभ्रातृत्वपितृव्यत्वमातुलत्वभागिनेयत्वादीननेकान् स्वभावांल्लभत इति, तथा प्रदेशार्थतया असङ्ख्यातान् प्रदेशानाश्रित्याक्षयः, सर्वथा प्रदेशानांक्षयाभावात्, अव्ययः कियतामपिच व्ययाभावात्, किमुक्तं भवति?-अवस्थितो नित्यः, असद्धेयप्रदशता हि न कदाचनापिव्यपैति अतो नित्यताभ्युपगमेऽपिन दोषः, उपयोगार्थतया-विविधविषयानुपयोगानाश्रित्यअनेकभूतभावभविकोऽपि, अतीतानागतयोहि कालयोरनेकविषयबोधानामात्मनः कथंचिदभिन्नानामुत्पादाद्विगमाद्धाऽनित्यपक्षोनदोषायेति ।पुण्डरीकेण-आदिदेवगणधरेण निर्वाणत उपलक्षितः पर्वत तस्य तत्र प्रथमं निवृतत्वात्पुण्डरीकपर्वतः-शत्रुञ्जयः। मू. (६९) ततेणं तस्स सेलगस्स रायरिसिस्स तेहिं अंतेहि य पंतेहि य तुच्छेहि य लूहेहि य अरसेहि य विरसेहियसीएहि यउण्हेहि यकालातिकतेहियपमाणाइक्कतेहि य निचं पाणभोयणेहि य पयइसुकुमालयस्स सुहोचियस्स सरीरगंसि वेयणा पाउब्भूता उज्जला जाव दुरहियासा कंडुयदाहपित्तज्जरपरिगयसरीरे यावि विहरति, ततेणं से सेलए तेणे रोयायंकेण सुक्के जाए यावि होत्था, ततेणं सेलए अन्नया कदाइंपुव्वाणुपुट्विं चरमाणे जावजेणेव सुभूमिभागेजाव विहरति, परिसा निग्गया, मंडुओऽवि निग्गओ, सेलयं अनगारंजाव वंदति नमं०२ पञ्जुवासति, तते णं से मंडुए राया सेलयस्स अनगारस्स सरीरयं सुकं भुक्कं जाव सव्वाबाहं सरोगं पासतिर एवंवदासी-अहंणं भंते! तुभंअहापवित्तेहिं तिगिच्छएहिं अहापवित्तेणंओसहभेसज्जेणं भत्तपाणेणं तिगिच्छं आउंटावेमि, तुब्भे णं भंते ! मम जाणसालासु समोसरह फासुअं एसणिज्जं पीढफलगसेज्जासंथारगं ओगिण्हित्ताणं विहरह, ततेणं से सेलए अनगारे मंडुयस्स रन्नो एयमटुंतहत्ति पडिसुणेति, तते णं से मंडुए सेलयं वंदति नमसति २ जामेव दिसिंपाउब्भूते तामेव दिसिंपडिगए। ततेणं से सेलए कल्लं जाव जलंते सभंडमत्तोवगरणमायाए पंथयपामोक्खेहिं पंचहिं अनगारसएहिं सद्धिं सेलगपुरमनुपविसति २ जेणेव मंडुयस्स जाणसाला तेणेव उवागच्छति २ फासुयं पीढ जाव विहरति, तते णं से मंडुए चिगिच्छए सद्दावेति २ एवं वदासी-तुब्भे णं देवाणुप्पिया ! सेलयस्स फासुएसणिज्जेणंजाव तेगिच्छंआउट्टेह, तते णं तेगिच्छया मंडुएणं रन्ना एवं वुच्चा हट्ट० सेलयस्स अहापवित्तेहिं पओसहभेसज्जभत्तपाणेहिं तेगिच्छं आउद्देति, मज्जपाणयं च से उवदिसंति, ततेणं तस्स सेलयस्सअहावत्तेहिं जाव मज्जपाणेण रोगायके उवसंते होत्था हटे मल्लसरीरे जाते ववगयरोगायंके, तते णं से सेलए तंसि रोयायंकसि उवसंतंसि समाणंसि तंसि विपुलंसि असन ४ मज्जपाणएओ यमुच्छिए गढिए गिद्धे अज्झोववन्ने ओसन्नो ओसन्नविबहारी एवं पासत्थे Page #124 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, वर्गः, अध्ययनं - ५ २ कुसीले २ पमत्ते संसत्ते उउबद्धपीढफलगसेज्जासंथारए पमत्ते यावि विहरति, नो संचाएति फासुएसणिज्जं पीढं पञ्चप्पिणित्ता मंडुयं च रायं आपुच्छित्ता बहिया जाव (जणवयविहारं अब्युजएण पवत्तेणं पग्गहिएण) विहरित्तए । १२१ वृ. 'अंतेहि' इत्यादि, अन्तैः - वल्लचणकादिभिः प्रान्तैः - तैरेव भुक्तावशेषः पर्युषितैर्वा रुक्षैः - निःस्नेहस्तुच्छैः - अल्पः अरसैः - हिङ्ग्वादिभिरसंस्कृतैर्विरसैः - पुराणत्वाद्विगतरसैः शीतैः - शीतलैः उष्णैः - प्रतीतैः कालातिक्रान्तैः - तृष्णाबुभुक्षाकालाप्राप्तैः प्रमाणातिक्रान्तैःबुभुक्षापिपासामात्रानुचितैः, चकाराः समुच्चयार्थाः, एवंविधविशेषणान्यपि पानादीनि निष्ठुरशरीरस्य न भवन्ति बाधायै अत आह— 'प्रकृतिसुकुमारकस्येत्यादि, वेयणा पाउब्भूया इत्यस्य स्थाने रोगायंकेत्ति क्वचित् दृश्यते, तत्र रोगाश्चासावातङ्कञ्च- कृच्छ्रजीवितकारीति समासः, कण्डूः - कण्डूतिः दाहः - प्रतीतस्तत्प्रधानेन पित्तज्वरेण परिगतं शरीरं यस्य स तथा, 'तेइच्छं; 'ति चिकित्सा 'आउट्टावेमि' त्ति आवर्त्तयामि कारयामि । ‘सभंडमत्तोवगरणमायाए’त्ति भाण्डमात्रापतद्ग्रहं परिच्छदश्च उपकरणंच-वर्षाकल्पादि भाण्डमात्रोपकरणं स्वंच-तदात्मीयं भाण्डमात्रोपकरणंच स्वभाण्डमात्रोपकरणं तदादाय - गृहीत्वा, 'अभ्युद्यतेन' सोधमेन 'प्रदत्तेन' गुरुणोपदिष्टेन 'प्रगृहीतेन' गुरुसकाशादङ्गीकृतेन 'विहारेण' साधुवर्त्तनेन 'विहर्तु' वर्त्तितुं पार्श्वे - ज्ञानादीनां बहिस्तिष्ठतीति पार्श्वस्थः गाढग्लानत्वादिकारणं विना शय्यातराभ्याहृतादिपिण्डभोजकत्वाद्यागमोक्तविशेषणः, स च सकृदनुचितकरणेनाल्पकालमपि भवति तत उच्यते- पार्श्वस्थानां यो विहारो - बहूनि दिनानि यावत्तथा वर्त्तनं स पार्श्वस्थविहारः सोऽस्यास्तीति पार्श्वस्थविहारी, एवमसन्नादिवशेषणान्यपि, नवरमवसन्नोविवक्षितानुष्ठानालसः, आवश्यकस्वाध्यायप्रत्युपेक्षणाध्यानादीनामसम्यक्कारीत्यर्थः, कुत्सितशीलः कुशीलः- कालविनयादिभेदभिन्नानां ज्ञानदर्शनचारित्राचाराणां विराधक इत्यर्थः, प्रमत्तः - पञ्चविधप्रमादयोगात्, संसक्तः कदाचित्संविग्नगुणानां कदाचित्पार्श्वस्थादिदोषाणां सम्बन्धात् गौरवत्रयसंसजनाच्चेति, ऋतुबद्धेऽपि - अवर्षाकालेऽपि पीठकलकानि शय्यासंस्तारकार्थं यस्य स । मू. (७०) तते णं तेसिं पंथयवज्जाणं पंचण्हं अनगारसयाणं अन्नया कयाइं एगयओ सहियाणं जाव पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणाणं अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था - एवं खलु सेलए रायरिसी चइत्ता रज्जं जाव पव्वतिए, विपुलेणं असन ४ मज्जपाणए मुच्छिए नो संचाएति जाव विहरित्तए, नो खलु कप्पर देवाणुप्पिया ! समणाणं जाव पमत्ताणं विहरित्तए, तं सेयं खलु देवा० अम्हं कल्लं सेलयं रायरिसिं आपुच्छित्ता पाडिहारियं पीढफलगसेज्जासंथारगं पच्चप्पिणित्ता सेलगस्स अनगारस्स पंथयं अनगारं वेयावच्चकरं ठवेत्ता बहिया अब्भुजएणं जाव विहरित्तए, एवं संपेर्हेति २ कल्लं जेणेव सेलए आपुच्छित्ता पाडिहारियं पीढ० पञ्च्चम्पिणंति २ पंथयं अनगारं वेयावच्चकरं ठावंत २ बहिया जाव विहरंति । मू. (७१) तते णं से पंथ सेलयस्स सेज्जासंथारउच्चारपासवणखेलसंघाण- मत्तओसहभेसजभत्तपाणएणं अगिलाए विनएणं वेयावडियं करेइ, तते णं से सेलए अन्नया कयाई कत्तियाचाउम्मासियंसि विपुलं असन० ४ आहारमाहारिए सुबहुं मज्जपाणयं पीए पुव्वावर ण्हकालसमयंसि सुहप्पसुत्ते, तते गं से पंथए कत्तियचाउम्मासियंसि कयकाउस्सग्गे देवसियं पडिक्कमणं पडिक्कंते Page #125 -------------------------------------------------------------------------- ________________ १२२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/५/७१ चाउम्मासियं पडिक्कमिउंकामे सेलयं रायरिसिं खामणट्ठयाए सीसेणं पाएसु संघट्टेइ, तते णं से सेलए पंथएणंसीसेणं पाएसुसंघट्टिएसमाणे आसुरुत्तेजाव मिसिमिसेमाणे उडेति २ एवंवदासी से केसणंभो एसअप्पत्थियपत्थिएजाव परिवज्जिएजेणं ममंसुहपसुत्तंपाएसुसंघट्टेति ? ततेणं से पंथए सेलएणं एवं वुत्ते समाणे भीए तत्थे तसिए करयल० कट्ठ एवं वदासी-अहण्णं भंते ! पंथए कायकाउस्सग्गे देवसियंपडिक्कमणंपडिकंते चाउम्मासियं पडिक्कते चाउम्मासियंखामेमाणे देवाणुप्पियं वंदमाणे सीसेणं पाएसुसंघटेमि, तंखमंतुणं देवाणुप्पिया! खमन्तु मेऽवराहंतुमण्णं देवाणुप्पिया! नाइभुज्जो एवं करणयाएत्तिक? सेलयं अनगारं एतमटुं सम्मं विनएणं भुजो २ खामेति, ततेणंतस्स सेलयस्स रायरिसिस्सपथएणंएवंवुत्तस्सअयमेयारूवेजाव समुप्पज्जित्था एवं खलुअहंरज्जंचजावओसन्नो जाव उबद्धपीढ० विहरामि, तंनोखलु कप्पतिसमणाणंनिग्गंथाणं अपसत्थाणं जाव विहरित्तए, तं सेयं खलु मे कल्लं मंडुयं रायं आपुच्छित्ता पाडिहारियं पीढफलगसेज्जासंथारयं पञ्चप्पिणित्ता पंथएणंअनगारेणं सद्धिं बहियाअब्भुज्जएणंजावजणवयविहारेणं विहरित्तए, एवं संपेहेति २ कल्लं जाव विहरति। वृ. तथा 'नाइभुज्जो एवं करणयाए'त्ति नैवः भूयः-पुनरपि एवं-इत्थंकरणाय प्रवर्तिष्ये इति शेषः, एवमेवे'त्यादिरपनयः, इह गाथा॥१॥ "सिढिलियसंजमकज्जाविहोइउं उज्जमंतिजइ पच्छा। संवेगाओ तो सेलउव्व आराहया होंति॥". मू. (७२) एवामेव समणाउसो! जावनिग्गंथोवार ओसनेजाव संथारएपमत्ते विहरति सेणं इह लोए चेव बहूणं समणाणं ४ हीलणिज्जे संसारो भाणियव्यो । तते णं रायरिसी पंथएणं बहिया जाव विहरति, तंसेयं खलु देवा०! अम्हं सेलयंउवसंपज्जित्ताणं विहरित्तए, एवं संपेहेंति २ त्ता सेलयं रायं उवसंपज्जित्ताणं विहरंति। .मू. (७३) तते णं ते सेलयपामोक्खा पंच अनगारसया बहूणि वासाणि सामनपरियागं पाउणित्ता जेणेव पोंडरीये पव्वए तेणेव उवागच्छंति २ जहेव थावच्चापुत्ते तहेव सिद्धा । एवामेव समणाउसो!जोनिग्गंथोवार जावविहरिस्सतिएवंखलुजंबू! समणेणंपंचमस्सणनयज्झयणस्स अयमढे पणन्नत्तेत्तिबेमि॥ अध्ययनं-५-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता ज्ञाताधर्मकथाङ्गसूत्रे प्रथमश्रुतस्कन्धे पञ्चमअध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। (अध्ययनं-६-तुम्बकः ) वृ.पञ्चमानन्तरंषष्ठंव्याख्यायते, तस्य चपूर्वेण सहायंसम्बन्धः-अनन्तराध्ययनेप्रमादवतोऽप्रमादवतश्चानर्थेतरावुक्तौ, इहापि तयोरेव तावेवोच्येते इत्येवसम्बद्धमिदम् मू. (७४) जति णं भंते ! समणेणं जाव संपत्तेणं पंचमस्स नायज्जयणस्स अयमढे पन्नत्ते छट्टस्स णं भंते ! नायज्झयणस्स समणेणं जाव संपत्तेणं के अढे पन्नत्ते?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं परिसा निग्गया, Page #126 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः:, अध्ययनं-६ १२३ तेणं कालेणं २ समणस्स जेढे अंतेवासी इंदभूती अदूरसामंते जाव सुक्कज्झाणोवगए विहरति, ततेणं से इंदभूति जायसड्ढे० समणस्स ३ एवं वदासी-कहण्णं भंते! जीवा गुरुयत्तंवा लहुयत्तं वा हव्वमागच्छंति?, गोयमा ! से जहा नामए केइ पुरिसे एगं महं सुक्कं तुंबं निच्छिड़े निरुवहयं दब्भेहिं कुसेहिं वेढेइ २ मट्टियालेवेणं लिंपति उण्हे दलयति २ सुक्कं समाणं दोच्चंपि दब्भेहि य कुसेहि य वेटेति २ मट्टियालेवेणं लिंपति २ उण्हे सुकं समाणं तच्चंपि दब्भेहि य कुसेहि य वेढेति २ मट्टियालेवेणं लिंपति, एवं खलु एएणुवाएणंअंतरा वेढेमाणे अंतरा लिंपेमाणे अंतरा सुक्कवेमाणेजाव अहिंमट्टियालेवेहिं आलिंपति, अत्थाहमतारमपोरिसियंसिउदगंसिपक्खिवेजा, से नूनं गोयमा! से तुंबे तेसिं अट्ठण्हं मट्टियालेवेणं गुरुययाए भारिययाए गुरुयभारिययाए उप्पिं सलिलमतिवइत्ताअहे धरणियलपइट्ठाणे भवति, एवामेव गोयमा! जीवावि पाणातिवाएणंजाव मिच्छादसणसल्लेणं अनुपुव्वेणं अट्ठ कम्मपगडीओ समनिजिणन्ति, तासिंगरुययाएभारिययाए गरुयभारिययाएकालमासेकालं किच्चाधरणियलमतिवतित्ता अहे नरगतलपइट्ठाणा भवंति, एवं खलु गोयमा! जीवा गुरुयत्तं हव्वमागच्छति । ____ अहण्णंगोतमा! सेतुंबेतंसिपढमिल्लुगंसिमट्टियालेसितिन्नंसि कुहियंसि परिसडियंसि ईसिंधणरियलाओ उप्पतित्ताणं चिट्ठति, ततोऽनंतरंचणंदोघंपिमट्टियालेवेजाव उप्पतित्ताणं चिट्ठति, एवं खलु एएणं उवाएणं तेसु अट्ठसु मट्टियालेवेसु तिन्नेसु जाव विमुक्कबंधणे अहेधरणियलमइवइत्ता उपिं सलिलतलपइट्टाणे भवति, एवामेव गोयमा ! जीवा पाणातिवातवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं अनुपुव्वेणं अट्ठ कम्मपगडीओ खवेत्ता गगणतलमुप्पइत्ता उपिं लोयग्गपतिट्ठाणा भवंति, एवं खलु गोयमा ! जीवा लहुयत्तं हव्वमागच्छंति । एवं खलु जंबू ! समणेणं भगवया महावीरेणं छठस्स नायज्झणस्स अयमढे पन्नत्तेत्तिबेमि॥ वृ. सर्वं सुगम, नवरं, निरुपहतं-वातादिभिः दीः-अग्रभूतैः कुशैः-मलभूतैः, जात्या दर्भकुशभेद इत्यन्ये, 'अत्थाहसि' तिअस्थाघे अगाधे इत्यर्थः, पुरुषः परिमाणमस्येति पौरुषिकं तन्निषेधादषौरुषिकं, मृल्लेपानां सम्बन्धात् गुरुकतया, गुरुकतैव कुतः ?-भारिकतया, मल्लेपजनितभारवत्त्वेनेति भावः, गुरुकभारिकतयेति तुम्बकधर्मद्वयस्याप्यधोमज्जनकारणताप्रतिपादनायोक्तं, 'उपिं' उपरि 'अइवइत्ता' अतिपत्यातिक्रम्य 'तिन्नंसि'त्ति स्तिमित आर्द्रतां गते ततः 'कुथिते' कोथमुपगते ततः ‘परिसटिते' पतिते इति । इह गाथे॥१॥ “जह मिउलेवालित्तंगरुयं तुंब अहो वयइ एवं । आसवकयकम्मगुरुजीवा वच्चंति अहरगयं ।। ॥२॥ तंचेव तविमुक्कं जलोवरिं ठाइ जायलहुभावं। जह तह कम्मविमुक्का लोयग्गपइट्ठिया होति॥" श्रुतस्कन्धः -१-अध्ययनं-६- समाप्तम (अध्ययनं-७-रोहिणी) वृ.अथ सप्तमं विवियते, अस्य च पूर्वेण सहायं सम्बन्धः, इहानन्तराध्ययने प्राणातिपातादिमतां कर्मगुरुताभावेनेतरेषां च लघुताभावेन अनर्थप्राप्तीतरे उक्ते, इह तु प्राणातिपा Page #127 -------------------------------------------------------------------------- ________________ १२४ ज्ञाताधर्मकथाङ्गसूत्रम्-१/-19/७५ - तादिविरतिभाकपरिपालकानांते उच्यते, इत्येवंसम्बद्धम् मू. (७५) जतिणं भंते ! समणेणंजाव संपत्तेणं छट्ठस्स नायज्झयणस्स अयमढे पन्नत्ते सत्तमस्सणं भंते! नायज्झयणस्स के अढे पन्नत्ते?, एवं खलु जंबू !तेणं कालेणं २ रायगिहे नाम नयरे होत्था, सुभूमिभागे उजाणे, तत्थ णं रायगिहे नगरेधन्ने नामं सत्यवाहे परिवसति, अड्डे०, भद्दाभारियाअहीणपंचेदिय० जावसुरूवा, तस्स णं धन्नस्स सत्यवाहस्स पुत्ता भद्दाए भारियाए अत्तया चत्तारि सत्यवाहदारया होत्था, तंजहा-धनपाले धनदेवे धनगोवे धनरखिए, तस्स णं धन्नस्स सत्यवाहस्स चउण्हं पुत्ताणं भारियओ चत्तारि सुण्हाओ होत्था, तं०-उझिया भोगवतिया रक्खतिया रोहिणिया, तते णं तस्स धन्नस्स अन्नया कदाइं पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था एवं खलु अहं रायगिहे बहूणं ईसर जाव पभिईणं सयस्स कुडुंबस्स बहूसु कज्जेसु य करणिज्जेसु कोडुबेसु य मंतणेसु य गुज्झे रहस्से निच्छए ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणे आहारे आलंबणे चक्खुमेढीभूते कज्जवद्यावए, तंणं नजति जंमए गयंसि वा चुयंसि वा मयंसि वा भग्गंसि वा लुग्गंसि वा सडियंसिवा पडियंसि वा विदेसत्थंसि वा विप्पवसियंसि वा इमस्स कुडुंबस्स किं मन्ने आहारे वा आलंबे वा पडिबंधे वा भविस्सति ?, तं सेयं खलु मम कल्लं जाव जलंते विपुलं असनं ४ उवक्खडावेत्ता मित्तनाति० चउण्हं सुण्हाणं कुलघरवग्गंआमंतेत्तातं मित्तनाइणियगसयण० य चउण्ह सुण्हाणं कुलघरवग्गं विपुलेणं असनं ४ धुवपुप्फवत्थगंध जाव सक्कारेत्तासम्माणेत्ता तस्सेव मित्तनाति० चउण्हं य सुण्हाणं कुलघरवग्गस्स पुरतो चउण्हं सुण्हाणं परिक्खणट्टयाए पंच २ सालिअक्खए दलइत्ता जाणामि ताव का किहं वा सारक्खेह वा संगोवेइ वा संवद्धेति वा?, एवं संपेहेइ २ कल्लं जाव मित्तनाति० चउण्हं सुण्हाणं कुलघरवग्गं आमंतेइ २ विपुलं असनं४ उवक्खडावेइ ततो पच्छाण्हाए भोयणमंडवंसि सुहासण० मित्तनाति० चउण्ह यसुण्हाणं कुलघरवग्गेणं सद्धिं तं विपुलं असन ४ जाव सक्कारेति २ तस्सेव मित्तनाति० चउण्ह य सुण्हाणं कुलघरवग्गस्सय पुरतो पंच सालिअक्खए गेण्हति २ जेट्टासुण्हा उज्झितियातं सद्दावेति २ एवं वदासी-तुमणं पुत्ता मम हत्थाओ इमे पंच सालिअक्खए गेण्हाहि २ अनुपुव्वेणं सारक्खेमाणी संगोवेमाणी विहराहि, जयाणंऽहं पुत्ता! तुमंइमे पंचसालिअक्खए जाएजा तयाणं तुममम इमे पंच सालिअक्खए पडिदिजाएजासित्तिकट्ठ सुण्हाए हत्थे दलयति २ पडिविसजेति, तते णं सा उझिया धन्नस्सतहत्तिएयमटुं पडिसुणेतिर धन्नस्स सत्थवाहस्स हत्थाओते पंच सालिअक्खए गेण्हति २ एगंतमवक्कमति एगंतमवक्कमियाएइमेयारूवेअब्भस्थिए० एवं खलुतायाणंकोट्ठागारंसि बहवे पल्ला सालीणं पडिपुण्णा चिट्ठति, तंजया णं ममंताओ इमे पंच सालिअक्खए जाएस्सति तयाणं अहं पल्लंतराओ अन्ने पंच सालिअक्खएगहायदाहामित्तिकट्ठएवंसंपेहेइ २ तंपंच सालिअक्खएएगंतेएडेतिर सकम्मसंजुत्ता जाया यावि होत्था ! एवं भोगवतियाएवि, नवरं सा छोल्लेति २ अनुगिलति २ सक्कम्मसंजुत्ता जाया। एवं रक्खियावि, नवरं गेण्हति २ इमेयासवे अब्भत्थिए०-एवं खलु ममं ताओ इमस्स मित्तनाति० चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो सद्दावेत्ता एवं वदासी-तुमण्णं पुत्ता मम Page #128 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-७ १२५ हत्याओ जाव पडिदिजाएजासित्तिकक्ष मम हत्थंसि पंच सालिअक्खए दलयतितं भवियव्वमेत्थ कारणेणंतिकट्ठ एवं संपेहेतिर तेपंच सालिअक्खएसुद्धे वत्थे बंधइ २ रयणकरंडियाएपक्खिवेइ २ ऊसीसामूले ठावेइ २ तिसंझं पडिजागरमाणी विहरइ। तएणं से धन्ने सत्यवाहे तस्सेव मित्त जाव चउत्यिं रोहिणीयं सुण्हं सद्दावेति २ जावतं भवियव्वं एत्य कारणेणं तं सेयं खलु मम एए पंच सालिअक्खए सारक्खेमाणीए संगोवेमाणीए संवड्डेमाणीएत्तिकट्ठ एवं संपेहेति २ कुलघरपुरिसे सद्दावेति २ एवं वदासी-तुब्भेणं देवाणुप्पिया एते पंच सालिअक्खए गेण्हह २ पढमापाउसंसि महावुट्टिकायंसि निवइयंसि समाणंसि खुड्डागं केयारं सुपरिकम्मियं करेह र त्ता इमे पंच सालिअक्खए वावेह २ दोघंपि तचंपि उक्खयनिहए करेह २ वाडिपक्खेवं करेह २ सारक्खेमाणा संगोवेमाणा अनुपुव्वेणं संवड्ढेह, ततेणंतेकोडुंबिया रोहिणीए एतमढे पडिसुणंतितेपंचसालिअक्खएगेण्हतिर अनुपुव्वेणं सारखंति संगोवंति विहरंति, तएणं ते कोडुंबिया पढमपाउसंसि महावुट्टिकायंसि निवइयंसिसमाणंसि खुट्टाय केदारं सुपरिकम्मियं करेंति २ ते पंच सालिअक्खए ववंति दुचंपि तच्चंपि उक्खयनिहए करेंति २ वाडिपरिक्खेवं करेंति २ अणुपुवेणं सारक्खेमाणा संगोवेमाणा संवड्डेमाणा विहरंति, ततेणं ते साली अनुपुव्वेणं सारक्खिज्जमाणा संगोविजमाणा संवहिज्जमाणा साली जाया किण्हा किण्होभासा जाव निउरंबभूया. पासादीया ४, तते णं साली पत्तिया वत्तिया गब्भिया पसूया आगयगंधा खीराइया बद्धफला पक्का पररियागया सल्लइया पत्तइया रियापव्वकंडा जाया यावि होत्या, ततेणं ते कोडुंबिया ते सालीए पत्तिएजावसल्लइए पत्तइएजाणित्ता तिक्खेहिं नवपज्जणएहिं असियएहिं लुणेति २ करयलमलिते करेति २ पुणंति, तत्थ णं चोक्खाणं सूयाणं अक्खंडाणं अफोडियाणं छड्डछडापूयाणं सालीणं मागहण पत्थए जाए, तते णं ते कोडुंबिया ते साली नवएसुघडएसु पक्खिवंति २ उपलिंपंति २ लंछियमुद्दिते करेंति २ कोट्ठागारस्स एगदेसंसि ठावेति २ सारक्खेमाणा संगोवेमाणा विहरंति, ततेणंतेकोडुंबियादोच्चंमिवासारत्तंसिपढमपाउसंसिमहावुट्टिकार्यसिनिवइयंसिखुड्डागं केयारं सुपरिकम्मियं करेति ते साली ववंति दोच्चंपि तचंपि उक्खयनिहए जाव लुणेति जाव चलणतलमलिए करेंति २ पुणंति, ___ तत्थणं सालीणं बहवे कुडवा जावएगदेसंसि ठावेंति २ सारक्ख० संगो० विहरंति, तते गंते कोडुंबिय तचंसि वासारत्तंसि महावुट्टिकायंसि बहवे केदारे सुपरि० जाव लुणेति २ संवहंति २ खलयं करेंति २ मलेति जाव बहवे कुंभा जाया, तते णं ते कोडुंबिया साली कोट्ठागारंसि पक्खिवंति जाव विहरंति, चउत्थे वासारत्ते बहवे कुंभसया जाया। ततेणंतस्स धन्नस्सपंचमयंसि संवच्छरंसिपरिणममाणंसिपुव्वारत्तावरत्तकालसमयंसि इमेयारूवे अब्मथिएजाव समुप्पज्जित्था-एवंखलुमम इहोअतीते पंचमे संवच्छरे चउण्हंसुण्हाणं परिक्खणट्ठयाएतेपंच सालिअखता हत्थे दिन्नातंसेयंखलुममकल्लंजावजलंते पंचसालिअक्खए परिजाइत्तए जाव जाणामि ताव काए किहं सारक्खिया वा संगोविया वा संविड्डिया जावत्तिक? एवं संपेहेति २ कलं जाव जलंते विपुलं असन ४ मित्तनाय० चउण्ह य सुण्हाणणं कुलघर जाव Page #129 -------------------------------------------------------------------------- ________________ १२६ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/७/७५ सम्माणित्ता तस्सेव मित्त॰ चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरओ जेट्टं उज्झियं सद्दावेइ २ ता एवं वयासी- एवं खलु अहं पुत्ता ! इतो अतीते पंचमंसि संवच्छरंसि इमस्स मित्त० चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो तव हत्थसि पंच सालिअक्खए दलयामि जया णं अहं पुत्ता ! एए पंच सालियअक्खए जाएजा तया णं तुमं मम इमे पंच सालिअक्खए पडिदिज्जाएसित्तिकट्टु तं इत्थंसि दलयामि, से नूणं पुत्ता ! अत्थे समट्टे ?, हंता अत्थि, तन्नं पुत्ता ! मम ते सालि अक्खए पडिनिज्जाएहि, तते णं सा उज्झितिया एयमठ्ठे धन्नस्स पडिसुणेति २ जेणेव कोट्ठागारं तेणेव उवागच्छति २ पल्लातो पंच सालिअक्खए गेण्हति २ जेणेव धन्ने सत्थवाहे तेणेव उवागच्छति २ धणं० एवं वदासी एए णं ते पंच सालिअक्खएत्तिकट्टु धन्नस्स हत्यंसि ते पंच सालि० दलयति, तते णं धन्ने उज्झियं सवहसावियं करेति २ एवं वयासी- किण्णं पुत्ता ! एए चेव पंच सालिअक्खए उदाहु अन्ने ?, तते णं उजअझिया धन्नं सत्यवाहं एवं वयासी एवं खलु तुब्मे तातो ! इओऽतीए पंचमे संवच्छरे इमस्स मित्त० नाति० चउण्ह य कुल० जाव विहरामितते णंऽहं तुब्भं एतमहं पडिसुणेमि २ ते पंच सालिअक्खए गेण्हामि एगंतमवक्कमामि तते णं मम इमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था - एवं खलु तायाणं कोट्ठागारंसि० सकम्मसंजुत्ता तं नो खलु ताओ ! ते चेव पंच सालिअक्खए एए णं अन्ने, तते गं से धन्ने उज्झियाए अंतिए एयमठ्ठे सोच्चा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे उज्झितियं तस्स मित्तनाति० चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरओ तस्स कुलघरस्स छारुज्झियं च छाणुज्झियं च कायवरुज्झियं च समुच्छियं च सम्मज्जिअं च पाउवदाईं च ण्हाणोवदाइं च बाहिरपेसणकारिं ठवेति, एवामेव समणाउसो ! जो अम्हं निग्गंथो वा २ जाव पव्वतिते पंच य से महव्वयातिं उज्झियाइं भवंति से णं इह भवे चेव बहूणं समणाणं ४ जाव अनुपरियदृइस्सइ जहा सा उज्झिया । एवं भोगवइयावि, नवरं तस्स कंडिंतियं वा कोट्टंतियं च पीसंतियं च एवं रुच्चंतियं रंधतियं परिवेसंतियं च परिभायंतियं च अब्भंतरियं च पेसणकारिं महानसिणिं ठवेति, एवामेव समणाउसो जो अम्हं समणो पंच य से महव्वयाइं फोडियाइं भवंति से णं इह भवे चेव बहूणं समणाणं ४ जाव हील ४ जहा व सा भोगवतिया । एवं रक्खितियावि, नवरं जेणेव वासधरे तेणेव उवागच्छइ २ मंजूसं विहाडेइ २ रयणकरंड - गाओ ते पंच सालिअक्खए गेण्हति २ जेणेव धन्ने तेणेव उवा० २ पंच सा लिअक्खए धन्नस्स हत्थे दलयति, तते णं से धन्ने रक्खितियं एवं वदासी - किन्नं पुत्ता ते चेव ते पंच सालिअक्खया उदाहु अनेत्ति ?, तते रक्खतिया धन्नं एवं० ते चेव ताया! एए पंच सालिअक्खया नो अन्ने, कहन्नं पुत्ता!, एवं खलु ताओ! तुब्भेइओपंचमंमि जाव भवियव्वं एत्थ कारणेणंतिकट्टु ते पंच सालिअक्खए सुद्धे वत्थे जाव तिसंझं पडिजागरमाणी य विहरामि, ततो एतेणं कारणं ताओ ! ते चैव ते पंच सालिअक्खए नो अन्ने, तते गं से धन्ने परक्खितियाए अंतिए एयमहं सोचा हट्टतुट्ठ तस्स कुलघरस्स हिरन्नस्स य कंसदूसविपुलधनजावसावतेज्जस्स व भंडागारिणि ठवेति, एवामेव समणाउसो ! जाव पंच य से महव्वयातिं रक्खियातिं भवंति से णं इह भवे चेव बहूणं समणाणं ४ अच्चणिज्जे जहा जाव सा रक्खिया । रोहिणियावि एवं चेव, नवरं तुब्भे ताओ मम सुबहुयं सगडीसागडं दलाहि जेणं अहं तुब्भं Page #130 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययन-७ :: १२७ ते पंच सालिअक्खए पडिनिजाएमि, ततेणं से धन्ने रोहिणिं एवं वदासीकहण्णं तुमं मम पुत्ता! ते पंच सालिअक्खए सगडसागडेणं निज्जाइस्ससि?, ततेणं सा रोहणी धन्नं एवं वदासी-एवं खलु तातो! इओ तुब्भे पंचमे संवच्छरे इमस्स मित्त जाव बहवे कुंभसया जाया तेणेव कमेणं एवं खलु ताओ ! तुब्भे ते पंच सालिअक्खए सगडसागडेणं निज्जाएमि, तते णं से धन्ने सत्यवाहे रोहिणीयाए सुबहुयं सगडसागडं दलयति, ततेणं रोहिणी सुबहुंसगडसागडंगहायजेणेव सए कुलघरे तेणेव उवागच्छइ कोट्ठागारे विहाडेति २ पल्ले उभिदति २ सगडीसागडं भरेति २ रायगिह नगरं मझमझेणं जेणेव सए गिहे जेणेव धन्ने सत्थवाहे तेणेव उवागच्छति, ततेणंरायगिहे नगरे सिंघाडगजावबजहुनो अन्नमन्त्रंएवमातिक्खति०-धन्ने णं देवा० ! धन्ने सत्थवाहे जस्स णं रोहिणिया सुण्हा जीएणं पंच सालिअक्खए सगडसागडिएणं निञ्जाएति, -ततेणं से धन्ने सत्थ० तेपंच सालिअक्खएसगडसागडेणं निजाएतितेपासति २ हट्ठ० पडिच्छति २ तस्सेव मित्तनाति० चउण्ह य सुण्हाणं कुलधरपुरतो रोहिणीयंसुण्हं तस्स कुलघरस्स बहुसु कज्जेसुय जाव रहस्सेसु य आपुच्छणिज्जं जाव वट्टावितं पमाणभूयं ठावेति, एवामेव समणाउसो ! जाव पंच महब्वया संवड्डिया भवंति से णं इह भवे चेव बहूणं समणाणंजाववीतीवइस्सइजहाव सारोहिणीया। एवंखलु जंबू! समणेणंभहगवया महावीरेणं सत्तमस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि॥ वृ.इदमपिसुगमम्, नवरं 'मए'त्तिमयि ‘गयंसित्तिगतेग्रामादौएवं'च्युते कुतोऽप्यनाचारात् स्वपदात् पतिते 'मृते' परासुतां गते 'भग्ने वात्यादिना कुब्जखञ्जत्वकरणेनासमर्थीभूते 'लुग्गंसि वत्ति रुग्ने जीर्णतां गते 'शटिते' व्याधिविशेषाच्छीर्णतां गते पतिते' प्रासादादेमञ्चके वाग्लानभावात् विदेशस्थे विदेशं गत्वा तत्रैव स्थिते 'विप्रोषिते' स्वस्थानविनिर्गते देशान्तरगमनप्रवृत्ते आधारः-आयो भूरिव आलम्बनं-वस्त्रादिकमिव प्रतिबन्धः प्रमाणनिकाशलाकादीनां लतादवरक इव कुलगृह-पितृगृहं तद्वर्गोमातापित्रादिः संरक्षतिअनाशनतःसङ्गोपयतिसंवरणतः संवर्द्धयति बहुत्वकरणतः 'छोल्लेइ'त्ति निस्तुषीकरोति 'अनुगिलइत्ति भक्षयति, कवचित् फोल्लेईत्येतदेव दृश्यते, तत्र च भक्षयतीत्यर्थः, 'पत्तिय;'त्तिसातपत्राः 'वत्तिय'त्तिव्रीहीणांपत्राणिमध्यशलाकापरिवेशष्टनन नालरूपतया वृत्तानि भवन्तितवृत्ततयाजातवृत्तत्वाद्वर्तिताःशाखादीनां वा समतया वृत्तीभूताः सन्तो वर्तिता अभिधीयन्ते, पाठान्तरेण 'तइया वत्ति सातत्वच इत्यर्थः, गर्भिता-जातगर्भाडोडकिता इत्यर्थः,प्रसूताः-कणिशानांपत्रगर्भेभ्यो विनिर्गमात्आगतगन्धा-जातसुरभिगन्धाः आयातगन्धा वा दूरयायिगन्धा इत्यर्थः, क्षीरकिताः-सआतक्षीरकाः बद्धफलाः क्षीरस्य फलतया बन्धनात् जातफला इत्यर्थः, पक्काः-काठिन्यमुपगताः, पर्यायागताः पर्यायगता वा सर्वनिष्पन्नतां गता इत्यर्थः, 'सल्लइपत्तय'त्ति सल्लकी वृक्षविशेषस्तस्या इव पत्रकाणि-दलानि कुतोऽपि साधयात् सातानियेषां ते तथेति, गमनिकैवेयं पाठान्तरेण शल्यकिताः-शुष्कपत्रतया सातशलाकाः पत्रकिताः-सञ्जातकुत्सिताऽल्पपत्राः, हरियपव्वकंड'त्ति हरितानि-हरितालवर्णानि नीलानि पर्वताण्डानि-नालानि येषां ते तथा, जाताश्चप्यभूवन्, 'नवपज्जणएहिंति नवं-प्रत्यग्रं पायनं Page #131 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/७/७५ लोहकारेणातापितं कुट्टितं तीक्ष्णधारीकृतं पुनस्तापितानां जले निबोलनं येषां तानि तथा तैः, 'असिएहिं' ति दात्रः, 'अखंडाणं ति सकलानां अस्फुटितानां - असञ्जातराजीकानां छड २ इत्येवमनुकरणतः सूर्पादिना स्फुटाःस्फुटीकृता शोधिता इत्यर्थः स्पृष्टा वा पाठान्तरेण पूता वा ये ते तथा तेषां 'मागहए पत्थ' त्ति 119 11 १२८ “दो असईओ पसई दो पसइओ उ सेइया होई । उसेइओ उ कुडओ चटकुडओ पत्थओ नेउ ।।" त्ति अनेन प्रमाणेन मगधदेशव्यवहृतः प्रस्थो मागधप्रस्थः, 'उपलिंपंति' घटकमुखस्य तत्पिधानकस्य च गोमयादिना रन्ध्रे भञ्जन्ति 'लिंपेति' घटमुखं तत्स्थगितं च छगणादिना पुनर्मसणीकुर्वन्ति, लाञ्छितं रेखादिना, मुद्रितं मृन्मयमुद्रादानेन तत्कुर्वन्ति, मुरलो - मानविशेषः, खलकंधान्यमलनस्थण्डिलं, चतुष्प्रस्थं आढकः आढकानांषष्टया जघन्यः कुम्भः अशीत्या मध्यमः शतेनोत्कृष्ट इति, 'क्षारोष्ट्रिकां' भस्मपरिष्ठाषिकां 'कचवरोज्झिकां' अवकरशोधिकां 'समुक्षिकां' प्रातर्गृहाङ्गणे जलच्छटकदायिकां, पाठान्तरेण 'संपुच्छिय'त्ति तत्र समप्रोच्छिकां पादादिलूषिकां 'सम्मार्जिकां' गृहस्यान्तर्बहिश्च बहुकरिकावाहिकां 'पादोदकदायिकां' पादशीचदायिकां स्नानोदकदायिकां प्रतीतां, बाह्यानि प्रेषणानि कर्माणि करोति या सा 'बाहिर पेसणगारियत्ति भणिया, ' 'कंडयंतिका- 'मिति अनुकम्मपिता कण्डयन्तीति- तन्दुलादीन् उदूखलादौ क्षोदयन्तीति कंडयन्तिका तां, एवं 'कुट्टयन्तिकां' तिलादीनां चूर्णनकारिकां 'पेषयन्तिकां' गोधूमादीनां घरट्टादिना पेषणकारिकां 'रुन्धयंतिकां' यन्त्रके व्रीहिकोद्रवादीनां निस्तुषत्वकारिकां 'रन्धयन्तिका' ओदनस्य पाचिकां 'परिवेषयन्तिकां' भोजनपरिवेषणकारिकां 'परिभाजयन्तिकां' पर्वदिने स्वजनगृहेषु खण्डखाद्याद्यैः परिभाजनकारिकां महानसे नियुक्ता महानसिकी तां स्थापयति, 'सगडीसागड' ति शकट्यश्च–गन्त्रः शकटानां समूहः शाकटं च शकटीशाकटं गड्डीओ गडिया यत्ति उक्तं भवति, 'दलाइ' त्ति दत्त प्रयच्छतेत्यर्थः, 'जाणं' ति येन 'ण' मित्यलंङ्कारे, 'प्रतिनिर्यातयामि' समर्पयामीति, अस्य च ज्ञातस्यैवं विशेषेणोपनयनं निगदति, यथा 119 11 ॥२॥ ॥३॥ ॥ ४ ॥ ॥५॥ ॥ ६ ॥ “जह सेट्ठी तह गुरुणो जह नाइजणो तहा समणसंधो । जह वहुया तह भव्वा जह सालिकणा तह वयाइं ॥ जह सा उज्झिनामा उज्झियसाली जहत्थमभिहाणा । पेसणगारित्तेणं असंखदुक्खक्खणी जाया ।। जह भव्वो जो कोई संघममक्खं गुरुविदिन्नाई । पडिवजिउं समुज्जइ महव्वयाइं महामोहा ॥ सो इव चेव भवंमी जणाण धिक्कारभायणं होइ । परलोए उ दुहत्तो नाणाजोणीसु संचरइ ॥ (उक्तं च) - " धम्माओ भट्ठ" वृत्तं, "इहेवउऽहम्मो" वुतं"जह वा सा भोगवती जहत्थनामोवभुत्तसालिकणा । पेसणविसेसकारित्तणेण पत्ता दुहं चेव ॥ तह जो महव्वयाई उवभुंजइ जीवियत्ति पालितो । आहाराइसु सत्तो चत्तो सिवसाहणिच्छाए । Page #132 -------------------------------------------------------------------------- ________________ १२९ - श्रुतस्कन्धः-१, वर्गः:, अध्ययन-७ ॥७॥ सो एत्थ जहिच्छाए पावइ आहारमाइ लिंगित्ति। विउसाण नाइपुज्जो परलोयम्मी दुही चेव ॥ ॥८॥ जह वा रक्खियवहुया रक्खियसालीकणा जहत्थक्खा। परिजणमण्णा जाया बोगसुहाइंच संपत्ता ।। ॥९॥ तह जो जीवो सम्मं पडिवञ्जडित्ता महव्वए पंच। पालइ निरइयारे पमायलेसंपि वजेंतो॥ ॥१०॥ सो अप्पहिएक्करई इहलोयंमिवि विऊहिं पणयपओ । एगंतसुही जायइ परंमि मोक्खंपि पावेइ ।। ॥११॥ जह रोहिणी उ सुण्हा रोवियसाली जहत्थमभिहाणा। वड्डित्ता सालिकणे पत्ता सव्वस्ससामित्तं ।। ॥१२॥ तह जो भव्वो पाविय वयाइं पालेइ अप्पणा सम्म । अन्नेसिवि भव्वाणं देइ अणेगेसिं हियहेउं ।। ॥१३॥ सो इह संघपहाणो जुगप्पहाणेत्ति लहइ संसदं । अप्पपरेसिंकल्लाणकारओ गोयमपहुव्व ॥ ॥१४॥ तित्थस्स वुड्डिकारी अकूखेवणओ कुतित्थियाईणं। विउसनरसेवियकमो कमेण सिद्धिपि पावेइ॥"त्ति श्रुतस्कन्धः -१ अध्ययनं-७-समाप्तम् (अध्ययनं-८-मल्ली) वृ.अथाष्टमंज्ञातं व्याख्यायते, अस्यचपूर्वेण सहायमभिसम्बन्धः-पूर्वस्मिन् महाव्रतानां विराधनाविराधनयोरनार्थावुक्तौइह तुमहाव्रतानामेवाल्पेनापि मायाशल्येनदूषितानामयथावत्स्वफलसाधकत्वमुपदर्श्यते इत्यनेन सम्बन्धेन सम्बद्धमिदम् मू.(७६) जतिणं भंते! समणेणं० सत्तमस्स नायज्झयणस्सअयमढे पन्नत्ते अट्ठमस्सणं मंते ! के अढे पन्नते?, एवं खलु जंबू! तेणं कालेणं तेणं समएणं इहेवजंबूद्दीवे दीवे महाविदेहे वासे २ मंदरस्स पव्वयस्स पच्चत्थिमेणं निसढस्स वासहरपव्वयस्स उत्तरेणं सीयोयाए महानदीए दाहिणेणं सुहावहस्स वक्खारपव्वतस्स पञ्चत्थिमेणं पञ्चस्थिमलवणसमुद्दस्स पुरच्छिमेणं एत्थ णं सलिलावती नामं विजए पन्नत्ते, तत्थ णं सलिलावतीविजए वीयसोगा नामं रायहाणी पं०, नवजोयणविच्छिन्ना जाव पञ्चक्खं देवलोगभूया तीसे णं वीयसोगाए रायहाणीए उत्तरपुरच्छिमे दिसिभाए इंदकुंभे नामं उज्जाणे, तत्थ णं वीयसोगाए रायहाणीए बले नाम राया, तस्सेव धारणीपामोक्खं देविसहस्सं उवरोधे होत्था, तते णं सा धारिणी देवी अन्नया कदाइ सीहं सुमिणे पासित्ता णं पडिबुद्धा जाव महब्बले नामंदारए जाए उम्मुक्त जाव भोगसमत्थे, ततेणंतं महब्बलं अम्मापियरो सरिसियाणं कमलसिरीपामोखाणं पंचण्हं रायवरकन्नासयाणं एगदिवसेणं पाणिं गेण्हावेंति, 79 Page #133 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/८/७६ -पंच पासायसया पंचसतो दातो जाव विहरति, थेरागमणं इंदकुंभे उज्जाणे समोसढे परिसा निग्गया, बलोवि निग्गओ धम्मं सोच्चा निसम्म जं नवरं महब्बलं कुमारं रज्जे ठावेति जाव एक्कारसंगवी बहूणि वासाणि सामण्णपरियायं पाउणित्ता जेणेव चारुपव्वए मासिएणं भत्तेणं सिद्धे, तते णं सा कमलसिरी अन्नदा सीहं सु० जाव लभद्दो कुमारो जाओ, जुवराया यावि होत्था, - तस्स णं महब्बलस्स रन्नो इमे छप्पिय बालवयंसगा रायाणो होत्था, तंजहा - अयले धरणे पूरणे वसु वेसमणे अभिचंदे सहजायया जाव संहिच्चाते णित्थरियव्वेत्तिकट्टु अन्नमन्नस्तेयमठ्ठे पडिसुर्णेति, तेणं कालेणं २ इंदकुंभे उज्जाणे थेरा समोसढा, परिसा० महब्बले णं धम्मं सोचा जं नवरं छप्पिय बालवयंसए आपुच्छामि बलभद्दं च कुमारं रज्जे ठावेमि जाव छप्पिय बालवयंसए आपुच्छति, तते णं ते छप्पिय० महब्बलं रायं एवं वदासी-जति णं देवाणुप्पिया! तुब्भे पव्वयह अम्हं के अन्ने आहारे वा जाव पव्वयामो, तते णं से महब्बले राया ते छप्पिय० एवं०-जति गं तुब्भे मए सद्धिं जाव पव्वयह तो णं गच्छह जेट्टे पुत्ते सएहिं २ रज्जेहिं ठावेह पुसिससहस्सवाहिणीओ सीयाओ दुरूढा जावल्पाउब्भवंति, तते णं से महब्बले राया छप्पिय बालवयंसए पाउब्भूते पासति २ हट्ठ० कोडुंबियपरिसे० बलभद्दस्स अभिसेओ, आपुच्छति, तते णं से महब्बले जाव महया इड्डीए पव्वतिए एक्कारस अंगाई बहूहिं चउत्थ जाव भावेमाणे विहरति, तते णं तेसिं महब्बलपामोक्खाणं सत्तण्हं अनगाराणं अन्नया कयाइ एगयओ सहियाणं इमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था - जण्णं अमाहं देवाणु एगे तवोकम्मं उव्वसं पज्जित्ता णं विहरति तण्णं अम्हेहिं सव्वेहिं तवोकम्मं उवसंपजित्ताणं विहरित्तएत्तिकट्टु अन्नमन्नस्स एयमट्टं पडिसुर्णेति २ बहूहिं चउत्थ जाव विहरति, तते णं से महब्बले अनगारे इमेणं कारणेणं इत्थिनामगोयं कम्मं निव्वत्तेसु-जति णं ते महब्बलवज्जा छ अनगारा चउत्थं उवसंपजित्ताणं विहरंति ततो से महब्बले अनगारे छट्टै उवसंपजित्ता णं विहरइ, जति णं ते महब्बललवज्जा अनगारा छवं उवसंपचित्ता णं विहरति ततो से महब्बले अनगारे अट्टमं उवसंपज्जित्ता णं विहरति, एवं अट्ठमं तो दसमं अह दसमं तो दुवालसं, इमेहि यणं वीसाएहि य कारणेहिं आसेवियबहुलीकएहिं तित्थयरनामगोयं कम्मं निव्वत्तिंसु, तं० वृ. सर्वं सुगमं, नवरं शीतोदायाः पश्चिमसमुद्रगामिन्या दक्षिणे कूले सलिलावतीति यदुक्तमिह तद् ग्रन्थान्तरे नलानावतीत्युच्यते, चक्रवर्त्तिविजयं - चक्रवर्त्तिविजेतव्यं क्षेत्रखण्डं, 'इमेणं कारणेणंति अनेन वक्ष्यमाणेन हेतुनाऽन्यथाप्रतिज्ञायान्यथा करणलक्षणेन, मायारूपत्वादस्य, माया हि स्त्रीत्वनिमित्तं तत्र श्रूयते, तस्य चैतदन्यथाभिधानान्यथाकरणं किल कुतोऽपि मिथ्याभिमानादहं नायक एते त्वनुनायकाः इह च को नायकानुनायकानां विशेषो यद्यहमुत्कृष्टतरतया न भवामीत्येवमादेस्सम्भाव्यते, १३० ‘इत्थीनामगोय’न्ति स्त्रीनामः - स्त्रीपरिणामः स्त्रीत्वं यदुदयाद्भवति गोत्रं - अभिधानं यस्य तत् स्त्रीनामगोत्रं अथवा यत् स्त्रीप्रायोग्यं नामकर्म गोत्रं च तत् स्त्रीनामगोत्रं कर्म निर्वर्त्तितवान्, तत्काले च मिथ्यात्वं सास्वादनं वा अनुभूतवान्, स्त्रीनामकर्मणो मिथ्यात्वनानन्तानुबन्धिप्रत्ययत्वात्, ‘आसेवियबहुलीकएहिं’ति आसेवितानि सकृत्करणात् बहुलीकृतानि बहुशः सेवनात् यानि तैः, मू. (७७) अरहंता सिद्ध २ पवयण ३ गुरु ४ थेर ५ बहुस्सुए ६ तवस्सीसुं ७ । वच्छल्लया य तेसिं अभिक्ख नाणोवओगे य ८ ॥ Page #134 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, वर्गः, अध्ययनं ८ वृ. ‘अरहंतगाहा' अर्हदादीनि सप्त पदानि, तत्र प्रवचनं श्रुतज्ञानं तदुपयोगानन्यत्वाद्वा सङ्घः गुरवोधर्मोपदेशकाः स्थविराः - जातिश्रुतपर्यायभेदभिन्नास्तत्र जातिस्थविरः षष्टिवर्षः श्रुतस्थविरः समवायधरः पर्यायस्थविरो विंशतिवर्षपर्यायः बहुश्रुताः परस्परापेक्षया तपस्विनःअनशनादिविचित्रतपोयुक्ताः सामान्यसाधवो वा, इह च सप्तमी षष्ठ्यर्थे द्रष्टव्या, ततोऽर्हत्सिद्धप्रचनगुरुस्थविरबहुश्रुततपस्विनां वत्सलतया - वात्सल्येनानुरागयथावस्थितगुणोत्कीर्त्तनानुरूपोपचारलक्षणया तीर्थकरनामकर्म बद्धवानिति सम्बन्धः, 'तेसिं' ति ये एते जगद्वन्दनीया अर्हदादयस्तेषां, अभीक्ष्णं- अनवरतं ज्ञानोपयोगे च सति तद् बध्यते इत्यष्टौ ।- १३१ मू. (७८) दंसण ९ विनए १० आवस्सए य ११ सीलव्वए निरइयारं १२ । खणलव १३ तव १४ च्चियाए १५ वेयावच्चे १६ समाही य १७ ॥ वृ. 'दंसण' गाहा, दर्शनं - सम्यकत्वं ९, विनयोज्ञानादिविषयः, तयोर्नितरिचारः संस्तीर्थकरत्वं बद्धवान् १०, आवश्यकं अवश्यकर्त्तव्यं संयमव्यापारनिष्पन्नं तस्मिंश्च निरतिचारः सन्निति ११ तथा शीलानिच-उत्तरगुणा व्रतानिच - मूलगुणास्तेषु पुनर्निरतिचार इति १२, क्षणलवग्रहणं कालोपलक्षणं, क्षणलवादिषु संवेगभावनाध्यानासेवनतश्च निर्वर्त्तितवान् १३ तथा तपस्त्यागयोः सतो निर्वर्त्तितवान्, तत्र तपसा चतुर्थादिना १४ त्यागेन च यतिजनोचितदानेनेति १५, तथा वैयावृत्त्ये सति दशविधेनिर्वर्त्तितवान् १६ समाधौ च गुर्वादीनां कार्यकरणद्वारेण चित्तस्वास्थ्योत्पादने सति निर्वर्त्तितवान् १७, द्वितीयगाथायां नव, । मू. (७९) अप्पुव्वनाणगहणे १८ सुयभत्ती १९ पवयणे पभावणया २० । एएहिं कारणेहं तित्थयरत्तं लहइ जीओ ॥" वृ. 'अप्पुव्वगाहा' अपूर्वज्ञानग्रहणे सति निर्वर्त्तितवान् १८ श्रुतभक्तियुक्ता प्रवचनप्रभावना श्रुतभक्तिप्रवचनप्रभावना तया च निर्वर्त्तितवान् श्रुतबहुमानेन १९ यथाशक्ति माग्दशनादिकया चप्रवचनप्रभावनयेतिभावः२०, तीर्थकरत्वकारणतायामुक्ताया हेतुविंशतेः सर्वजीवसाधारणतां दर्शयन्नाह - एतैः कारणैस्तीर्थकरत्वं अन्योऽपि लभते जीवं इति, पाठान्तरे तु 'एसो त्ति एष महाबलो लब्धवानिति । मू. (८०) तए णं ते महाब्बलपामोक्खा सत्त अनगारा मासियं भिक्खुपडिमं उवसंपजित्ताणं विहरंति जाव एगरायइयं उव०, तते णं ते महब्बलपामोक्खा सत्त अनगारा खुड्डागं सीहनिक्कीलियं तवोकम्मं उवसंपज्जित्ताणं विहरंति, तं०-चउत्थं करेति २ सव्वकामगुणियं पारेति २ छटुं करेति २ चउत्थं करेति २ अट्ठमं करेति २ छट्टं करेति २ दसमं करेति २ अट्ठमं करेति २ दुवालसमं करेति २ दसमं करेति २ चाउद्दसमं करेति २ दुवालसमं करेति २ सोलसमं करेति २ चोद्दसमं करेति २ अट्टारसमं करेंति २ सोलसमं करेति २ वीसइमं करेति २ अट्ठारसमं करेति २ वीसइमं करेति २ सोलसमं करेंति ? अट्ठारसमं करेति २ चोद्दसमं करेति २ सोलसमं करेति २ दुवालसमं करेति २ चाउद्दसमं करेंति २ दसमं करेति २ दुवालसमं करेति २ अट्ठमं करेति २ दसमं करेति २ छट्टं करेति २ अट्टमं करेति २ चउत्थं करेति २ छट्टं करेति २ चउ० क० सव्वत्थ सव्वकामगुणिएणं पारेति, एवं खलु एसा खुड्डागसीहनिक्कीलियस्स तवोकम्मस्स पढमा परिवाडी छहिं मासेहिं सत्तहि Page #135 -------------------------------------------------------------------------- ________________ १३२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1८/८० य अहोरत्तेहि य अहासुत्ता जाव आराहिया भवइ, तयानंतरं दोच्चाए परिवाडीए चउत्थं करेंति नवरं विगइवजं पारेति, एवं तच्चावि परिवाडी नवरं पारणए अलेवाडं पारेंति, एवं चउत्थावि परिवाडी नवरं पारणए आयंबिलेण पारेति, तएणं ते महब्बलपामोक्खा सत्त अणगारा खुड्डागं सीहनिक्कीलियंतवोकम्मंदोहिं संवच्छरेहिं अट्ठावीसाएअहोरत्तेहिं अहासुत्तंजाव आणाएआराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति २ थेरे भगवंते वंदंति नमसंति २ एवं वयासी-इच्छामोणं भंते! महालयंसीहनिक्कीलियंतहेव जहाखुड्डागंनवरंचोत्तीसइमाओ नियत्तएएगाएपरिवाडीए कालो एगेणं संवच्छरेणं छहिं मासेहिं अट्ठारसहि य अहोरत्तेहिं समप्पेति, सव्वंपि सीहनिक्कीलियं छहिं वासेहिं दोहि य मासेहिं बारसहि य अहोरत्तहिं समप्पेति, तए णं ते महब्बलपामोक्खा सत्त अनगारा महालयं सीहनिक्कीलियं अहासुत्तं जाव आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति २ थेरे भगवंते वंदति नमसंति २ बहूणि चउत्थ जाव विहरंति, तते णं ते महब्बलपामोक्खा सत्त अनगारा तेणं ओरालेणं सुक्का भुक्खा जहा खंदओ नवरंथेरेआपुच्छित्तासामण्णपरियागंपाउणतिर चुलसीर्तिपुव्वसयसहस्सातिसव्वाउयंपालइत्ता जयंते विमाणे देवत्ताए उववन्ना । वृ. 'जाव एगराय'ति इह यावत्करणात् 'दोमासियं तेमासियं चउम्मासियं पंचमासियं छम्मासियं सत्तमासियं पढमसत्तराइंदिय बीयसत्तराईदियं तच्चसत्तराईदियं अहोराइंदियंति द्रष्टव्यमिति, ‘सीहनिक्कीलिय'ति सिंहनिष्क्रीडितमिव सिंहनिष्क्रिडितं, सिंहो हि विहरन् पश्चाद्गगमवलोकयतिएवं यत्रप्राक्तनंतपआवोत्तरोत्तरंत विधीयतेतत्तपःसिहंनिष्क्रीडितं, तच्च द्विविधं महत् क्षुद्रकंचेति, तत्रक्षुल्लकमनुलोमगतौ चतुर्भक्तादि विंशतितिमपर्यन्तं प्रतिलोमगतौ तु विंशतितमादिकं चतुर्थान्तं, उभयं मध्येऽष्टादशकोपेतं, चतुर्थषष्ठादीनि तु एकैकवृद्धयैकोपवासादीनि, इह चत्वारि २ चतुर्थादीनि त्रीण्यष्टादशानि द्वे विंशतितमे तदेवं चतुष्पञ्चाशदधिकंशतंतपोदिनानांत्रयस्त्रिंशच्च पारणकदिनानामेवमेकस्यांपरिपाट्यांषष्मासाः सप्तरात्रिन्दिवाधिका भवन्ति, प्रथमपरिपाट्यां च पारणकं सर्वकामगुणिकं, सर्वे कामगुणाःकमनीयपर्याया विकृत्यादयो विद्यन्ते यत्र तथा, द्वितीयायां निर्विकृतं तृतीयायामलेपकारि चतुथ्यामार्यामाम्लमिति, प्रथमपरिपाटीप्रमाणं चतुर्गुणं सर्वप्रमाणं भवतीति महासिंहनिष्क्रीडितमप्येवमेव भवति, नवरं चतुर्थादि चतुस्त्रिंशत्पर्यन्तं प्रत्यावृत्ती चतुस्त्रिंशादिकं चतुर्थपर्यन्तं मध्ये द्वात्रिंशोपेतं सर्वं स्वयमूहनीयं, स्थापना चास्य 'खंदओ'त्ति भगवत्यां द्वितीयशते इहैव वा यथा मेघकुमारो वर्णितस्थता तेऽपि, नवरं 'थेर'त्ति स्कन्दको महावीरमापृष्टवानेते तु स्थविरानित्यर्थः, प्रतिदिनं द्विभॊजनस्य प्रसिद्धत्वात् मासद्वयोपवासे विंशत्युत्तरभक्तशतविच्छेदः कृतो भवतीति, जयन्तविमानंअनुत्तरविमानपञ्चके पश्चिमदिग्वति मू. (८१) तत्थणं अत्थेगतियाणं देवाणंबत्तीसंसागरोवमाइंठिती, तत्थणंमहब्बलवजाणं छहंदेवाणंदेसूणाइंबत्तीसंसागरोवमाइंठिती, महब्बलस्स देवस्स पडिपुन्नाइंबत्तीसंसागरोवमाई ठिती। ततेणंतर मज्जाछप्पिय देवा ताओदेवलोगाओआउक्खएणंठिइक्खएणंभवक्खएणं अनंतरं चयं चइत्ता इहेव जंबुद्दीवे २ भारहे वासे विसुद्धपितिमातिवंसेसु रायकुलेसु पत्तेयं २ कुमारत्ताए पञ्चायासी, तंजहा-पडिबुद्धिइक्खागराया चंदच्छाए अंगाराय संखे कासिरायारुप्पी Page #136 -------------------------------------------------------------------------- ________________ १३३ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-८ कुणालाहिवती अदीनसत्तू कुरुराया जितसत्तू पंचालाहिवई, ततेणंसे महब्बले देवेतीहिं नाणेहिंसमग्गे उच्चट्ठाणट्ठिएसुगहेसुसोमासुदिसासुवितिमिरासु विसुद्धासु जइतेसु सउणेसु पयाहिणाणुकूलंसि भूमिसप्पिंसि मारुतंसि पवायंसि निष्पन्नसस्समेइणीयंसिकालंसिपमुइयपक्कीलिएसुजणवएसुअद्धरत्तकालसमयंसिअस्सिणीनक्खत्तेणंजोगमुवागएणंजे से हेमंताणंचउत्थेमासे अट्ठमे पक्खे फग्गुणसुद्धे तस्सणंफग्गुणसुद्धस्स चउत्थिपक्खेणं जयंताओ विमाणाओ बत्तीसं सागरोवमद्वितीयाओ अनंतरं चयं चइत्ता इहेव जंबुद्दीवे २ भारहे वासे मिहिलाए रायहाणीए कुंभगस्स रन्नो पभावतीए देवीए कुच्छिसि आहारवक्कंतीए सरीरवक्कंतीए भववकंतीए गब्भत्ताए वक्ते, रियणिचणं चोद्दस महासुमिणा वन्नओ, भत्तारकहणं सुमिणपाढगपुच्छाजावविहरति तते णं तीसे पभावतीए देवीए तिण्हं मासाणं बहुपडिपुन्नाणं इमेयारूवे डोहले पाउब्भूते-धन्नओ णं ताओ अम्मयाओ जाओ णं जलथलयभासुरप्पभूएणं दसद्धवन्नेणं मल्लेणं उत्थुयपच्चत्थुयंसि सयणिज्जंसि सन्निसन्नाओ सन्निवन्नाओ य विहरंति, एगंचमहंसिरीदामगंडं पाडलमल्लियचंपयअसोगपुन्नागनागमरुयगदमणगअणोज्जकोज्जयपउरं परमसुहफासदरिसणिज्जं महया गंधद्धणिं मुयंतं अग्घायमाणीओ डोहलं विणेति, ततेणंतीसे पभावतीएदेवीएइमेयारूवंडोहलंपाउब्भूतं पासित्ताअहासन्निहिया वाणमंतरा देवा खिप्पामेव जलथलय० जाव दसद्धवनन्नमलं कुंभग्गसो य भारपग्गसो य कुंभगस्स रन्नो भवणंसिवा० साहरंति,एगंचणं महं सिरिदामगंडंजावमुयंतं उवणेति, तएणंसा पभावती देवी जलथलय जाव मल्लेणं डोहलं विणेति, तए णं सा पभावतीदेवी पसत्थडोहला जाव विहरइ, ___तए णं सा पभावतीदेवी नवण्हं मासाणं अट्ठमाण य रत्तिंदियाणं जे से हेमंताणं पढमे मासे दोच्चे पक्खे मग्गसिरसुद्धे तस्सणं० एक्कारसीए पुव्वरत्तावरत्त० उस्सिणीनक्खत्तेणं उच्चट्ठाण० जाव पमुइयपक्कीलिएसुजणवएसुआरोयाऽरोयं एकूणवीसतिमं तित्थयरं पयाया। वृ. 'इक्खागराय'त्ति इक्ष्वाकूणां-इक्ष्वाकुवंशजानां अथवा इक्ष्वाकुजनपदस्य राजा, स चकोशलजनपदोऽप्यभिधीयते यत्रअयोध्यानगरीति, अंगराय'त्तिअङ्गा-जनपदोयत्र काम्पिल्य (चम्पा) नगरी, एवं काशीजनपदोयत्र वाराणसी नगरी, कुलाणा यत्र श्रावस्ती नगरी, कुरुजनपदो यत्र हस्तिनागपुरं नगरं, पाञ्चाला यत्र काम्पिल्यं नगरं, “उच्चट्ठाणट्ठिएसुत्ति उच्चस्थानानि ग्रहाणामादित्यादीनां मेषादीनां दशादिषुत्रिंशांशकेष्वेवमवसेयानि ॥१॥ “अजवृषमृगाङ्गनाकर्ममीनवणिजोंऽशकेष्विनाधुच्चाः । ___दश १० शिख्य ३ टाविंशति २८ तिथि १६ इन्द्रिय ५ त्रिधन २७ विशेषु २०॥" - इति, सोमासु इत्यादि, सौम्यासु' दिग्दाहाद्युत्पातवर्जितासु वितिमिरासु'तीर्थकरगर्भाधानानुभावेन गतान्धकारासु 'विशुद्धासु' अरजस्वलत्वादिना ‘जयिकेषु' राजादीनां विजयकारिषु शकुनेषु यथा 'काकानां श्रावणे द्वित्रिचतुःशब्दाः शुभावहा' इति,प्रदक्षिणः प्रदक्षिणावर्त्तमानत्वात् अनुकूलश्चयः सुरभिशीतमन्दत्वात्स तथा तत्र 'मारुते' वायौ 'प्रवाते' वातुमारब्धे निष्पन्नशस्या मेदिनी-भूर्यत्र काले, अत एव प्रमुदितप्रक्रीडितेषु-हृष्टेषु क्रीडावत्सु च जनपदेषु-विदेहजनपदवास्तव्येषुजनेषु, हेमंताणं'तिशीतकालमासानांमध्येचतुर्थोमासः अष्टमः पक्षः, कोऽसावि Page #137 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/८/८१ त्याह-फाल्गुनस्य शुद्धः-शुक्लः - द्वितीय इत्यर्थः, तस्य फाल्गुनशुद्धस्य पक्षस्य या चतुर्थी तिथिस्तस्याः पक्षः - पार्श्वोऽर्द्धरात्रिरिति भावः, तत्र 'ण' मित्यालङ्कारे, वाचनान्तरे तु गिम्हाणं पढमे इत्यादि दृश्यते तत्रापि चैत्रसितचतुर्थ्या मार्गशीर्षसितैकादश्यां तज्जननदिने नव सातिरेका मासाः अभिवर्द्धितमासकल्पनया भवन्तीति तदपि सम्भवति, अतोऽत्र तत्त्वं विशिष्टज्ञानिगम्यमिति, 'अनंतरं चयं चइत्त'त्ति अव्यवहितं च्यवनं कृत्वेत्यर्थः, अथवा अनन्तरं चयं - शरीरं देवसम्बन्धीत्यर्थः 'चईत्ता' त्यक्त्वा 'आहारे' त्यादि आहारापक्रान्त्या-देवाहारपरित्यागेन भवापक्रान्त्या – देवगतित्यागेन शरीरापक्रान्त्या -- वैक्रियशरीरत्यागेन अथवा आहारव्युत्क्रान्त्या - अपूर्वाहारोत्पादेन मनुष्योचिताहारग्रहणेणेत्यर्थः, एवमन्यदपि पदद्वयमिति, गर्भतया व्युत्क्रान्तः-उत्पन्नः, ‘मल्लेणं’तिमालभ्यो हितंमाल्यं कुसुमं जातावेकवचनं 'अत्थुयपच्चत्थुयंसि' त्ति आस्तृतेआच्छादिते प्रत्यवस्तृते पुनः पुनराच्छादिते इत्यर्थः शयनीये निषण्णा निवन्नाः - सुप्ताः, ‘सिरिदामगंडं' तिश्रीदाम्नां - शोभावन्मालानां काण्डं समूहः श्रीदामकाण्डं, अथवा गण्डो - दण्डः तद्वद्यत्तद् गण्ड एवोच्यते, श्रीदाम्नां गण्डः श्रीदामगण्ड:, पाटलाद्याः पुष्पजातयः प्रसिद्धाः, नवरं मल्लिका- विचकिलः मरुबकः - पत्रजातिविशेषः 'अणोज्ज' त्ति अनवद्यो - निर्दोषः कुब्जकः-‍ १३४ पत्रिका-विशेषः एतानि प्रचुराणि यत्र तत्तथा, परमशुभदर्शनीयं परमसुखदर्शनीयं वा 'महया गंधद्धणिं मुयंतं'ति महताप्रकारेण गंधधाणि-सुरभिगन्धगुणं तृप्तिहेतुं पुद्गलसमूहं मुञ्चत् आजिध्रन्त्यः- उत्सिङ्घन्त्यः, 'कुंभग्गसो य'त्ति कुम्भपरिमाणतः 'भारग्गसोय'त्ति भारपरिमाणतः, 'आरोग्गारोग्गं' ति अनाबाधा माता अनाबाधं तीर्थकरम् । मू. (८२) तेणं कालेणं २ अहोलोगवत्थव्वाओ अट्ठ दिसाकुमारीओ मयहरीयाओ जहा जंबुद्दीवपन्नत्तीए जम्मणं सव्वं नवरं मिहिलाए कुंभयस्स पभावतीए अभिलाओ संजोएव्वो जाव नंदीसरवरे दीवे महीमा, तया णं कुंभए राया बहूहिं भवणवति ४ तित्थयर० जाव कम्मं जाव नामकरणं, जम्हा णं अम्हे इमीए दारियाए माउए मल्लसयणिज्जंसि डोहले विणीते तं होउ णं नाणं मल्ली, जहा महाबले नाम जाव परिवड्ढिया । वृ. ‘अहोलोयवत्थव्वाओ’त्तिगजदन्तकानामधः अधोलोकवास्तव्या अष्टौ दिक्कुमारीमहत्तरिकाः, इह चावसरे यदभिधेयं तन्महतो ग्रन्थस्य विषय इतिकृत्वा सङ्क्षेपार्थमतिदेशमाह - 'जहा जंबुद्दीवपन्नत्तीए जम्मणं सव्वं 'ति यथा जम्बूद्वीपप्रज्ञप्तयां सामान्यतो जिनजन्मोक्तं तथा मल्लीतीर्थकृतो जन्मेति-जन्मवक्तव्यता सर्वा वाच्येति, नवरमिह मिथिलायां नगर्यां कुम्भस्य राज्ञः प्रभावत्या देव्याः इत्ययमभिलाषः संयोजितव्यो, जम्बूद्वीपप्रज्ञप्त्यां तु नायं विद्यते इति, किंपर्यवसानं जन्म वक्तव्यमित्याह - यावन्नन्दीश्वरे 'महिम 'त्ति अतिदिष्टग्रन्यश्चार्थत एवं द्रष्टव्यो, यथा अष्टौ दिक्कुमारीमहत्तरिकाः भोगङ्कराप्रभृतयस्तत्समयमुपजातसिंहासनप्रकम्पाः प्रयुक्तावधिज्ञानाः समवसितैकोनविंशतितमतीर्थनाथजननाः ससम्भ्रममनुष्ठितसमवायाः समस्तजिननायकजन्मसुमहामहिमविधानमस्माकंजीतमिति विहितनिश्चयाः स्वकीयस्वकीयाभि-योगिकदेवविहितदिव्यविमानारूढाः सामानिकादिपरिकरवृताः सर्वर्ध्या मल्लिजिनजन्मनगरीमागम्य जिनजन्मभवनं यानविमानैस्त्रिः प्रदक्षिणीकृत्य उत्तरपूर्वस्यां दिशि यानविमानानि चतुर्भिरङ्गुलैर्भुवम- प्राप्तानि Page #138 -------------------------------------------------------------------------- ________________ १३५ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-८ व्यवस्थाप्य जिनसमीपंजिनजननीसमीपंच गत्वा त्रिःप्रदक्षिणीकृत्य कृतप्राञ्जलिपुटाइदमवादिषुःनमोऽस्तु ते रत्नकुक्षिधारिके! नमोऽस्तुते जगप्रदीपदायिके! वयमधोलोकवास्तव्या दिक्कुमार्यो जिनस्य जन्ममहिमानं विधास्यामः अतो युष्माभिर्न भेतव्यमिति अभिधाय च विहितसंवर्त्तवाताः जिनजन्मभवनस्य समन्ताद्योजनपरिमण्डलक्षेत्रस्य तृणपत्रकचवरादेर-शुचिवस्तुनोऽपनयनेन विहितशुध्द्योर्जिनजनन्योरदूरतो जिनस्यासाधारणमगणितगुणगण-मागायन्त्यस्तस्थुः, एवमेवोर्ध्वलोकवास्तव्या नन्दनवनकूटनिवासिन्य इत्यर्थः अष्टौ दिक्कुमारीमहत्तरिकास्तथैवागत्यविरचिताभ्रवईलिकाःआयोजनमानक्षेत्रंगन्धोदकवर्षपुष्पवर्षं धूपघटीश्च कृत्वा जिनसमीपमागत्यपरिगायन्त्यआसांचक्रुः तथापौरस्त्यरुचकवास्तव्यारुचकाभिधानस्यत्रयोदशस्य द्वीपस्य मध्यवर्तिनः प्राकाराकारेण मण्डलव्यवस्थितस्योपरि पूर्वदिग्व्यवस्थितेष्वष्टासु कूटेषु कृतनिवासा इत्यर्थः आगत्य तथैवादहिस्ता गायन्त्यस्तस्थुः, एवंदक्षिणरुचकवास्तव्या जिनस्य दक्षिणेन भृङ्गारहस्ताः पश्चिमरुचकवास्तव्या जिनस्य पश्चिमेनतालवृन्तहस्ता उत्तररुचकवास्तव्याचामरहस्ता जिनस्य उत्तरेण, एवंचतम्रो रुचकस्य विदिग्वास्तव्याआगत्य दीपिकाहस्ता जिनस्य चतसृषु विदिक्षुतथैव तस्थुः, मध्यमरुचकवास्तव्या रुचकद्वीपस्याभ्यनतरार्द्धवासिन्य इत्यर्थः चतम्रस्तास्तथैवागत्य जिनस्य चतुरङ्गुलवर्जनाभिनालच्छेदनंच विवरखननं च नाभिनालनिधानं च विवरस्य रलपूर्ण चतदुपरिहरितालिकापीठबन्धंच पश्चिमावर्जदिक्त्रयेकदलीगृहत्रयंचतन्मध्येषुचतुःशालभवनत्रयं चतन्मध्यदेशे सिंहासनत्रयंच दक्षिणे सिंहासने जिनजनन्योरुपवेशनंच शतपाकादितैलाभ्यङ्गनं चगन्धद्रव्योद्वर्त्तनंचपुष्पोदकंचपूर्वत्र पुष्पोदकगन्धोदकशुद्धोदकमज्जनंच सर्वालङ्कारविभूषणं च उत्तरत्र गोशीर्षचन्दनकाष्ठैर्वह्नयुज्वलनं चाग्निहोमंच भूतिकर्मचरक्षापोट्टलिकांच मणिमयपाषाणद्वयस्य जिनकर्णाभ्यनुप्रताडनंचभवतुभगवान्पर्वतायुरितिभणनंचपुनः समातृकजिनस्य स्वभवननयनं च शय्याशायनं च चक्रुः कृत्वा च गायन्त्यस्तस्थुरिति। सौधर्मकल्पेच शक्रस्यसहसाआसनंप्रचकम्पेअवधिंचासौप्रयुयुजेतीर्थकरजन्मचालुलोके ससंभ्रमंच सिंहासनादुत्तस्थौपादुकेचमुमोचउत्तरासङ्गंचचकारसप्ताष्टानिचपदानि जिनाभिमुखमुपजगाम भक्तिभरनिर्भरो यथाविधि जिनं च ननाम पुनः सिंहासनमुपविवेश हरिणेगमेषीदेवं पदात्यनीकाधिपति शब्दयांचकार तं चादिदेश यथा सुधर्मायां सभायां योजनपरिमण्डलां सुघोषाभिधानांघण्टां त्रिस्ताडयन्नुद्घोषणां विधेहि, यथा-भो भो देवा! गच्छतिशको जम्बूद्वीपं तीर्थकरजन्ममहिमानं कर्तुमतो यूयं सर्वसमृध्द्या शीघ्रं शक्रस्यान्तिके प्रादुर्भवतेति, स तु तथैव चकार, तस्यां च घण्टायां ताडितायामन्यान्येकोनद्वात्रिंशदघण्टालक्षाणि समकमेव रणरणारवं चक्रुः, उपरते च घण्टारवे घोषणामुपश्रुत्य यथादिष्ट देवाःसपदि विदधुः, ___ततोपालकाभिधानाभियोगिकदेवविरचितेलक्षयोजनप्रमाणेपश्चिमावर्जदिक्त्रयनिवेशिततोरणद्वारे नानामणिमयूखमञ्जरीरञ्जितगगनमण्डले नयनमनसामतिप्रमोददायिनि महाविमानेऽधिरूढः सामानिकादिदेवकोटीभिरनेकाभिः परिवृतः पुरःप्रवर्तितपूर्णकलशभृङ्गारच्छत्रपताकाचामराद्यनेकमङ्गल्यवस्तुस्तोमः पञ्चवर्णकुडभिकासहपरिमण्डितयोजनसहोच्छ्रितमहेन्द्रध्वजप्रदर्शितमार्गो नन्दीश्वरद्वीपे दक्षिणपूर्वे रतिकरपर्वते कृतावतारोदिव्यविमानर्द्धिमुप Page #139 -------------------------------------------------------------------------- ________________ १३६ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1८/८२ संहरमिथिलांनगरीमाजगाम, विमानारूढ एव भगवतो जिनस्यजन्मभवनंत्रिःप्रदक्षिणीकृतवान्, उत्तरपूर्वस्यां दिशि चतुर्भिरङ्गुलैर्भुवमप्राप्तं विमानमवस्थापितवान्, ततोऽवतीर्य भगवन्तंसम् - कंदिक्कुमारीवदभिवन्ध जिनमातरमवस्पाप्य जिनप्रतिबिम्ब तत्सन्निधौ विधाय पञ्चधाऽऽत्मानमाधाय एकेन रूपेण करतलपल्लवावधृतजिनः अन्येन जिननायकोपरिविधृतच्छत्रः अन्याभ्यां करचालितप्रकीर्णकः अन्येनचकरकिशलयकलितकुलिशः पुरः प्रगन्ता सुरगिरिशिखरोपरिवर्तिपण्डकवनं गत्वा तद्व्यवस्थितातिपाण्डुकम्बलाभिधानशिलासिंहासनेपूर्वाभिमुखोनिषण्णः, एवमन्ये ईशानादयोवैमानिकेन्द्राश्चमरादयो भवनपतीन्द्राः कालादयोव्यन्तरेन्द्राः चन्द्रसूर्यादयोज्यौतिष्काः सपरिवाराः मन्दरेऽवतेरुः, ततश्चाच्युतदेवराजो जिनाभिषेकमत्याऽऽभियोगिकदेवानादिदेश,तेचाष्टसहस्रं सौवर्णिकानांकलशानामेवंरूप्यमयानां मणिमयानांएवंद्विकसंयोगवतांत्रीण्यष्टसहस्राणित्रिसंयोगवतामष्टसह भोमेयकानांचतथाऽष्टसहं चन्दनकलशानां भृङ्गाराणामादर्शानां स्थालानामन्येषां च विवधानमभिषेकोपयोगिनां भाजनानामष्टसहनं २ विचक्रुः, तैश्चकलशादिभाजनैः क्षीरोदस्य समुद्रस्य पुष्करोदलस्य चमागधादीनां च तीर्थानां गङ्गादीनां च महानदीनां पद्मादीनां महाह्नदानामुदकमुत्पलादीनी मुक्तिकां च हिमवदादीनां च वर्षधराणां वर्तुलविजयार्धानां च पर्वतानां भद्रशालादीनां च वनानां पुष्पाणि गन्धान्सौषधीःतूवराणि सिद्धार्थकान् गोशीर्षचन्दनंचानिन्युः, ततोऽसावच्युतदेवराजोऽनेकैः सामानिकदेवसहनैः सह जिनपतिमाभिषिषेच, अभिषेके च वर्तमाने इन्द्रादयो देवाः छत्रचामरकलशधूपकडुच्छुकपुष्प-गन्धाधनेकविधाभिषेकद्रव्यव्यग्रहस्ताः वज्रशूलाधनेकायुधसम्बन्धबन्धुरपाणयःआनन्द-जललवप्लुतगण्डस्थलाः ललटापट्टघटितकरसम्पुटाजयजयारवमुखरितदिगन्तराः प्रमोदमदिराम-न्दमदवशविरचितविविधचेष्टाः पर्युपासांचक्रिरे, तथा केचित् चतुर्विधंवाद्यं वादयामासुः केचिच्चतुर्विधं गेयं परिजगुः केचिच्चातुर्विधंनृत्तंननूतुः केचिच्चतुर्विधमभिनयमभिनिन्युकेचिद् द्वात्रिंशद्विधं नाट्यविधिमुपदर्शयामासुरिति, ततो गन्धकाषायिकया गात्राण्यलूपयन्, ततश्चाच्युतेन्द्रो मुकुटादिभिर्जिनमलञ्चकार, ततो जिनपतेः पुरतो रजतमयतन्दुलैदर्पणादीन्यष्टाष्टमङ्गलकान्यालिलेख पाटलादिबहलपरिमलकलितकुसुमनिकरं व्यकिरत् शुभसुरभिगन्धबन्धुरं धूपं परिददाह, अष्टोत्तरेण वृत्तशतेन च सन्तुष्टस्तुष्टाव-नमोऽस्तु ते सिद्ध ! बुद्ध ! नीरजः ! श्रमण! समाहित समस्तसम ! योगिन् शल्यकर्तन ! निर्भय ! नीरागद्वेष ! निर्मम ! निःशल्य ! निःसङ्ग ! मानमूरणागण्यगुणरत्न ! शीलसागर! अनन्ताप्रमेयभव्यधर्मवरचतुरन्तचक्रवर्त्तिन्! नमोऽस्तुतेऽर्हतेनमोऽस्तुतेभगवते इत्यभिधाय वन्दतेस्म, ततो नातिदूरे स्थितः पर्युपासांचक्रे, एवं सर्वेऽप्यभिषिषेचुः, केवलं सर्वान्ते शक्रोऽभिषिक्तवान्, तदभिषेकावसरेच ईशानःशक्रवदात्मानं पञ्चधा विधाय जिनस्योत्सङ्गधरणादिक्रियामकरोत्, __ततः शक्रो जिनस्य चतुर्दिशि चतुरो धवलवृषभान् विचकार, तेषां च शृङ्गाग्रेभ्योङष्टी तोय धारा युगपद्विनिर्ययुः वेगेन च वियति समुत्पेतुः एकत्र च मिलन्तिस्म भकवतो मूर्द्धनि च निपेतुः, शेषमच्युतेन्द्रवदसावपिचकार, ततोऽसौपुनर्विहितपञ्चप्रकारात्मा तथैव गॉहीतजिनश्चतुर्निकायदेवपरिवृतः तूर्यनिनादापूरिताम्बरतलो जिननायकं जिनजनन्याः समीपे स्थापयामास, Page #140 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं ८ जिनप्रति- बिम्बमवस्वापं च प्रतिसञ्जहार, क्षोमयुगलं कुण्डलयुगंल च तीर्थकरस्योच्छीर्षकमूले स्थापयति स्म श्रीदामगण्डकं च नानामणिमयं जिनस्योल्लोके दृष्टिनिपातनिमित्तमतिरमणीयं निचिक्षेप, १३७ ततः शक्रो वैश्रमणमवादीत् भो देवानुप्रिय ! द्वात्रिंशद्धिरण्यकोटीर्द्वात्रिंशत्सुवर्णकोटीश्च जिनजन्मभवने यथा संहरेति, तदादेशाच्च जृम्भका देवास्तथैव चक्रुः शक्रः पुनर्देवैर्जिनजन्मनगर्यां त्रिकादिष्वेवं घोषणं कारयामास, यथा- हन्त ! भुवनवास्यादिदेवाः ! श्रृण्वन्तु भवन्तो यथा यो जिने जिनजनन्यां वाऽशुभं मनः सम्प्रधायरयति तस्यार्जकमञ्जरीव सप्तधा मूर्द्धा स्फुटतु, ततो देवा नन्दीश्वरे महिमानं विदधुः, स्वस्थानानि च जग्मुरिति । मालायै हितं तत्र वा साध्विति माल्यं कुसुमं तद्गतदोहदपूर्वकंजन्मत्वेनान्वर्धतः शब्दतस्तु निपातनात् मल्लीति नाम कृतं यस्तु स्त्रीत्वेऽपि तस्यार्हज्जिनस्तीर्थकर इत्यादिशब्दैव्यपदेशः सोऽर्हदा-दिशब्दानां बाहुल्येन पुंस्खेव प्रवृत्तिदर्शनादिति, ‘यथा महाबल’इति भगवत्यां महाबलोऽभिहित इहैव वा यथा मेघकुमार इति । मू. (८३) सा वद्धती भगवती दियलोयचुता अणोवमसिरीया । दासीदासपरिवुडा परिकिन्ना पीढमद्देहिं ।। वृ. 'सा वहुए भगवती' त्यादि गाथाद्वयं आवश्यकनियुक्तिसम्बन्धि ऋषभमहावीरवर्णकरूपं बहुविशेषसाधर्म्यादिहाधीतं न पुनर्गाथाद्वयोक्तानि विशेषणानि सर्वाणि मल्लिजिनस्य घटन्त एव, तच्च दर्शयिष्यामः, ततः सा वर्द्धते - वृद्धिमुपगच्छति स्म भगवती ऐश्वर्यादिगुणयोगात् देवलो - काच्युता अनुत्तरविमानावतीर्णत्वात् अनुपमश्रीका - निरुपमानशोभा दासीदासपरिवृतेति प्रतीतं, परिकीर्णा - परिकरिता पीठमर्द्दे :- वयस्यैरिति एतत्किल प्रायः स्त्रीणामसम्भवि, वयस्थिकानामेव तासां सम्भवात्, अथवा अलौकिकचरितत्वेन पीठमर्द्दसम्भवेऽपि निर्दूषणत्वेन भगवत्या नेदं विशेषणं न सम्भवविति । मू. (८४) असियसिरया सुनयणा बिंबोट्ठी धवलदंतपंतीया । वरकमलकोमलंगी फुल्लुप्पगंधनीसासा ।।” वृ. असितशिरोजा - कालकुन्तला सुनयना - सुलोचना बिम्बोष्ठी - पक्वगोल्हाभिधानफलविशेषाकारोष्ठी धवलदन्तपङ्कितका पाठान्तरेण धवलदन्तश्रेणिका वरकमलगर्भगौरीत्येतद्विशे षणं न सम्भवति तस्याः कमलगर्भस्य सुवर्णवर्णत्वात् भगवत्याश्च मल्लयाः प्रियङ्गुवर्णत्वेन श्यामत्वाद्, उक्तं च ॥१॥ “पउमाभ वासुपूज्जा रत्ता ससिपुप्फदंत ससिगोरा । सुव्वयनेमी काला पासो मल्ली पियंगाभा ॥” इति, अथवा वरकमलस्य-प्रधानहरिणस्य गर्भ इव गर्भो जठरसम्भूतत्वसाधर्म्यात् वरकमलगर्भः- कस्तूरिका तद्वद् गौरी - अवदाता वरकमलगर्भगौरी श्यामवर्णत्वात्, कस्तूरिकाया इव श्यामेत्यर्थः, पाठान्तरेण वरकमलगर्भवर्णा, तत्रापि श्यामवर्णेत्यर्थः, वाचनान्तरेण वरकमलकोमलाङ्गीत्यनवद्यमेव, फुल्लं - विकसितं यदुत्पलं- नीलोत्पलादि तस्य यो गन्धस्तद्वन्निःश्वासो गन्धसाधर्म्याद्यस्याः सा तथा सुरभिनिःश्वासेत्यर्थः, पाठान्तरेण 'पउमुप्पलुप्पलगंधनीसास' त्ति तत्र पद्मं - शतपत्रादि गन्धद्रव्यविशेषो वा Page #141 -------------------------------------------------------------------------- ________________ १३८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1८/८४ उत्पलं-नीलोत्पलमित्यादि उत्पलकुष्ठं च-गन्धद्रव्यविशेष इति, मू. (८५) तएणंसा मल्ली विदेहवररायकन्ना उम्मुक्कबालभावा जाव रूवेण जोव्वनेणय लावन्नेण य अतीव २ उक्किट्ठा उकिंक्रट्ठसरीरा जाया यावि होत्था, ततेणं सा मल्ली देसूणवाससयजायाते छप्पिरायाणो विपुलेण ओहिणा आभोएमाणी २ विहरति, तं०-पडिबुद्धिं जाव जियसत्तुं पंचालाहिवइ, ततेणं सा मल्ली कोडुबि० तुब्बेणं देवा० असोगवणियाए एगं महं मोहणघरं करेह अनेगखंभसयसन्निविटुं, -तस्सणंमोहणघरस्सबहुमज्झदेसभाएछगब्भघरएकरेह, तेसिणंगब्भघरगाणंबहुमज्झदेसभाए जालघरयं करेह, तस्स णं जालघरयस्स बहुमज्झदेसभाए मणिपेढियं करेह २ जाव पच्चप्पिणंति, तते णं मल्ली मणिपेढियाए उवरि अप्पणो सरिसियं सरित्तयं सरिव्वयं सरिसलावन्नजोव्व- णगुणोववेयं कणगमई मत्थयच्छिष्टुं पउमुप्पलप्पिहाणं पडिमं करेति २ जं विपुलं असनं ४ आहारेतिततोमणुनाओ असन४ कल्लाकल्लिं एगमेगंपिंडंगहायतीसेकणगामतीए मत्थयछिड्डाए जाव पडिमाए मत्थयंसि पक्खिवमाणी २ विहरति, ततेणं तीसे कणगमतीए जाव मच्छयछिड्डाए पडिमाए एगमेगंसि पिंडे पक्खिप्पमाणे २ ततो गंधे पाउब्भवति, से जहा नामए अहिमडेत्ति वा जाव एत्तो अनिट्टतराए अमनामतरए। वृ.विदेहरायवरकन्न'त्तिविदेहा-मिथिलानगरीजनपदस्तस्या राजाकुम्भकस्तस्यवरकन्या या सा तथा, 'उक्किट्ठा उक्किट्ठसरीर'त्ति रूपादिभिरुत्कृष्टा, किमुक्तं भवति? -उत्कृष्टशरीरेति, 'देसूणवाससयजाय'त्ति देशोनं वर्षशतंजाताया यस्याः सा तथा, 'मोहणघरयं तिसम्मोहोत्पादक गृहं रतिगृहं वा 'गब्भघरए'त्ति मोहनगृहस्य गर्भभूतानि वासभवनानीति केचित् 'जालघरगति दादिमयजालकप्रायकुड्यं यत्र मध्यव्यवस्थितं वस्तु बहिः स्थितैश्यते, ___'से जहा नामए अहिमडे इव'त्ति स गन्धो यथेति दृष्टान्तोपन्यासे यादश इत्यर्थः नामए इत्यलङ्कारे अहिमृते-मृतसर्प सर्पकलेवरस्य गन्ध इत्यर्थः, अथवा अहिमृतं-सर्पकलेवरं तस्य यो गन्धः सोऽप्युपचारात् तदेव, इतिरुपदर्शने वा विकल्पे अथवा 'से जह'त्ति उदाहरणोपन्यासोपक्षेपार्थः, 'अहिमडेइव'त्तिअहिमृतकस्येव अहिमृतकमिववेति, यावत्करणादिदंश्यं-'गोमडेइ वा सुणगमडेइ वा दीवगमडेइ वा मज्जारमडेइ वा मणुस्समडेइ वा महिसमडेइ वा मूसगमडेइ वा आसमडेइ वा हस्थिमडेइ वा सीहमडेइ वा वग्घमडेति वा विगमडेइ वा दीवियमडेइ वा,' द्वीपिकः-चित्रकः किंभूते अहिकडेवरादौ किंभूतं वा तदित्याह-'मयकुहियविणट्ठदुरभिवावण्णदुब्भिगंधे' मृतं जीवविमुक्तमात्रं सत् यत् कुथितं-कोथमुपगतं तत् मृतकुथितमीषद्दुर्गन्धमित्यर्थः, तथा विनष्टं-उच्छनत्वादिभिर्विकारैः स्वरूपादपेतंसत्यहरभि-तीव्रतरदुष्टगन्धोपेतं तत्तथा व्यापन्नं-शकुनिश्र गालादिभिर्भक्षणाद्विरूपां बिभत्सामवस्थां प्राप्तं सद्यद् दुरभिगन्धंतीव्रतमाशुभगन्धं तत्तथा,ततः पदत्रयस्य कर्मधारयः, तत्र तदेव वा 'किमिजालाउलसंसत्ते' कृमिजालैराकुलै:- व्याकुलैः आकुलं वा-सङ्कीर्णं यथा भवतीत्येवंसंसक्तं-सम्बद्धंयत्रतत्तथा, तत्रतदेववा असुइविलीणविगयबिभच्छदरिसणिज्जे अशुचि-अपवित्रमस्पृश्यत्वात् विलीनं-जुगुप्सासमुत्पादकत्वात् विकृतं-विकारवत्त्वात् बीभत्सं द्रष्टुमयोग्यत्वात् एवंभूतं दृश्यते इति दर्शनीयं, ततः कर्मधारयः, तत्र तदेव वा भवेतारूवेसिया' Page #142 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययन-८ १३९ याईशः सादिकलेवेरे गन्धो भवेत् यादशं वा सादिकलेवरं गन्धेन भवेत् एतद्रूपस्तद्रूपो वा स्याद्-भवेत्तस्य भक्तकवलस्य गन्धइति सूत्रकारस्य विकल्पोल्लेखः?, 'नोइणद्वेसमडे' नायमर्थः समर्थः-सङ्गत इत्ययं तु तस्यैव निर्णयः, निर्णीतमेव गन्धस्वरूपमाह-'एत्तो अनिट्टतराए चेव' इतः-अहिकडेवरादिगन्धात् सकाशादनिष्टतर एव-अभिलापस्याविषय एव अकान्तरकःअकमनीयतरस्वरूपः अप्रियतरः-अप्रीत्युत्पादकत्वेन अमनोज्ञतरकः कथयाऽप्यनिष्टत्वात् अमनोज्ञतरश्चिन्तयाऽपि मनसोऽनभिगम्य इत्यर्थः । मू. (८६) तेणं कालेणं २ कोसला नाम जणवए, तत्थ णं सागेए नाम नयरे तस्स णं उत्तरपुरच्छिमे दिसीभाए, एत्थणं महंएगे नागधरए होत्था दिव्वे सच्चे सच्चोवाए संनिहियपाडिहेरे, तत्थ णं नगरे पडिबुद्धिनाम इक्खागुराया परिवसति पउमावती देवी सुबुद्धी अमच्चे सामदंड० ततेणं पउमावतीए अन्नया कयाईनागजन्नए याविहोत्था, ततेणंसा पउमावती नागजन्नमुवट्ठियं जाणित्ता जेणेव पडिबुद्धि० करयल० एवं वदासी-एवं खलु सामी ! मम कल्लं नागजन्नए यावि भविस्सति तं इच्छामिणं सामी ! तुब्भेहिं अब्भणुन्नाया समाणी नागजन्नयं गमित्तए, तुब्भेऽविणं सामी! मम नागजन्नयंसि समोसरह, तते णं पडिबुद्धी पउमावतीए देवीए एयमटुं पडिसुणेति, ततेणं पउमावती पडिबुद्धिणा रन्ना अब्भणुन्नाया हट्ट० कोडुंबिय० सद्दावेति २ एवं वदासी-एवं खलु देवाणुप्पिया! मम कल्लं नागजन्नए भविस्सतितंतुब्भेमालागारे सद्दावेह २ एवं वदह-एवं खलु पउमावईए देवीए कलं नागजन्नए भविस्सइ तं तुब्भे णं देवाणुप्पिया ! जलथलय० दसद्धवन्नं मल्लं नागधरयंसि साहरह एगंच णं महं सिरिदामगंडं उवणेह, ततेणंजलथलय० दसद्धवन्नेणं मल्लेणं नानाविहभत्तिसुविरइयं हंसमियमउरकोंचसारसचक्कवायमयणसालकोइलकुलोववेयं ईहामियजावभत्तिचित्तं महग्धं महरिहं विपुलं पुप्फमंडवं विरएह, तस्सणंबहुमज्झदेसभाएएगंमहं सिरिदामगंडंजाव गंधद्धणिं मुयंतं उल्लोयंसिओलंबेह २ पउमावतिं देविं पडिवालेमाणा२ चिट्ठह, ततेणंते कोडुबियाजाव चिट्ठति, ततेणंसापउमावती देवी कलं० कोडुबिए एवं वदासी-खिप्पामेव भो देवाणुप्पिया! सागेयं नगरं सब्मितरबाहिरियं आसितसम्मज्जितोवलितंजाव पञ्चप्पिणंति, ततेणं सा पउमावती दोच्चंपिकोडुंबिय० खिप्पामेव लहुकरणजुत्तंजाव जुत्तामेव उवट्ठवेह, तते णं तेऽवि तहेव उवट्ठावेंति, तते णं सा पउमावती अंतो अंतेउरंसि बहाया जाव धम्मियं जाणं दूरूढा, तए णं सा पउमावई नियगपरिवालसंपरिवुडा सागेयं नगरं मझंमज्झेणं निजति २ जेणेव पुक्खरणी तेणेव उवागच्छति २ पुक्खरणिं ओगाहइ २ जलमज्जणंजाव परमसूइभूया उल्लपडसाडया जातिं तत्थ उप्पलातिं जाव गेण्हति २ जेणेव नागघरए तेणेव पहारेत्थ गमणाए, ततेणं पउमावतीएदासचेडीओ बहूओ पुप्फपडलगहत्थगयाओधूवकडुच्छुगहत्थगयाओ पिट्ठतो समनुगच्छंति, ततेणं पउमावती सविड्डिएजेणेव नागघरे तेणेव उवागच्छति २ नागघरयं अनुपविसति २ लोमहत्थगंजावधूवंडगति २ पडिबुद्धिं पडिवालेमाणी २ चिट्ठति, ततेणं पडिबुद्धी हाए हत्थिखंधवरगतेसकोरंट जाव सेयवरचामराहिं हयगयरहजोहमहयाभडगचडकरपहकरेहिं साकेयनगरं० निग्गच्छति २ जेणेव नागधरे तेणेव उवागच्छति २ हत्थिखंधाओ पच्चोरुहति २ आलोए पणामं करेइ २ पुप्फमंडवं अणुपविसति २ पासति तं एगं Page #143 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/८/८६ महं सिरिदामगंडं, तए णं पडिबुद्धी तं सिरिदामगंडं सुइरं कालं निरिक्खइ २ तंसि सिरिदामगंडंसि जायविम्हए सुबुद्धिं अमचं एवं वयासी- तुमन्नं देवाणुप्पिया ! मम दोघेणं बहूणि गामागर जाव सन्निवेसाइं आहिंडसि बहूणि रायईसर जाव गिहातिं अणुपविससि तं अत्थि णं तुमे कहिंचि एरिसए सिरिदामगंडेदिट्ठपुव्वे जारिसए णं इमे पउमावतीए देवीए सिरिदामगंडे ?, तणं सुबुद्धी पडिबुद्धिं रायं एवं वदासी एवं खलु सामी ! अहं अन्नया कयाइं तुब्भं दोच्चेणं मिहिलं रायहाणि गते तत्थ णं मए कुंभगस्स रन्नो धूयाए पमावईए देवीए अत्तयाए मल्लीए संवच्छरपडिलेहणगंसि दिव्वे सिरिदामगंडे दिट्ठपुव्वे तस्स णं सिरिदामगंडस्स इमे पउमावतीए सिरिदामगंडे सयसहस्सतिमं कलं न अग्धति, १४० तते णं पडिबुद्धी सबुद्धिं अमच्चं एवं वदासी - केरिसिया णं देवाणुप्पिया ! मल्ली विदेहरायवरकन्ना जस्स णं संवच्छरपडिलेहणयंसि सिरिदामगंडस्स पउमावतीए देवीए सिरिदामगंडे सयसहस्सतिमंपि कलं न अग्धति ?, ततेणं सुबुद्धी पडिबुद्धिं इक्खागुरायं एवं वदासी-विदेहरायवरकन्नगा सुपइट्ठियकुमुन्नयचारुचरणावन्नओ, तते णं पडिबुद्धि सुबुद्धिस्स अमञ्चस्स अंतिए सोच्चा निसम्म सिरिदामगंडजणितहासे दूयं सद्दावेइ २ एवं व० - गच्छाहि णं तुमं देवाणुप्पिया ! मिहिलं रायहाणिं तत्थ णं कुंभगस्स रन्नो धूयं पभावतीए देवीए अत्तियं मल्लिं विदेहवररायकण्णगं मम भारियत्ताए वरेहि जतिवियणं सासयं रजसुंका, तते गं से दूए पडिबुद्धिणा रन्ना एवं वृत्ते समाणे हट्ट० पडिसुर्णेति २ जेणेव सए गिहे जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छति २ चाउग्घंटं आसरहं पडिकप्पावेति २ दुरूढे जाव हयगयमहयाभडचडगरेणं साएयाओ निग्गच्छति २ जेणेव विदेहजणवए जेणेव मिहिला रायहाणी तेणेव पहारेत्थ गमणाए वृ. 'नागघरए 'त्ति उरगप्रतिमायुक्तं चैत्यं 'दिव्वे 'त्ति प्रधानं 'सच्चे' त्ति तदादेशानामवितथत्त्वात्, 'सच्चोवाए 'त्ति सत्यावपातं सफलसेवमित्यर्थः 'संलिहियपाडिहेरे 'त्ति सन्निहितंविनिवेशितं प्रातिहार्यं-प्रतीहारकर्म तथाविधव्यन्तरदेवेन यत्र तत्तथा देवाधिष्ठिततमित्यर्थः, ‘नागजण्णए’त्ति नागपूजा नागोत्सव इत्यर्थः, 'सिरिदामगंड; 'मित्यादौ यावत्करणात् 'पाडलमल्लि’ इत्यादिर्वर्णको दृश्यः, ‘दोच्चेणं' ति दौत्येन दूतकर्मणा, 'अत्थियाई' ति इह आईशब्दो भाषायां 'सवंच्छर- पडिलेहणगंसि' त्ति जन्मिनादारभ्य संवत्सरः प्रत्युपेक्ष्यते - एतावतिथः संवत्सरोऽद्य पूर्ण इत्येवं निरूप्यते महोत्सवपूर्वकं यत्र दिने तत्संवत्सरप्रत्युपेक्षणकं, यत्र वर्षं वर्षं प्रति सङ्ख्याज्ञानार्थं ग्रन्थिबन्धः क्रियते यदिदानीं वर्षग्रन्थिरिति रूढं, तस्येत्यादेरयमर्थः - मल्लीश्रीदामकाण्डस्य पद्मावती श्रीदामकाण्डं शतसहस्रतमामपि कलां - शोभाया अंश नार्धति-न प्राप्नोति, कूर्मोन्नतचारुचरणा इत्यादिस्त्रीवर्णको जम्बूद्वीपप्रज्ञप्तयादिप्रसिद्धो मल्लीविषये अध्येतव्यः, 'सिरिदामगंडजणियहासे 'त्ति श्रीदामकाण्डेन जनितो हर्षः - प्रमोदोऽनुरागो यस्य स तथा, 'अत्तिय’न्ति आत्मजां 'सयं रज्जसुंक' त्ति स्वयं-आत्मना स्वरूपेण निरूपमचरिततेयियावत् राज्यं शुल्कं-मूल्यं यस्याः सा तथा, राज्यप्राप्त्येत्यर्थः, तथापि वृण्विति सम्बन्धः, चाउरघंटे' त्ति चतस्रो घण्टाः पृष्ठतोऽग्रतः पार्थतश्च यस्य स तथा अश्वयुक्तो रथोऽश्वरथः 'पडिकप्पावेइ' त्ति सञ्जयति ‘पहारेत्थ गमणाए'त्ति प्रधारितवान्-विकल्पितवान् गमनाय - गमनार्थम् ।। Page #144 -------------------------------------------------------------------------- ________________ १४१ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-८ मू. (८७) तेणं कालेणं २ अंगानाम जणवए होत्था, तत्थ णंचंपानामे नयरी होत्था, तत्थ णं चंपाए नयरीए चंदच्छाए अंगराया होत्था, तत्थ णं चंपाए नयरीए अरहन्नगपामोक्खा बहवे संजत्ता नावावाणियगा परिवसंति अड्डा जाव अपरिभूया, १. तते णं से अरहन्नगे समणोवासए यावि होत्था अहिगयजीवाजीवे वन्नओ, तते णं तेसिं अरहन्नगपामोक्खाणं संजुत्तानावावाणियगाणं अन्नया कयाइ एययओ सहिआणं इमे एयासवे मिहो कहासंलावे समुप्पज्जित्था-सेयं खलु अम्हं गणिमं धरिमं च मेजं च पारिच्छेज्जं च भंडगं गहाय लवणसमुद्दपोतवहणेण ओगाहित्तएत्तिक? अन्नमन्नं एयमढें पडिसुणेति २ गणिमं च ४ गेण्हंति २ सगडिसागडियंच सजेतिर गणिमस्स ४ भंडगस्स सगडसांगडियंसजेंति २ सोहणंसि तिहिकरणनक्खत्तमुहुत्तंसि विपुलं असन४ उवक्खडावेति मित्तनाइभोअणवेलाए सुजावेतिजाव आपुच्छंति २ सगडिसागडियंजोयंति २ चंपाए नयरीए मझमज्झेणंजेणेव गंभीरए पोयषट्टणे तेणेव उवा०२ सगडिसागडियं मोयंति २ पोयवहणंसजेतिर गणिमस्सयजाव चउट्टिहस्सभंडगस्स भरेतितंदुलाणयसमितस्स यतेल्लयस्सय गुलस्सयघयस्स यगोरसस्स य उढयस्सय उदयभायणाणयओसहाण यभेसज्जाण यतणस्स य कट्ठस्स य आवरणाण य पहरणाण य अन्नेंसिंच बहूणं पोयवहणपाउग्गाणं दव्वाणं पोतवहणंभरेति, सोहणंसि तिहिकरणनक्खत्तमुहत्तंसि विपुलं असन ४ उवक्खडाति २ मित्तनातिं आपुच्छंति २ जेणेव पोतट्ठाणे तेणेव उवागच्छति । ततेणं तेसिं अरहन्नग जाव वाणियगाणं परियणो जाव तारिसेहिं वग्गूहिं अभिनंदता य अभिसंथुणमाणायएवंवदासी-अजतायभायमाउल भाइणज्जे भगवतासमुद्देणं अनभिखिज्जमाणा २ चिरंजीवह भदं च भे पुनरवि लद्धढे कयकज्जे अणहसमग्गे नियगं घरं हव्वमागए पासामो त्तिकटु ताहिं सप्पिवासाहिं पप्पुयाहिं दिट्ठीहिं निरीक्खमाणा मुहुत्तमेत्तं संचिट्ठति तओसामाणिएसुपुप्फबलिकम्मेसुदिन्नेसुसरसरत्तचंदणदद्दरपंचंगुलितलेसुअनुक्खित्तंसि धूवंसि पूतिएसु समुद्दवाएसुसंसारियासु वलयबाहासु ऊसिएसुसिएसु झयग्गेसु पडुप्पवाइएसु तूरेसु जइएसु सव्वसउणेसु गहिएसु रायवरसासणेसु महया उक्किट्टिसीहणाय जाव रवेणं पक्खुभितमहासमुद्दरवभूयंपिव मेइणि करेमाणा एगदिसिंजाव वाणियगा नावं दुरूढा, ततो पुस्समाणवो वक्कमुदाहु-हं भो ! सव्वेसिमवि अत्थसिद्धी उवट्टिताई कल्लाणाई पडिहयातिं सव्वपावाइंजुत्तो पूसो विजओ मुहत्तो अयं देसकालो, ततो पुस्समाणएणं वक्के मुदाहिए हट्टतुट्टे कुच्छिधारकन्नधारगब्मिजसंजत्ताणावावाणियगा वावारिंसु तं नावं पुन्नुच्छंगं पुण्णमुहिं बंधणेहिंतो मुंचंति, तते णं सा नावा विमुक्कबंधणा पवणबलसमाहया उस्सियसिया विततपक्खा इव गरुडजुवई गंगासलिलतिक्खसोयवेगेहिं संखुन्भमाणी २ उम्मीतरंगमालासहस्साई समतिच्छमाणी २ कइवएहिं अहोरत्तेहिं लवणसमुहं अणेगातिं जोयणसतातिं ओगाढा, तते णं तेसिं अरहन्नगपामोक्खाणं संजुत्तानावावाणियगाणं लवणसमुदं अनेगाई जोयणसयाइं ओगाढाणं समाणाणं बहूतिं उप्पातियसतातिं पाउडू जहा-अकाले गजिते अकाले विजुते अकाले थणियसद्दे, अभिक्खणं २ आगासे देवताओ नचंति, एगचणं महं पिसायरूवं पासंति, तालजंघं दिवं गयाहिं बाहाहिं मसिमूसगमहिसकालगं Page #145 -------------------------------------------------------------------------- ________________ १४२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1८/८७ भरियमेवन्नं लंबोढं निग्गयग्गदंतं मिल्लालियजमलजुयलजीहं आऊसियवयणगंडदेसं चीणचिपिटनासियं विगयभुग्गभग्गभुमयं खञ्जोयगदित्तचक्खुरागं उत्तासणगं विसालवच्छं विसालकुच्छिं पलंबकुच्छिं पहसियपयलियपयडियगत्तंपणच्चमाणं अप्फोडतंअभिवयंतंअभिगजंतं बहुसो २ अट्टहासे विणिम्मुयंतं नीलुप्पलगवलगुलियअयसिकुसुमप्पगासंखुरधारं असिंगहाय अभिमुहमावयमाणं पासंति।। ततेणंतेअरहण्णगवजा संजुत्तानावावाणियगाएगचणं महंतालपिसायंपासंति तालजंघ दिवं गयाहिं बाहाहिं फुटसिरं भमरनिगरवरमासरासिमहिसकालगं भरियमेहवनं सुप्पणहं फालसरिसजीहं लंबोटुं धवलवट्टअसिलिट्ठतिक्खथिरपीणकुडिलदाढोवगूढवयणं विकोसियधारासिजुयलसमसरिसतणुयचंचलगलंतरसलोलचवलफुरुफुरेंतनिल्लालियग्गजीहंअवयच्छियमहल्लविगयबीभत्सलालपगलंतरत्तातालुयं हिंगुलुयसगब्भकरदबिलंव अंजणगिरिस्स - -अग्गिजालुग्गिलंतवयणं आउसियअक्खचम्मउइटुंगंडदेसं चीणचिपिडवंकभग्गनासं रोसागयधम्मधर्मतमारुतनिहरखफरुसझुसिरं ओभुग्गनासियपुडं धाडुब्भडरइयभीसणमुहं उद्धमुहकन्नसक्कुलियमहंतविगयलोमसंखालगलंतचलियकन्नं पिंगलदिप्पंतलोयणं भिउडितडियनिडालं नरसिरमालपरिणद्धचिद्धं विचित्तगोणससुबद्धपरिकरं अवहोलंतपुप्फुयायंतसप्पविच्छुयगोधुंदरनउलसरडविरइयविचित्तवेयच्छमालियागं . -भोगकूरकण्सप्पधमधमेंतलंबंतकन्नपूरंमज्जारसियाललइयखधंदित्तधुधुयंतधूयकयकुंतलसिरंघंटारवेणभीमभयंकरंकायरजणहिययफोडणंदित्तमट्टहासंविणिंम्मुयंतंवसारुहिरपूयमंसमलमवलिणपोच्चडतणुंउत्तासणयंविसालवच्छं पेच्छंताभिन्नणहमुह नयणकन्नवरवग्धचित्तकत्तीणिवसणं सरसरुहिरगयचम्मविततऊसवियबाहुजुयलं ताहि यखरफरुसअसिणिद्धअणिहदित्तअसुभअप्पियअमणुन अकंतवग्गूहि यतज्जयंतंपासंतितंतालिपिसायरूवंएजमाणं पासंति २भीयासंजायभया अन्नमन्नस्सकायंसमतुरंगेमाणा२बहूणंइंदाणयखंदाणयरुद्दसिववेसमणणागाणं भूयाण य जक्खाण य अज्जकोट्टकिरियाण य बहूणि उवाइयसयाणि ओवातियमाणा २ चिट्ठति, तएणं से अरहन्नए समणोवासएतं दिव्वं पिसायरूवं एजमाणं पासति २ अभीते अतत्ये अचलिए असंभंतेअनाउले अनुब्बिग्गेअभिन्नमुह-रागणयणवन्ने अदीनविमनमाणसे पोयवहणस्स एगदेसंसि वत्थंतेणं भूमिं पमज्जति २ ठाणं ठाइ २ करयलओ एवं वयासी नमोऽत्थु णं अरहंताणं जाव संपत्ताणं, जइ णं अहं एत्तो उवसग्गातो मुंचामि तो मे कप्पति पारित्तए अहणं एत्तो उवसग्गाओ ण मुंचामि तो मे तहा पञ्चक्खाएयव्वेत्तिकट्ठ सागारं भत्तं पञ्चक्खाति, तते णं से पिसायरूवे जेणेव अरहन्नए समणोवासए तेणेव उवा०२ अरहन्नगं एवं वदासी-हंभो! अरहन्नगा अपात्थयपत्थियाजाव परिवज्जिया नो खलु कप्पति तव सीलव्वयगुणवेरमणपञ्चक्खाणे पोसहोववासातिं चालित्तए वा एवं खोभेत्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परिच्चइत्तए वा, तं जति णं तुम सीलव्वयं जाव न परिचयसि तो ते अहं एवं पोतवहणं दोहिं अंगुलियाहिं गेण्हामि २ सत्तट्टतलप्पमाणमेत्ताति उहुं वेहासं उव्विहामि २ अंतो जलंसि निच्छोलेमिजेणंतुमंअदुहट्टवसट्टे असमाहिपत्तेअकाले चेव जीवियाओ ववरोविज्ञ्जसि, तते णं से अरहनते समणोवासए तं देवं मणसा चेव एवं वदासी- अहं णं देवाणु० ! Page #146 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं ८ १४३ अरहन्नए नामं समणोवासए अहिगयजीवाजीवे नो खलु अहं सक्का केणइदेवंण वा जाव निग्गंथाओ पावयणाओ चालित्तए वा खोभेत्तए वा विपरिणामेत्तए वा तुमं णं जा सद्धा तं करेहित्तिकट्टु अभीए जाव अभिन्नमुहरागणयणवत्रे अदीनविमनमाणसे निच्चले निप्फंदे तुसिणीए धम्मज्झाणोवगते विहरति, तणं से दिव्वे पिसायरूवे अरहन्नगं समणोवासगं दोच्चंपि तच्चंपि एवं वदासी- हं भो अरहन्नगा !० अदीनविमनमाणसे निच्चले निप्फंदे तुसिणीए धम्मज्झाणोवगए विहरति, तते णं से दिव्वे पिसायरूवे अरहन्नगं धम्मज्झाणोवगयं पासति २ पासित्ता बलियतरागं आसुरुत्ते तं पोयवहणं दोहिं अंगुलियाहिं गिण्हति २ सत्तट्ठतलाई जाव अरहन्नगं एवं वदासी हं भो अरहन्नगा! अप्पत्थियपत्थिया नो खलु कप्पति तव सीलव्वय तहेव जाव धम्मज्झाणोवगए विहरति, तते णं से पिसायरूवे अरहन्नगं जाहे नो संचाएइ निग्गंथाओ० चालित्तए वा० ताहे उवसंते जाव निव्विन्ने तं पोयवहणं सणियं २ उवरिं जलस्स ठवेति २ तं दिव्वं पिसायरूवं पडिसाहरइ २ दिव्वं देवरूवं विउव्वइ २ अंतलिक्खपडिवन्ने सखिंखिणियाइं जाव परिहिते अरहन्नगं स० एवं वयासी-हं भो ! अरहन्नगा ! धन्नोऽसि णं तुमं देवाणुप्पिया ! जाव जीवियफले जस्स णं तव निग्गंथे पावयणे इमेयारूवा पडिवत्ती लद्धा पत्ता अभिसमन्नागया, एवं खलु देवाणुप्पिया ! सक्के देविंदे देवराया सोहम्मेकप्पे सोहम्मवडिंसए विमाणे सभाए सुहम्माए बहूणं देवाणं मज्झगते महया सद्देणं आतिक्खति ४ - एवं खलु जंबूद्दीवे २ भारहे वासे चंपाए नयरीए अरहन्नए सम० अहिगयजीवाजीवे नो खलु सक्का केणति देवेण वा दानवेण वा निग्गंथाओ पावयणाओ चालित्तए वा जाव विपरिणामेत्तए वा, तते णं अहं देवाणु० ! सक्कस्स नो एयमट्टं सद्दहामि० तते णं मम इमेयारूवे अब्भत्थिए ५ गच्छामि णं अरहन्त्रयस्स अंतियं पाउब्भवामि जाणामि ताव अहं अरहन्नगं किं पियधम्मे नो पियधम्मे ? दढधम्मो नो दढधम्मे ? सीलव्वयगुणे किं चालेति जाव परिच्चयति नो परिपञ्चयतित्तिकट्टु, एवं संपेहेमि २ ओहिं पउंजामि २ देवाणु० ! ओहिणा आभोएमि २ उत्तरपुरच्छिमं २ उत्तरविउव्वियं० ताए उक्किट्ठाए जेणेव समुद्दे जेणेव देवाणुप्पिया तेणेव उवागच्छामि २ देवाणु० उवसग्गं करेमि, नो चेव णं देवाणुप्पिया भीया वा०, तं जणं सक्के देविंदे देवराया वदति सच्चे णं एसमट्टे तं दिट्टे णं देवाणुप्पियाणं इही जुई जसे जाव परक्कमे लद्धे पत्ते अभिसमन्नागए तं खामेमि णं देवाणु० ! खमंतु मरहंतु णं देवाणुप्पिया ! नाइजो २ एवं करणयाएत्तिकड्ड पंजलिउडे पायवडिए एयमहं विनएणं भुजो २ खामेइ २ अरहन्नयस्स दुवे कुंडलजुयले दलयति २ जामेव दिसिं पाउब्यूए तामेव पडिगए । वृ. 'संजत्तानावावाणियगा' सङ्गता यात्रा - देशान्तरगमनं संयात्रा तत्प्रधाना नौवाणिजकाः - पोतवणिजः संयात्रानौ वाणिजकाः 'अरहण्णगे समणोवासगे आवि होत्थ'त्ति न केवलमाढ्यादिगुणयुक्तः श्रमणोपासक श्चाप्यभूत्, 'गणिमंचे' त्यादि, गणिमं - नालिकेर पूगीफलादि यद् गणितं सत् व्यवहारे प्रविशति, धरिमं यत्तुलाधृतं सत् व्यवह्नियते, मेयं यत्सेतिकापल्यादिना मीयते, परिच्छेद्यं-यद् गुणतः परिच्छेद्यते-परीक्ष्यते वस्त्रमण्यादि, ‘समियस्स य’त्ति कणिक्कायाश्च 'ओसहाणं' ति त्रिकटुकादीनां 'भेसज्जाण य'त्ति पथ्यानामा Page #147 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/८/८७ हारविशेषाणां अथवा ओषधानां - एकद्रव्यरूपाणां भेषजानां द्रव्यसंयोगरूपाणां आवरणानांअङ्गरक्षकादीनां बोधिस्थप्रक्षराणां च 'अज्जे 'त्यादि, आर्य ! - हे पितामह ! तात ! - हे पितः ! हे भ्रातः ! हे मातुल ! हे भागिनेय ! भगवता समुद्रेण अभिरक्ष्यमाणा यूयं जीवत, भद्रं च 'भेत्ति भवतां भवत्विति गम्यते, पुनरपि लब्धार्थान् कृतकार्यान् अनघान् समग्रान्, अनधत्वं- निर्दूषणतया समग्रत्वम्-अहीनधनपरिवारतया, निजकं गृहं 'हव्वं 'ति शीघ्रमागतान् पश्याम इतिकृत्वा - इत्यभिधाय 'सोमाहिं' ति निर्विकारत्वात् 'निद्धाहिं' ति सस्नेहत्वात् 'दीहाहिं' ति दूरं यावदवलोकनात् ‘सप्पिवासाहिं’ति सपिपासाभिः पुनर्दर्शनाकाङ्क्षवतीभिर्दर्शनातृप्ताभिर्वा 'पप्पुयाहिं' ति प्रप्लुतभिः अश्रुजलार्द्राभिः ‘समाणिएसु'त्ति समापितेषु दत्तेषु नावीति गम्यते सरसरक्तचन्दस्य दद्दरण - चपेटाप्रकारेण पञ्चाङ्गुलितलेषु हस्तकेष्वित्यर्थः, १४४ 'अनुक्खित्तंसी 'ति अनूत्क्षिप्ते - पश्चादुत्पाटिते धूपे पूजितेषु समुद्रवातेष । नैसांयात्रिकप्रक्रियया समुद्राधिपदेवपादेषु वा 'संसारियासु वलयबाहासु' त्ति स्थानान्तरादुचितस्थाननिवेशितेषु दीर्घकाष्ठलक्षणबाहुषु आवल्लकेष्विति सम्भाव्यते, तथा उच्छ्रितेषु - ऊर्द्धकृतेषु सितेषु ध्वजाग्रेषु - पताकाग्रेषु पटुभिः पुरुषैः पटु वा यथा भवतीत्येवं प्रवादितेषु तूर्येषु जयिकेषु जयावहेषसर्वशकुनेषु - वायसादिषु गृहीतेषु राजवरशासनेषु - आज्ञासु पट्टकेषु वा प्रक्षुभितमहासमुद्ररवभूतमिव तदात्मकमिव तं प्रदेशमिति गम्यते 'तओ पुस्समाणवो वक्कमुयाहुत्ति ततोऽनन्तरं मागधो मङ्गलवचनं ब्रवीति स्म इत्यर्थः, तदेवाह - सर्वेषामेव 'भे' भवतामर्थसिद्धिर्भवतु, उपस्थितानि कल्याणानि प्रतिहतानि सर्वपापानि - सर्वविघ्नाः, 'जुत्तो' त्ति युक्तः 'पुष्यो' नक्षत्रविशेषः चन्द्रमसा इहावसरे इति गम्यते, पुष्यनक्षत्रं हि यात्रायां सिद्धिकरं, यदाह - " अपि द्वादशमे चन्द्रे, पुष्यः सर्वार्थसाधन” इति, मागधेन तदुपन्यस्तं, विजयो मुहूर्त्तस्त्रिशतो मुहूर्त्तानां मध्यात्, अयंदेशकालः - एष प्रस्तावो गमनस्येति गम्यते 'वक्केउदाहिए' ति वाक्ये उदाहते हृष्टतुष्टाः कर्णधारोनिर्यामकः कुक्षिधारा - नौपार्श्वनियुक्तकाः आवेल्लकवाहकादयः गर्भे भवाः गर्भजाः - नौमध्ये उच्चावचकर्मकारिणः संयात्रानौवाणिजका - भाण्डपतयः, - एतेषां द्वन्द्वः, 'वावरिसु' त्ति व्यापृतवन्तः स्वस्वव्यापारेष्विति, ततस्तां नावं पूर्णोत्सङ्गांविविधभाण्डभृतमध्यां पण्यमध्यां वा मध्यभागनिवेशितमङ्गल्यवस्तुत्वात् पूर्णमुखीं पुण्यमुखीं वा तथैव वन्धनेभ्यो विसर्जयन्ति – मुञ्चन्ति, पवनबलसमाहता - वातसामर्थ्यप्रेरिताः 'ऊसियसिय'त्ति उच्छ्रितसितपटा, यानपात्रे हि वायुसङ्ग्रहार्थं महान् पट उच्छ्रितः क्रियते, एवं चासावुपमीयते विततपक्षेव गरुडयुवतिः गङ्गासलिलस्य तीक्ष्णाः ये श्रोतोवेगाः - प्रवाहवेगास्तैः सङ्क्षुभ्यन्ती २प्रेर्य- माणा समुद्रं प्रतीति ऊर्मयो–महाकल्लोलाः तरङ्गा-हस्वकल्लोलास्तेषां मालाः- समूहाः तत्सहस्राणि 'समतिच्छमाणि 'त्ति समतिक्रामन्ती 'ओगाढ' त्ति प्रविष्टा, 'तालजंघ' मित्यादि तालोवृक्षविशेषः स च दीर्घस्कन्धो भवति ततस्तालवज्जङ्खेयस्य तत्तथा, 'दिवंगयाहिं बाहाहिं ति आकाशप्राप्ताभ्यमतिदीर्घाभ्यां बाहुभ्यां युक्तमित्यर्थः, 'मसिमूसग महिसकालगं' ति मषी - कज्जलं मूषकःउन्दुरविशेषः अथवा मषीप्रधाना मूषा- ताम्रादिधातु- प्रतापनभाजनं मषीभूषा महिषश्च प्रतीत एव तद्वत्कालकं यत्तत्तथा 'भरियमेहवण्णं' ति जलभृत- मेघवर्णमित्यर्थः, तथा लम्बोष्ठं 'निग्गयग्गदंतं'ति निर्गतानि मुखादग्राणि येषां ते तथा निर्गताग्रा दन्ता यस्य तत्तथा, Page #148 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययन-८ १४५ -निल्लालियजमलजुयलजीह तिनिालितं-विवृतमुखानिःसारितंयमलं-समंयुगलं-द्वयं जिह्वयोर्येन तत्तथा 'आऊसियवयणगंडदेसं'तिआऊसियत्ति-प्रविष्टौवदनेगण्डदेशी-कपोलभागी यस्य तत्तथा 'चीणचिपिडनासिय'ति चीना-इस्वा चिपिटा च-निम्ना नासिका यस्य तत्तथा 'विगयभुग्गभुमयंति विकृते-विकारवत्यौ भुग्ने-भग्ने इत्यर्थः, पाठान्तरेण 'भुग्गभग्गे' अतीव वक्रेभुवौयस्यतत्तथा, 'खज्जोयगदित्तचक्खुराग'तिखद्योतका-ज्योतिरिङ्गणाः तद्वद्दीप्तश्चक्षूरागोलोचनरक्तत्वं यस्य तत्तथा, उत्रासनकं-भयंकरं विशालवक्षो-विस्तीर्णोरःस्थलं विशालकुक्षिविस्तीर्णोदरदेशंएवंप्रलम्बकुक्षि पहसियपयलियपयडियगत्तं'त्तिप्रहसितानि-हसितुमारब्धानि प्रचलितानिचस्वरूपात्प्रवलिकानिवा-प्रजातवलीकानि प्रपतितानिच-प्रकर्षेण श्लथीभूतानि गात्राणि यस्य तत्तथा, . वाचनान्तरे 'विगयभुग्गभुमयपहसियपयलियपयडियफुलिंगखज्जोयदित्तचक्खराग'ति पाठः, तत्र विकृते भग्ने भ्रुवौ प्रहसिते च प्रचलिते प्रपतिते यस्य स्फुलिङ्गवत् खद्योतकवच दीप्तश्चक्षूरागश्च यस्य तत्तथा, 'पणच्चमाण'मित्यादि विशेषणपञ्चकं प्रतीतं, 'नीलुप्पले त्यादौ गवलं-महिषशृङ्गं अतसी-मालवकदेशप्रसिद्धो धान्यविशेषः, 'खुरहारं'तिक्षुरस्येव धारा यस्य स तथा तमसिं-खङ्ग, क्षुरो ह्यतितीक्ष्णधारो भवत्यन्यथा केशानाममुण्डनादिति क्षुरेणोपमा खड्गधरायाः कृतेति, अभिमुखमापतत्पश्यन्ति सर्वेऽपिसांयात्रिकाः, तत्रार्हन्नकवर्जायत् कुर्वन्ति तदर्शयितुमुक्तमेव पिशाचस्वरूपं सविशेषं तेषां तद्दर्शनं चानुवदन्निदमाह-- _ 'तए ण'मित्यादि, ततस्ते अर्हन्नकवर्जाः सांयात्रिकाः पिशाचरूपं वक्ष्यमाणविशेषणं पश्यन्ति, दृष्ट्वा च बहूनमिन्द्रादीनांबहून्युपयाचितशतान्युपयाचितवन्तस्तिष्ठन्तीति समुदायार्थः, अथवा 'तएणति अरहन्नगवज्जा इत्यादिगमान्तरं 'आगासदेवयाओनचंति' इतोऽनन्तरंद्रष्टव्यम्, अत एव वाचनान्तरे नेदुमुपलभ्यते, उवलभ्यते चैवम्-'अभिमुहं आवयमाणं पासंति, तए णं ते अरहन्नगवजा नावावाणियगा भीया'इत्यादि, तत्र 'तीलपिसायं'ति तालवृक्षाकारोऽतिदीर्घत्वेन पिशाचः तालपिशाचः तं, विशेषणद्वयंप्रागिव, 'फुट्टसिरं ति स्फुटितम्-अबन्धत्वेन विकीर्णं शिरइति-शिरोजातत्वात् केशायस्यसतथातंभ्रमरनिकरवत्वरमाषराशिवत्महिषवच्च कालको यः स तथा तं, भृतमेघवर्णं तथैव, सूर्पमिव-धान्यशोधकभाजनविशेषवत् नखा यस्य ससूर्पनखः तं, 'फालसदशजिह्वमिति फालं-द्विपञ्चाशत्पलप्रमाणो लोहमयो दिव्यविशेषस्तच्च वह्निप्रतापितमिह ग्राह्यं तत्साधर्म्यं चेह जिलाया वर्णदीप्तिदीर्घत्वादिभिरिति, लम्बोष्ठं प्रतीतं धवलाभित्ताभिरश्लिप्टाभिर्विशरारुत्वेन तीक्ष्णाभिः स्थिराभिः निश्चलत्वेन पीनाभिरुपचतत्वेन कुटिलाभिश्च वक्रतया दंष्ट्राभिरवगूढं-व्याप्तं वदनं यस्य स तथा तं, -विकोशितस्य-अपनीतकोशकस्य निरावरणस्येत्यर्थः धारास्योः-धाराप्रधानखड्गयोर्यधुगलं-द्वितयं तेन समय दृश्यौ-अत्यन्ततुल्ये तनुके-प्रतले चञ्चलं-विमुक्तस्थैर्य यथा भवत्यविश्रामित्यर्थो गलन्त्यौ-रसातिलौल्यात् लालाविमुञ्चन्त्यौरसलोले-भक्ष्यरसलम्पटे चपले-चञ्चले फुरफुरायमाणे प्रकम्प्रेनिलालिते मुखानिष्काशितेअग्रजिह्वे-अग्रभूतेजिह्वे जिलाने इत्यर्थो येनस तथा तं 'अवच्छियंतिप्रसारितमित्येके, अन्ये तुयकारस्यालुप्तत्वात् 'अवयच्छियं' |7|10 Page #149 -------------------------------------------------------------------------- ________________ १४६ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1८/८७ प्रसारितमुखत्वेन दृश्यमानमित्याहुः, 'महल्लं'तिमहत् विकृतं-बीभत्संलालाभिःप्रगलत् क्तंच तालु-काकुन्दं यस्य स तथा तं, तथा हिङ्गुलकेन-वर्णकद्रव्यविशेषेण सगडं कन्दरलक्षणं बिलं यस्यसतथा तमिव 'अंजणगिरिस्सत्तिविभक्तिविपरिणामादञ्जन-गिरि-कृष्णवर्णपर्वतविशेषं तथाऽग्निज्वालाउद्गिरत् वदनं यस्य स तथा तं, -अथवा 'अवच्छियेत्यादि हिंगलुए'त्यादि अग्निज्वाले'त्यादि प्रत्यंतरे च कर्मधारयेण वक्ष्यमाणवदनपदस्य विशेषणं कार्यं यस्यतमित्येवंरूपश्च वाक्यशेषो द्रष्टव्यः, तथाअग्निज्वाला उद्गिरद्वदनं यस्य स तथा तं, 'आऊसिय'त्ति सङ्कुचितं यदक्षचमे-जलाकर्षकणकोशस्तद्वत् 'उइट्ठ'त्तिअपकृष्टौअपकर्षवन्तौ सङ्कुचितौगण्डदेशीयस्यसतथा तं, अन्ये त्वाहुः-आमूषितानिसङ्कुटितानि अक्षाणि-इन्द्रियाणि च चर्म च ओष्ठौ च गण्डदेशौ च यस्य स तथा तं, चीना हस्वा 'चिवड'त्ति चिपटा-निम्ना वंका-वक्रा भग्नेव भग्ना-अयोधनकुट्टितेवेत्यर्थो नासिका यस्य स तथा तं, रोषादागतो धमधमेंत'त्तिप्रबलतयाधमधमेंतत्तिशब्दं कुर्वाणो मारुतो-वायुर्निष्ठुरोनिर्भरः खरपरुषः-अत्यन्तकर्कशः शुषिरयोः-रन्ध्रयोर्यत्र तत्तथा, तदेवंविधमवभुग्न-वक्रं नासिकापुटंयस्य तथातं, इहचपदानामन्यथा निपातःप्राकृतत्वादिति, घाताय-पुरुषादिवधाय घाटाभ्यां वा-मस्तकायवविशेषाभ्यां उद्भटं-विकरालं रचितमत एव भीषणंमुखं यस्य सतथा तं, ऊर्द्धमुखे कर्णशष्कुल्यौ-कर्णावती ययोस्तौ तथातौ च महान्ति-दीर्घाणि विकृतानि लोमानि ययोस्तौ तथा तौ च 'संखालग'त्ति शङ्खवन्तौ च शङ्खयोः-अक्षिप्रत्यासन्नावयवविशेषयोः संलग्नौ-सम्बद्धावित्येके, -लम्बमानौच-प्रलम्बौचलितो-चलन्तौ कर्णीयस्य सतथातं, पिङ्गले-कपिलेदीप्यमानेभासुरे लोचने यस्य स तथा तं, भृकुटिः-कोपकृतो भ्रूविकारः सैव तडिद्-विद्युद्यस्मिंस्तत्तथा तथाविधंपाठान्तरेणभूकुटितं-कृतभ्रूकुटिललाटंयस्यसतथातं, नरशिरोमालयापरिणद्धं-वेष्टितं चिन्हं-पिशाचकेतुर्यस्य स तथा तं, अथवा नरशिरोमालया यत्परिणद्धं-परिणहनं तदेव चिन्हें यस्य स तथा तं, विचित्रैः-बहुविधैर्गोनसैः-सरीसृपविशेषैः सुबद्धः परिकरः-सन्नाहो येन स तथातं, 'अवहोलंत त्तिअवधोलयन्तोडोलायमानाः ‘फुप्फुयायंत'त्तिफूत्कुर्वन्तोयेसर्पाः वृश्चिका गोधाः उन्दुरान नकुलाःसरटाश्च तैर्विचिता विचित्रा-विविधरूपवती वैकेक्षण-उत्तरासङ्गेन मर्कटबन्धेन स्कन्धलम्बमात्रतया वा मालिका-माला यस्य स तथा तं, -भोगः-फणः स क्रूरो-रौद्रो ययोस्तौ तथा तौ च कृष्णसी च तौ धमधमायमानौ च तावेव लम्बमाने कर्णपूरे-कर्णाभरणविशेषौयस्य सतथातं, मारिश्र गालौ लगितौ-नियोजितौ स्कन्धयोर्येन स तथा तं, दीप्तं-दीप्तस्वरं यथा भवत्येवं 'धुधुयंत'त्ति धूत्कारशब्दं कुर्वाणो यो धूकः-कौशिकः स कृतो-विहितो 'कुंतल'त्ति शेखरकः शिरसि येन स तथा तं, घण्टानां रवणं शब्दस्तेन भीमो यः स तथा स चासौ भयङ्करश्चेति तं, कातरजनानां ह्यदयं स्फोटयति यः स तथा तं, दीप्तमट्टहासंघण्टारवेणभीमादिविशेषणविशिष्टं विनिर्मुञ्चन्तंवसारुधिरपूयमांसमलैर्मलिना 'पोच्चड'त्ति विलीना च तनुः-शरीरं यस्य स तथा तं, उत्रासनकं वशालवक्षसंच प्रतीते, __-'पेच्छंत'त्ति प्रेक्ष्यमाणा-६श्यमाना अभिन्ना-अखण्डा नखाश्च-नखरा रोमच मुखंच नयने च की च यस्यां सा तथा सा चासौ वरव्याघ्रस्य चित्रा-कर्बुरा कृत्तिश्च-चर्मेति सा तथा Page #150 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, वर्ग:, अध्ययनं ८ सैव निवसनं-परिधानं यस्य स तथा तं, सरसं - रुधिरप्रधानं यद्गजचर्म तद्विततं-विस्तारितं यत्र तत्तथा तदेवंविधं 'ऊसवियं'ति उच्छृतं-ऊर्द्धकृतं बाहुयुगलं येन स तथा तं, ताभिश्च तथाविधाभिःखरपरुषा—अतिकर्कशाः अस्निग्धाः-स्नेहविहीना दीप्ता - ज्वलन्त्य इवोपतापहेतुत्वात् अनिष्टा - अभिलाषाविषयभूताः अशुभाः स्वरूपेण अप्रियाः अप्रीतिकरत्वेन अकान्ताश्च विस्वरत्वेन या वाचस्ताभिः त्रस्तान् कुर्वाणं- त्रस्तयन्तं तर्जयन्तं च पश्यन्ति स्म, - पुनस्तत्तालपिशाचरूपं 'एजमाणं' ति नावं प्रत्यागच्छत् पश्यन्ति 'समतुरंगेमाणे 'त्ति आश्लिष्यन्तः, स्कन्दः–कार्त्तिकेयः रुद्रः - प्रतीतः शिवो- महादेवः वैश्रमणो-यक्षनायकः नागोभवनपतिविशेषः भूतयक्षा–व्यन्तरभेदाः आर्य्या - प्रशान्ता प्रसन्नरूपा दुर्गा - कोट्टक्रिया - सैव महिषा - रूढरूपा, पूजाभ्युपगमपूर्वकाणि प्रार्थनानि उपयाचटितान्युच्यन्ते, उपयाचितवन्तोविदधतस्तिष्ठन्ति स्मेति, अर्हन्नकवर्णानामियमितिकर्त्तव्यतोक्ता, अधुनाऽर्हन्त्रकस्य तामाह १४७ 'तएण 'मित्यादि, 'अपत्थियपत्थिय' त्ति अप्रार्थितं यत्केनापि न प्राथ्यते तत्प्राथ्यति यः स तथा तदामन्त्रणं पाठान्तरेण अप्रस्थितः सन् यः प्रस्थित इव मुमूर्षुरित्यर्थः स तथोच्यते तस्यामन्त्रणं हे अप्रस्थितप्रस्थित! यावत्करणात् 'दुरंतपं तलक्खणे' त्ति दुरन्तानि - दुष्टपर्यन्तानि प्रान्तानिअपसदानि लक्षणानि यस्य स तथा तस्यामन्त्रणं 'हीणपुण्णचाउद्दसी' इति हीना - असमग्रा पुण्या - पवित्रा चतुदर्शी तिथिर्यस्य जन्मनि स तथा, चतुर्द्दशीजातो हि किल भाग्यवान् भवतीति आक्रोशे तदभावो दर्शित इति, 'सिरिहिरिधीकित्तिवज्जिय'त्ति प्रतीतं, 'तवसीलव्वए 'त्यादि, तत्र शीलव्रतानि - अणुव्रतानि गुणाः - गुणव्रतानि विरमणानि - रागादिविरतिप्रकाराः प्रत्याख्यानानिनमस्कारसहितादीनि पौषधोपवासः - अष्टम्यादिषु पर्वदिनेषूवसनं आहारशरीरसत्काराब्रह्मव्यापारपरिवर्जनमित्यर्थः, एतेषां द्वन्द्वः, 'चालित्तए 'त्ति भङ्गकान्तरगृहीतान् भङ्गकान्तरेण कर्तु क्षोभयितुं - एतान्येवं परिपालयाम्युतोज्झामीति क्षोभविषयान् कर्त्तु खण्डयितुं - देशतः भङ्कतुं सर्वतः उज्झितुं - सर्वस्या देशविरतेस्त्यागेन परित्यक्तुं सम्यकत्वस्यापि त्यागत इति, ‘दोहिं अंगुलीहिं’ति अङ्गुष्ठकतर्जनीभ्यां अथवा तर्जनीमध्यामाभ्यामिति, 'सत्तट्ठतलप्पमाणमेत्तायं' तितलो-हस्ततलः तालाभिधानो वाऽतिदीर्घवृक्षविशेषः स एव प्रमाणं - मानं तलप्रमाणं सप्ताष्टौ वा सप्ताष्टानि तलप्रमाणानि परिमाणं येषां ते सप्ताष्टतलप्रमाणमात्रास्तान् गगनभागान् यावदिति गम्यते ‘उड्डवेहासं' ति ऊर्ध्वं विहायसि - गगने 'उव्विहामि' त्ति नयामि 'जेणं तुम' ति येन त्वं ‘अट्टदुहट्टवसट्टे’त्ति आर्त्तस्य- ध्यानविशेषस्य यो 'दुहट्ट' त्ति दुर्घटः दुःस्थगो दुर्निरोधो वशः-पारतन्त्र्यं तेन ऋतः-पीडितः आर्त्तदुर्घटवशार्त्तः, किमुक्तं भवति ? - असमाधिप्राप्तः, ‘ववरोविज्जसि' त्ति व्यपरोपयिष्यसि अपेतो भविष्यसीत्यर्थः, 'चालित्त 'त्ति इह चलनमन्यथाभावत्वं, कथं ? - 'खोभित्तए 'त्ति क्षोभयितुं संशयोत्पादनतः तथा 'विपरिणामित्तए'त्ति विपस्णिमयितुं विपरीताध्यवसायोत्पादनत इति, 'संते' इत्यादौ यावत्करणात् 'तंते परितंते' इति द्रष्टव्यं तत्र श्रान्तो वा मनसा तान्तः - कायेन खेदवान् परितान्तः - सर्वतः खिन्नः निर्व्विण्णः - तस्मादुपसर्गकरणादुपरतः, 'लद्धे'त्यादि, तत्र लब्धा-उपार्जनतः प्राप्ता तव्प्राप्तेरभिसमन्वागता-सम्यगासेवनतः, 'आइक्खइ' इत्यादि, आख्याति सामान्येन भाषते विशेषतः, एतदेव द्वयं क्रमेण पर्यायशब्दाभ्यामुच्यते - प्रज्ञापयति प्ररूपयति, Page #151 -------------------------------------------------------------------------- ________________ १४८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1८/८७ 'देवेण वादावण' त्यादाविदंद्रष्टव्यमपरं 'किन्नरेणवाकिंपुरिसेणवामहोरगेणवा गंधव्वेण व'त्ति तत्रदेवो-वैमानिकोज्योतिष्को वा दानवो-भवनपतिःशेषा व्यन्तरभेदाः, 'नो सद्दहामि'इत्यादि न श्रद्दधे-प्रत्ययं न करोमि 'नो पत्तियामि'तत्र प्रीतिकं-प्रीतिं न करोमि न रोचयामिअस्माकमप्येवंभूता गुणप्राप्तिर्भवत्वेवं न रुचिविषयीकरोमीति, "पियधम्मे'त्ति धर्मप्रियो टेढधा-आपद्यपि धर्मादविचलः, यावत्करणात् ऋद्धयादिपदानि दृश्यानि, तत्र 'इवित्ति गणर्द्धिःधतिः-आन्तरं तेजः यशः-ख्यातिः बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकारःअभिमानविशेषः पराक्रमः स एव निष्पादिस्वविषयः लब्धादिपदानि तथैव, __ मू. (८८) तते णं से अरहन्नए निरुवसग्गमितिकट्ठ पडिमं पारेति, तए णं ते अरहन्नगपामोक्खा जाववाणियगा दक्खिणानुकूलेणंवाएणंजेणेवगंभीरए पोयपट्टणे तेणेव उवागच्छंति २ पोयं लंबेति २ सगडसागडं सजेति २ गणिमं४ सगडि० संकामेति २ सगडी० जोएंति २ जेणेव मिहिला तेणेव उवा०२ मिहिलाए रायहाणीए बहिया अगुज्जाणंसि सगडीसगडं भोएइ २ मिहिलाए रायहाणीए तं महत्थं महग्धं महरिहं विउलं रायरिहं पाहुडं कुंडलजुयलं च गेण्हंति २ अनुपविसंति २ जेणेव कुंभए तेणेव उवा० २ करयल० तं महत्थं दिव्वं कुंडलजुयलं उवणेति २ ततेणं कुंभएतेसिं संजत्तगाणंजावपडिच्छइ २ मल्ली विदेहवररायकन्नं सद्दावेति २ तं दिव्वं कुंडलजुयलं मल्लीए विदेहवररायकन्नगाए पिणद्धति २ पडिविसज्जेति, ततेणं से कुंभए राया ते अरहन्नगपामोक्खेजाव वाणियगे विपुलेणं असनवत्थगंधजाव उस्सुक्कं वियरति २ रायमग्गमोगाढेइ आवासे वियरति पडिविसज्जेति, तते णं अरहन्नगसंजत्तगा जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छंति २ भंडववहरणं करेंति २ पडिभंडं गेहंति २ सगडी० भरेंतिजेणेवगंभीरएपोयपट्टणे तेणेवर पोतवहणं सजेतिर भंड संकामेति दक्खिणाणु० जेणेव चंपा पोयट्ठाणे तेणेव पोयं लंबेंति २ सगडी० सजेति २ तं गणिमं ४ सगडी० संकामेति २ जाव महत्थं पाहडंदिव्वंच कंडलजयलंगेण्हति २ जेणेव चंदच्छाए अंगराया तेणेव उवा०तंमहत्थंजाव उवणेति, ततेणंचंदच्छाएअंगरायातंदिव्वंमहत्थं च कुंडलजुयलंपडिच्छति २ ते अरहन्नगपामोक्खे एवं वदासी-तुब्भेणं देवा०! बहूणि गामागार जाव आहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणेहिं ओगाहेह गाहह तंअस्थियाइंभे केइ कहिंचि अच्छेरए दिठ्ठपुव्वे?, तते णं ते अरहन्नपामोक्खा चंदच्छायं अंगरायं एवं वदासी-एवं खलु सामी! अम्हे इहेव चंपाए नयरीए अरहन्नपामोक्खा बहवे संजत्तगा नावावाणियगा परिवसामो, -तते णं अम्हे अन्नया कयाइं गणिमं च ४ तहेव अहीनमतिरित्तं जाव कुंभगस्स रन्नो उवणेमो, तते णं से कुंभए मल्लीए विदेहरायवरकन्नाए तं दिव्वं कुंडलजुयलं पिणद्धति २ पडिव्विसज्जेति, तं एस णं सामी ! अम्हेहिं कुंभरायभवणंसि मल्ली विदेहे अच्छेरए दिढे तं नो खलु अन्ना कावि तारिसिया देवकन्ना वा जाव जारिसिया णं मल्लिविदेहा, तते णं चंदच्छाए ते अरहन्नगपामोक्खे सक्कारेति सम्माणेति २ पडिवसजेति, तते णं चंदच्छाए वाणियगजणियहासे दूतं सद्दावेति जाव जइविय णं सा सयं रजसुक्का, तते णं ते दूते हढे जाव पहारेत्थ गमणाए २ । वृ. 'उस्सुक्कंवियरइ'त्तिशुल्काभावमनुजानातीत्यर्थः, ‘गामागरे त्यादाविदंद्रष्टव्यं–'नगरखेडकब्बडमडंबदोणमुहपट्टणनिगमसन्निवेसाइं:इति तत्र ग्रामो-जनपदाध्यासितः आकरोहिर Page #152 -------------------------------------------------------------------------- ________________ प्रश्रुतस्कन्धः-१, वर्गः-, अध्ययनं-८ १४९ ण्याद्युत्पत्तिस्थाननगरं करविरहितंखेटं-धूलीप्राकारंकर्बर्ट-कुनगरंमडम्ब-दूरवर्तिसन्निवेशान्तरं द्रोमुखं-जलपथस्थलपथयुक्तंपत्तनं-जलपथस्थलपथयोरेकतरयुक्तं निगमो-वणिग्जनाधिष्ठितः -सन्निवेशः-कटकादीनामावासः, 'देवकन्नगा वे' त्यादाविदं दृश्यं-'असुरकन्ना वा नागकन्ना वा जक्खकन्ना वा गंधव्वकन्ना वा रायकन्ना वे'ति, 'वाणियगजणियहासे' त्ति नैगमोत्पादितमल्लीविषयानुराग इत्यर्थः२॥ , मू. (८९) तेणं कालेणं २ कुणाला नाम जणवए होत्था, तत्थ णं सावत्थी नाम नगरी होत्था, तत्थ णं रुप्पी कुणालाहिवई नामं राया होत्था, तस्स णं रुप्पिस्स धुया धारिणीए देवीए अत्तया सुबाहुनामंदारिया होत्या, सुकुमाल० रूवेणयजोव्वणेणं लावण्णेणय उक्किट्ठाउक्किट्ठसरीरा जाया यावि होत्था, तीसे णं सुबाहुए दारियाए अन्नदा चाउम्मासियमज्जणए जाए यावि होत्था, तते णं से रुप्पी कुणालाहिवई सुबाहुए दारियाए चाउम्मासियमज्जणयं उवट्ठियं जाणति २ कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-एवं खलु देवाणुप्पिया ! सुबाहुए दारियाए कल्लं चाउम्मासियमजणएभविस्सतितंकलंतुब्भेणंरायमग्गमोगाढंसिचउक्त्रंसिजलथलयदसद्धवन्नमलं साहरेह जाव सिरिदामगंडे ओलइन्ति, तते णं से रुप्पी कुणालाहिवती सुवन्नगरसेणिं सद्दावेति २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! रायमग्गमोगाढंसिपुप्फमंडवंसिनानाविहपंचवन्नेहिं तंदुलेहिं नगरं आलिहह तस्स बहुमज्झदेसभाए पट्टयंरएह २ जाव पञ्चप्पिणंति, ततेणंसे रुप्पी कुणालाहिवई हत्थिखंधवरगए चाउरंगिणी सेनाए महया भड० अंतेउरपरियाल संपरिवुडे सुबाहुंदारियंपुरतो कट्टजेणेव रायमग्गे जेणेव पुप्फमण्डवे तेणेव उवागच्छति २ हथिखंधातो पच्चोरूहति २ पुप्फमंडवं अनुपविसति २ सीहासनवरगए पुरत्थाभिमुहे सन्निसन्ने, ततेणंताओअंतेउरियाओ सुबाहुंदारियंपट्टयंसिदुरूहेति २ सेयपीतएहिं कलसेहिं पहाणेति २ सव्वालंकारविभूसियं करेंत २ पिउणो पायं वंदिउंउवणेति, ततेणं सुबाहुदारिया जेणेव रुप्पी राया तेणेव उवागच्छति २ पायग्गहणं करेति, तते णं से रूप्पी राया सुबाहुं दारियं अंके निवेसेति २ सुबाहुए दारियाए रूवेण य जो० लाव० जाव विम्हिए वरिसधरं सद्दावेति २ एवं वयासी तुमण्णं देवाणुप्पिया! मम दोघेणं बहूणि गामागरनगरगिहाणि अनुपविससि, तं अस्थि याइं ते कस्सइ रन्नो वा ईसरस्स वा कहिंचि एयारिसए मजणए दिट्ठपुव्वे जारिसए णं इमीसे सुबाहुदारियाए मज्जणए?, तते णं से वरिसधरे रुपिं करयल० एवं व०-एवं खलु सामी! अहं अन्नया तुब्भेणं दोच्चेणं मिहिलं गए तत्थणं मए कुंभगस्स रन्नो धूयाए पभावतीए देवीए अत्तयाए मल्लीए विदेहरायकनगाए मजणए दिढे, तस्स णं मज्जणगस्स इमे सुबाहुए दारियाए मज्जणए सयसहस्सइमंपि कलं न अग्धेति, तए णं से रूप्पी राया वरिसधरस्स अंतिए एयमढे सोचा णिसम्म सेसं तहेव मज्जणगजणितहासे दूतं सद्दावेति २ एवं वयासी०-जेणेव मिहीला नयरी तेणेव पहारित्यगमणाए ३ । मू. (९०) तेणं कालेणं २ कासी नामजनवएहोत्था, तत्थणं वाणारसीनाम नगरी होत्था, तत्थणं संखे नामंकासीराया होत्था, ततेणंतीसे मल्लीए विदेहरायवरकन्नाए अन्नया कयाइतस्स दिवस्स कुंडलजुयलस्स संधी विसंघडिए यावि होत्था, तते णं से कुंभए राया सुवनगार- सेणिं Page #153 -------------------------------------------------------------------------- ________________ १५० ज्ञाताधर्मकथाङ्ग सूत्रम्- १ /-/ ८/९० सद्दावेति २ एवं वदासी-तुभे णं देवाणुप्पिया ! इमस्स दिव्वस्स कुंडलजुयलस्स संधिं संघाडेह, तए णं सा सुवन्नगारसेणी एतमट्टं तहत्ति पडिसुर्णेति २ तं दिव्वं कुंडलजुयलं गेण्हति २ जेणेव सुवन्नगारभिसियाओ तेणेव उवागच्छंति २ सुवन्नगार- भिसियासु निवेसेति २ बहूहिं आएहि य जाव परिणामेमाणा इच्छंति तस्स दिव्वस्स कुंडलजुयलस्स संधिं घडित्तए, - नो चेव णं संचाएंति संघडित्तए, तते णं सा सुवन्नगारसेणी जेणेव कुंभए तेणेव उवा गच्छति २ करयल० वद्धावेत्ता एवं वदासी- एवं खलु सामी ! अज तुब्भे अम्हे सद्दावेह २ जाव संधि संघाडेत्ता एतमाणं पञ्चप्पिणह, तते णं अम्हे तं दिव्वं कुंडलजुयलं गेण्हामो जेणेव सुवन्नगारभिसियाओ जाव नो संचाएमो संघाडित्तए, तते णं अम्हे सामी ! एयस्स दिव्वस्स कुंडलस्स अन्नं सरिसयं कुंडलजुयलं घडेमो, तते गं से कुंभए राया तीसे सुवन्नगारसेणीए अंतिए एयमठ्ठे सोच्चा निसम्म आसुरुत्ते तिवलियं भिउडीं निडाले साहट्टु एवं वदासी से केणं तुब्भे कलायाणं भवह ? जे णं तुब्भे इमस्स कुंडलजुयलस्स नो संचाएह संधिं संघाडेत्तए ?, ते सुवन्नगारे निव्विसए आणवेति, तणं ते सुवन्नगारा कुंभेणं रण्णा निव्विसया आणत्ता समाणा जेणेव सातिं २ गिहातिं तेणेव उवा० २ सभंडमत्तोवगरणमायाओ मिहिलाए रायहाणीए मज्झंमज्झेणं निक्खमंति २ विदेहस्स जणवयस्स मज्झंमज्झेणं जेणेव कासी जणवए जेणेव वाणारसी नयरी तेणेव उवा० २ अग्गुज्जाणंसि सगडीसागडं मोएन्ति २ महत्थं जाव पाहुडं गेण्हंति २ ता वाणारसीनयरीं मज्झंमज्झेणं जेणेव संखे कासीराया तेणेव उवागच्छंति २ करयल० जाव एवं अम्हे णं सामी ! मिहिलातो नयरीओ कुंभएणं रन्ना निव्विसया आणत्ता समाणा इहं हव्वमागता इच्छामो णं सामी ! तुब्भं बाहुच्छायापरिग्गहिया निब्भया निरुव्विग्गा सुहंसुहेणं परिवसिउं, तते णं संखे कासीराया ते सुवन्नगारे एवं वदासी - किन्नं तुब्भे देवा० ! कुंभएणं रन्ना निव्विसया आणत्ता ?, - तते णं ते सुवन्नगारा संखं एवं वदासी - एवं खलु सामी ! कुंभगस्स रन्नो धूयाए पभावतीए देवीए अत्तयाए मल्लीए कुंडलजुयलस्स संधी विसंघडिए तते णं से कुंभए सुवन्नगारसेणिं सद्दावेति २ जाव निव्विसया आणत्ता, तं एएणं कारणेणं सामी ! अम्हे कुंभएणं निव्विसया आणत्ता, तते णं से संखे सुवन्नगारे एवं वदासी - केरिसिया णं देवाणुप्पया ! कुंभगस्स धूया पभावतीदेवीए अत्तया मल्ली वि० तते णं ते सुवन्नगारा संखरायं एवं वदासी - नो खलु सामी ! अन्ना काई तारिसिया देवकन्ना वा गंधव्वकन्नगा वा जाव जारिसिया णं मल्ली विदेहवररायकन्ना, तते गं से संखे कुंडलजुअलजणितहासे दूतं सद्दावेति जाव तहेव पहारेत्थ गमणाए वृ. 'भिसियाओ’त्ति आसनानि 'तिवलियं भिउडिं निडाले साहडु' त्ति त्रिवलीकां - वलित्रयोपेतां भृकुटीं - भ्रूविकारं संहृत्य -अपनीयेति, 'केणं तुब्भे कलायाणं भवह' त्ति के यूयं कलादानांसुवर्णकाराणां मध्ये भवथ ? न केऽपीत्यर्थो, निर्विज्ञनत्वात्, अथवा के यूयं सुवर्णका राणां पुत्राद्यन्यतमा भवथ, अथवा के यूयं कलादाः ?, न केऽपीत्यर्थः, णमित्यलङ्कारे, शेषं सुगमं । मू. (९१) तेणं कालेणं २ कुरुजणवए होत्था हत्थिणाउरे नगरे अदीनसत्तू नामं राया होत्था जाव विहरति, तत्थ णं मिहिलाए कुंभगस्स पुत्ते पभावतीए अत्तए मल्लीए अणुजायए मल्लदिन्नए नाम कुमारे जाव जुवराया यावि होत्था, तते णं मल्लदिन्ने कुमारे अन्नया कोडुंबिय ० Page #154 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः:, अध्ययनं-८ १५१ सदावेति २ गच्छह णं तुब्भे मम पमदवणंसि एगं महं चित्तसभं करेह अनेग जाव पञ्चप्पिणंति, तते णं से मल्लदिन्ने चित्तगरसेणिं सदावेति २ एवं वयासी-तुब्भे णं देवा० ! चित्तसभं हावभावविलासविब्बोयकलिएहिं रूवेहिं चित्तेह २ जाव पच्चप्पिणह, ततेणंसा चित्तगरसेणी तहत्तिपडिसुणेति २ जेणेव सयाइंगिहाइ तेणेव उवा०२ तूलियाओ पत्रए य गेहंति २जेणेव चित्तसभातेणेव उवागच्छंतर त्ताअनुपविसंति २ भूमिभागे विरंचंति २ भूमिं सजेति २ चित्तसभं हावभाव जाव चित्तेउं पयत्ता यावि होत्था, ततेणं एगस चित्तगरस्स इमेयारूवा चित्तगरलद्धी लद्धा पत्ता अभिसमन्नागया-जस्स णं दुपयस्स वा चउपयस्स वा अपयस्स वा एगदेसमवि पासति तस्सणं देसाणुसारेणं तयाणुरूवं निव्वत्तेति, तए णं से चित्तगरदारए मल्लीए जवणियंतरियाए जालंतरेण पायंगुटुं पासति, .. तते णं तस्स णं चित्तगरस्स इमेयारूवे जाव सेयं खलु ममं मल्लीएवि पायंगुट्ठाणुसारेणं सरिसगं जाव गुणोववेयं रूवं निव्वत्तित्तए, एवं संपेहेति २ भूमिभागं सज्जेति २ मल्लीएवि पायंगुट्ठाणसारेण जाव निव्वत्तेति, तते णं सा चित्तगरसेणी चित्तसभं जाव हावभावे चित्तेति २ जेणेव मल्लदिन्ने कुमारे तेणेव २ जाव एतमाणत्तियं पञ्चप्पिणंति, तए णं मल्लदिन्ने चित्तगरसेणिं सक्कारेइ २ विपुलं जीवियारिहं पीइदाणं दलेइ २ पडिविसजेइ, तएणंमल्लदिन्ने अन्नया हाएअंतेउरपरियालसंपरिखुडे अम्मधाईएसद्धिं जेणेव चित्तसभा तेणेव उवा०२ चित्तसभं अणुपविसइ २ हावभावविलासविब्बोयफलियाई रुवाइं पासमाणे २ जेणेव मल्लीए विदेहवररायकन्नाए तयाणुरूवे निव्वत्तिए तेणेव पहारेत्थ गमणाए, तए णं से मल्लदिन्ने कुमारे मल्लीए विदेहवररायकन्नाए तयाणुरूवं निव्वत्तियं पासति २ इमेयारूवे अब्भत्थिए जाव समुप्पजित्था-एस णं मल्ली विदेहवररायकन्नत्तिकटु लजिए वीडिए विअडे सणियं २ पच्चोसक्कइ, तए णं मल्लदिन्नं अम्मधाई पञ्चोसक्वंतं पासित्ता एवं वदासी-किन्नं तुमं पुत्ता ! लज्जिए वीडिए विअडे सणियं २ पच्चोसक्कइ ?, तते णं से मल्लदिन्ने अम्मधातिं एवं वदासी-जुत्तंणंअम्मो!ममजेट्टाए भगिणीएगरुदेव-यभूयाए लज्जणिज्जाएममचित्तगरनिव्वत्तियं सभं अणुपविसित्तए?, तएणं अम्मधाई मल्लदिन्नं कुमारं व०-नो खलु पुत्ता ! एस मल्ली, एसणं मल्ली विदे० चित्तगरएणंतयाणुरूवे निव्वत्तिए, ततेणंमल्लदिन्ने अम्मघाईएएयमटुं सोचा आसुरुत्ते एवं वयासी-केसणं भो चित्तयरए अपत्थियपत्थिए जाव परिवजिएजेणं ममजेट्टाए भगिणीए गुरुदेवयभूयाए जाव निव्वत्तिएत्तिकटु तं चित्तगरं वझं आणवेइ, तए णं सा चित्तगरस्सेणी इमीसे कहाए लद्धट्ठा समाणा जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छइ २ त्ता करयलपरिग्गहियं जाव वद्धावेइ २ त्ता २ एवं वयासी-एवं खलु सामी! तस्स चित्तगरस्स इमेयारूवा चित्तकरलद्धी लद्धा पत्ता अभिसमन्नागया जस्स णं दुपयस्स वा जाव निव्वत्तेति तंमाणं सामी ! तुब्भेतं चित्तगरं वज्झं आणवेह, तंतुब्भेणं सामी! तस्स चित्तगरस्स अन्नं तयाणुरूवंदंडं निच्चत्तेह, तएणं से मल्लदिन्ने तस्स चित्तगरस्स संडासगं छिंदावेइ २ निव्विसयं आणवेइ,तए णं से चित्तगरए मल्लदिन्नेणं निव्विसए आणत्ते समाणे सभंडमत्तीवगरणमायाए मिहिलाओ नयरीओ निक्खमइ २ विदेहं णवयं मज्झमझेणं जेणेव हत्थिणाउरे नयरे जेणेव कुरुजणवएजेणेव उदीणसत्तू राया तेणेव उवा०२ ता भंडणिक्खेवं करेइ २ चित्तफलगं सज्जेइ ___ Page #155 -------------------------------------------------------------------------- ________________ १५२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1८/९१ २ मल्लीए विदेह० पायंगुट्ठाणुसारेण रूवं निव्वत्तेइ २ कक्खंतरंसि छुब्मइ २ महत्थं ३ जाव पाहुडं गेण्हइ २ हथिणापुरं नयरं मझमज्झेणंजेणेव अदीनसत्तू राया तेणेव उवागच्छति २तं करयल जाव वद्धावेइ २ पाहुडं उवणेति २ एवं खलु अहंसामी ! मिहिलाओ रायहाणीओ कुंभगस्स रनो पुत्तेणं पभावतीए देवीए अत्तएणं मल्लदिन्नेणं कुमारेणं निव्विसए आणत्ते समाणे इह हव्यमागए, तंइच्छामिणंसामी! तुब्भंबाहुच्छायापरिग्गहिएजाव परिवसित्तए, ततेणंसे अदीनसत्तू राया तं चित्तगदारयं एवंवदासी-किन्नं तुमं देवाणुप्पिया! मल्लदिन्नेणं निव्विसए आणते?, तए णं से चित्तयरदारए अदीनसत्तुरायंएवं वदासी-एवं खलु सामी! मल्लदिन्ने कुमारे अन्नया कयाई चित्तगरसेणिं सद्दावेइ २ एवं व०-तुब्भेणं देवाणुप्पिया! मम चित्तसभंतं चेव सव्वं भाणियव्वं जाव मम संडासगं छिंदावेइ २ निव्विसयं आणवेइ, तं एवं खलु सामी ! मल्लदिन्नेणं कुमारेणं निव्विसए आणत्ते, तते णं अदीनसत्तू राया तं चित्तगरं एवं वदासी-से केरिसएणं देवाणुप्पिया! तुमे मल्लीए तदानुरूवे रूवे निव्वत्तिए?, तते णं से चित्त० कक्खंतराओ चित्तफलयं नीणेति २ अदीनसत्तुस्स उवणेइ २ एवं व०-एस णं सामी ! मल्लीए वि० तयाणुरुवस्स स्वस्स केइ आगारभावपडोयारे निव्वत्तिए नो खलु सक्का केणइ देवेण वाजाव मल्लीए विदेहरायवरकन्नगाएतयाणुरुवे रूवे निव्वत्तित्त, ततेणं अदीणसत्तू पडिरूवजणितहासे दूयं सद्दावेति २ एवं वदासी-तहेव जाव पहारेत्थ गमणयाए। वृ. 'पमयवणंसित्ति गृहोद्याने हावभावविलासविव्वोयकलिएहि ति हावभावादयः सामान्येन स्त्रीचेष्टाविशेषाः, विशेषः पुनरयम्॥१॥ “हावो मुखविकारः, स्याद्, भावश्चित्तसमुद्भवः । . विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ।।" -इति, अन्ये त्वेवं विलासमाहुं:॥१॥ “स्थानसनगमनानां हस्तभ्रूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टोऽसौ विलासः स्यात् ॥" बिब्बोकलक्षणं चेदम्॥१॥ ___ “इष्टानामर्थानां प्राप्तवभिमानगर्भसम्भूतः। __स्त्रीणामनादरकृतो विब्बोको नाम विज्ञेयः॥" 'तूलियाउ'त्ति तूलिका बालमय्यश्चित्रलेखनकूर्चिकाः, 'तदनुरूवं रूवंति दृष्ट्वा द्विपदाधुचितमाकारमिति, 'अंतेउरपरियालेण'न्ति अन्तःपुरं च परिवारश्च अन्तः पुरलक्षणो वा परिवारोयः सतथा ताभ्यां तेन वा सम्परिवृतः, लज्जितो व्रीडितो व्यईः इत्येतेत्रयोऽपिपर्यायशब्दाः लज्जाप्रकर्षाभिधानायोक्ताः, 'लज्जणिजाए'त्ति लज्यते यस्याःसा लज्जनीया। मू. (९२) तेणंकालेणं २ पंचालेजणवए कंपिल्ले पुरे नयरे जियसत्तूनामराया पंचालाहिवई, तस्सणं जितसत्तुस्स धारिणीपामोक्खं देविसहस्संओरोहे होता, तत्थ णं मिहिलाए चोक्खा नाम परिव्वाइया रिउव्वेद जाव परिणिट्ठिया यावि होत्था, तते णं सा चोक्खा परिव्वाइया मिहिलाए बहूणं राईसरजाव सत्थवाहपभितीणंपुरतो दानधम्मंच सोयधम्मचतित्थाभिसेयंचआघवेमाणी पन्नवेमाणी परूवेमाणी उवदंसेमाणी विहरति, Page #156 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-८ १५३ - तते णं सा चोक्खा परिव्वाइया अन्नया कयाई तिदंडं चकुंडियं च जाव धाउरत्ताओ य गेण्हइ २ परिव्वाइगावसहाओ पडिनिक्खमइ २ पविरलपरिव्वाइया सद्धिं संपरिवुडा मिहिलं रायहाणिं मझंमज्झेणंजेणेव कुंभगस्सरनो भवणे जेणेव कण्णंतेउरे जेणेव मल्ली विदेह० तेणेव उवागच्छइ २ उदयपरिफासियाएदब्भोवरिपच्चत्थुयाए भिसियाए निसियति २ त्ता मल्लीएविदेह० पुरतो दानधम्मं च जाव विहरति, तते णं मल्ली विदेहा चोखं परिव्वाइयं एवं वयासी-तुब्में णं चोक्खे! किंमूलए धम्मे पन्नत्ते?, तते णं सा चोक्खा परिव्वाइया मल्लिं विदेहं एवं वदासी-अम्हं गं देवाणुप्पिए ! सोयमूलए धम्मे पन्नवेमि, जण्णं अम्हं किंचि असुई भवइ तण्णं उदएण य मट्टियाए जाव अविग्घेणं सग्गं गच्छामो, तएणं मल्ली विदेह० चोक्खं परिव्वाइयं एवं वदासी-चोक्खा! से जहा नामए केई पुरिसे रुहिरकयं वत्थं रुहिरेण चेव धोवेज्जा अस्थि णं चोक्खा ! तस्स रुहिरकयस्स वत्थस्स रुहिरेणं धोव्वमाणस्स काई सोही?, नो इणढे समट्टे, एवामेव चोक्खा ! तुब्भे णं पाणाइवाएणं जाव मिच्छादसणसल्लणंनत्थिकाई सोही, जहावतस्स रुहिरकयस्सवत्थस्सरुहिरेणंचेवधोव्वमाणस्स, तए णं सा चोक्खा परिव्वाइया मल्लीए विदेह० एवं वुत्ता समाणा संकिया कंखिया विइगिच्छिया भेयसमावण्णजायायाविहोत्था, मल्लीए नो संचाएति किंचिविपामोक्खमाइक्खित्तए तुसिणीया संचिट्ठति, ततेणंतंचोक्खं मल्लीए बहुओ दासचेडीओ हीलेंति निंदंति खंसंति गरहंति अप्पेगतियाहेरुयालंतिअप्पे० मुहमक्कडियाकरेंति अप्पे० वग्घाडीओकरेंति अप्पे० तज्जमाणीओ निच्छुभंति, तए णं सो चोक्खा मल्लीए विदेह० दासचेडियाहिं जाव गरहिज्जमाणी हीलिज्जमाणी आसुरुत्ता जाव मिसिमिसेमाणी मल्लीए विदेहरायवरकन्नाए पओसमावज्जति, भिसियं गेण्हति २ कण्णंतेउराओपडिनिक्खमति २ मिहिलाओ निग्गच्छति२ परिव्वाइयासंपरिवुडाजेणेवपंचालजणवए जेणेव कंपिल्लपुरे बहूणं राइसर जाव परूवेमाणी विहरति, तए णं से जियसत्तू अन्नदा कदाई अंतेउरपरियाल सद्धिं संपरिवुडे एवं जाव विहरति, तते णं सा चोक्खा परिव्वाइयासपरिवुडा जेणेव जितसत्तुस्स रन्नो भवणे जेणेव जितसत्तू तेणेव उवागच्छइ र त्ता अणुपविसति २ जियसत्तुंजएणं विजएऐणं वद्धावेति, ततेणं से जितसत्तू चोक्खं परि० एजमाणां पासति २ सीहासणाओ अब्भुटेतिर चोखं सक्कारेति २ आसणेणं उवणिमंतेति, तते णं सा चोक्खा उदगपरिफासियाए जाव भिसियाए निविसइ, जियसत्तुंरायं रज्जेय जाव अंतेउरे य कुसलोदंतं पुच्छइ, ततेणंसा चोक्खा जियसत्तुस्स रनो दानधमंचजाव विहरति, तते णं से जियसत्तू अप्पणो ओरोहंसि जाव विम्हिए चोक्खं एवं वदासी-तुमंणं देवाणु० बहूणि गामागर जाव अडह बहूण य रातीसर गिहातिं अणुपविससितं अस्थियाइं ते कस्सवि रन्नो वा जाव एरिसए ओरोहे दिट्ठपुव्वे जारिसएणं इमे मह उवरोहे ?, ___ तए णं सा चोक्खा परिव्वाइया जियसत्तुं एवं वदासी ईसिं अवहसियं करेइ २ (एवं वयासी०) एवं च सरिसए णं तुमं देवाणुप्पिया! तस्स अगडद(रस्स?, के णं देवाणुप्पिए ! से अगडदहुरे ?, जियसत्तू! से जहा नामए अगडदुहुरे सिया, सेणंतत्थ जाएतत्थेव वुड्ढे अन्नं अगडंवा तलागंवा दहं वासरंवा सागरं वा अपासमाणे चेवं मन्नणइ-अयं चेव अगडे वा जाव सागरे वा, तएणं तं कूवं अन्ने सामुद्दए दुहुरे हव्वमागए, Page #157 -------------------------------------------------------------------------- ________________ १५४ ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/८/९२ तएणं से कूवदद्दुरे तं सामुद्ददद्दुरं एवं वदासी-से केस गं तुमं देवाणुप्पिया ! कत्तो वा इह हव्यमागए?, - तए णं स सामुद्दए दद्दुरे तं कूवदद्दुरं एवं वयासी- एवं खलु देवाणुप्पिया ! अहं सामुद्दए दहुरे, तए णं से कूवदद्दुरे तं सामुद्दयं दद्दुरं एवं वयासी-केमहालए णं देवाणुप्पिया ! से समुद्दे ?, कतए णं से सामुद्दए दहुरे तं कूवदद्दुरं एवं वयासी-महालए णं देवाणुप्पिया ! समुद्दे, तए णं से दद्दूरे पाएणं लीहं कड्डेइ २ एवं वयासी - एमहालए णं देवाणुप्पिया ! से समुद्दे ?, नो इणट्टे समट्टे, महालए णं से समुद्दे, तएण से कूदहुरे पुरच्छिमिल्लाओ तीराओ उम्फिडित्ताणं गच्छइ २ एवं वयासी- एमहालए णं देवाणुप्पिया ! से समुद्दे ?, नो इणट्ठे समट्टे, तहेव एवामेव तुमंपि जियसत्तू अन्नेसिं बहूणं राईसर जाव सत्थवाहपभिईणं भज्जं वा भगिणीं वा धूयं या सुण्हं वा अपासमाणे जाणेसि जारिसए मम चेव णं ओरोहे तारिसए नो अण्णस्स, तं एवं खलु जियसत्तू ! मिहिलाए नयरीए कुंभगस्स धूता पभावतीए अत्तिया मल्ली नामंति रूवेण य जुव्वणेण जाव नो खलु अन्ना काई देवकन्ना वा जारिसिया मल्ली, विदेहवररायकन्नाए छिन्नस्सवि पायंगुट्टगस्स इमे तवोरोहे सयसहस्सतिमंपि कलं न अग्घइत्तिकट्टुजामेव दिसं पाउब्भूया तामेव दिसं पडिगया, तते गं से जितसत्तू परिव्वाइयाजणितहासे दूयं सद्दावेति २ जाव पहारेत्थ गमणाए ६ । वृ. 'पामोक्खं' ति उत्तरं आक्षेपस्य परिहार इत्यर्थः 'हीलंती' त्यादि हीलयन्ति जात्याद्युद्घट्टनतः निन्दन्ति - मनसा कुत्सन्ति खिंसंति परस्परस्याग्रतः तद्दोषकीर्त्तनेन गर्हन्ते - तत्समक्षमेव 'हरुयालिं 'ति विकोपयन्ति मुखमर्कटिकातः असूयया स्वमुखवक्रताः कुर्वन्ति, 'वग्घाडियाओ'त्ति उपहासार्था रुतविशेषाः, 'कुसुलोदंतं ति कुशलावार्तातां, 'अगडदद्दुरे सिय' त्ति कूपमण्डूको भवेत् । मू. (९३) तते णं तेसिं जियसत्तुपामोक्खाणं छण्हं राईणं दूया जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तते णं छप्पिय दूतका जेणेव मिहिला तेणेव उवाग० २ मिहिलाए अग्गुज्जाणंसि पत्तेयं २ खंधावारनिवेसं करेति २ मिहिलं रायहाणीं अनुपविसंति २ जेणेव कुंभए तेणेव उवा० २ पत्तेयं २ करयल० साणं २ राईणं वयणातिं निवेदेति, तते णं से कुंभए तेसिं दूयाणं अंतिए एयमट्टं सोचा आसुरुत्ते जाव तिवलियं भिउडिं एवं वयासी-न देमि णं अहं तुब्भं मल्लीं विदेहवरकन्नंतिकट्टु ते छप्पि दूते असक्कारिय असम्माणिय अवद्दारेणं निच्छुभावेति, तते णं जितसत्तुपामोक्खाणं छण्हं राईणं दूया कुंभएणं रन्ना असक्कारिया असम्माणिया अवदारेणं निच्छुभाविया समाणा जेणेव सगा २ जाणवया जेणेव सयातिं २ नगराई जेणेव सगा २ रायाणो तेणेव उवा० करयलपरि० एवं वयासी एवं खलु सामी ! अम्हे जितसत्तुपामोक्खाणं छण्हं राईणं दूया जमगसमगं चेव जेणेव मिहिला जाव अवदारेणं निच्छुभावेति, तं न देइ णं सामी ! कुंभए मल्ली वि०, साणं २ राईणं एयमट्टं निवेदंति, तते णं ते जियसत्तुपामोक्खा छप्पि रायाणो तेसिं दूयाणं अंतिए एयमहं सोचा निसम्म आसुरुत्ता अन्नमन्नस्स दूयसंपेसणं करेति २ एवं वदासी- एवं खलु देवाणुप्पिया ! अम्हं छण्हं राईणं दूया जमगसमगं चेव जाव निच्छूढा, तं सेयं खलु देवाणुप्पिया ! अम्हं कुंभगस्स जत्तं गेण्हित्तएत्तिकट्टु अन्नमन्नस्स एतमहं पडिसुर्णेति २ व्हाया सन्नद्धा हत्थिखंधवरगया Page #158 -------------------------------------------------------------------------- ________________ १५५ तस्कन्धः-१, वर्गः-, अध्ययन-८ सकोरंटमल्लदामाजाव सेयवरचामराहिं० महयाहयगमरहपवरजोहकलियाएचाउरंगिणीए सेनाए सद्धिं संपरिबुडा सव्विड्डीएजावरवेणं सएहि २ नगरेहितोजावनिग्गच्छंति २ एगयओमिलायंति २ जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तते णं कुंभए राया इमीसे कहाए लद्धढे समाणे अलवाउयं सदावेति २ एवं वदासी-खिप्पामेव० हय जाव सेन्नं सन्नाहेइ जाव पञ्चप्पिणंति, तते मंकुंभए पहाते सण्णद्धे हत्थिखंध० सकोरंट० सैयवरचामरए महया० मिहिलं मझमझेणं निजाति र विदेहंजणवयंमज्झमज्झेणंजेणेव देसअंते तेणेव उवा०२ खंधावारनिवेसंकरेति २ कीयसत्तुपा० छप्पिय रायाणोपडिवालेमाणेजुज्झसञ्ज पडिचिट्ठति, ततेणं ते जियसत्तुपामोक्खा छप्पिय रायाणो जेणेव कुंभए तेणेव उवा०२ कुंभएणं रन्ना सद्धिं संपलग्गा यावि होत्था, तते णं ते जियसत्तुपामोक्ख छप्पि रायाणो कुंभयं रायं हयमहियपवरवीरधाइयनिवडियचिंधद्धयप्पडागंकिच्छप्पाणोवगयंदिसोदिसिंपडिसेहिं, ततेणं से कुंभए जितसत्तुपामोक्खेहिं हिंराईहिं हयमित जाव पडिसेहिएसमाणे अत्थामे अबले अवीरिएजाव अधारिणिज्जमितिकट्ट सिग्धंतुरियंजाव वेइयंजेणेव मिहिला तेणेव उवा०२ मिहिलं अनुपविसति २ मिहिलाएदुवारातिं पिहेइ २ रोहसज्जे चिट्ठति, तते णं ते जितसत्तुपामोक्खा छप्पि राया णो जेणेव मिहिला तेणेव उवागच्छंति २ मिहिलं रायहाणिं निस्संचारं निरुच्चारं सव्वतो समंता ओलंभित्ताणं चिट्ठति, तते णं से कुंभए मिहिलं रायहाणिं रुद्धं जाणित्ता अब्भंतरियाए उवट्ठाणसालाए सीहासणवरगए तेसिं जितसत्तुपामोक्खाणं छण्हं रातीणं छिद्दाणि य विवराणि य मम्माणि य अलभमाणे बहूहिं आएहि य उवाएहि य उप्पत्तियाहि य ४ बुद्धीहिं परिणामेमाणे २ किंचि आयं वा उवायं वा अलभमाणे ओहतमणसंकप्पे जाव झियायति, इमं च णं मल्लीवि० व्हाया जाव बहूहिं खुजाहिं परिवुडा जेणेव कुंभए तेणेव उ०२ कुंभगस्स पायग्गहणं करेति, . । ततेणं कुंभए मल्लिं विदेह० नोआढाति नो परियाणाइ तुसिणीए संचिट्ठति, तते णं मल्ली वि० कुंभगं एवं वयासी-तुब्भेणं ताओ ! अन्नदा ममं एजमाणंजाव निवेसेह, किन्तुब्भं अज ओहत० झियायह?, तते णं कुंभए मल्लिं वि० एवं व०-एवं खलु पुत्ता! तव कज्जे जितसत्तुपमुक्खेहिं छहिं रातीहिं दूया संपेसिया, ते णं मए असक्कारिया जाव निच्छूढा, तते णं ते जितसतुपामुक्खा तेसिं दूयाणं अंतिए एयमझे सोचा परिकुविया समाणा मिहिलं रायहाणिं निस्संचारं जाव चिटुंति, ततेणं अहं पुत्ता तेसिं जितसत्तुपामोक्खाणंछण्हंराईणं अंतराणि अलभमाणेजाव झियामि, तते णं सा मल्ली वि० कुंभयं रायं एवं वयासी-माणं तुब्भे ताओ ! ओहयमनसंकप्पा जाव झियायह, तुब्भेणंताओ! तेसिंजियसत्तुपामोक्खाणंछण्हं राईणं पत्तेयं २ रहसियंदूयसंपेसे करेह, एगमेगंएवंवदह-तवदेमिमल्लिं विदेहवररायकन्नतिकट्ठसंझाकालसमयंसिपविरलमणूसंसि निसंतंसि पडिनिसंतंसि पत्तेयं २ मिहिलं रायहाणिअनुप्पवेसेह २ गब्भघरएसुअनुप्पवेसेह मिहिलाए रायहाणीए दुवाराई पिधेह २ रोहसज्जे चिट्ठह, ___ तते णं कुंभए एवं० ते चेव जाव पवेसेति रोहसजे चिटुंति, तते णं ते जितसत्तुपामोक्खा छप्पिय रायाणो कल्लं पाउन्भूया जाव जालंतरेहिं कणगमयं मत्थयछिडं पउमुप्पलपिहाणं पडिमं पासति, एस णं मल्ली विदेहरायवरकण्णत्तिकट्ठ मल्लीए विदेह० रूवे य जोव्वणे य लावण्णे य मुच्छिया गिद्धा जाव अज्झोववण्णा अनिमिसाए दिट्ठीए पेहमाणा २ चिटुंति, तते णं सा मल्ली Page #159 -------------------------------------------------------------------------- ________________ १५६ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/ ८/९३ वि० ण्हाया जाव पायच्छित्ता सव्वालंकार • बहूहिं खुजाहिं जाव परिक्खित्ता जेणेव जालघरए जेणेव कणयपडिमा तेणेव उवाग० २ तीसे कणगपडिमाए मत्थयाओ तं पउमं अवणेति, तते गं गंधे नणद्धावति से जहा नामए अहिमडेति वा जाव असुभतराए चेव, तणं ते जियसत्तुपामोक्खा तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ उत्तरिज्जएहिं आसातिं पिति २ त्ता परम्मुहा चिट्टंति, तते णं सा मल्ली वि० ते जितसत्तुपामोक्खे एवं वयासीकिन्नं तुब्भं देवाणुप्पिया ! सएहिं २ उत्तरिज्जेहिं जाव परम्मुहा चिट्टह ?, तते णं ते जितसत्तुपामोक्खा मल्लीं वि० एवं वयंति एवं खलु देवाणुप्पिए ! अम्हे इमेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ जाव चिट्ठामो, तते गं मल्ली वि० ते जितसत्तुपामुक्खे० जइ ता देवाणुप्पिया ! इमीसे कणग० जाव पडिमाए कल्लाकल्लिं ताओ मणुन्नाओ असन ४ एगमेगे पिंडे पक्खीप्पमाणे २ इमेयारूवे असुभे पोग्गलपरिणामे इमस्स पुण ओरालियसरीरस्स खेलासवस्स वंतासवस्सपित्तावस्स सुक्कोसोणि-यपूयासवस्स दुरूवऊसासनीसासस्स दुरूवमुत्तपुतियपुरीसपुण्णस्स सडण जाव धम्मस्स केरिसए परिणामे भविस्सति ?, तं मा णं तुब्बे देवाणु० ! माणुस्सएसु कामभोगेसु सज्जह रज्जह गिज्झह मुज्झह अज्झोववजह, एवं खलु देवाणु ० ! तुम्हे अम्हे इमाओ तच्चे भवग्गहणे अनवरविदेहवासे सलिलावतिंसि विजए वीयसोगाए रायहाणीए महब्बलपामोक्खा सत्तवि य बालवयंसया रायाणो होत्था सहजाया जाव पव्वतिता, तए णं अहं देवाणुप्पिया ! इमेणं कारणेणं इत्थीनामगोयं कम्मं निव्वत्तेमि जतिणं तुब्भं चोत्थं उवसंपजित्ताणं विहरह तते णं अहं छट्टं उवसंपज्जित्ताणं विहरामि सेसं तहेव सव्वं, तणं तुभेदेवाणुप्पिया! कालमासे कालं किच्चा जयंते विमाणे उववण्णा तत्थ णं तुब्भे देसूणातिं बत्तीसातिं सागरोवमाइं ठिती, तते णं तुब्भे ताओ देवलोयाओ अनंतरं चयं इत्ता इहेव जंबुद्दीवे २ जाव साइं २ रज्जातिं उवसंपज्जित्ताणं विहरह, तते णं अहं देवाणु० ! ताओ देवलोयाओ आउक्खएणं जाव दारियत्ताए पच्चायाया - ॥ वृ. 'जमगसमगं' ति युगपत् 'जत्तं गिण्हित्तए 'त्ति यात्रां-विग्रहार्थं गमनं ग्रहीतुं - आदातुं विधातुमित्यर्थः, 'बलवाउयं' ति बलव्यापृतं सैन्यव्यारावन्तं 'संपलग्गे 'त्यत्र योद्धमिति शेषः, ‘हयमहियपवरवीरधाइयविवडियचिंधद्धयपडागे' ति हतः - सैन्यस्य हतत्वात् मथितोमानस्य निर्मथनात् प्रवरा वीर - भटा घातिता - विनाशिता यस्य स तथा विपतिता चिह्नध्वजाःचिह्नभूतगरुडसिंहधरा वलकध्वजादयः पताकाश्च हस्तिनामुपरिवर्त्तिन्यः प्रबलपरबलप्रयुक्तानेकतीक्ष्णक्षुरप्रहारप्रकरेण दण्डादिच्छेदनाद्यस्य स तथा, ततः पदचतुष्कस्य कर्मधारयः, अथवा हयमथिताः - अश्वमर्द्दिताः प्रवरवीरा यस्य घातिताश्च सत्यो विपतिताश्चिहध्वजपताका यस्य स तथा तं, 'दिसोदिसं' ति दिशो दिशि सर्वत इत्यर्थः, 'पडिसेहंति' त्ति आयोधनाद्विनिवर्त्तयन्ति निराकुर्वनीत्यर्थः, 'अधारणिज्जं ति अधारणीयं धारयितुमशक्यं परबलमितिकृत्वा, अथवा अधारणीयंअयापनीयं यापना कर्तुमानत्मनो न शक्यत इतिकृत्वा 'निस्संचारं 'ति द्वारापद्वारैः जनप्रवेशनिर्गमवर्जितं यथा भवति 'निरुच्चारं' प्राकारस्योध्व जनप्रवेशनर्गमवर्जितं यथा भवति अथवा उच्चारः- - पुरीषं तद्विसर्गार्थं यजनानां बहिर्निर्गमनं तदपि स एवेति तेन वर्जितं यथा भवत्येवं सर्वतो-दिक्षु समन्तात् - विदिक्षु 'अवरुध्य' रोधकं कृत्वा तिष्ठन्ति स्मेति, 'रहस्सिए' ति Page #160 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-८ १५७ रहसिकान् गुप्तान् ‘दूतसंप्रेषान्' दूतप्रेषणानि पविरलमणूसंसित्ति प्रविरलाः मनुष्याः मार्गादिषु यस्मिन् सन्ध्याकाल समये स तथा तस्मिन्, तथा 'निशान्तेषु' गृहेषु 'प्रतिनिश्रान्ता' विश्रान्ता यस्मिन् मनुष्या इतीह द्रष्टव्यं, स तथा व्रत, अथवा सन्धायाकालसमये सति तथा तत्रैव यः प्रविरलो मनुष्यो-मानुषजनोमार्गेषुभवतितत्र निशान्तेषु प्रतिनिश्रान्तेइत्यर्थः 'जइतावे'त्यादि, - -यदि तावदस्याहारपिण्डस्यायंपरिणामः अस्य पुनरौदारिकशरीरस्यकीदशोभविष्यतीति सम्बन्धः,इह च 'किमंग पुण'त्ति यत्क्वचिद् दृश्यते ततः 'इमस्स पुण'त्ति पठनीयं वाचनान्तरे तथादर्शनात्, ‘कल्लाकल्लिं'ति प्रतिदिनं 'खेलासवे'त्यादि खेल-निष्ठीवनं तदाश्रवति-क्षरतीति खेलाश्रवं तस्य एवं शेषाण्यपि पदानि, नवरं वान्तं-वमनं पित्तदोषविशेषः शुक्र-सप्तमो धातुः शोणितं-आर्तवं सामान्येन वा रुधिरं 'पूर्य' परिपक्कं तदेव दूरुपौ-विरुपावुच्छ्वासनिःश्वासौ यस्य तत्तथा तस्य, दुरूपेण मूत्रकेण पूतिकेन वा-अशुभगन्धवता पुरीषेण पूर्णनं यत्तत्तथा तस्य, तथा शटनं-अङ्गुल्यादेः कुष्ठादिना पतनं छेदनं-बाह्यादेर्विध्वसनं च-क्षयः एते धर्माः-स्वभावा यस्य तत्तथातस्य, सज्जह' सज्जतसङ्गंकुरुत रज्यत' रागंकुरुत 'गिज्झह'गृध्यत गृद्धिं प्राप्तभोगेष्वतृप्तिलक्षणां कुरुत भुज्झह' मुह्यतमोहं-तद्दोषदर्शने मूढत्वं कुरुत अज्झोववजह' अध्युपपद्यध्वं तदप्राप्तप्रापणायाध्युपपत्तिं तदेकाग्रतालक्षणां कुरुत। मू. (९४) किंथ तयं पम्हटुंजंथ तया भो जयंत पवरंमि। वुत्था समयनिबद्धं देवा! तं संभरह जाति।। वृ. 'किं थ तयं' गाहा 'कि'मिति प्रश्ने, 'थ' इति वाक्यालङ्कारे, 'तकत्' तत् ‘पम्हुटुंति विस्मृतं 'जति यत् थ इति वाक्यालङ्कारे 'तदा' तस्मिन् काले ‘भो' इत्यामन्त्रणे ‘जयंतप्रवरे' जयन्ताभिधाने प्रवरेऽनुत्तरविमाने 'वुत्थति उषिता निवासं कृतवन्तः ‘समयनिबद्धं' मनसा निबद्धसङ्केत यथा प्रतिबोधनीयावयंपरस्परेणेति, समकनिबद्धां वा-सहितैर्या उपात्ता जातिस्तां देवाः अनुत्तरसुराः सन्तः, 'तंतित एव तां वा देवसम्बन्धी स्मरत जाति-जन्म यूयमिति । मू. (९५) तते णं तेसिं जियसत्तुपामोक्खाणं छण्हं रायाणं मल्लीए विदेहराय० अंतिए एतमढे सोचा निसम्म सुभेणं परिणामेणं पसत्थेणं अज्झवसाणेणं लेसाहिं विसुज्झमाणीहिं तयावरणिज्जाणं-ईहावूह० जाव सण्णिजाइस्सरणे समुप्पन्ने, एयमटुं सम्मं अभिसमागच्छंति, तएणंमल्लीअरहा जितसत्तुपामोक्खे छप्पिरायाणोसमुप्पन्नजाइसरणेजाणित्ता गब्भघराणं दाराई विहाडावेति, ततेणंते जितसत्तुपामोक्खाजेणेव मल्ली अरहा तेणेव उवागच्छंति २ ततेणं महब्बलपामोक्खा सत्तविय बालवयंसा एगयओ अभिसमन्नागया यावि होत्था, ततेणं मल्लीए अरहाते जितसत्तूपामोक्खे छप्पिय रायाणो एवं व०-एवंखलु अहं देवा०! संसारभयउब्विग्गा जाव पव्वयामितंतुब्भेणं किं करेह किंच ववसह जाव किं भे हियसामत्थे?, जियसत्तू० मल्लिं अरहं एवं वयासी-जतिणंतुब्भे देवा०! संसार जाव पव्वयह अम्हे णं देवा०! के अन्ने आलंबणे वा आहारे वा पडिबंधे वा जह चेवणं देवा०! तुब्बे अम्हे इओ तच्चे भवग्गहणे बहुसु कजेसु य मेढी पमाणंजाव धम्मधुरा होत्या तहा चेवणं देवा० ! इण्हिपि जाव भविस्सह, अम्हेविय णं देवाणु० ! संसारभउब्विग्गा जाव भीया जम्मणमरणाणं देवाणुप्पियाणं सद्धिं मुंडा भवित्ता जाव पव्वयामो तते णं मल्ली अरहा ते जितसत्तुपामोक्खे एवं वयासी Page #161 -------------------------------------------------------------------------- ________________ १५८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1८/९५ जण्णंतुब्भे संसार जावमएसद्धिं पव्वयह तंगच्छहणंतुब्भे देवा०! सएहिं २ रज्जेहिंजेढे पुत्तेरज्जे ठावेहरत्तापुरिससहस्सवाहिणीओसीयाओदुरूहह दुरूढासमाणाममअंतियंपाउब्भवह, ततेणं ते जितसत्तुपामुक्खा मल्लिस्स अरहतोएतमट्ट पडिसुणेति, ततेणंमल्ली अरहातेजितसत्तु० गहाय जेणेव कुंभए तेणेव उवागच्छइ उवागच्छित्ता कुंभगस्स पाएसुपाडेति, ततेणं कुंभएते जितसत्तु० विपुलेणं असन४ पुष्पवत्थगंधमल्लालंकारेणं सक्कारेति जाव पडिविसज्जेति, तते णं ते जियसत्तुपामोक्खा कुंभएणं रन्ना विसज्जिया समाणा जेणेव साइं २ रज्जातिं जेणेव नगरातिं तेणेव उवा०२ सगाई रज्जाति उवसंपज्जित्ता विहरंति, ततेणंमल्ली अरहा संवच्छरावसाणे निक्खमिस्सामित्ति मणं पहारेति। मू. (९६) तेणं कालेणं २ सक्कास्सासणं चलति, तते णं सक्के देविंदे ३ आसनं चलियं पासति २ ओहिं पउंजित २ मल्लिं अरहं ओहिणा आभोएति २ इमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था-एवंखलुजंबुद्दीवे २ भापरहे वासे मिहिलाएकुंभगस्स० मल्लीअरहा निक्खमिस्सामित्ति मणं पहारेति, तंजीयमेयंतीयपचुप्पन्नमणागयाणं सक्काणं ३ अरहंताणंभगवंताणंनिक्खममाणाणं इमेयारूवं अत्थसंपयाणं दलित्तए, तंजहामू. (९७) तिन्नेव य कोडिसया अट्ठासीतिंच होति कोडीओ। __असितिं च य सहस्सा इंदा दलयंति अरहाणं॥ मू. (९८) एवं संपेहेति २ वेसमणं देवं सद्दावेति २ ता० एवं खलु देवाणु०! जंबुद्दीवे २ भारहे वासे जाव असीतिं च सयसहस्साई दलइत्तए, तं गच्छह णं देवाणुप्पिया! जंबु० भारहे० कुंभगभवणंसि इमेयारूवं अत्थसंपदाणं साहराहि २ खिप्पामेव मम एयमाणत्तियं पञ्चप्पिणाहि, ततेणं से वेसमणे देवे सक्केणं देविंदेणं० एवं वुत्ते हढे करयल जाव पडिसुणेइ २ जंभए देवेसद्दावेइ २ एवं वयासी-गच्छहणंतुब्भे देवाणु०! जंबुद्दीवंदीवंभारहं वासंमिहिलं रायहाणिं कुंभगस्स रन्नो भवणंसि तिन्नेव य कोडिसया अट्ठासीयं च कोडीओ असियं च सयसहस्साई अयमेयारूवं अत्थसंपयाणं साहरह २ मम एयमाणत्तियं पञ्चप्पिणह, ततेणं तेजंभगा देवावेसमणेणंजाव सुणेत्ता उत्तरपुच्छिमंदिसीभागंअवक्कमति २ जाव उत्तरवेउब्वियाई रुवाइं विइव्वंति २ ताए उक्किट्ठाए जाव वीइवयमाणा जेणेव जंबुद्दीवे २ भारहे वासेजेणेव मिहिला रायहाणी जेणेव कुंभगस्स रन्नो भवणे तेणेव उवागच्छंति २ कुंभगस्स रनो भवणंसि तिन्नि कोडिसया जाव साहरंति २ जेणेव वेसमणे देवे तेणेव उवा० २करयल जाव पञ्चप्पिणंति, तते णं से वेसमणे देवे जेणेव सक्के देविंदे देवराया तेणेव उवागच्छइ २ करयल जाव पञ्चप्पिणति, ततेणंमल्लीअरहा कल्लाकल्लिं जाव मागहओपायरासोत्तिबहूणंसणाहाणयअणाहाण यपंथियाण य पहियाण य करोडियाण य कप्पडियाण यएगमेगं हिरण्णकोडिं अट्ठय अणूणाति सयसहस्सातिं इमेयारूवं अत्थसंपदाणं दलयति, ___तएणं से कुंभए मिहिलाए राय० तत्थ २ तहिं २ देसे २ बहूओ महाणसालाओ करेति, तस्थ णं बहवे मणुया दिन्नभइभत्तवेयणा विपुलं असन ४ उवक्खडेंत २ जे जहा आगच्छंति तं०-पंथिया वा पहिया वा करोडिया वा कप्पडिया वा पासंडत्था वा गिहत्था वा तस्स य तहा आसत्थस्स वीसत्थस्स सुहासणवरगत० तंविपुलअसणं ४ परिभाएमाणापरिवेसेमाणा विहरंति, Page #162 -------------------------------------------------------------------------- ________________ १५९ · श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-८ ततेणंमिहिलाए सिंघाडगजावबहुजणोअण्णमण्णस्स एवमातिक्खति-एवं खलुदेवाणु०! कुंभगस्स रन्नो भवणंसि सव्वकामगुणियं किमिच्छियं विपुलं असणं ४ बहूणं समणाण य जाव परिवेसिज्जति। वृ. 'जाव मागहओ पायरासो'त्तिमगधदेशसम्बन्धिनं प्रातराशं-प्राभातिकं भोजनकालं यावत्प्रहरद्वयादिकमित्यर्थः, 'बहूण'मित्यादि, सनाथेभ्यः-सस्वामिकेभ्यः अनाथेभ्यो-रङ्केभ्यः 'पंथियाणं' तिपन्थानं नित्यं गच्छन्तीतिपान्थास्तएव पान्थिकास्तेभ्यः 'पहियाणं'तिपथिगच्छन्तीति पथिकास्तेभ्यः प्रहितेभ्यो वा केनापि क्वचित् प्रेषितेभ्या इत्यर्थः करोट्याकपालेन चरन्तीति करोटिकास्तेभ्यः ___ क्वचित् 'कायकोडियाणं'ति पाठस्तत्र काचो-भारोद्वहनं तस्य कोटी-भागः काचकोटी तया ये चन्ति काचकोटिकास्तेभ्यः, कर्पटैश्चरन्तीति कार्पटिकाः कापटिका वा-कपटचारिणस्तेभ्यः, 'एगमेगं हत्थामासंति वाचनान्तरे दृश्यते तत्र हस्तेन हिरण्यस्यामर्शः-परामर्शो ग्रहो हस्तामर्शः तत्परिमाणं हिरण्यमपि स एवोच्यते अतस्तमेकैकमेकैकस्मै ददाति स्म, प्रायिकं चैतत्सम्भाव्यते 'वरवरिया घोसिज्जइ किमिच्छियं दिज्जए बहुविहीय'ति वचनात्, अत एव ‘एगा हिरण्णकोडी'त्याद्यपि शक्रार्पितहिरण्यदानप्रमाणमेव, यतोऽन्यदपि स्वकीय-धनधान्यादिगतं दानंसम्भवतीति, 'तत्थ तत्त्व'त्तिअवान्तरपुरादौ देशे देशे-श्रृङ्गाटकादौ 'तहिं तर्हिति तत्र तत्र महापथपथादीनां भागे भागे अतिबहुषु स्थानेष्विति तात्यर्यमिति, महानससाला-रसवतीगृहाणि 'दिन्नभयभत्तवेयण'त्ति दत्तं-वितीर्णंभृतिभक्तलक्षणंद्रव्यभोजनस्वरूपं वेतन-मूल्यं येभ्यस्ते तथा 'पासंड'त्ति लिङ्गिनः -'सव्वकामगुणिय'ति सर्वे कामगुणा-अभिलषणीयपर्याया रुपरसगन्धस्पर्शलक्षणाः सन्ति सआता वायत्रत्त सर्वकामगुणिकं सर्वकामगुणितंवा, कः किमीप्सतीत्येवमिच्छानुसारेण यद्दीयते तत्किमीप्सितं, बहुभ्यः श्रमणेभ्यो ब्राह्मणेभ्यः सनाथेभ्य इत्यादि पूर्ववत्, __ 'सुरासुरियंति वाचनान्तरे दृश्यतेतत्र भोजनेअयंचसूरोऽयंचसूरोभुंक्तांच यथेष्टमित्येवं या परिवेषणक्रिया सासूरासिरीका पुटापुटाकादीनामिवात्र समासः तया सूरासिकया, तृतीयार्थे चेह सूत्रनिर्देशे द्वितीया द्रष्टव्येति । मू. (९९) वरवरिया घोसिज्जति किमिच्छियं दिज्जए बहुविहीयं। सुरअसुरदेवदानवनरिंदमहियाण निक्खमणे ॥ वृ. 'वरवरिया' गाहा वरस्य-इष्टार्थस्य वरणं-ग्रहणं वरवरिका, वरं वृणुत वरंवृणुतेत्येवं संशब्दनं वरवरिकेति भावः, सुरासुरैर्देवदानवनरेन्द्रैश्च महिता येते तथा तेषां, मू. (१००) ततेणंमल्ली अरहा संवच्छरेणं तिन्नि कोडिसया अट्ठासीतिं च होति कोडीओ असितिं च सयसहस्साइं इमेयारूवं अत्थसंपदाणं दलइत्ता निक्खमामित्ति मणं पहारेति। मू. (१०१) तेणं कालेणं २ लोगंतिया देवा बंभलोए कप्पे रिटे विमाण पत्थडे सएहिं २ विमाणेहिंसएहिं २ पासायवडिंसएहिं पत्तेयं २ चउहिंसामानियसाहस्सीहिं तिहिं परिसाहिं सत्तहिं अनिएहिं सत्तहिं अनियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि यबहूहि लोगंतिएहिं देवेहिं सद्धिं संपरिवुडा महयाहयनट्टगीयवाइय जाव रवेणं जमाणा विहरइ, तंजहा Page #163 -------------------------------------------------------------------------- ________________ - १६० ज्ञाताधर्मकथाङ्ग सूत्रम्-91-1८/१०२ मू. (१०२) 'सारस्सयमाइचा वण्ही वरुणा य गद्दतोया य। तुसिया अव्वाबाहा अग्गिच्चा चेव रिठ्ठा य॥ वृ. 'सारस्सय'गाहा सारस्वताः १ आदित्याः २ वह्ययो ३ वरुणाश्च ४ गतोयाश्च ५ तुषिताः ६ अव्याबाधाः ७ आग्नेयाश्चे ८ त्यष्टौ कृष्णराज्यवकाशान्तरस्थविमानाष्टकवासिनो रिष्ठाश्चेतिरिष्टा-ख्यविमानप्रस्तटवासिनः, क्वचित् दशविधा एते व्याख्यायन्ते, अस्माभिस्तु स्थानाङ्गानुसारेणैवमाभिहिताः । मू. (१०३) तते णं तेसिं लोयंतियाणं देवाणं पत्तेयं २ आसनातिं चलंति तहेव जाव अरहंताणं निक्खममाणाणं संबोहणं करेत्तएत्तितं गच्छामोणं अम्हेवि मल्लिस्स अरहतो संबोहणं करेमित्तिकट्टएवंसंपेहेति र उत्तरपुरच्छिमंदीसभाय० वेउब्वियसमुग्घाएणंसमोहणंति र संखिजाई जोयणाई एवं जहा जंभगा जाव जेणेव मिहिला रायहाणी जेणेव कुंभगस्स रन्नो भवेण जेणेव मल्ली अरहातेणेव उवागच्छंति २ अंतलिक्खपडिवन्न सखिंखिणियाइंजाववत्थातिंपवर परिहिया करयल० ताहिं इट्ठा० एवं वयासी- बुज्झाहिभगवं! लोगहनाहा पवत्तेहिंधम्मतित्थंजीवाणंहियसुहनिस्सैयसकरंभविस्सतित्तिकटु दोचंपि तच्चपि एवं वयंति २ मल्लिं अरहं वंदति नमसंति २ जामेव दिसिं पाउब्भूआ तामेव दिसिं पडिगया, तते णं मल्ली अरहातेहिं लोगंतिएहिं देवेहिं संबोहिए समाणे जेणेव अम्मापियरो तेणेव उवा० २ करयल० इच्छामि णं अम्मायाओ ! तुब्भेहिं अब्भणुण्णाते मुंडे भवित्ता जाव पव्वतित्तए, अहासुहं देवा० ! मा पडिबंधं करेहि, तते णं कुंए कोडुबियपुरिसे सदावेति २ एवं वदासी-खिप्पामेव अट्ठसहस्संसोविण्णयाणंजाव भोमेजाणंति, अण्णंम च महत्थंमजावनित्थयराभिसेयंउवट्ठवेह जाव उवट्ठवेति, तेणंकालेणं२ चमरे असुरिंदेजाव अच्चुयपज्जवसाणा आगया, ततेणंसके ३ आभिओगिए देवेसदावेतिर एवं वदासी खिप्पामेव अट्ठसहस्संसोवण्णियाणं जाव अन्नं च तं विउलं उवट्ठवेह जाव उवट्ठति, तेवि कलसा ते चेव कलसे अनुपविठ्ठा, ततेणंसे सक्के देविंदे देवरायाकुंभराया मलं अरहंसीहासणंसिपुरत्थाभिमुहं निवेसेइ अट्ठसहस्सेणं सोवणियाणंजाव अभिसिंचंति, तते णं मल्लिस्स भगवओ अभिसेए वट्टमाणे अप्पेगतिया देवा मिहिलं च सभितरं बाहिं आवसव्वतोसमंतापरिधावंति, तएणंकुंभए रायादोच्चंपिउत्तरावक्कमणंजाव सव्वालंकारविभूसियं करेति २ कोडुबियपुरिसे सद्दावेइ २ ताएवंवयासी-खिप्पामेवमणोरमंसीयंउवट्ठवेह तेउवठ्ठवेति, ततेणं सक्के ३ आभिओगिए खिप्पामेव अनेगखंभ० जाव मनोरमंसीयं उवट्ठवेह जाव सावि सीया तं चेव सीयं अणुपविट्ठा, तते णं मल्ली अरहा सीहासणाओ अब्भुटेति २ जेणेव मनोरमा सीया तेणेव उवा०२ मनोरमं सीयं अणुपयाहिणीकरेमाणा मनोरमं सीयं दुरूहति २ सीहासणवरगए पुरत्थाभमुहे सन्निसन्ने, ततेणं कुंभए अट्ठारस सेणिप्पसेणीओ सद्दावेति २ एवं वदासी-तुब्भेणं देवाणुप्पिया! व्हाया जाव सव्वालंकारविभूसिया मल्लिस्स सीयं परिवहह जाव परिवहंति, तते णं सक्के दंविंदे देवराया मनोरमाए दक्खिणिल्लं उवरिल्लं बाहं गेण्हति, ईसाणे उत्तरिलं उवरिल्लं बाहं गेण्हति, चमरे दाहिणिल्लं हेडिल्लं, बली उत्तरिलं हेडिल्लं, अवसेसा देवा जहारिहं मनोरमं सीयं परिवहति । Page #164 -------------------------------------------------------------------------- ________________ १६१ स्कन्धः-१, वर्गः-, अध्ययन-८ * मू. (१०४) "पुब्बिं उखित्ता माणुस्सेहिं तो हट्ठरोमकूवेहिं । पच्छा वहंति सीयं असुरिंदसुरिंदनागेंदा ॥ ..मू. (१०५) चलचवलकुंडलधरा सच्छंदविउव्वियाभरणधारी। देविंददानविंदा वहति सीयं जिणिंदस्स ॥ वृ. हट्ठरोमकूवेहिति रोमाञ्चितैः ‘चलचवलकुंडलधर त्तिचलाश्चतेचवलकुण्डलधराश्चेति विग्रहः, 'सच्छंदविउब्वियाभरणधारि'त्ति खच्छन्दाश्च ते विकुर्विताभरणधारिणश्च स्वच्छन्देन वा-स्वाभिप्रायेण विकुर्वितान्याभरणानिधारयन्तीति विग्रहः,र मू. (१०६) तते णं मल्लिस्स अरहओ मनोरमं सीयं दुरूढस्स इमे अट्ठमंगलगा पुरतो अहाणु० एवं निग्गमो जहा जमालिस्स, तते णं मल्लिस्स अरहतो निक्खममाणस्स अप्पे० देवा मिहिलं आसिय० अभितरवासविहिगाहा जाव परिधावंति, ... तते णं मल्ली अरहा जेणेव सहस्संबवणे उजाणे जेणेव असोगवरपायवे तेणेव उवा० सीयाओ पञ्चोरुभतिर आभरणालंकारंपभावती पडिच्छति, ततेणंमल्लीअरहासयमेवपंचमुट्ठियं लोयं करेति, तते णं सक्के देविंदे ३ मल्लिस्स केसे पडिच्छति, खीरोदगसमुद्दे पक्खिवइ, ततेणं मल्ली अरहा नमोऽत्थु णं सिद्धाणंतिकट्ट सामाइयचरित्तं पडिवजति, जंसमयं च णं मल्ली अरहा चरित्तं पिवजति तं समयं च णं देवाणं माणुसाण य निग्घोसे तुरियनिणायगीयवातियनिग्घोसे य सक्कस्स वयणसंदेसेणं णिलुक्के यावि होत्था, जं समयं च णं मल्ली अरहा सामातियं चरित्तं पडिवन्नेतं समयंचणं मल्लिस्स अरहतो माणुसधम्माओ उत्तरिएमणपज्जवनाणे समुप्पन्ने, मल्ली णं अरहा जे से हेमंताणं दोच्चे मासे चउत्थे पक्खे पोससुद्धे तस्स णं पोससुद्धस्स एक्कारसीपक्खेणं पुव्वण्कालसमयंसि अट्ठमेणं भत्तेणं अपाणएणं अस्सिणीहिं नक्खत्तेणं जोगमुवागएणं तिहिं इत्थीसएहिंअभितरियाए परिसाए तिहिं पुरिससएहिं बाहरियाए परिसाए सद्धिं मुंडे भवित्ता पव्वइए, मल्लिं अरहं इमे अट्ट रायकुमारा अणुपव्वइंसु तंजहा वृ. 'जहा जमालिस्स'त्ति भगवत्यां यथा जमालेः निष्क्रमणं तथेह वाच्यमिहैव वा यथा मेघकुमारस्य, नवरंचामर धारितरुण्यादिषुशक्रेशानादीन्द्रप्रवेशत इह विशेषः, 'आसिय० अब्भंतरा वास विहि गाही' इति अप्पेगइया देवा मिहिलं रायहाणिं सभितरबाहिरंआसियसंमिज्जियंसंमहसुइरत्यंतरावणवीहियं करेंति, अप्पेगइया देवा मंचाइमंचकलियं करेंती'त्यादिर्मेघकुमारनिष्क्रमणोक्तनगरवर्णकस्य तथा 'अप्पेगइया देवा हिरण्णवासं वासिंसु एवं सुवन्नवासं वासिसुं एवंरयणवइरपुप्फमल्लगंधचुण्णआभरणवासंवासिंसु' इत्यादिवर्षसमूहस्य तथा अप्पेगइया देवा हिरण्णविहिं भाइंसुएवं सुव्वण्णचुण्णविहिं भाइंसु इत्यादिविधिसमूहस्य तीर्थकरजनमाभिषेकोक्तसङ्ग्रहार्थायाः क्वचित् गाथा; सन्ति ताः अनुश्रित्य सूत्रमध्येयं यावद् 'अप्पेगइया देवाआधावेंति परिधावन्ती'त्येतदवसानमित्यर्थः, इदं च राजप्रश्नकृतादौ द्रष्टव्यमिति,___-निलुक्के'त्ति निलुक्कोऽन्तर्हित इत्यर्थः ‘सुद्धस्स एक्कारसीपक्खेणं'ति शुद्धपक्षस्य या एकादशी तिथिस्तत्पक्षे-तद॰ णमित्यलङ्कारे 'नायकुमार'त्ति ज्ञाताः-इक्ष्वाकुवंशविशेषभूताः तेषां कुमाराः- राज्यार्हा ज्ञातकुमाराः, 'तस्सेव दिवसस्स पुव्वा (पञ्च)वरण्हकालसमयंसित्ति Page #165 -------------------------------------------------------------------------- ________________ १६२ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/८/१०६ यत्र दिवसे दीक्षां जग्राह तस्यैव पोषमास शुद्धैकादशीलक्षणस्य प्रत्यपराह्णकालसमये - पश्चिमे भागे इदमेवावश्यके पूर्वाह्णह्वे मार्गशीर्षे च श्रूयते, यदाह - ' तेवीसाए नाणं उप्पन्नं जिणवराण पुव्वण्हे' त्ति तथा 'मग्गसिरसुद्धएक्कारसीए मल्लिस्स अस्सिणीजोगि 'त्ति तथा तत्रैवास्याहोरात्रं यावच्छद्मस्थपर्यायः श्रूयते तदत्राभिप्रायं बहुश्रुता विदन्तीति । मू. (१०७) नंदे व नंदिमित्ते सुमित्त बलमित्त भानुमित्ते य । अमरवत अमरसेने महसेने चेव अट्ठमए ॥ मू. (१०८) तए णं से भवनवई ४ मल्लिस्स अरहतो निक्खमणमहिमं करेति २ जेणेव नंदीसरवरे० अट्ठाहियं करेति २ जाव पडिगया, तते णं मल्ली अरहा जंचेव दिवसं पव्वतिए तस्सेव दिवसस्स पुव्वा (पच्च) वरण्हकालसमयंसि असोगवरपायवस्स अहे पुढविसिलापट्टयंसि सुहासणवरगयस्स सुहेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं पसत्थाहिं लेसाहिं विसुज्झमाणीहिं तयावरणकम्मरयविकरणकरं अपुव्वकरणं अनुपविट्ठस्स अनंते जाव केवलनाणदंसणे समुप्पन्ने वृ. 'कम्मरयविकरणकरं' ति कर्म्मरजोविक्षेपणकारि अपूर्वकरणमष्टमगुणस्थानकं, अनन्तं विषयानन्तत्वात् यावत्करणादिदं द्रष्टव्यं अनुत्तरं समस्तज्ञानप्रधानं निर्व्याघातं अप्रतिहतं निरावरणं-श्रायिकं कृत्स्नं-सर्वार्थग्राहकत्वात् प्रतिपूर्णं-सकलखांशयुक्तत्वात् पौर्णमासीचन्द्रवत् केवलवरज्ञानदर्शनं संशुद्धं वरविशेषग्रहणं सामान्यग्रहणं चेत्यर्थः । मू. (१०९) तेणं कालेणं २ सव्वदेवाणं आसनातिं चलंति समोसढा सुर्णेति अट्ठाहियमहा० नंदीसरं जामेव दिसं पाउ० कुंभएवि निग्गच्छति । तते णं ते जितसत्तुपा० छप्पि० जेट्टपुत्ते रजे ठावेत्ता पुरिसस हरसवाहिणीयाओ दुरूढा सव्विड्डीए जेणेव मल्ली अ० जाव पज्जुवासंति, तते णं मल्ली अ० तीसे महालियाए कुंभगस्स तेसिं च जियसत्तुपामुक्खाणं धम्मं कहेति परिसा जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया, कुंभए समणोवासए जाते, पडिगए, पभावती य, तते णं जितसत्तू छप्पि राया धम्मं सोच्चा आलित्तए णं भंते! जाव पव्वइया, चोद्दसपुव्विणो अनंते केवले सिद्धा, तते णं मल्ली अरहा सहसंबवणाओ निक्खमति २ बहिया जणवयविहारं विहरइ, मल्लिस णं भिसगपामोक्खा अट्ठावीसं गणा अट्ठावीसं गणहरा होत्था, मल्लिस्स णं अरहओ चत्तालीसं समणासाहस्सीओ उक्को० बंधुमतिपामोक्खाओ पणपन्नं अज्जियासहस्सीओ उक्को० सावयाणं एगा सतसाहस्सी चुलसीतिं सहस्सा० सावियाणं तिन्नि सयसाहसीओ पन्नट्ठि च सहस्सा छस्सया चोद्दसपुव्वीणं वीससया ओहिनाणीणं बत्तीसं सया केवलनाणीणं पणतीसं सया वेउव्वियाणं अट्ठसया मनपज्जवनाणीणं चोद्दससया वाईणं वीसं सया अनुत्तरववातियाणं, मल्लिस्स अरहओ दुविहा अंतगडभूमी होत्था तंजहा - जुयंतकरभूमी परियायंत करभूमी य, जाव वीसतिमाओ पुरिसजुगाओजुयंतकरभूमी, दुवासपरियाए अंतमकासी, मल्लीणं अरहा पणुवीसं धणीतिमुहं उच्चत्तेणं वण्णेणं पियंगुसमे समचउरंससंठाणे वज्ञ्जरिसभणारायसंघयणे मज्झदेसे सुहंसुहेणं विहरित्ता जेणेव सम्मेह पव्वए तेणेव उवागच्छइ २ त्ता संमेयसेलसिहरे पाओवगमणुववण्णे मल्लीण य एगं वाससतं आगारवासं पणपन्नं वाससहस्सातिं वाससयऊणातिं केवलिपरियागं पाउणित्ता पणपन्नं वाससहस्साइं सव्वाउयं पालइत्ता -जे से गिम्हाणं पढमे मासे दोघे पक्खे चित्तसुद्धे तस्स णं चेत्तसुद्धस्स चउत्थीए भरणीए Page #166 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः:, अध्ययन-८ १६३ नखत्तेणं अद्धरत्तकालसमयंसिपंचहिं अज्जियासएहिं अभितरियाए परिसाए पंचहिं अनगारसएहिं बाहिरियाए परिसाए मासिएणं भत्तेणंअपाणएणं वग्धारियापाणी खीणे वेयणिजे आउए नामे गोए सिद्ध एवं परिनिव्वाणमहिमा भाणियव्वा जहा जंबुद्दीवपन्नत्तीए, नंदीसरे अट्ठाहियाओ पडिगयाओ, एवं खलुजंबू! समणेणंभगवया महावीरेणं अट्ठमस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि। वृ. 'अठ्ठाहियामहिमतिअष्टानामह्नांसमाहारोऽष्टाहंतदस्तियस्यांमहिमायांसाऽष्टाहिका, इदं च व्युत्पत्तिमात्र, प्रवृत्तिस्तु महिमामात्र एवेति दिवसस्य मध्ये तववयं न विरुध्यते इति, 'दुविहाअंतकरभूमि'त्तिअन्तकराः-भवान्तकराः निर्वाणयायिनस्तेषांभूमिः-कालान्तरभूमिः, ‘जुयंकरभूमी'त्तिइहयुगानि-कालमानविशेषास्तानिचक्रमवर्तीनितत्साधायेक्रमवर्त्तिनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपियुगानि तैःप्रमिताऽन्तरकभूमिः, 'परियायतकरभूमी ति पर्यायः-तीर्थकरस्य केवलित्वकालस्माश्रित्यान्तकभूमिर्यासा तथा तत्र, 'जावे' त्यादिइह पञ्चमी द्वितीयार्थेद्रष्टव्या ततोयावद्विंशतितमंपुरुषएव युगंपुरुषयुगंविंशतितमंप्रतिशिष्यंयावदित्यर्थः युगान्ततरभूमिमल्लिजिनस्याभवत्, मल्लिजिनादारभ्यातत्तीर्थे विंशतितमं पुरुषं यावत् साधवः सिद्धास्ततः परं सिद्धिगमनव्यवच्छेदोऽभूदिति हृदयं, 'दुवासपरियाए त्ति द्विवर्षपर्याये केवलिपर्यायपेक्षया भगवति जिने सतिअन्तमकार्षीत्-भवान्तमकरोत्तत्तीर्थे साधुारात्कश्चिदपीति, 'दुमासपरियाए' इति क्वचित् क्वचिच्च ‘चउमासपरियाए' इति दृश्यते, ___'वग्घारियपाणी ति प्रलम्बितभुजः, 'जहा जंबुद्दीवपन्नत्तीए'त्ति यथा जम्बूद्वीपप्रज्ञप्त्यां ऋषभस्य निर्वाणमहिमोक्तस्तथेह मल्लिजिनस्यवाच्यइत्यर्थः, सचैवमर्थतः-यत्र समये मल्लिरहन् कालगतो व्यतिक्रान्तः समुद्घातः छिन्नजातिजरामणबन्धनः सिद्धः तत्र समये शक्रश्चलितासनः प्रत्युक्तावधिर्विज्ञातजिननिर्वाणः सपरिवारः सम्मेतशैलशिखरेऽवततार, ततोऽसौ विमना निरानन्दोऽश्रुपूर्णनयनो जिनशरीरकं त्रिः प्रदक्षिणीकृत्य अनतिदूरासन्ने नमस्यन् पर्युपास्ते स्म, एवंसर्वेऽपिवैमानिकादयोदेवराजाः, ततः शक्रो देवैनन्दवनात्आनायिगोशीर्षसहसदारुविहितचितित्रयः क्षीरसमुद्रादानीतक्षीरोदकेन जिनदेहं स्नापयामास गोशीर्षचन्दनेनानुलिलेपहंसलक्षणं शाटकं निवासयामास सर्वालङ्कारविभूषितं चकार, शेषा देवा गणधरानगरशीरकाण्येवं चक्रुः, . -शक्रस्ततोदेवस्तिमः शिबिकाःकारयामास, तत्रैकत्रासौजिनशरीरमारोपयामास महा चचितिस्थाने नीत्वाचितिकायांस्थापयामास,शेषदेवागणधरानगारशरीराणिद्वयोः शिबिकयोरारोप्यचित्योः स्थापयामासुः, ततः शक्रादेशादग्निकुमारादेवास्तिसृष्वपिचितिष्वग्निकायंविकृतवन्तो वायुकुमारस्तु वायुकायं शेषदेवाश्च कालागुरुप्रवरकुन्दरुक्कतुरुक्कधूपान् घृतं मधुच कुम्भाग्रशः प्रचिक्षिपुः, ततो मांसादिषु दग्धेषु मेघकुमारा देवाः क्षीरोदकेन चितीनिर्वापयामासुः, ततः शक्रो भगवतो दक्षिणमुपरितनं सक्थि जग्राह ईशानश्च वामं चमरोऽधस्तनं दक्षिणं बलिवमिं शेषा यथाऽर्गमङ्गोपाङ्गानि गृहीतवन्तः, ततस्तीर्थकरादिचितिक्षितिषु महास्तूपान् चक्रुः परिनिर्वाणमहिमानंच, ततःशक्रोनन्दीश्वरे गत्वापूर्वस्मिन्नञ्जनकपर्वतेजिनायतनमहिमानंचकार तल्लोकपालास्तु चत्वारश्चुतुषुपूर्वाञ्जन-पार्श्ववर्तिषुदधिमुखपर्वतेषु सिद्धायतनमहिमानंचक्रुः, एवमीशानः उत्तरस्मिंस्तल्लोकपालस्त-त्पारर्श्ववर्त्तिदधिमुखेषुचमरो दक्षिणाअनके तल्लोकतपालास्तथैव बलिः Page #167 -------------------------------------------------------------------------- ________________ १६४ ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/८/१०९ पश्चिमेऽञ्जनके तल्लोकपालास्तथैव, ततः शक्रः स्वकीये विमाने गत्वा सुधर्म्मसभामध्यव्यवस्थितमाणवका भिधानस्तम्भवर्त्तिवृत्तसमुद्गकानवतार्य सिंहासने निवेश्य तन्मध्यवर्च्चिजिनसक्थीन्यपूपुजत् मल्लिजिनसक्थि च तत्र प्राक्षिपद् एवं सर्वे देवा इति, 'एव' मित्यादि निगमनम् ॥ इह च ज्ञाते यद्यपि दृष्टान्तदार्थन्तिकयोजना सूत्रेण न दर्शिता तथापि द्रष्टव्या, अन्यथा ज्ञातत्वानुपपत्तेः, साच किलैवम् 119 11 ॥२॥ "उग्गतवसंजमवओ पगिट्ठफलसाहगस्सवि जियस्स । धम्मविसएवि सुहुमावि होइ माया अणत्थाय ॥ जह मल्लिस महाबलभवंमि तित्थयरनामबंधेऽवि । तवविसय थेवमाया जाया जुवइत्तहेउत्ति ॥" अध्ययनं - ८ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता ज्ञाताधर्मकथाङ्गसूत्रे प्रथम श्रुतस्कन्धे अष्टम अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । अध्ययनं - ९ - माकन्दी वृ. अथ नवमं विव्रियते, अस्य च पूर्वेण सहायमभिसम्बन्धः - पूर्वत्र मायावतोऽनर्थं उक्तः इह तु भोगेष्वविरतिमतोऽनर्थो विरतिमतश्चार्थोऽभिधीयते इत्येवंसम्बद्धं मू. (११०) जइ णं भंते! समणेणं जाव संपत्तेणं अट्ठमस्स नायज्झयणस अयमठ्ठे पन्नत्ते नवमस्स णं भंते ! नायज्झयणस्स समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ चंपा नामं नयरी पुन्नभद्दे तत्थ णं माकंदी नामं सत्थवाहे परिवसति, अड्डे०, तस्स गं भद्दा नामं भारिया, तीसे णं भद्दाए अत्तया दुवे सत्थवाहदारया होत्था, तं०- जिणपालिए य जिणरक्खिए य, तते णं तेसिं मागंदियदारगाणं अन्नया कयाईएगयओ इमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था एवं खलु अम्हे लवणसमुद्दे पोयवहणेणं एक्कारस वारा ओगाढा सव्वत्थविय णं लद्धट्ठा कयकज्जा अणहसमग्गा पुनरवि निययघरं हव्वमागया तं सेयं खलु अम्हं देवाणुप्पिया ! दुवालसमंपि लवणसमुद्दे पोतवहणेणं ओगाहित्तएत्तिकट्टु अन्नमन्नस्सेतमट्टं पडिसुर्णेति २ ता जेणेव अम्मापियरो तेणेव उवा० एवं वदासी एवं खलु अम्हे अम्मयाओ ! एक्कारंस वारा तं चेव जाव निययं घरं हव्वमागया, तं इच्छामो णं अम्मयाओ ! तुम्हेहिं अब्भणुण्णाया समाणा दुवालसमं लवणसमुद्दे पोयवहणेणं ओगाहित्तए, तते णं ते मागंदियदाए अम्मापियरो एवं वदासी-इमे ते जाया ! अज्जग जाव परिभाएत्तए तं अणुहोह ताव जाया ! विउलसे माणुस्सए इड्डीसक्कारसमुदए, किं भे सपञ्चवाएणं निरालंबणेणं लवणसमुद्दोत्तारेणं ?, एवं खलु पुत्ता ! दुवालसमी जत्ता सोवसग्गा यावि भवति, तं मा णं तुब्भे दुवे पुत्ता ! दुबालसमंपि लवण० जाव ओगाहेह, मा हु तुब्भं सरीरस्स वावत्ती भविस्सति, तते णं मागंदियदारगा अम्मापियरो दोच्चंपि तच्चंपि एवं वदासी- एवं खलु अम्हे अम्मयाओ ! एक्कारस वारा लवणं ओगाहित्तए, Page #168 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, वर्ग:, अध्ययनं - ९ १६५ तते णं ते मागंदीदारए अम्मापियरो जाहे नो संचाएंति बहूहिं आघवणाहिं पन्नवणाहि य आघवित्तए वा पन्नवित्तए वा ताहे अकामा चेव एयमङ्कं अणुजाणित्था, तते णं ते मागंदियदारगा अम्मापिऊहिं अब्भणुण्णाया समाणा गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च जहा अरहण्णगस्स जाव लवणसमुद्द बहूइं जोअणसयाई ओगाढा । वृ. सर्वं सुगमं, नवरं 'निरालंबणेणं' निष्कारणेन प्रत्यपायसम्भवे वा त्राणायाऽऽलम्बनीयवस्तुवर्जितेन । सू. (१११) तते णं तेसिं मागंदियदारगाणं अनेगाइं जोयणसयाइं ओगाढाणं समाणाणं अनेगाई उप्पाइयसयातिं पाउब्भूयातिं, तंजहा - अकाले गज्जियं जाव धणियसद्दे कालियवाते तत्थ समुट्ठिए, तणं सा नावा तेणं कालियवातेणं आहुणिज्जमाणी २ संचालिज्माणी २ संखोभिज्नमाणी २ सलिलतिक्खवेगेहिं आयट्टिज्जमाणी २ कोट्टिमंसि करतलाहते विव तेंदूसए तत्थेव २ ओवयमाणी य उप्पयमाणी य उप्पयमाणीविव धरणीयलाओ सिद्धविज्जाहरकन्नगा ओवयमाणीविव गगणतलाओ भट्ठविज्जा विज्जाहरकन्नगाविव पसायमाणीविव महागरुलवेगवित्तासिया भुयगवरकन्नगा धावमाणीविव महाजणरसियसद्दवित्तत्था ठाणभट्टा आसकिसोरीणिगुंजमाणीविव गुरुजणदिट्ठावराहा सुयणकुलकन्नगा धुम्ममाणीविव वीचीपहारसततालिया गलियलंबणाविव गगनतलाओ रोयमाणीविव सलिलगंट्ठिविप्पइरमाणधोरंसुवाएहिं नववहू उवरतभत्तुया विलवमाणीविव परचक्करायाभिरोहिय परममहब्भयाभिदुया महापुरवरी झायमाणीविव कवडच्छोमप्प - ओगजुत्ता जोगपरिव्वाइया निसासमाणीविव महाकंतारविणिग्गयपरिस्संता परिणयवया अम्मया सोयमाणीविव तवचरणखीरणपरिभोगा चयणकाले देववरवहू संचुण्णियकट्टकूवरा भग्गमेढिमोडियसहरसमाता सूलाइयवंकपरिमासा फलहंतरतडतडेंतफुट्टंतसंधिवियलंत - लोहकीलिया सव्वंगवियंभिया परिसडियरज्जुविसरंतसव्वगत्ता आमगमल्लगभूयां - अकयपुण्णजणमणोरहोविव चिंतिजमाणगुरुई हाहाकयकण्णधारणावियवाणियगजण-कम्मगारविलविया नानाविहरयणपणियसंपुण्णा वहूहिं पुरिससएहिं रोयमाणेहिं कंद ० सोय० तिप्प० विलवमाणेहिं एगं महं अंतो जलगयं गिरिसिहरमासायइत्ता संभग्गकूवतोरणा मोडियझयदंडा वलयसयखंडिया कररस्स तत्थेव विद्दवं उवगया, तते गंतीए नावाए भिनमाणीए वहवे पुरिसा विपुलपडियं भंडमायाए अंतो जलंमि निमज्जावि यावि होत्था बृ. 'कालियावाए तत्थ'त्ति कालिकावातः - प्रतिकूलवायुः, 'आहुणिजमाणी' त्यादि आधूयमाना कम्पमाना विद्रवमुपगतेति सम्बन्धः, सञ्चाल्यमाना -स्थानात् स्थानान्तरनयनेन सोभ्यमाना - अधो निमज्जनतः तद्गतलोकक्षोभोत्पादाद्वा सलिलातीक्ष्णवेगैरतिवत्यमानाआक्रम्यमाणा कुट्टिमे करतलेनाहतो यः स तथा स इव 'तेंदूसए' त्ति कन्दुकः तत्रैव प्रदेशेऽधः पतन्ती वा - अधो गच्छन्ती उत्पतन्ती वा-ऊर्द्धं यान्ती तथोत्त्पतन्तीव धरणीतलात् सिद्धविद्या विद्याधरकन्यका तथाऽधः पतन्तीव गगनतलाद् भ्रष्टविद्या विद्याधरकन्यका तथा विपलायमानेव-भयाद्धावन्तीव महागरुडवेगवित्रासिता भुजगकन्यका धावन्तीव महाजनस्य रसितशब्देन वित्रस्ता स्थानभ्रष्टाऽश्वकिशोरी तथा विगुञ्जन्तीव - अव्यक्तशब्दं कुर्वन्तीव अवनमन्तीव वा Page #169 -------------------------------------------------------------------------- ________________ १६६ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/९/१११ गुरुजनदृष्टापराधा-पित्राद्युपलब्धव्यलीका सुजनकुलकन्यका कुलीनेति भावः, तथा घूर्णन्तीव-वेदनया थरथरायमाणेव वीचिप्रहारशतताडिता हि स्त्री वेदनया घूर्णतीति वेदनयेव घूर्णयन्तीत्येवमुपमानं द्रष्टव्यं, गलितलम्बनेव-आलम्बनाद् भ्रष्टेव गगनतलात्-आकाशात् पतितेति गम्यते, यथा क्षीणबन्धनं फलाद्याकाशात् पतति एवं साऽपीति, क्वचित्तु गलितलम्बना इत्येतावदेव दृश्यते, तत्र लम्ब्यन्तेइति लम्बनाः-नगरास्तेगलितायस्यांसा तथा, तथारुदन्तीव, कैः केत्याह-सलिलभिन्ना ये ग्रन्थयस्ते सलिलग्रन्थयः तेच ते 'विप्पइरमाण'त्ति विप्रकिरन्तश्च सलिलं क्षरन्त इति समासःत एव स्थूरा अश्रुपातास्तैर्नववधूरुपरतभर्तृका तथा विलपन्तीव, कीशी केत्याह-परचक्ररजेनअपरसैन्यनृपतिनाऽभिरोहिता-सर्वतः कृतनिरोधायासा तथा, परममहाभयाभिद्रुतामहापुरवरी, तथा क्षणिकस्थिरत्वासाधात् ध्यायन्तीव कीशी केत्याह-कपटेन-वेषाद्यन्यथात्वेन यच्छद्मतेनप्रयोगः-परप्रतातरणव्यापारः तेन युक्तायासा तथायोगपरिव्राजिका-समाधिप्रधानव्रतिनीविशेषः, तथा निःश्वसन्तीव अधोगमनसाधात् तद्गतजननिःश्वाससाधाद्वा निःश्वसन्तीव कीशी केत्याह-महाकान्तारविनिर्गता परिश्रान्ता च या सा तथा परिणतवया - विगतयौवना 'अम्मय'त्ति अम्बा पुत्रजन्मवती, एवंभूता हि स्त्री श्रमप्रचुरा भवति ततश्चात्यर्थं निःश्वसितीत्येवंसा विशेषितेति, तथा तद्गतजनविषादयोगात्शोचन्तीव, कीशी केवेत्याहतपश्चरणं-ब्रह्मचर्यादितत्फलमपि उपचारात्तपश्चरणं स्वर्गसम्भवभोगजातंतस्य क्षीणः परिभोगो यस्याः सातथा, च्यवनकालेदेववरवधूः, 'उप्पयमाणीविवे'त्यादाविवशब्दस्यान्यत्र योगादुत्पतन्ती नौः, केव?-सिद्धविद्याविद्याधरकन्यकेवेत्यादि व्याख्येयमिति, तथा सञ्चूर्णितानि काष्ठानिकूवरं च-तुण्डं यस्याः सा तथा, तथा भग्ना मेढी-सकलफलकाधारभूतकाष्ठरूपा यस्याः सा तथा, मोटितो-भग्नः सहसा-अकस्मात् सहसङ्ख्यजनांश्रयभूतो वा मालो-मालक; उपरितनभागो जनाधारो यस्याः सातथा, ततः पदद्वयस्यकर्मधारयः, तथाशूलाचितेव-शूलाप्रोतेव गिरिश्र-ङ्गारोहणेन निरालम्बनतां गतत्वाच्छूलाचिता वङ्को-वक्रः परिमर्शो-जलधिजलस्पर्शो यस्याः सा तथा ततः कर्मधारयः अथवा शूलायितः-आचरितशूलारूपः स्कन्दितपरिकरत्वात् ‘सूलाइत्त'त्ति पाठे तु शूलायमानो वङ्कश्च-वक्रः परिमासो'त्ति नौगतकाष्ठविशेषो नाविकप्रसिद्धो यस्यां सा तथा, ___-फलकान्तरेषु-सङ्घटिकफलकविवरेषु तटतटायमानाः-तथाविधध्वनि विदधानाः स्फुटन्तो-विघटमानाः सन्धयो-मीलनानि यस्यां सा तथा, विगलन्त्यो लोहकीलिका यस्यां सा तथा, ततः कर्मधारयः, तथासङ्गिः-सर्वावयवैर्विजृम्भिता-विवृततांगताया सा तथा, परिशटिता रज्जव:-फलकसङ्घातनदवरिका यस्याः सातथा, अत एव विसरंत'त्ति विशीर्यमाणानि सर्वाणि गात्राणियस्याः सातथा, ततः कर्मधारयः, आमकमल्लकभूता-अपक्वशरावकल्पा, जलसम्पर्के क्षणेन विलयनात्, तथाअकृतपुण्यजनमनोरथइव चिन्त्यमाना-कथमियमेतामापदंनिस्तरिष्यतीत्येवं विकल्प्यमाना गुर्वी-गुरुका, आपदः सकाशात् दुःसमुद्धरणीयत्वात्, -निष्पुण्यजनेनापि स्वो मनोरथः कथमयं पूरयिष्यत इत्येवं चिन्त्यमानो दुर्निर्वहत्वाद् गुरुरेव भवन्तीतितेनोपमेति, तथाहाहाकृतेन-हाहाकारेणकर्णधाराणां-निर्यामकाणांनाविकानां Page #170 -------------------------------------------------------------------------- ________________ १६७ कन्धः-१, वर्गः, अध्ययन-९ मानांवाणिजकजनानां कर्मकराणांचप्रतीतानां विलपितं-विलापोयस्यांसातथा, नानाविधै *पण्यैश्च-भाण्डेः सम्पूर्णायासातथा, रोयमाणेहिं तिसशब्दमश्रूणि विमुञ्चत्सु ‘कंदमाणेहिंति कात् महाध्वनि मुञ्चत्सु ‘सोयमाणेहिं' शोचत्सु मनसा खिद्यमानेषु 'तिप्पमाणेहिं'ति भयात् दलालादि तर्पत्सु 'विलपत्सुः' आर्त जल्पत्सु एकं महत् 'अंतो जलगय'ति जलान्तर्गतं रिशिखरमासाद्य सम्भग्नः कूपकः-कूपकस्तम्भो यत्र यत्र सितपटो निबध्यते तोरणानि च ज्यां सा तथा, तथा मोटिता ध्वजदण्डा यस्यां सा तथा, वलकानां-दीर्घदारुरूपाणां शतानि डानियस्यांसातथाअथवावलयशतैः-वलयाकारखण्डशतैः खण्डितायासातथा, 'करकर'त्ति करकरतिशब्दं विदधाना तत्रैव जलधौ विद्रवं-विलयमुपगतेति। मू. (११२) तते णं ते मागंदियदारगाछेया दक्खा पत्तट्ठा कुसला मेहावी निउणसिप्पोवपया बहुसु पोतवहणसंपराएसु कयकरणलद्धविजया अमूढा अमूढहत्था एगं महं फलगखंड आसादेति, जंसि च णं पदेसंसि से पोयवहणे विवन्ने तंसिंच णं पदेसंसि एगे महं रयणद्दीवे नामं दीवे होत्था अनेगाइं जोअणाति आयामविखंभेणं अनेगाइं जोअणाई परिक्खेवेणं नानादुमसंडमंडिउद्देसे सस्सिरीए पासातीए ४, । तस्सणं बहुमज्झदेसभाए तत्थणं महंएगे पासायवडेंसए होत्था अब्भुग्गयमूसियए जाव सस्सिरीभूयरूवे पासातीए ४, तत्थ णं पासायवडेंसए रयणद्दीवदेवया नामं देवया परिवसति पावाचंडारुद्दा साहसिया, तस्सणंपासायवडिंसयस्स चउद्दिसिं चत्तारिवनसंडाकिण्हाकिण्होभासा, 1 -ततेणं ते मागंदियदारगा तेणं फलयखंडेणं उवुज्झमाणा २ रयणदीवंतेणं संवुढा यावि होत्या. तते णं ते मागंदियदारगा थाहं लभंति २ महत्ततरं आससंति २ फलगखंडं विसजेति २ रयणद्दीवं उत्तरंति २ फलाणंमग्गणगवेसणं करेंति २ फलातिं गिण्हंति २ आहारेति २ नालिएराणं पग्गणगवेसणं करेंति २ नालिएराइंफोडेंति २ नालिएरतेल्लेणं अन्नमन्नस्स गत्ताई अब्भंगेति २ पोखरणीतोओगाहिंति २ जलमजणं करेंति २ जाव पच्चुत्तरंति २ पुढविसिलापट्टयंसि निसीयंति २आसत्था वीसतअता सुहासणवरगया चंपानयरिंअम्मापिउआपुच्छणंच लवणसमुद्दोत्तारंच कालियवायसमुत्थणं च पोतवहणविवत्तिं च फलयखंडस्स आसायणं च रयणद्दीवुत्तारं च अनुचिंतेमाणा२ ओहतमणसंकप्पाजाव झियायेन्ति, ततेणंसारयणद्दीवदेवयातेमागंदियदारए ओहिणा आभोएति असिफलगवग्गहत्था सत्तद्वतलप्पमाणं उर्ल्ड वेहासंउप्पयत २ ताते उक्किट्ठाए जावदेवगईए वीइवयमाणी२ जेणेव मागंदियदारएतेणेव आगच्छति २ आसुरुत्तामागंदियदारए स्वरफरुसनिट्टरवयणेहिं एवं वदासी-हं भो मागंदियदारया ! अप्पत्थियपत्थिया जति णं तुब्भे मए सद्धिं विउलातिं भोगभोगाई भुंजमाणा विहरह तो भे अस्थि जीविअं, अहन्नं तुब्भे मए सद्धिं विउलातिं नो विहरह तो भे इमेणं नीलुप्पलगवलगुलिय जाव खुरधारेणं असिणा रत्तगंडमंसुयाइंमाउयाहिं उवसोहियाइतालफलाणीव सीसाइंएगंते एडेमि, ततेणं ते मागंदियदारगा रयणदीवदेवयाए अंतिए सो० भीया करयल० एवंजण्णं देवाणुप्पिया वतिस्ससतस्स आणाउववायवयणनिद्देसे चिट्ठिस्सामो, - तते णं सा रयणद्दीवदेवया ते मागंदियदारए गेण्हति २ जेणेव पासायवडिंसए तेणेव उवागच्छइ २ असुभपोग्गलावहारं करेति २ सुभपोग्गलपक्खेवं करेति र त्ता पच्छा तेहिं सद्धिं Page #171 -------------------------------------------------------------------------- ________________ १६८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/९/११२ विउलातिं भोगभोगाई भुंजमाणी विहरति कल्लाकलिं च अमयफलातिं उवनेति। वृ. 'पोयवहणसंपराएK'तिसम्परायः-सङ्ग्रामः तद्वद्यानि भीषणानि पोतवहनकार्याणि तानि तथोच्यन्ते तेषु, देवताविशेषणानि विजयचौरविशेषणवद् गमनीयानि, 'असिखेडगवग्गहत्थ'त्ति खङ्गफलकाभ्यां व्यग्री हस्तौ यस्याः सा तथा, रत्तगंडमंसुयाइंति रक्तौ-रञ्जिती गण्डौ यैस्तानि रक्तगण्डानि तानि श्मश्रूणि-कूर्चकेशाः ययोस्ते रक्तगण्डश्मश्रुके 'माउयाहिं उवसोहियाईति इह माउयाउ उत्तरौष्ठरोमैणि सम्भाव्यन्ते अथवा 'माउया' सख्यो मातरो वा ताभिः उपशोभिते-समारचितकेशत्वादिना जनितशोभे उपशोभिते वा-निर्मलीकृते शिरसी-मस्तके छित्त्वेति वाक्यशेषः, _ 'जण्णंदेवाणुप्पिए'त्यादि, यंकञ्चनप्रेष्याणामपिप्रेष्यं देवानुप्रिया वदिष्यति-उपदेक्ष्यति यदुतायमाराध्यः ‘तस्स'त्ति तस्यापिआस्तांभवत्याः आज्ञा-अवश्यं विधेयतयाआदेशः उपपातःसेवावचनं-अनियमपूर्वक आदेश एव निर्देशः-कार्याणि प्रतिप्रश्ने कृते यन्नियतार्थमुत्तरमेतेषां समाहारद्वन्द्वः तत्र, अथवा यद्देवानां प्रिया वदिष्यति 'तस्स'त्ति तत्र आज्ञादिरूपे स्थास्यामःवर्तिष्याम इति, 'अमयफलाइंति अमृतोपमफलानि ॥ मू. (११३) तते णं सा रयणदीवदेवया सक्कवयणसंदेसेणं सुट्ठिएणं लवणाहिवइणा लवणसमुद्दे तिसत्तखुत्तो अनुपरियट्टियव्वेत्तिजं किंचि तत्थ तणं वा पत्तं वा कट्ठ वा कयवरं वा असुइ पूतियं दुरभिगंधमचोक्खंतं सव्वं आहुणिय २ तिसत्तखुत्तो एगंते एडेयव्वंतिकट्ठ निउत्ता, ततेणं सा रयणद्दीवदेवया ते मागंदियदारए एवं वदासी-एवं खलु अहं देवाणुप्पिया! सक्क० सुट्टिय० तं चेव जाव निउत्ता, तंजाव अहं देवा० ! लवणसमुद्दे जाव एडेमि ताव तुब्भे इहेव पासायवडिंसए सुहंसुहेणं अभिरममाणा चिट्ठह, जतिणंतुब्भे एयंसि अंतरंसि उब्बिग्गा वा उस्सुया वा उप्पुया वा भवेत्राह तोणं तुब्भे पुरच्छिमिल्लं वनसंडं गच्छेज्जाह, तत्थणं दो ऊऊ सया साहीणा तं०-पाउसे य वासारत्ते य। वृ. 'सक्कवयणसंदेसेणं'ति शक्रवचनंचासौ सन्देशश्च-भाषकान्तरेणदेशान्तरस्थस्य भणनं शक्रवचनसन्देशः तेन, अशुचिकं-अपवित्रं समुद्रस्याशुद्धिमात्रकारकपत्रादीतिप्रक्रमः पूतिकंजीर्णतयाकुथितप्रायंदुरभिगन्धं-दुष्टगन्धं, किमुक्तंभवति?-अचोक्षं-अशुद्धं, तिसत्तखुत्तो'त्ति त्रिभिर्गुणिताः सप्त त्रिसप्तत्रिसप्तवाराःत्रिसप्तकृत्व एकविंशतिवारानित्यर्थः, 'एयंसिअंतरंसित्ति एतस्मिन्नवसरे विरहे वा 'उब्विग्ग'त्तिऊद्विग्नौउद्वेगवन्तौ 'उप्पिच्छत्तिभीतौपाठान्तरेणउत्प्लुतौभीतावेव 'उस्सुय'त्ति उत्सुकौ अस्मतसमागमनं प्रति, 'तत्थ णं दो उदू'इत्यादि, तत्र-पौरस्त्ये. नवखण्डे द्वौ ऋतू-कालविशेषौ सदास्वाधीनौ-अस्तित्वेनस्वायत्तौ, तज्जन्यानां वनस्पतिविशेषपुष्पादीनां सद्भावात्, तद्यथा-प्रावृष्ट वर्षारात्रश्च, आषाढश्रावणौ भाद्रपदाश्वयुजौ चेत्यर्थः, अनयोरेव रूपकालङ्गरेण वर्णनाय गीतिकाद्वयम्,। मू. (११४) तत्थ उ कंदलसिलिंधदंतो निउरवरपुष्फपीवरकरो। कुडयञ्जुणणीवसुरभिदाणो पाउसउऊगयवरो साहीणो॥ वृ. 'तत्थ उ'इत्यादि, तत्रैव पूर्ववनखण्डे नान्यत्रौदीच्ये पश्चिमे वेत्यर्थः, कन्दलानि चप्रत्यग्रलताः सिलिन्ध्राश्च-भूमिस्फोटाः, अन्ये त्वाहुः-कन्दलप्रधानाः सिलिन्ध्रा-वृक्षविशेषा ये Page #172 -------------------------------------------------------------------------- ________________ १६९ नाप. श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-९ प्रावृषि पुष्यन्ति सितकुसुमाश्च भवन्ति त एव कुसुमिताः सन्तो दन्ता यस्य धवलत्वासाधर्म्यात् सःकन्दलसिलीन्ध्रदन्तः, इहचसिलीन्ध्राणांकुसुमितत्वविशेषणंसामर्थ्याव्याख्यातं, कुसुमाभावे तेषांप्रावृषोऽन्यत्रापिकालान्तरेसम्भवादिति, तथा निउरो'त्ति वृक्षविशेषःतस्ययानिवरपुष्पाणि तान्येव पीवरः-स्थूरः करोयस्यसतथा, कुटजार्जनुनीपा-वृक्षविशेषास्तत्पुष्पाणिकुटजार्जुननीपानि तान्येव सुरभिदानं-सुगन्धिमदजलं यस्य स तथा, प्रावृट् ऋतुरेव गजवरः प्रावृड्ऋतुगजवरः स्वाधीनः, इह सिलिन्ध्रादिवनस्पतीनां कालान्तराकृतकुसुमानां सदाकुसुमितानां भावादात्मवशोऽस्तीति भावः। मू. (११५) तत्थ य-सुरगोवमणिविचित्तो ढुकुरकुलरसियउज्झररवो। बरहिणविंदपरिणद्धसिहरो वासारत्तो उऊपव्वतो साहीणो॥ वृ. तथा तत्रैव वनखण्डे सुरगोपा-इन्द्रगोपकाभिधाना रक्तवर्णाः कीटास्त एव मणयः पद्मरागादयः तैर्विचित्रः-कर्बुरो यः स तथा, तथा दर्दुरकुलरसितं-मण्डूकसमूहरटितं तदेव उज्झररवो-निर्झरशब्दो यत्र स तथा, बर्हिणवृन्देन-शिखण्डिसमूहेन परिणद्वानि-परिगतानि शिखराणि ऋतुपक्षे वृक्षसम्बन्धीनि पर्वतपक्षे कूटानि यत्र स तथा वर्षारात्रऋतुरेव पर्वत इति विग्रहः, स्वाधीनः-स्वायत्तस्तद्धर्माणां सर्वदा तत्र भावादिति । मू. (११६) तत्थ णं तुब्भे देवाणुप्पिया! बहुसु बावीसु य जाव सरसरपंतियासु बहूसु आलीघरएसुय मालीघरएसुयजाव कुसुमघरएसु य सुहंसुहेणं अभिरममाणा विहरेजाह, जति गंतुब्भे एत्थवि उद्विग्गावा उस्सुया वा उप्पुयावाभवेजाहतोणंतुब्भे उत्तरिल्लंवणसंडंगच्छेज्जाह, तत्थ णं दो ऊऊसया साहीणा तं०-सरदो य हेमंतो य। वृ. 'वावीसु' इत्यादिप्रथमाध्ययनवत्, ‘सरओहेमंतोय'त्ति कार्त्तिकमार्गशीर्षी पौषमाधौ चेत्यर्थः, इहापि गीतिकाद्वयंमू. (११७) तत्थ उ सणसत्तवण्णकउओ नीलुप्पलपउमनलिणसिंगो। सारसचक्कवायरवितघोसो सरयऊऊगोवती साहीणो॥ वृ. 'तत्थ उ'इत्यादि, तत्रैवसनो-वल्कप्रधानो वनस्पतिविशेषः सप्तपर्णः-सप्तच्छदस्तयोः पुष्पाणि सनसप्तपर्णानि तान्येव ककुदं-स्कन्धदेशविसेषो यस्य स तथा, नीलोत्पलपद्मनलिनानि-जलजकुसुमविशेषास्तान्येव श्रृङगेयस्य सतथा, सारसाश्चक्रवाकाश्च-पक्षिविशेषां 'रवियं'ति रुतं तदेव घोषो-नर्दितं यस्य स तथा शरदतुरेव गोपतिः-गवेन्द्रः शरदतुगोपतिः स्वाधीनः । मू. (११८) तत्थ य सियकुंदधवलजोण्हो कुसुमितलोद्धवणसंडमंडलतलो । तुसारदगधारपीवरकरो हेमंतऊऊससी सया साहीणो॥ वृ. तथैव तत्र वनखण्डे सितानि यानि कुन्दानि-कुन्दाभिधनवनस्पतिकुसुमानि तान्येव धवला ज्योत्स्ना-चन्द्रिका यस्य स तथा, पाठान्तरेण 'सितकुंदविमलजोण्हो'त्ति स्पष्टं, कुसुमितो यो लोध्रवनखण्डः स एव मण्डलतलं-बिम्ब यस्य स तथा, तुषारं-हिमंतप्रधानाः या उदकधारा-उदकबिन्दुप्रवाहास्ता एव पीवराः-स्थूलाः कराः-किरणा यस्य स तथा, हेमन्तऋतुरेव शशी-चन्द्र इति विग्रहः स्वाधीनः। Page #173 -------------------------------------------------------------------------- ________________ १७० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/९/११९ मू. (११९) तत्थ णं तुब्भे देवाणुप्पिया ! बावीसु य जाव विहरेज्जाह, जति णं तुब्मे तत्थविउव्विग्गा वा जाव उस्सुया वा भवेजाह तोणंतुब्भे अवरिलं वनसंडंगच्छेज्जाह, तत्थणं दो ऊऊ साहीणा, तं० वृ. तथैव 'वसंते गिम्हे य'त्ति फाल्गुनचैत्रौ वैशाखज्येष्ठौ चेत्यर्थः,। मू. (१२०) वसंते य गिम्हे य, तत्थ उ सहकारचारुहारो किंसुयकण्णियारासोगमउडो ऊसिततिलगबउलायवत्तो वसंतउऊणरवती साहीणो। वृ. 'तत्थ उ'इत्यादि गीतिकाद्वयं, तत्र च सहकाराणि-चूतपुष्पाणि तान्येव चारुहारो यस्य सतथा, किंशुकानि-पलाशस्य कुसुमानि कर्णिकाराणि-कर्णिकारस्य अशोकानिचाशोकस्य तान्येव मुकुटं-किरीटं यस्य स तथा, उच्छ्रितं-उन्नतं तिलकबलुकानितिलकबकुलकुसुमानि तान्येवातपत्रं-छत्रं यस्य स तथा, वसन्ति ऋतुर्नरपतिः स्वाधीनः प्रतीतम्। मू (१२१) तत्थ य पाडलसिरीससलिलो मलियावासंतियधवलवेलो। सीयलसुरभिअनिलमगरचरिओ गिम्हऊऊसागरो साहीणो॥ वृ. तत्र पाटलाशिरीषाणिपाटलाशिरीषकुसुमानि तान्येव सलिलं यत्र स तथा मल्लिकाविचकिलो वासन्तिका-लताविशेषः तत्कुसुमानि मल्लिकावासन्तिकानि तान्येव धवला-सिता वेला-जलवृद्धिर्यस्य स तथा, शीतलः सुरभिश्च योऽनिलो-वायुः स एव मकरचरितं यत्र स तथा, इह चानिलशब्दस्य अकारलोपःप्राकृतत्वात् 'अरण्णं रणं अलायं लाउय'मित्यादिवत्, ग्रीष्मऋतुसागरःस्वाधीन इति। मू. (१२२) तत्थ णं बहुसु जाव विहरेजाह, जति णं तुब्भे देवा० ! तत्थवि उद्विग्गा उस्या भवेज्जाह तओ तुब्भे जेणेव पासायवडिंसए तेणेव उवागच्छेज्जाह, ममं पडिवालेमाणा २ चिडेजाह, माणं तुब्भे दक्खिणिलं वनसंडं गच्छेज्जाह, -तत्थणं महंएगे उग्गविसे चंडविसे घोरविसे महाविसे अइकायमहाकाएजहातेयनिसगे मसिमहिसामूसाकालए नयणविसरोसपुण्णे अंजणपुंजनियरप्पगासे रत्तच्छे जमलजुयलचंचलचलंतजीहे धरणियलवेणिभूए उक्कडफुडकुडिलजडिलक्खडवियडफडाडोवकरणदच्छे लोगाहारधम्ममाणधमधमेतघोसेअणागलियचंडतिव्वरोसे समुहिं तुरियंचवलंधमधमंतदिट्ठीविसे सप्पेय परिवसति, माणं तुब्भं सरीरगस्स वावत्ती भविस्सइ, ते मांगदियदारए दोचंपि तचंपि एवं वदति २ वेउब्वियसमुग्धाएणं समोहणति २ ताए उक्किट्ठाए लवणसमुदं तिसत्तखुत्तो अनुपरियट्टेउं पयत्ता यावि होत्था। वृ. 'उग्गविसे' इत्यादि, उग्रं दुर्जनत्वाद्विषं यस्य स उग्रविषः, एवं सर्वत्र, नवरं चण्डं झगिति व्यापकत्वात्, पाठान्तरे तु “भोगविसे' इति तत्र भोगः शरीरंस एव विषं यस्येति, धोरं परम्परया पुरुषसहस्र स्यापिघातकत्वात्, महत्जम्बूद्वीपप्रमाणशरीरस्यापि विषतयाऽऽभवनात्, कायान्-शरीराणि शेषाहीनामतिक्रान्तोऽतिकायः, अत एव महाकायः, । 'जहातेयनिसग्गे'त्तिशेषविशेषणानि यथागोशालकचरितेतथेहाध्येतव्यानीत्यर्थः, तानि चैतानि 'मसिमहिसमूसाकालगे' मषी च महिषश्च मूषा च-स्वर्णादितापनभाजनविशेषः इति Page #174 -------------------------------------------------------------------------- ________________ तस्कन्धः-१, वर्गः-, अध्ययनं-९ १७१ दः एता इव कालको यः स तथा, 'नयणविसरोसपुण्णो' नयनविषेण-दृष्टिविषेण रोषेण च पूर्ण इत्यर्थः, 'अंजणपुंजिगरप्पगासे' कज्जलपुञ्जानां निकर इव प्रकाशते यः स तथा, 'रत्तच्छे बमलजुयलचंचलचलतजीहे' यमलंसहवर्ति युगलं-द्वयं चञ्चलं च यथा भवत्येवं चलन्त्योःअतिचपलयोर्जियोर्यस्य सतथा, 'धरणितलवेणिभूए' धरणीतलस्य वेणीभूतो-वनिताशिरसः केशबन्धविशेष इव यः कृष्णत्वदीर्घत्वश्लक्ष्णत्वपश्चाद्भागत्वादिसाधात् स तथा, उक्कडफुडकुडिलजडिलकक्खडविगड-फडाडोवकरणदच्छे' उत्कटोबलवताऽम्येनाध्वंसनीयत्वात् स्फुटो-व्यक्तःप्रयत्नविहितत्वात्कुटिलः-तत्स्वरूपत्वात् जटिलः-स्कन्धदेशेकेसरिणामिवाहीनां केसरसद्मावात् कर्कशो-निष्ठुरो बलवत्त्वात् विकटश्च-विस्तीर्णो यः स्फटाटोपः-फणासंरम्भः तत्करणे दक्षो यः स तथा, - 'लोहागरधम्ममाणधमधमेतघोसे' लोहाकरे भायमानं-अग्निना ताप्यमानं लोहमिति गम्यते तस्येव यद्धमधमायमानो-धमधमेतिवर्णव्यक्तिमिवोत्पादयन्घोषः-शब्दो यस्य सतथा, 'अनागलियचंडतिव्बोरेस' अनर्गलितः-अनिवारितोऽनाकलितो वा-अप्रमेयश्चण्डतीव्रःअत्यर्थतीव्रो रोषो यस्य स तथेति, समुहिं तुरियंचवलं धमंतं'तिशुनो मुखं श्वमुखं तस्येवाचरणं श्वमुखिं-कौलेयकस्येव भषणतां त्वरितचपलं-अतिचटुलतया धमन्-शब्दं कुर्वन्नित्यर्थः ! मू. (१२३) तएणं ते मागंदियदारया तओ मुहुत्तंतरस्स पासायवडिंसए सइंवा रतिं वा धितिंवा अलभमाणा अन्नमन्नंएवंवदासी-एवंखलु देवा०! रयणद्दीवदेवयाअम्हेएवं वदासी-एवं खलु अहं सक्कवयणसंदेसेणं सुठ्ठिएणं लवणाहिवइणा जाव वावत्ती भविस्सइ, तंसेयंखलुअम्हदेवाणुप्पिया! पुरच्छिमिल्लेवनसंडंगमित्तए, अन्नमन्नस एयमलृपडिसुणेति . २ जेणेव पुरच्छिमिल्ले वनसंडे तेणेव उवागच्छंति २ तत्थ णं वावीसु य जाव अभिरममाणा आलीघरएसुयजाव विहरंति, ततेणं ते मागंदियदारया तत्थविसइंवा जाव अलभमाणा जेणेव उत्तरिल्ले वनसंडे तेणेव उवा०२ तत्थ णं वावीसुय जाव जालीघरएसुय विहरंति, तते णं ते मागंदियदारया तत्थवि सतिं वा जाव अलभ० जेणेव पञ्चस्थिमिल्ले वणसंडे तेणेव उवा०२ जाव विहरति, तते णं ते मागंदिय० तत्थवि सतिं वा जाव अलभ० अन्नमन्नं एवं वदासी-एवं खलु देवा० ! अम्हे रयणदीवदेवया एवं वयासी-एवं खलु अहं देवाणुप्पिया! सक्कस्स वयणसंदेसेणं सुटिएणलवणाहिवइणा जावमाणंतुब्भंसरीरगस्स वावत्तीभविस्सतितं भवियव्वंएत्य कारणेणं, तंसेयं खलु अम्हं दक्खिणिल्ले वनसंडे तेणेव पहारेत्थ गमणाए, तते णं गंधे निद्धाति से जहा नामए अहिमडेति वा जाव अनिट्ठतराए चेव, तते णं ते मागंदियदारया तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ उत्तरिजेहिं आसातिं पिहेति २ जेणेव दक्खिणिल्ले वनसंडे तेणेव उवागया तत्थ णं महं एगं आघातणं पासंति २ अट्ठियरासिसतसंकुलंभीमदरिसणिजंएगंचतत्थ सूलाइतयंपुरिसंकलुणातिं विस्सराति कट्ठातिं कुव्वमाणं पासंति, भीता जाव संजातभया जेणेव से सूलातियपुरिसे तेणेव उवागच्छंति २ तं सूलाइयं एवं वदासी-एस णं दे० ! कस्साधयणे तुमं च णं के कओ वा इहं हव्वमागए केण वा इमेयारूवं आवतिं पाविए?, तते णं से सूलातियए पुरिसे मागंदियदारए एवं वदासी Page #175 -------------------------------------------------------------------------- ________________ १७२ - "RY. T ". . " ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/९/१२३ एसणं देवाणु०! रयणदीवदेवयाआझयणे अहण्णं देवाणुप्पिया! जंबुद्दीवाओ दीवाओं भारहाओ वासाओ कागंदीए आसवाणियए विपुलं पणियभंडमायाए पोतवहणेणं लवणसमुई ओयाए, ततेणं अहं पोयवहणविवत्तीए निव्वुडभंडसारे एगफलगखंडं आसाएमि, ततेणं अहं उवुज्झमाणे २ रयणदीवंतेणं संवूढे, ततेणंसारयणदीवदेवयाममं ओहिणा पासइ २ ममं गेण्हइ २ मए सद्धिं विपुलातिं भोगभोगातिं भुंजमाणी विहरति, ततेणंसारयणदीवदेवया अन्नदा कयाईअहालहुसगंसिअवराहसिपरिकुविया समाणी ममं एतारूवं आवतिं पावेइ, तंन नजति णं देवा०! तुम्हंपि इमेसिं सरीरगाणं का मन्ने आवती भविस्सइ?,ततेणं तेमागंदियदारया तस्स सूलाइयगस्स अंतिए एयमत्थं सोच्चा निसम्म बलियतरं भीया जाव संजायभया सूलाइतयं पुरिसं एवं व०-कहण्णं देवाणु० ! अम्हे रतणदीवदेवयाए हत्थाओ साहत्थिं नित्थरिजामो? तते णं से सूलाइयए पुरिसे ते मागंदिय० एवं वदासी-एस णं देवाणु०! पुरच्छिमिल्ले वनसंडे सेलगस्स जक्खस्स जक्खाययणे सेलए नामं आसरूवधारी जक्खे परिवसति, तएणं से सेलएजक्खे चोद्दसट्टमुद्दिठ्ठपुण्णमासिणीसुआगयसमए पत्तसमये महया र सद्देणं एवं वदति-कं तारयामि कं पालयामि?, तं गच्छह णं तुब्भे देवा० ! पुरच्छिमिल्लं वनसंडं सेलगस्स जक्खस्स महरिहं पुप्फच्चणियं करेह २ जण्णुपायवडिया पंजलिउडा विनएणं पजुवासमाणा चिट्ठह, जाहेणं से सेलएजक्खे आगतसमए पत्तसमए एवं वदेजा-कंतारयामि कंपालयामि?, ताहे तुब्भे वदह-अम्हे तारयाहि अम्हे पालयाहि, सेलए भेजक्खे परं रयणदीवदेवयाए हत्थाओ साहत्थिं नित्थारेज्जा, अन्नहा भे न याणामि इमेसिं सरीरगाणं का मन्ने आवई भविस्सइ? वृ. 'सइंव'त्ति सुखलक्षणफलबहुलतां स्मृति वा स्मरणं अतिव्याकुलचित्ततया न लभते स्मरति-चित्तरमणं 'धिइंव'त्तिधृतिं चित्तस्वास्थ्यमिति, आसयाइंतिआस्ये-मुखे 'पिहिति'त्ति पिधन्तः-स्थगयन्तः ‘आघयणति वधस्थानं सूलाइयगं'तिशूलिकाभिन्नं 'कलुणाईतिकरुणाजनकत्वात् ‘कट्ठाइंति कष्टं-दुःखंतप्रभवत्वात् ‘वसिसराइंति विरूपशब्दस्वरूपत्वात्वचनानीति गम्यते, 'कूजन्तं' अव्यक्तं शब्दायमानं 'काकंदीए'त्ति काकन्दीनगरी तद्भवः, ‘ओयाए'त्ति उपायातः-उपागतः, 'अहालहुस्सगंसित्ति यथाप्रकारे लघुस्वरूपे०,। मू. (१२४) तते णं ते मागंदिय० तस्स सूलाइयस्स अंतिए एयमढें सोचा निसम्म सिग्धं चंडंचवलं तुरियं चेइयं जेणेव पुरच्छिमिल्ले वनसंडे जेणेव पोखरिणी तेणेव उवा० पोक्खरिणिं गाहंति २ जलमजणं करेन्ति २ जाई तत्थ उप्पलाइं जाव गेण्हति २ जेणेव सेलगस्स जक्खस्स जक्खाययणे तेणेव उ०२ आलोएपणामकरेंति २ महरिहंपुप्फच्चणियंकरेंति २ जण्णुपायवडिया सुस्सूसमाणा नमसमाणा पञ्जुवासंति, ततेणं से सेलए जक्खे आगतसमए पत्तसमएएवं वदासी-कंतारयामि कंपालयामि?, ततेणं तेमागंदियदारया उठाए उडेतिकरयल० एवंव०-अम्हे तारयाहि अम्हे पालयाहि, तएणं से सेलए जक्खे ते मागंदिय० एवं वया०-एवं खलु देवाणुप्पिया! तुब्भं मए सद्धिं लवणसमुद्देणं मज्झं २ वीइवयमाणेणं सा रयणदीवदेवया पावा चंडा रुद्दा खुद्दा साहसिया बहूहिं स्वरएहि य मउएहि य अनुलोमेहि य पडिलोमेहि य सिंगारेहि य कलुणेहि य उवसग्गेहि य उवसग्गं करेहिति, Page #176 -------------------------------------------------------------------------- ________________ १७३ अनस्कन्धः-१, वर्गः-, अध्ययन-९ र तंजतिणं तुब्भे देवा०! रयणदीवदेवयाए एतम€ आढाह वा परियाणह वा अवयेखह भातो भेअहं पिट्ठातो विधुणामि, अहणंतुब्भे रयणदीवदेवयाए एतमटुंनो आढाह नो परियाणह नो अवेक्खह तो भे रयणदीवदेवयाहत्थातो साहत्थिं नित्थारेमि, : तएणं ते मागंदियदारया सेलगंजक्खं एवं वदासी-जण्णं देवाणु० ! वइस्संति तस्सणं उववावयणणिद्देसे चिट्ठिस्सामो, तते णं से सेलए जक्खे उत्तरपुरच्छिमंदिसीभागं अवक्कमति २ उब्वियसमुग्घाएणंसमोहणति २ संखेजातिजोयणाइंदंडंनिस्सरइ दोच्चंपि तच्चंपि वेउब्वियसमु० २ एगं महं आसरूवं विउव्वइ २ ते मागंदियदारए एवं वदासी-हं भो मागंदिया ! आरुह णं देवाणुप्पिया ! मम पिटुंसि, तते णं ते मागंदिय० हट्ट० सेलगस्स जक्खस्स पणामं करेंति २ सेलगस्स पिट्टि दुरूढा, तते णं से सेलए ते मागंदिय० दुरूढे जाणित्ता सत्तठ्ठतालप्पमाणमेत्तातिं उर्ल्ड वेहासंउप्पयति, उप्पइत्ता यताए उक्किट्ठाए तुरियाए देवयाए लवणसमुदं मझमज्झेणंजेणेव जंबुद्दीवे दीवे जेणेव भारहे जेणेव चंपा नयरी तेणेव पहारेत्थ गमणाए। वृ. उद्दिट्टत्तिअमावास्या, आगयसमए'त्तिआसन्नीभूतोऽवसरोयस्य सइत्यर्थः,प्राप्तस्तु साक्षादेव, 'हत्थाओ'त्तिहस्ताद् ग्रहणप्रवृत्तात् साहत्थिंतिस्वहस्तेन सिंगारेहि'तिश्रृङ्गाररसोपेतैः कामोत्कोचकैः करुणैस्तथैव उवसर्गौः-उपद्रवैर्वचनचेष्टाविशेषरूपैः ‘अवयक्खह' अपेक्षद्धं 'मए सद्धिं हसियाणि'इत्यादि, इह क्तप्रत्ययो भावे तस्य चोपाधिभेदेन भेदस्य विवक्षणाद् बहुवचनं, अन्यथा यधुवाभ्यां मया सार्द्ध हसितंचेत्यादि वाच्यं स्यात्, तथा रतानिच अक्षादिभिः ललितानि च ईप्सितानि लीला वा 'कीलियाणि यत्ति जलान्दोलनकक्रीडादिभिः हिण्डितानि च वनादिषु विहतानि मोहितानि च-निधुवनानि, एतच्च वाक्यं काकाऽध्येयं, तत उपालम्भः प्रतीयते।। ___मू. (१२५) तते णं सा रयणदीवदेवया लवणसमुदं तिसत्तखुत्तो अनुपरियट्टति जंतत्थ तणं वा जाव एडेति, जेणेव पासायवडेंस एतेणेव उवागच्छति २ ते मागंदिया पासायवडिंसए अपासमाणी जेणेव पुरच्छिमिल्ले वनसंडे जावसव्वतो समंता मग्गणगवेसणं करेति २ तेसिंमायंदियदारगाणंकच्छइ सुतिं वा ३ अलभमाणीजेणेव उत्तरिल्ले एवं चेव पञ्चस्थिमिल्लेविजावअपासमाणी ओहिं पउंजति, ते मागंदियदारए सेलएणं सद्धिं लवणसमुदंमझमज्झेणं वीइवयमाणे २ पासति २ आसुरुत्ता असिखेडगं गेण्हति २ सत्तट्ट जाव उप्पयति २ ताए उक्किट्ठाए जेणेव मागंदिय० तेणेव उवा०२ एवंव०-हंभो मागंदिय० अप्पत्थियपत्थिया किण्णंतुब्भे जाणह ममं विप्पजहाय सेलएणंजक्खेणं सद्धिं लवणसमुदं मज्झमज्झेणं वीतीवयमाणा?, तंएवमवि गए जइणंतुब्भे ममं अवयक्खह तो भे अस्थि जीवियं, अहन्नं नावयक्खह तो भे इमेणं नीलुप्पलगवल जाव एडेमि, तते णं ते मागंदियदारया रयणदीवदेवयाए अंतिए एयमटुं सो० निस० अभीया अतत्था अणुब्विग्गा अक्खुभिया असंभंता रयणदीवदेवयाए एयमटुं नोआढ़ति नो परि० नोअवयखंति, अनाढायमाणाअपरि० अनवयक्खमाणा सेलएणजखेण सद्धिं लवणसमुदं मझमज्झेणं वीतिवयंति, ततेणंसारयणदीवदेवया ते मागंदियाजाहे नो संचाएति बहूहिं पडिलोमेहि य उवसग्गेहि यचालित्तए वाखोभित्तए वा विपरिणामित्तए वा लोभित्तएवा ताहे महुरेहि सिंगारेहि य कलुणेहि Page #177 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/९/१२५ यउवसग्गेहि य उवसग्गेउं पयत्ता यावि होत्था, हं भो मागंदियदारगा ! जति णं तुब्भेहिं देवाणुप्पिया मए सद्धिं हसियाणि य रमियाणि य ललियाणि य कीलियाणि य हिंडियाणि य मोहियाणि य ताहे णं तुभे सव्वातिं अगणेमाणा ममं विप्पजहाय सेलएणं सद्धिं लवणसमुद्दं मज्झंमज्झेणं वीइवयह, तणं सा रयणदीवदेवया जिनरक्खियस्स मणं ओहिणा आभाएति आभोएत्ता एवं वदासी-निच्चंऽपिय णं अहं जिनपालियस्स अनिट्ठा ५ निच्चं मम जिनपालिए अनिट्टे ५ निच्चंपिय णं अहं जिनरक्कियस्स इट्ठा ५ निच्चंपिय णं ममं जिणरक्खिए इट्टे ५, १७४ जति णं ममं जिनपालिए रोयमाणी कंदमाणीं सोयमाणी तिप्पमाणीं विलवमाणी नावयक्खति किण्णं तुमं जिनरक्खिया ! ममं रोयमाणि जाव नावयक्खसि ?, तते णंवृ. 'तए णं सा रयणदीवे' त्यादि सूत्रं वाचनान्तरे रूपकविशेषद्वयभ्रान्तिं करोति, । मू. (१२६) "सा पवररयणदीवस्स देवया ओहिणा उं जिनरक्खियस्स मनं । नाऊण वधनिमित्तं उवरि मागंदियदारगाणं दोण्हंपि ॥ वृ. 'तथाहि - 'सापवररयणदीवस्स देवया ओहिणा उ जिनरक्खिअस्स नाऊण वहनिमित्तं उवरिं माइदिदारगाण दोहंपि' इत्येकं 'दोसकलिया सलीलयं नाणाविहचुण्णवासमीसियं दिव्वं घाणमणनिव्वुइकरं सव्वोउयसुरहिकुसुमवुट्ठिकरं पहुंचमाणी' इति द्वितीयं एवमन्यान्यपि परिभावनीयानि पद्यानि, पद्यबन्धं हि विना तुकारादिनिपातानां पादपूरणार्थानां निर्देशो न घटते, अपरिमितानि च छन्दःशास्त्राणीति, अर्थस्त्वेवम् - सा देवता जिनरक्षितस्य ज्ञात्वा भावमिति शेषो वधनिमित्तं तस्यैव, वचनमिदं ब्रवीति स्मेति सम्बन्धः, 1 मू. (१२७) दोसकलिया सललियं नानाविहचुण्णवासमीसं (सियं) दिव्वं । घाणमणनिव्वुइकरं सव्वोउयसुरभिकुसुमवुट्ठि पहुंचमाणी ॥ वृ. 'दोसकलिय 'त्ति द्वेषयुक्ता, ‘सलीलयं' ति सलीलं यथा भवतीत्यर्थः, 'चुण्णवास' त्ति चूर्णलक्षणा वासाः चूर्णवासाः तर्मिश्रा या सा तथा तां दिव्यां घ्राणमनोनिर्वृत्तिकारीं सर्वर्तुकानां सुरभीणां च कुसुमानां या वृष्टिः सा तथा तां प्रमुञ्चन्ती । मू. (१२८) नानामणिकणगरयणघंटियखिंखिणिणेऊरमेहलभूसणरवेणं । दिसाओ विदिसाओ पूरयंती वयणमिणं बेति सा सकलुसा ॥ वृ. तथा नानामणिकनकरत्नानां सम्बन्धीनि घण्टिकाश्च किङ्किण्यश्च - क्षुद्रघण्टिका नुपूरी च प्रतीतौ मेखलाच - रसना एतल्लक्षणानि यानि भूषणानि तेषां यो रवस्तेन इति रूपकार्थं 'दिसाओ विदसाओ पूरयंति वयणमिणं बेइ य'त्ति दिशो विदिशश्च पूरयन्ती वचनमिदं वक्ष्यमाणं ब्रवीति सा देवता, 'सकलुस' त्ति सह कलुषेण पापेन वर्त्तते या सा तथेति तृतीयं । मू. (१२९) होल वसुल गोल नाह दइत पिय रमण कंत सामिय निग्घिण नित्थक्क । छिन्न निक्किव अकयलुय सिढिल भाव निल्लज्ज लुक्ख अकलुण जिनरक्किय मज्झं हिययरक्खगा ! ॥ वृ. हे हो (हा) ल हे वसुल हे गोल एतानि च पदानि नानादेशापेक्षया पुरुषाद्यामन्त्रणवचनानि गौरवकुत्सादिगर्भाणि वर्त्तन्ते, हो (हाल इति दशवैकालिके होल इति दृश्यते, तथा नाथ ! - Page #178 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-९ १७५ -योगक्षेमकरिन् ! दयित!-वल्लभ! रक्षित! इति वा प्रिय!-प्रेमकर्त्तः! रमण-भतः! कान्त!कमनीय! स्वामिक!-अधिपते! निघृण!-निर्दय ! सस्नेहाया वियोगदुःस्थाया मम परित्यागात् 'नित्थक्क'त्ति अनवसरज्ञ अनुरक्ताया ममाकाण्डे एव त्यागादित्यर्द्ध। 'छिन्न'त्ति स्त्यान ! कठिन मदीयात्यन्तानुकूलचरिताद्रवीकृतहदयत्वात् निष्कृप! मम दुःखिताया अप्रतीकारात्, अकृतज्ञ! मदीयोपकारस्यानपेक्षणात् शिथिलभाव ! अकस्माद् मम मोचना निर्लज्ज ! प्रतिपन्नत्यागात् रूक्ष! स्नेहकार्याकरणात् अकरुण! हे जिनरक्षितमम हदयरक्षक!-वियोगदुःखेन शतधास्फुटतो हदयस्य त्रायक पुनर्मम स्वीकरणत इत्यर्थः इति चतुर्थं, । मू. (१३०) नहु जुञ्जसि एक्कियं अनाहं अबंधवं तुज्झ चलणओवायकारियं उज्झिउं महण्णं । अहं तुमे विहूणा न समत्थावि जीविउंखणंपि ।। वृ. 'नहु' नैव युज्यसे-अर्हसि एककामनाथामबान्धवां तव चलनोपपातकारिकांपादसेवाविधायिनीमुज्झितुमधन्यामिति, इहच समानार्थनेकशब्दोपादानेऽपिन पुनरुक्तदोषः सम्भ्रमाभिहितत्वात्, यदाह॥१॥ “वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवंस्तथा निन्दन् । यत्पदमसकृद् ब्रूयात् तत्पुनरुक्तं न दोषाया॥" इति अर्धं, हे गुणसंकर!-गुणसमुदायरूप! हं इति अकारलोपदरअसनादहमिति दृश्यं त्वयाविहीना न समर्था जीवितुं क्षणमपीति पञ्चमं । मू. (१३१) इमस्स उ अनेगझसमगरविविधसावयसयाउलधरस्स। . रयणागरस्स मज्झे अप्पाणं वहेमि तुज्झ पुरओ एहि नियत्ताहि जइसि कुविओखमाहि एक्कावराहं मे ॥ वृ.तथा 'इमस्स उत्तिअस्यपुनः अनेकेयेझषा-मत्स्यामकरा-ग्राहाः विविधश्चापदाश्चजलचरश्रुद्रसत्त्वरूपास्तेषां यानि शतानि तेषामाकुलगृहं आकीर्णगेहं झषादीनां वा सदा-नित्यं कुलगृहमिव कुलगृहं यः स तथा तस्येत्यर्द्ध, रत्नाकरस्य-समुद्रस्य मध्ये आत्मानं 'वहेमि'त्ति हन्मि तव-भवतः पुरतः-अग्रतः तथा एहि निवर्तस्व 'जइसि'त्ति यदि भवसि कुपितः क्षमस्वैकापराधं त्वं मे इति षष्ठं। मू. (१३२) तुज्झ य विगयघणविमलसमिमंडलगारसस्सिरीयं सारयनवकमलकुमुदकुवलयविमलदलनिकरसरिसनिभं । नयणं वयणं पिवासागयाए सद्धा मे पेच्छिउंजे अवलोएहि ता इओ ममं नाह जा ते पेच्छामि वयणकमलं ॥ ७. 'तुज्झ यत्ति तव च विगधनं विमलंच यच्छशिमण्डलं तस्येवाकारो यस्य श्रिया च सह यद्वर्त्तते तत्तथा, पाठान्तरेण विगतघनविमलशशिमण्डलेनोपमा यस्य सश्रीकं च यत्तत्तथा, शारदं-शरत्कालसमभवं यन्नवं-प्रत्यग्रं कमलं च-सूर्यबोध्यं कुमुदं च-चन्द्रबोधं कुवलयं च-नीलोत्पलं तेषांयोदलनिकरः-दलवृन्दं तत्सदशे नितरांभात इति-निभेच नयने यत्र तत्तथा, पाठान्तरेण शारदनवकमलकुमुदे च ते विमुकुले च ते विकसिते शेषं तथैव, Page #179 -------------------------------------------------------------------------- ________________ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/९/१३२ -वदनं- मुखं प्रतीति वाक्यशेषः, पिपासागतायाः - मुखजर्शनजलपानेच्छया आयातायाः तां वा गतायाः- प्राप्तायाः कस्याः ? - मे - मम श्रद्धा - अभिलाषः किं कर्तु ? - प्रेक्षितुं - अवलोकयितुं जे इति पादपूरणे निपातः अवलोकय ता इति - ततस्तावदिति वा इतः - अस्यां दिशि मां नाथ जा इति-येन यावदिति वा ते-तव प्रेक्षे वदनकमलमिति रूपकं । मू. (१३३) १७६ एवं सप्पणयसरलमहुरातिं पुणो २ कलुणाई वयणातिं जंपमाणी सा पावा मग्गओ समण्णेइ पावहियया ॥ वृ. एवं सप्रणयानि - सेहानीव सरलानि - सुखावगम्याभिधेयानि मधुराणि च - भाषया कोमलानि यानि तानि तथा, तथा करुणानि - करुणोत्पादकत्वात् वचनानि जल्पन्ती सा पापा क्रियया मार्गतः-पृष्ठतः समन्वेति - समनुगच्छति पापहदयेति । मू. (१३४) तते णं से जिनरक्खिए चलमणे तेणेव भूसणरवेणं कण्णसुहमणोहरेणं तेहि य सप्पणयसरलमहुरभणिएहिं संजायविउणराए रयणदीवस्स देवयाए तीसे सुंदरथणजहणवयणकरचरणनयणलावन्नरूवजोव्वणसिरिं च दिव्वं सरभसउवगूहियाइं जातिं विब्बोयविलसियाणि य विहसियसकडक्खदिट्ठिनिस्ससियमलियउवललियठियगमण-पणयखिज्जियपासा दियाणि य सरमाणे रागमोहियमई अवसे कम्मवसगए अवयक्खति मग्गतो सविलियं, तते गं जिणरक्खियं समुप्पन्नकलुणभावं मच्चुगलत्थल्लणोल्लियमइं अवयक्वंतं तहेव जक्खे य सेलए जाणिऊण सणियं २ उव्विहति नियगपिट्ठाहि विगयसत्तं, तते णं सा रयणदीवदेवया निस्संसा कलुणं जिनरक्खियं सकलुसा सेलगपिट्ठाहि उवयंतं दास ! मओसित्ति जंपमाणी अप्पत्तं सागरसलिलं गेण्हय बाहाहिं आरसंतं उड्डुं उव्विहति, अंबरतले ओवयमाणंच मंडलग्गेण पडिच्छित्ता नीलुप्पलगवलअयसिप्पगासेण असिवरेणं खंडाखंडिं करेत २ तत्थ विलवमाणं तस्स य सरसवहियस्स घेत्तूण अंगमंगातिं सरुहिराई उक्खित्तबलिं चउद्दिसिं करेति सा पंजली पहिट्ठा । वृ. ततोऽसौ जिनरक्षितश्चलमनाः - अभ्युपगमाच्चलितचेताः 'अवयक्खइ' त्ति सम्बन्धः, किंभूतः ? - सतद्विगुणरागः पूर्वकालापेक्षया, कस्यां ? -रत्नद्वीपदेवतायां, केन कैश्चेत्याह-तेन च-पूर्वोक्तेन भूषणरवेण कर्णसुखो मनोहरश्च यस्तेन तैश्च पूर्ववर्णितैः सप्रणयसरलमधुरभणितैः, तथा तस्या देवतायाः सुन्दरं यत्स्तनजघनवदनकरचणनयनानां लावण्यं स्पृहणीयत्वं तच्च रूपं च - शरीरसुन्दरत्वं च यौवनं च - तारुण्यं तेषां या श्रीः - सम्पत् सा तथा तां च दिव्यां - देवसम्बन्धिनीं स्मरन्निति सम्बन्धः, तथा सरभसानि - सहर्षाणि यान्युपगूहितानि - आलिङ्गितानि तानि तथा'विब्बोयकाः' स्त्रीचेष्टाविशेषाः विलसितानि च - नेत्रविकारलक्षणानि च तानि तथा, विहसितानिच-अर्द्धसितादीनि सकटाक्षाः - सापाङ्गदर्शनाः दृष्टयो-विलोकितानि निःश्वसितानि च - कामक्रीडायाः समुद्भवानिमलितानिच- पुरुषाभिलषणीययोषिदङ्गमर्दनानि च पाठान्तरेण मणितानि च - रतकूजितानि उपललितानि च - क्रीडितविशेषरूपाणि पाठान्तरेण ललितानिईप्सितानि क्रीडितानि वा स्थितानि च - स्वभवनेषु उत्सङ्गासनादिषु वा अवस्थानानि गमनानि च-हंसगत्या चङ्कमणानि प्रणयखेदितानि च - प्रणयरोषणानि प्रसादितानि च - कोपप्रसादनानीति द्वन्द्वस्तानि च स्मरन्- चिन्तयन् । रागमोहितमतिः अवश आत्मन इति गम्यते, कर्म्मवशं कर्मणः पारातन्त्रयं गतो यः स Page #180 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-९ १७७ तथा पाठान्तरे कर्मवशात् वेगेन मोहस्य नडितो-विडम्बितो यः सकर्मवशवेगनडितः, 'अवइक्खइत्तिअवेक्षते-निरीक्षतेस्ममार्गतः-पृष्ठतोऽवलोकयतितामागच्छन्तीमित्यर्थः, 'सविलियंति सव्रीडं, सलज्जमित्यर्थः । “मच्चुगलत्थल्लणोल्लिमयइंति मृत्युना-यमराक्षसेन 'गलत्थल्ला' हस्तेन गलग्रहणरूपा तयानोदिता-स्वदेशगमनवैमुख्येन यमपुरीगमनाभिमुखीकृता मतिर्यस्य सतथा तं अवेक्खमाणं तथैव यक्षस्तु शैलको ज्ञात्वा शनैः २ 'उव्विहइत्ति उद्विजहाति-ऊर्द्धं क्षिपति, 'तहेव सणियं' इत्येतत् पदद्वयं वाचनान्तरे नोपलभ्यते निजकपृष्ठात् शरीरावयवविशेषात् 'विगयसत्थं ति विगतस्वास्थ्यं पाठान्तरे विगतश्रद्धो यक्षः शैलक इति, 'ओवयंत ति अवपतन्तं 'सरसबहियस्स'त्ति सरसं-अभिमानरसोपेतं वधितोहतो यः सतथा तस्य अंगमंगाईति शरीरावयवान् ‘उक्खित्तबलिं'ति उत्क्षिप्तः-ऊर्द्ध आकाशे क्षिप्तोन भूमिपट्टादिषु निवेशितो यो बलिः-देवतानामवपहारः स तथा तं चतुर्दिशं करोति, सा देवता 'पंजलि त्ति प्रकृताञ्जलिः प्रकृष्टतोषवती। मू. (१३५) एवामेव समणाउसो ! जो अम्हं निग्गंथाण वा २ अंतिए पव्वतिए समाणे पुनरवि माणुस्सए कामभोगे आसायति पत्थयति पीहेति अभिलसति से णं इह भवे चेव बहूणं समणाणं ४ जाव संसारं अणुपरियट्टिस्सति, जहा वा से जिनरक्खिए वृ. 'एवमेवे'त्यादि निगमनं 'आसाय'त्तिप्राप्तानाश्रयतिभजते-अप्राप्तान्प्रार्थयतेऋद्धिमन्तं याचते स्पृहयति-अप्रार्थित एव यद्ययं श्रीमान् भोगान् मे ददाति तदा साधु भवति इत्येवंरूपां स्पृहां करोति अभिलषति-दृष्टादृष्टेषु शब्दादिषु भोगेच्छां करोतीत्यर्थः,। मू. (१३६) “छलओ अवयक्खंतो निरावयक्खो गओ अविग्घेणं । तम्हा पवयणसारे निरावयखेण भवियव्वं ।। वृ. अत्रार्थे 'छलिउं' गाहा-छलितो-व्यंसितोऽनर्थं प्राप्तः ‘अवकासन् पश्चाद्भागमवलोकयन् जिनरक्षितइतिप्रस्तुतमेव 'निरवयक्खो निरवकाङ्क्षः पश्चाद्भागमनवेक्षमाणस्तन्निस्स्पृह इत्यर्थो गतः-स्वस्थानं प्राप्तोऽविघ्नेन–अन्तरायभावेन जिनपालित इति वक्ष्यमाणं, एष धान्तानुवादो, दान्तिकस्त्वेवं-यस्मादेवं तस्मात् 'प्रवचनासारे' चारित्रे लब्धे सतीति गम्यते 'निरवकाङ्क्षण' परित्यक्तभोगान् प्रति निरपेक्षेण-अनभिलाषवता भवितव्यमिति। मू. (१३७) भोगे अवयक्खंता पडंति संसारसायरे घोरे। ___ भोगेहिं निरवयक्खा तरंति संसारकंतारं॥" वृ. 'भोगे' गाहा चारित्रं प्रतिपद्यापि भोगानवकाङ्क्षन्तः पतन्ति संसारसागरे घोरे जिनरक्षतवत्, इतरे तु तरन्ति जिनपालितवत् समुद्रमिति॥ इह विशेषोपनयमेवं वर्णयन्ति व्याख्यातारः॥१॥ "जह रयणदीवदेवी तह एत्थं अविरई महापावा । जह लाहत्थी विणिया तह सुहकामा इहं जीवा।। ॥२॥ जह तेहिं भीएहिं दिट्ठो आघायमंडले पुरिसो। संसारदुक्खभीया पासंति तहेव धम्मकहं ।। ॥३॥ जह तेण तेसि कहिया देवी दुक्खाण कारणं घोरं। 712 Page #181 -------------------------------------------------------------------------- ________________ १७८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/९/१३७ तत्तो च्चिय नित्थारो सेलगजवक्खाओ नन्नत्तो।। ॥४॥ तह धम्मकही भव्वाण साहए दिट्ठअविरइसहावो । सयलदुहहेउभूओ विसया विरयंति जीवाणं ।। ॥५॥ सत्ताणं दुहत्ताणं सरणंचरणं जिणिंदपन्नत्तं। आनंदरूविनिव्वाणसाहणं तहय देसेइ ।। जह तेसिं तरियव्वो रुद्दसमुद्दो तहेव संसारो। जह तेसि सगिहगमणं निव्वाणगमो तहा एत्थं ॥ जह सेलगपिट्ठाओ भट्ठो देवीइ मोहियमईओ। सावयसहस्सपउरंमिसायरे पाविओ निहणं ।। ॥८॥ तह अविरईइ नडिओ चरणचुओ दुक्खसावयाइण्णे । निवडइ उपारसंसारसायरे दारुणसरुवे ।। ॥९॥ जह देवी अक्खोहो पत्तो सट्ठाण जीवियसुहाई। तह चरणट्ठिओ साहू अक्खओहो जाइ निव्वाणं ॥ मू. (१३८)ततेणंसारयणद्दीवदेवयाजेणेव जिनपालिए तेणेव उवा० बहूहिं अनुलोमेहि य पडिलोमेहि य खरमहरसिंगारेहिं कलुणेहि य उवसग्गेहि य जाहे नो संचाएइ चालित्तए वा खोभि० विप्प० ताहे संता तंता परितंता निविण्णा समाणा जामेव दिसिं पाउ० तामेव दिसं पडिगया, तते णं से सेलए जक्खे जिनपालिएण सद्धिं लवणसमुदं मझमझेणं वीतियवति २ जेणेवचंपानयरीतेणेव उवागच्छतिर चंपाए नयरीए अग्गुजाणंसि जिनपालियंपट्ठातोओयारेति २ एवं वं०-एसणं देवा०! चंपानयरी दीसतित्तिक? जिनपालियं आपुच्छति २ जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए। मू. (१३९) ततेणं जिनपालिए चंपंअनुपविसतिर जेणेव सएगिहे जेणेव अम्मापियरो तेणेव उवागच्छइ २ अम्मापिऊणं रोयमाणे जाव विलवमाणे जिनरक्खियवावत्तिं निवेदेति, तते णंजिनपालिए अम्मापियरोमित्तनातिजावपरियणेणंसद्धिं रोयमाणातिंबहूइंलोइयाइंमयकिच्चाई करेति २ कालेणं विगतसोयाजाया, ततेणंजिणपालियंअन्नया कयाइ सुहासणवरगतं अम्मापियरो एवंवंदासी-कहण्णंपुत्ता! जिनरक्खिएकालगए?, ततेणं से जिणपालिएअम्मापिऊणंलवणसमुद्दोत्तारंच कालिय- वायसमुत्थणं पोतवहणविवत्तिं च फलहखंडआसातणंच रयणदीवुत्तारंच रयणदीवदेवयागिहं च भोगविभूइं च रयणदीवदेवयाअप्पाहणं च सूलाइयपुरिसदरिसणं च सेलगजक्खआरुहणंचरयणदीवदेवयाउवसग्गंच जिनरक्खयविवत्तिं चलवणसमुद्दउत्तरणंच चंपागमणंच सेलगज- क्खआपुच्छणं च जहाभूयमवितहमसंदिद्धं परिकहेति, तते णं जिनपालिए जाव अप्पसोगे जाव विपुलाति भोगभोगाइं जमाणे विहरति । मू. (१४०) तेणंकालेणं२ समणे० समोसढे, धम्मं सोचा पव्वतिएएक्कारसंगवी मासिएणं सोहम्मे कप्पे दो सागरोवमे, महाविदेहे सिज्झिहिति । एवामेव समणाउसो ! जाव माणुस्सए कामभोए नो पुणरवि आसाति सेणंजाव वीतिवतिस्सति जहा वा से जिनपालिए। एवं खलुजंबू Page #182 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, वर्ग:-, अध्ययनं - ९ समणेणं भगवया नवमस्स नायज्झयणस्स अयमट्ठे पन्नत्तेत्तिबेमि ॥ अध्ययनं - ९ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता ज्ञाताधर्मकथाङ्ग सूत्रे प्रथम श्रुतस्कन्धे नवम अध्ययनंस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । अध्ययनं - १० - चन्द्रमा वृ. अथ दशमं विव्रियते, तस्य चायं पूर्वेण सह सम्बन्धः - अनन्तराध्ययनेऽविरतिवशवर्त्यवशवर्त्तिनोरनर्थेतरावुक्तौ, इह तु गुणहानिवृद्धिलक्षणावनर्थार्थी प्रमाद्यप्रमादिनोरभिधीयेते इत्येवंसम्बद्धमिदम् मू. (१४१ ) जति णं भंते! समणेण० नवमस्स नायज्झयणस्स अयमट्टे पन्नत्ते दसमस्स के अट्टे० ?, एवं खलु जंबू ? तेणं कालेणं २ रायगिहे नगरे सामी समोसढे गोयमसामी एवं वदासी- कहन्नं भंते ! जीवा वहू॑ति वा हायन्ति वा?, गो० ! से जहा नामए बहुलपक्खस्स पाडिवयाचंदे पुन्निमाचंदं पणिहाय हीणो वण्णेणं हीणे सोम्मयाए हीणे निद्धयाए हीणे कंतीए एवं दित्तीए जुत्तीए छायाए पभाए ओयाए लेस्साए मंडलेणं तयानंतरं च णं बीयाचंदे पाडिवयं चंद पणिहाय हीनतराए वण्णेणं जाव मंडलेणं तयानतरंच णं ततिआचंदे बितियाचंदं पणिहाय हीनतराए वण्णेणं जाव मंडलेणं, एवं खलु एएणं कमेणं परिहायमाणे- २ जाव अमावास्या चंदे चाउद्दसि चंदं पणिहाय नट्टे वण्णेणं जाव नट्टे मंडलेणं, एवामेव समणाउसो ! जो अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वइए समाणे हीणे खंतीए एवं मुत्तीए गुत्तीए अज्जवेणं मद्दवेणं लाघवेणं सच्चेणं तवेणं . चियाए अकिंचणयाए बंभचेरवासेणं, १७९ तयानंतरं च णं हीने हीनतराए खंतीए जाव हीणतराए बंभचेरवासेणं, एवं खलु एएणं कमेणं परिहायमाणे २ नट्टे खंतीए जाव नट्टे बंभचेरवासेणं, से जहा वा सुक्कपक्खस्स पाडिवायचंदे अमावासाए चंदं पणिहाय अहिए वण्णेणं जाव अहिए मंडलेणं तयाणंतरं च णं बिइयाचंदे पडिवयाचंदं पणिहाय अहिययराए वण्णेणं जाव अहियतराए मंडलेणं एवं खलु एएणं कमेणं परिवुड्डेमाणे २ जाव पुण्णिमाचंदे चाउद्दसिं चंदं पणिहाय पडिपुण्णं वण्णेणं जाव पडिपुन्ने मंडलेणं, एवामेव समणाउसो ! जाव पव्वतिए समाणे अहिए खंतीए जाव बंभचेरवासेणं, तयानंतरं चणं अहिययराए खंतीए जाव बंभचेरवासेणं, एवं खलु एएणं कमेणं परिवड्ढे माणे २ जाव पडिपुन्ने बंभचेरवासेणं, एवं खलु जीवा वहू॑ति वा हायंति वा, एवं खलु जंबू ! समणेणं भगवता महावीरेणं दसमस्स नायज्झयणस्स अयमट्टे पन्नत्तेत्तिबेमि ।। वृ. सर्वं सुगमम्, नवरं जीवानां द्रव्यतोऽनन्तत्वेन प्रदेशतश्च प्रत्येकमसङ्ख्यातप्रदेशत्वेनावस्थितपरिमाणत्वात् वर्द्धन्ते गुणैः हीयन्ते च तैरेव । अनन्तरनिर्देशत्वेन हानिमेव तावदाह - 'से जहे 'त्यादि, 'पणिहाए' त्ति प्रणिधायापेक्ष्य 'वर्णेन' शुक्लतालक्षणेन 'सौम्यतया' सुखदर्सनीयतया 'स्निग्धतया' अरुक्षतया 'कान्त्या' कमनीयतया 'दीप्तया' दीपनेन वस्तुप्रकाशनेनत्यर्थः 'जुत्तीय'त्ति युक्तत्या आकाशसंयोगेन । खण्डेन हि मण्डलेनाल्पतरमाकाशं युज्यते न पुनर्यावत्सम्पूर्णेन, 'छायाया' जलादी Page #183 -------------------------------------------------------------------------- ________________ १८० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१०/१४१ प्रतिबिम्बलक्षणया शोभयावा 'प्रभया' उद्गमनसमयेयधुतिस्फुरणतया ओयाए' त्तिओजसा दाहापनय नादिस्वकार्यकरणशक्त्या 'लेश्यया' किरणरूपया ‘मण्डलेन' वृत्ततया, क्षान्त्यादिगुणहानिश्च कुशीलसंसर्गात् सद्गुरूणाम पर्युपासनात् प्रतिदिनं प्रमादपदासेवनात् तथाविधचारित्रावरणकर्मोदयाच्च भवतीति, गुणवृद्धिस्त्वेतद्विपर्यायादिति, एवं च हीयमानानां जीवानां न वाञ्छितस्य निर्वाणसुखस्यावाप्तिरित्यनर्थः, आह च॥१॥ "चंदोव्व कालपक्खे परिहाई पए पए पमायपरो। तह उग्घरविग्घरनिरंगणोविन य इच्छियं लहइ॥"त्ति गुणैर्वर्द्धमानानां तु वाञ्छितार्थावाप्तेर्थ इति, विशेषयोजना पुनरेवम्॥१॥ "जह चंदो तह साहू राहुवरोहो जहा तह पमाओ। वण्णाई गुणगणो जह तहा खमाई समणधम्मो॥ ॥२॥ पुण्णोवि पइदिनं जह हायंतो सव्वहा ससी नस्से । तह पुण्णचरित्तोऽविहु कुसीलसंसग्गिमाईहिं।। ॥३॥ जणियपमाओ साहू हायंतो पइदिणंखमाईहिं । जायइ नट्ठचरित्तो तत्तो दुक्खाई पावेइ ॥ ॥४॥ (तथा) – “हीणगुणोविहु होउंसुहगुरुजोगाइजणियसंवेगो। पुण्णसरूवो जाइय विवड्डमाणो ससहरोव्व ॥ श्रुतस्कन्ध : १ - अध्ययनं-१०- समाप्तम् ( अध्ययनं-११-दावद्रवः ) वृ. अथैकादशमं विव्रियते-अस्य पूर्वेण सहायं सम्बन्धः-पूर्वत्र च प्रमाद्यप्रमादिनौर्गुणहानिवृद्धिलक्षणावनार्थावुक्ती, इह तु मार्गाराधनविराधनाभ्यां तावुच्येते इतिसम्बद्धमिदम् मू. (१४२) जतिणंभंते! दसमस्स नायज्झणस्स अयमढे एक्कारसमस के अढे०?, एवं खलुजंबू!तेणं कालेणं २ रायगिहे गोयमे एवं वदासी कह णंभंते! जीवा आराहगा वा विराहगा वा भवंति?, गो० ! से जहा नामए एगंसि समुद्दकूलंसि दावद्दवा नामं रुक्खा पन्नत्ता किण्हा जाव निउरुंबभूया पत्तिया पुफिया फलिया हरियगरेरिज्जमाणा सिरीए अतीव उवसोभेमाणा २ चिट्ठति, जया णं दीविच्चगा ईसिं पुरेवाया पच्छावाया मंदावाया महावाया वायंति तदा णं बहवे दावद्दवा रुक्खा पत्तिया जाव चिटुंति अप्पेगतिया दावद्दवा रुक्खा जुन्ना झोडा परिसडियपंडुपत्तपुप्फफला सुक्करुक्खओ विव मिलायमाणा २ चिट्ठति, । एवमामेव समणाउसो! जे अम्हं निग्गंथो वा निग्गंथी वा जाव पव्वतिते समाणे बहूणं समणाणं४ सम्मंसहति जाव अहियासेति बहूणं अन्नउत्थियाणंबहूणं गिहत्थाणं नो सम्मंसहति जाव नो अहियासेति एसणं महे पुरिसे देसविराहए पन्नते समणाउसो! जयाणं सामुद्दगा ईसिं पुरेवाया पच्छावाया मंदवाया महावाता वायंति तदा णं बहवे दावद्दवा रुक्खा जुण्णा झोडाजाव मिलायमाणा २ चिट्ठति, अप्पेगइया दावद्दवा रुक्खा पत्तिया पुफिया जाव उवसोभेमाणा २ चिटृति, एवामेव समणाउसो! जोअम्हंनिग्गंथोवा निग्गंथी वापव्वतिए समाणेबहूणंअन्नउत्थियाणं Page #184 -------------------------------------------------------------------------- ________________ १८१ श्रुतस्कन्धः-१, वर्गः-, अध्ययन-११ बहूणंगिहत्थाणं सम्मंसहति बहूणं समणाणं४ नो सम्मंसहति एसणंमए पुरिसे देसाराहए पन्नत्ते समणाउसो!। जयाणं नो दीविचग्गा नो सामुद्दगाईसिंपुरेवाया पच्छावायाजाव महावाया ततेणं सव्वे दावद्दवा रुक्खा जुण्णा झोडा० एवामेव समणाउसो! जाव पव्वतिए समाणे बहूणं समणाणं २ बहूणं अन्नउत्थियगिहत्थाणं नो सम्मंसहति एसणंमए पुरिसे सव्वविराहए पन्नत्ते समणाउसो!, जया णं दीविच्चगावि सामुद्दगावि ईसिं पुरेवाया पच्छावाया जाव वायंति तदा णं सव्वे दावद्दवा रुक्खा पत्तिया जाव चिट्ठति, एवामेव समणाउसो ! जे अम्हं पव्वतिए समाणे बहूणं समणाणं बहूणं अन्नउत्थियगिहत्थाणं सम्मं सहति एसणं मए पुरिसे सव्वाराए प०!, एवं खलु गो० ! जीवा आराहगा वा विराहगा वा भवंति, एवं खलु जंबू! समणेणं भगवया एक्कारसमस्स अयमढे पन्नत्तेत्तिबेमि॥ वृ. सर्वं सुगम, नवरं आराधका ज्ञानादिमोक्षमार्गस्य विराधका अपि तस्यैव ‘जया ण'मित्यादि 'दीविच्चगा' द्वैप्या द्वीपसम्भवा ईषत् पुरोवाताः-मनाक्-सस्नेहवाता इत्यर्थः,पूर्वदिक्सम्बन्धिनोवा, पथ्यावाता-वनस्पतीनांसामान्येन हितावायवः पश्चाद्वातावामन्दाः-शनैः सञ्चारिणः महावाताः-उदंडवाता वान्ति तदा 'अप्पेगाइय'त्ति अप्येके केचनापिस्तोका इत्यर्थः, 'जुण्ण'त्तिजीर्णाइवजीर्णाः, झोड:-पत्रादिशाटनं, तद्योगात्तेऽपिझोडाः, अतएवपरिशटितानि कानिचिच्च पाण्डूनि पत्राणिपुष्पफलानिच येषांतेतथा शुष्कवृक्षक इव म्लायन्तस्तिष्ठन्ति इत्येष दृष्टान्तो, योजना त्वस्यैवं एवामेवे'त्यादि, अन्नउत्थियाणं'ति अन्ययूथिकानां-तीर्थान्तरीयाणां कापिलादीनामित्यर्थः, दुर्वचनादीनुपसर्गान् नो सम्यक् सहते इति, ‘एस णं'ति य एवंभूतः एष पुरुषो देशविराधको ज्ञानादिमोक्षमार्गस्य, इयमत्र विकल्पचतुष्टयेऽपि भावना-यथा दावद्रव्यवृक्षसमूहः स्वभावतो द्वीपवायुभिः बहुतरदेशैः स्वसम्पदः समृद्धिमनुभवतिदेशेन चासमृद्धिं १ समुद्रवायुभिश्चदेशैरसमृद्धिं देशेन च समृद्धि २ मुभयेषां च वायूनामभावे समृध्यभाव ३ मुभयसद्भावे च सर्वतः समृद्धि ४ मेवंक्रमेण साधुःकुतीर्थिकगृहस्थानांदुर्वचनादीन्यसहमानः क्षान्तिप्रधानस्य ज्ञानादिमोक्षमार्गस्य देशतो विराघनां करोति, श्रमणादीनांबहुमानविषयाणांदुर्वचनादिक्षमणेन बहुतरदेशानामाराधनात् १ श्रमणादिदुर्वचनानां त्वसहने कुतीर्थिकादीनां सहने देशानां विराधनेन देशत एवाराधनां करोति २ उभयेषामसहमानो विराधनायां सर्वथा तस्य वर्त्तते ३ सहमानश्च सर्वथाऽऽराधनायामिति ४, इह पुनर्विशेषयोजनामेवं वर्णयन्ति “जह दावद्दवतरुवणमेवं साहू जहेव दीविच्चा । वाया तह समणाइयसपक्खवयणाइंदुसहाई॥ ॥२॥ जह सामुद्दयवाया तहऽन्नतित्थाइकडुयवयणाई। कुसुमाइसंपया जग सिवमग्गाराहणा तह उ॥ जह कुसुमाइविणासो सिवमग्गविराहणा तहा नेया। जह दीववाउजोगे बहुइटी ईसि य अणिड्डी। ॥४॥ तहसाहम्मियवयणाण सहमाणाराहणा भवे बहुया। ॥१॥ जरा Page #185 -------------------------------------------------------------------------- ________________ १८२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/११/१४२ ॥६॥ इयराणमसहणे पुण सिवमग्गविराहणा थोवा ।। जह जलहि वाउजोगे थेविड्डी बहुयरा यऽणिड्डी य। तह परपक्खखमणे आराहणमीसि बहुययरं॥ जह उभयवाउविरहे सव्वा तरुसंपया विणट्ठत्ति । अनिमित्तोभयमच्छररुवे विराहणा तह य॥ जह उभयवाउजोगे सव्वसमिड्डी वनस्स संजाया। तह उभयवयणसहणे सिवमग्गाराहणा वुत्ता। ता पुन्नसमणधम्माराहणचित्तो सया महासत्तो। सव्वेणविकीरंतं सहेज सव्वंपि पडिकूलं ॥" श्रुतस्कन्ध : १, अध्ययनं-११- समाप्तम् ॥७॥ ॥८॥ ( अध्ययनं-१२-उदकज्ञातः ) वृ.अधुना द्वादशं विवियते, अस्य चैवंसम्बन्धः-अनन्तरज्ञाते चारित्रधर्मस्य विराधकधर्मस्य विराधकत्वमाराधकत्वं चोक्तमिह तुचारित्राराधकत्वं प्रकृतिमलीमसानामपि भव्यानां सद्गुरुपरिकर्मणातो भवतीत्युदकोदाहरणेनाभिधीयते, इत्येवं सम्बद्धमिदम् मू. (१४३) जतिणंभंते! समणेणंजाव संपत्तेणं एक्कारसमस्स नायज्झयणस्स अयम० बारसमस्स णं नायज्झयणस्स के अढे पं०?, एवं खलु जंबू ! तेणं कालेणं २ चंपा नाम नयरी पुन्नभद्दे जितसत्तू राया धारिणी देवी, अदीनसत्तू नाम कुमारे जुवराया यावि होत्था, सुबुद्धी अमच्चे जाव रज्जधुराचिंतए समणोवासए, तीसेणंचंपाए नयरीए बहिया उत्तरपुरच्छिमेणं एगे परिहोदए याविहोत्था, मेयवसामंसरुहिरपूयपडलपोच्चडे मयगकलेवरसंछण्णे अमणुण्णे वण्णेणं जाव फासेणं, सेजहा नामए अहिमडेति वा गोमडेति वा जावमयकुहियविणढकिमिणवाण्णदुरभिगंधे किमिजालाउले संसत्ते असुइविगयबीभत्थदरिसणिज्जे, भवेयारुवेसिया?, नो इणढे समझे, एत्तो अनिट्टतराए चेव जाव गंधेणं पन्नते। वृ. सर्वं सुगमनवरं ‘फरिहोदए'त्तिपरिखायाः-खातवलयस्योदकंपरिखोदकं, चापीति समुच्चये, ततश्चंपादिकोऽर्थोऽभूदु एवं परिखोदकं चाभूदित्येवं, चः समुच्चये इति, 'मेये त्यादि, अत्र मेदःप्रभृतीनां पटलेन-समूहेन 'पोच्चडं' विलीनं मृतकानां यथा वा द्विपदादीनां कडेवरैः संछन्नंयत्तत्तथा,अह्यादिकडेवरविशेषणायाह-मृतं-जीवविमुक्तमत्रंसद्यत्कुथितं-ईषल्दुर्गन्धमित्यर्थः तथा विनष्ट-उच्छूनत्वादिविकारवत् 'किमिणं'ति कतिपयकृमिवत् व्यापन्नं च-शकुन्यादिभक्षणाद्वीभत्सतां गतं सद्यद्दुरभिगन्धं-तीव्रतरदुष्टगन्धं । मू. (१४४) तते णं से जितसत्तू राया अन्नदा कदाइ हाए कयबलिकम्मे जाव अप्पम हग्घाभरणालंकियसरीरे बहूहिं राईसर जाव सत्थवाहपभितिहिं सद्धिं भोयणवेलाए सुहासणवरगर विपुलं असनं ४ जाव विहरति, जिमितभुत्तुत्तरायए जाव सुइभूते तंसि विपुलंसि असन ४ जाद जायविम्हए ते बहवे ईसर जाव पभितीए एवं वयासी-अहो णं देवा० ! इमे मणुन्ने असन । Page #186 -------------------------------------------------------------------------- ________________ १८३ श्रुत्तस्कन्धः-१, वर्गः-, अध्ययनं-१२ वणेणं उववेए जाव फासेणं उववेते अस्सायणिज्जे विस्सायणिज्जे पीणणिजे दीवणिज्जे दप्पणिज्जे मयणिज्जे बिंहणिजे सब्बिंदियगायपल्हायणिजे, तते णं ते बहवे ईसर जाव पभियओ जितसतुं एवं व०-तहेव णं सामी ! जण्णं तुब्भे वदह अहोणं इमे मणुण्णे असनं ४ वण्णेणं उववेए जाव वल्हायणिज्जे, ततेणं जितसत्तू सुबुद्धिं अमचं एवं व०-अहो णं सुबुद्धी ! इमे मणुण्णे असनं ४ जाव पल्हायणिज्जे, तए णं सुबुद्धि जितसत्तुस्सेयमटुंनो आढाइजावतुसिणीए संचिट्ठति, ततेणं जितसत्तुणा सुबुद्धी दोच्चंपि तच्चंपि एवं वुत्ते समाणे जितसत्तुंरायं एवं वदासी-नो खलु सामी ! अहं एयंसि मणुण्णंसिअसन ४ केइ विम्हए, एवं खलु सामी 'सुब्भिसद्दावि पुग्गला दुभिसद्दत्ताए परिणमंति दुन्भिसद्दावि पोग्गला सुब्भिसदत्ताएपरिणमंति, सुरूवावि पोग्गला दुरूवत्ताएपरिणमंतिदुरूवाविपोग्गला सुरूवत्ताए परिणमंति, सुभिगंधाविपोग्गला दुब्भिगंधत्ताए परिणमंतिदुभिगंधावि पोग्गलासुब्भिगंधत्ताए परिणमंति सुरसावि पोग्गला दुरसत्ताए परिणमंति दुरसावि पोग्गला सुरसत्ताए परिणमंति सुहफासावि पोग्गला दुहफासत्ताए परिणमंति दुहफासावि पोग्गला सुहफासत्ताए परिणमंति पओगवीससापरिणयावि यणं सामी ! पोग्गला पन्नत्ता, ततेणं से जितसत्तू सुबुद्धिस्स अमच्चस्स एवमातिक्खमाणस्स ४ एयमटुंनो आढाति नो परियाणाई तुसिणीए संचिट्ठइ, तएणं से जितसत्तू अन्नदा कदाई पहाए आसखंधवरगते महया भडचडगरहआसवाहणियाए निञ्जायमाणे तस्स फरिहोदगस्स अदूरसामंतेणं वीतीवयइ । ततेणं जितसत्तू तस्स फरिदोदगस्स असुभेणं गंधेणंअभिभूते समाणे सएणं उत्तरिजगेणं आसगंपिहेइ, एगंतंअवक्कमति, तेबहवेईसर जाव पभितिओएवं वदासी-अहोणं देवाणुप्पिया इमे फरिहोदए! अमणुन्ने वण्णेणं ४ से जहा नामए अहिमडेति वा जाव अमणामतराए चेव, तए णं ते बहवे राईसरपभिइ जाव एवं व०-तहेव णं तं सामी! जंणं तुब्भे एवं वयह, अहो णं इमे फरिहोदए अमणुण्णे वण्णेणं ४ से जहा नामए अहिमडे इ वा जाव अमनामतराए चेव, तएणंसेजियसत्तूसुबुद्धिं अमच्चं एवं वदासी-अहोणं सुबुद्धी! इमे फरिहोदए अमणुण्णे वण्णेणं से जहा नामए अहिमडेइ वा जाव अमणामतराए चेव, तए णं सुबुद्धी अमच्चे जाव तुसिणीए संचिट्ठइ, तए णं से जियसत्तू राया सुबुद्धिं अमञ्चं दोघंपि तचंपि एवं व०-अहोणंतं चेव, तएणंसे सुबुदद्धीअमच्चे जियसत्तुणा रना दोच्चंपितचंपिएवं वुत्ते समाणे एवंव०-नोखलु सामी! अम्हं एयंसि करिहोदगंसि केइ विम्हए, एवंखलु सामी! सुब्भिसद्दाविपोग्गलादुब्बिसदत्ताए परिणमंति, तं चेव जाव पओगवीससापरिणयावि यणं सामी ! पोग्गला पन्नत्ता, ततेणं जितसत्तुसुबुद्धि एवं चेव, माणं तुमंदेवाणु०! अप्पाणंच परंच तदुभयंवा बहूहि यअसब्भावुब्भावणाहिँ मिच्छत्ताभिनिवेसेणय वुग्गाहेमाणे वुप्पाएमाणे विहराहि, ततेणंसुबुद्धिस्स इमेयारूवे अब्भस्थिए ५ समुप्पज्जित्था-अहोणंजितसत्तूसंतेतच्चेतहिएअवितहे सब्भूते जिणपन्नत्ते भावे नो उवलभति, तं सेयं खलु मम जितसत्तुस्स रन्नो संताणं तच्चाणं तहियाणं अवितहाणं सब्भूताणं जिनपन्नत्ताणं भावाणं अभिगमणट्ठयाए एयमट्ठ उवाइणावेत्तए, एवं संपेहेति २ पञ्चतिएहिं पुरिसेहिं सद्धिं अंतरावणाओ नवए घडयपडए पगेण्हति २ संझाकालसमयंसि पविरलमणुस्संसि निसंतपडिनिसंतंसि जेणेव फरिहोदए तेणेव उवागए २ तं Page #187 -------------------------------------------------------------------------- ________________ १८४ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१२/१४४ फरिहोदगंगेण्हावेति २ नवएसुघएडसुगालावेति २ नवएसुघडएसुपक्किवावेति २ लंछियमुद्दिते करावेति २ सत्तरत्तंपरिवसावेति २ दोच्चंपिनवएसुघडएसुगालावेतिनवएसुघडएसुपक्खिवावेति २ सज्जक्खारं पक्खिवावेइ लंछियमुद्दिते कारवेति २ सत्तरत्तं परिवसावेति २ तच्चंपि नवएसु घडएसु जाव संवसावेति एवं खलु एएणं उवाएणं अंतरा गलावेमाणे अंतरा पक्खिवावेमाणे अंतराय विपरिवसावेमाणे २ सत्तर रातिंदिया विपरिवसावेति, ततेणंसेफरिहोदए सत्तमसत्तयंसि परि-णममाणंसि उदगरयणे जाए याविहोत्था अचअछे पत्ते जच्चे तणुए फलिहवण्णाभे वण्णेणं उववेते ४ आसायणिजे जाव सव्विंदियगायपल्हायणिजे, तते णं सुबुद्धी अमच्चे जेणेव से उदगरयणे तेणेव उवा०२ करयलंसि आसादेति २ तं उदगरयणं वण्णेणं उववेयं ४ आसायणिज्जे जाव सव्विंदियगायपल्हयणिइजं जाणित्ता हट्टतुढे बहूहिंउदगसंभारणिज्जेहिं संभारेति २ जितसत्तुस्सरण्णो पाणियधरियंसद्दावेति २ एवं व०-तुमं चणं देवाणुप्पिया! इमं उदगरयणं गेण्हाहि २ जितसत्तुस्स रन्नो भोयणवेलाए उवणेज्जासि, तते णं से पाणियघरिए सुबुद्धियस्स एतमट्ठ पडिसुणेति २ तं उदगरयणं गिण्हाति २ जितसत्तुस्स रन्नो भोयणवेलाए उवट्ठवेति, तते णं से जितसत्तू राया तं विपुलं असन ४ आसाएमाणे जाव विहरइ, जिमियभुत्तुत्तराययावियणंजावपरमसुइभूएतंसिउदगरयणेजायविम्हएतेबहवेराईसर जावएवंव०-अहो णं देवाणु०! इमे उदगरयणे अच्छे जाव सव्विंदियगायपल्हायणिज्जे तते णं बहवे राईसर जाव एवं व०-तहेवणं सामी ! जण्णं तुब्भे वदह जाव एवं चेव पल्हायणिज्जे, तते णं जितसत्तू राया पाणियधरियं सद्दावेति २ एवं व०-एस णं तुब्भे देवा० ! उदगरयणे कओ आसादिते ?, ततेणं से पाणियघरिए जितसत्तुं एवं वदासी-एसणं सामी! मए उदगरयणे सुबुद्धिस्स अंतियाओ आसादिते, तते णं जितसत्तू सुबुद्धिं अमचं सद्दावेति २ एवं व०-अहो णं सुबुद्धी केणं कारणेणं अहं तव अनिढे ५ जेणं तुम मम कल्लाकल्लिं भोयणवेलाए इमं उदगरयणं न उवट्ठवेसि ?, तए णं तुमे देवा० ! उदगरयणे कओ उवलद्धे ?, तते णं सुबुद्धी जितसत्तुं एवं व०-एसणं सामी ! से फरिहोदए, तते णं से जितसत्तू सुबुद्धिं एवं व०-केणं कारणेणं सुबुद्धि! एस से फरिहोदए ?, तते णं सुबुद्धी जितसकत्तुं एवं व०-एवं खलु सामी ! तुम्हे तया मम एवमातिक्ख-माणस्स४ एतमटुंनो सद्दहह ततेणं मम इमेयारूवे अब्भत्थिते ६ अहोणं जितसत्तू संतेजाव भावे नो सद्दहति नो पत्तियति नो रोएति तं सेयं खलु ममंजियसत्तुस्स रन्नो संताणंजाव सब्भूताणं जिनपन्नत्ताणंभावाणं अभिगमणट्ठयाए एतमटुंउवाइणावेत्तए, एवं संपेहेमि २ तंचेव जाव पाणियधरियं सद्दावेमि २ एवं वदामि-तुमंणं देवाणु० ! उदगरतणं जितसत्तुस्स रन्नो भोयणवेलाए उवणेहि, तं एएणं कारणेणं सामी! एस से फरिहोदए। ततेणंजितसत्तू राया सुबुद्धिस्सअमच्चस्स एवमातिक्खमाणस्स४ एतमट्ठनो सद्दहति ३ असद्दहमाणे ३ अन्भितरट्टाणिज्जे पुरिसे सद्दावेति २ एवं वदासी-गच्छह णं तुब्भे देवाणुप्पिया! अंतरावणाओ नवघडए पडए य गेण्हह जाव उदगसंहारणिज्जेहिं दव्वेहिं संभारेह तेऽवि तहेव संभारेति २ जितसत्तुस्स उवणेति, तते णं जितसत्तूं राया तं उदगरयणं करयलंसि आसाएति आसातणिजंजाव सब्बिंदियगायपल्हायणिजंजाणित्ता सुबुद्धि अमचंसद्दावेति २ एवंव०-सुबुद्धी Page #188 -------------------------------------------------------------------------- ________________ १८५ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१२ एएणं तुमे संता तच्चा जाव सब्भूया भावा कतो उवलद्धा?, . ततेणं सुबुद्धी जितसत्तु एवं वदासी-एएणं सामी! मए संताजाव भावा जिणवयणातो उवलद्धा, तते णं जितसत्तू सुबुद्धिं एवं व०-तं इच्छामि णं देवाणु० ! तव अंतिए जिनवयणं निसामेत्तए, ततेणंसुबुद्धी जितसत्तुस्सविचित्तं केवलिपन्नत्तंचाउज्जामंधम्मपरिकहेइ, तमाइक्खति जहा जीवा बज्झंति जाव पंच अणुव्वयातिं, तते णं जितसत्तू सुबुद्धिस्स अंतिए धम्मं सोचा निसम्म हट्ट० सुबुद्धिं अमचं एवं व०- सद्दहामि णं देवाणुप्पिया! निग्गंथं पावयणं ३ जाव से जहेयं तुब्भे वयह, तंइच्छामिणंतवअंतिएपंचाणुव्वइयं सत्तसिक्खावइयंजाव उवसंपज्जित्ताणं विहरित्तए, अहासुहं देवा० ! मा पडिबंधं०, तए णं से जियसत्तू सुबुद्धिस्स अमच्चस्स अंतिए * पंचाणुव्वइयं जाव दुवालसविहं सावयधम्म पडिवज्जइ, तते णं जितसत्तू समणोवासए अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरति । तेणं कलेणं २ थेरागमणं जियसत्तू राया सुबुद्धी य निग्गच्छति, सुबुद्धी धम्मं सोचा जनवरं जियसतूं आपुच्छामि जाव पव्वयामि, अहासुहं देवा०!, तते णं सुबुद्धी जेणेव जितसत्तू तेणेव उवा०२ एवं व०-एवं खलु सामी ! मए थेराणं अंतिए धम्मे निसन्ते सेऽविय धम्मे इच्छियपडिच्छिए ३, तएणंअहंसामी! संसारभउव्विग्गेभीएजावइच्छामिणंतुब्बेहिं अब्भणुनाएस० जाव पव्वइत्तए, ततेणंजितसत्तू सुबुद्धिं एवं व०-अच्छासुताव देवाणु०! कतिवयातिवासाइंउरालातिं जाव जमाणाततो पच्छाएगयओथेराणं अंतिएमुंडे भवित्ता जाव पव्वइस्सामो, ततेणंसुबुद्धी जितसत्तुस्स एयमद्वं पडिसुणेति, तते णं तस्स जितसत्तुस्स सुबुद्धीणा सद्धिं विपुलाई माणुस्स० पञ्चणुब्भवमाणस्स दुवालस वासाइं वीतिकंताईतेणं कालेणं २ थेरागमणंततेणं जितसत्तू धम्म सोचा एवं नवरं देवा०! सुबुद्धिं आमंतेमि जेट्टपुत्तं रज्जे ठवेमि, तएणंतुब्भं जाव पव्वयामि, अहासुहं, तते णं जितसत्तू जेणेव सए गिहे तेणेव उवा०२ सुबुद्धिं सद्दावेति २ एवं वयासी एवं खलु मए थेराणंजाव पव्वजामि, तुमंणं किं करेसि?, तते णं सुबुद्धी जितसत्तुंएवं व०-जाव के० अने आहारे वा जाव पव्वयामि, तं जति णं देवा० जाव पव्वयह गच्छह णं देवाणु० ! जेट्ट-पुत्तं च कुटुंबे ठावेहि २ सीयं दुरूहित्ताणं ममं अंतिए सीया जाल पाउब्भवेति, ततेणंसुबुद्धीएसीयाजावपाउब्भवइ, ततेणंजितसत्तू कोडुंबियपुरिसेसदावेति २ एवंव०-गच्छह गंतुब्भे देवा०! अदीनसत्तुस्स कुमारस्स रायाभिसेयं उवट्ठवेह जाव अभिसिंचंतिजाव पव्वतिए । तते णं जितसत्तू एक्कारस अंगाइं अहिज्जति बहूणि वासाणि परियाओ मासियाए सिद्धे, ततेणं सुबुद्धी एक्कारस अंगाई अ० बहूणि वासाणि जाव सिद्धे । एवं खलु जंबू !समणेणं भगवया महावीरेणं बारसमस्स अयमढे पन्नत्तेत्तिबेमि॥ वृ. तत्तथा 'सुब्भिसद्दावित्ति शुभशब्दा अपि, 'दुब्भिसद्दत्ताए'त्ति दुष्टशब्दतया, 'पओगवीससापरिणय'त्तिप्रयोगेण-जीवव्यापारेण विश्रसयाच-स्वभावेनपरिणताः-अवस्थान्तरमापन्ना येतेतथा ‘आसखंधवरगए'त्तिअश्व एव स्कन्धः-पुद्गलप्रतचयरूपो वरः-प्रधानोऽश्वरोऽथवा स्कन्धप्रदेशप्रत्यासत्तेः पृष्ठमपिस्कन्ध इति व्यपदिष्टमिति, असब्भावुब्भावणाहिति असतां भावानां-वस्तूनां-वस्तुधर्माणांवायाउद्भावना-उत्क्षेपणानितास्तथा ताभिर्मिथ्यात्वाभिनिवेशेन च-विपर्यासाभिमानेन व्युद्ग्राहयन्-विविधत्वेनाधिक्येन च ग्राहयन् व्युत्पा Page #189 -------------------------------------------------------------------------- ________________ १८६ ज्ञाताधर्मकथाङ्गसूत्रम् - १/-/१२/१४४ दयन् - अव्युत्पन्नमतिं व्युत्पन्नं कुर्वन् 'संते' इत्यादि सतो - विद्यमानान् 'तच्चे' ति तत्त्वरूपानंदंपर्यसमन्वितानित्यर्थः, अत एव तथ्यान् सत्यान्, एतदेव व्यतिरेकेणोच्यते - अवितथान्न वितथानित्यर्थः, किमुक्तं भवति ? - सद्भूतान् सता प्रकारेण भूतान् -यातान् सद्भूतान् एकार्था वैते शब्दाः, ‘अभिगमणट्टयाए’ अवगमलक्षणाय अर्थायेत्यर्थः, 'एतमट्ठे 'ति एव - पुद्गलानामपरापररिणामलक्षणमर्थं 'उवाइ- णावित्तए' त्ति उपादापयितुं ग्राहयितुमित्यर्थः, 'अंतरावणाउ'त्ति परिखोदकमार्गान्तरालवर्त्तिनो हट्टात् कुम्भकारसम्बन्धिन इत्यर्थः, 'सज्जखारं 'ति सद्यो भस्म, 'अच्छे' त्यादि, अच्छं- निर्मल, पथ्यं - आरोग्यकरं जात्यं-प्रधानमिति भावः, तुनकं - लघु सुजरमिति ह्यदयं, 'उदगसंभारणिज्जेहिं' ति उदकवासकैः - वालकमुस्तादिभिः संभारयति - संभृतं करोति । इहाध्ययने यद्यपि सूत्रेणोपनयो न दर्शितः तथाऽप्येवं द्रष्टव्यः119 11 “मिच्छत्तमोहियमणा पावपसत्तावि पाणिणो वगुणा । फरिहोदगंव गुणिणो हवंति वरगुरुपसायाओ ।।” त्ति श्रुतस्कन्धः - 9 अध्ययनं - १२ – समाप्तम् - अध्ययनं - १३ - दर्दुरकः वृ. अथ त्रयोदशं व्याख्यायते, अस्य च पूर्वेण सहायं सम्बन्धः - अनन्तराध्ययने संसर्गविशोषाद्गुणोत्कर्षउक्तः, इह तु संसर्गविशेषाभावाद् गुणापकर्ष उच्यते, इत्येवं सम्बद्धमिदम् मू. (१४५ ) जति णं भंते! समणेणं० बारसमस्स अयमट्टे पन्नत्ते तेरसमस्स णं भंते ! नाय० के० अट्ठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे गुणसिलए चेतिए, समोसरणं, परिसा निग्गया, तेणं कालेणं २ सोहम्मे कप्पे दद्दूरवडिंसए विमाणे सभाए सुहम्माए दहुरंसि सीहासणंसि दहुरे देवे चउहिं सामाणियसाहस्सीहिं चउहिं अग्गमहिसीहिं सपरिसाहिं एवं जहा सुरियाभो जाव दिव्वातिं भोगभोगाई भुंजमाणो विहरइ, इमं चणं केवलकप्पं जंबुद्दीवं २ विपुलेणं ओहिणा आभोएमाणे २ जाव नट्टविहिं उवदंसित्ता पडिगते जहा सुरियाभे । भंतेति भगवं गोयमे समणं भगवं महावीरं वंदइ नमंसति २ एवं व० - अहो णं भंते! दहुरे देवे महिड्डिए २ दहुरस्स णं भंते! देवस्स सा दिव्वा देविड्डी ३ कहिं गया० ? गो० सरीरं गया सरीरं अणुपविट्ठा कूडागारदिट्टंतो, दहुरेणं भंते! देवेणं सा दिव्वा देविड्डी ३ किण्णा लद्धा जाव अभिसमन्नागया ?, एवं खलु गो० ! इहेव जंबुद्दीवे २ भारहे वासे रायगिहे गुणसिलए चेतिए सेणिए राया, तत्थ णं रायगिहे नंदे नामं मणियारसेट्ठी अड्डे दित्ते, तेणं कालेणं २ अहं गोयमा ! समोसड्डे परिसा निग्गया, सेणिए राया निग्गए, तते गं से नंदे मणियारसेट्ठी इमीसे कहाए लद्धट्टे समाणे ण्हाए पायचारेणं जाव पज्जुवासति, नंदे धम्मं सोच्चा समणोवासए जाते, तते णं अहं रायगिहाओ पडिनिक्खन्ते बहिया जणवयविहारं विहरामि, तते नं से नंदे मणियारसेट्ठीं अन्नया कदाइ असाहुदंसणेण य अपज्जुवासणाए य अननुसासणाए य असुस्सूसणाए य सम्मत्तपज्जवेहिं परिहायमाणेहिं २ मिच्छत्तपज्जवेहिं परिवड्ढमाणेहिं २ मिच्छत्तं विप्पडिवन्ने जाए यावि होत्था, तते णं नंदे मणियारसेट्ठी अन्नता Page #190 -------------------------------------------------------------------------- ________________ तस्कन्धः -१, वर्ग:-, अध्ययनं -१३ गिम्हकालसमयंसि जेट्ठमूलंसि मासंसि अट्टमभत्तं परिगेण्हति २ पोसहसालाए जाव विहरति, तते णं नंदस्स अट्टमभत्तंसि परिणममाणंसि तण्हाए छुहाए य अभिभूतस्स समाणस्स इमेयारूवे अब्भत्थिते ५ - धन्ना णं ते जाव ईसरपभितओ जेसिं णं रायगिहस्स बहिया बहूओ बावीतो पोक्खरणीओ जाव सरसरपंतियाओ जत्त णं बहुजणो ण्हाति य पियति य पाणियं च संवहति, तं सेयं खलु ममं कल्लं पाउ० सेणियं आपुच्छित्ता रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए वेभारपव्वयस्स अदूरसामंते वत्थुपाढगरोइतंसि भूमिभागंसि जाव नंदं पोक्खरणिं खणावेत्तएत्तिकट्टु एवं संपेहेति २ कल्लं पा० जाव पोसहं पारेति २ हाते कयबलिकम्मे मित्तनाइ जाव संपरिवुडे महत्थ जाव पाहुडं रायारिहं गेण्हति २ जेणेव सेणिए राया तेणेव उवा० २ जाव पाहुडं उवट्ठवेति २ एवं व० - इच्छामि णं सामी ! तुब्भेहिं अब्भणुन्नाए समाणे रायगिहस्स बहिया जाव खणावेत्तए, अहासुहं देवाणुप्पिया ! तते णं नंदे सेणिएणं रन्ना अब्भणुण्णाते समाणे हट्ट० रायगिहं मज्झंमज्झेणं निग्गच्छति २ वत्थुपाढयरोइयंसि भूमिभागंसि नंदं पोक्खरणिं खणाविडं पयत्ते यावि होत्था, तते णं सा नंदा पोक्खरणी अणुपुव्वेणं खणमाणा २ पोक्खरणी जाया यावि होत्था चाउक्कोणा समतीरा अणुपुव्वसुजायवप्पसीयलजला संछण्णपत्तबिसमुणाला बहुप्पलपउमकुमुदनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तपफुल्लकेसरोववेया परिहत्थभमंतमच्छछप्पयअनेगसउणगणमिहुणवियरियसहुनइयमहुरसरनाइया पासाईया ४ । तते णं से नंदे मणियारसेट्ठी नंदाए पोक्खरणीए चउद्दिसिं चत्तारि वनसंडे रोवावेति । तए णं ते वनसंडा अणुपुव्वेणं सारक्खिज्जमाणा संगोविजमाणा य संवड्डियमाणा य से वनसंडा जाया किण्हा जाव निकुरुंबभूया पत्तिया पुष्फिया जाव उवसोभेमाणा २ चिट्ठति । ततेनं पुरच्छिमिल्ले वनडे एगं महं चित्तसभं करावेति अणेगखंभसयसंनिविट्टं पा०, तत्थ णं बहूणि किण्हाणि य जाव सुक्किलाणि य कट्टकम्माणि य पोत्थकम्माणि चित्त० लिप्प० गंधिमवेढिमपूरिमसंघातिम० उवदंसिज्जमाणई २ चिट्ठति, तत्थ णं बहूणि आसणाणि य सयणाणि य अत्थुयपच्चत्थुयाइं चिट्ठति, तत्थ णं बहवे नडा य नट्टा य जाव दिन्नभइभत्तवेयणा तालायरकम्मं करेमाणा विहरंति, रायगिहविणिग्गओ य जत्थ बहू जणो तेसु पुव्वन्नत्थेसु आसणसयणेसु संनिसन्नो य संतुयट्टो य सुणमाणो य पेच्छमाणो य सोहेमाणो य सुहंसुहेणं विहरइ, तते णं नंदे दाहिणिल्ले वनसंडे एगं महं महाणससालं करावेति अणेगखंभ० जाव रूवं तत्थ णं बहवे पुरिसा दिनभइभत्तवेयणा विपुलं असन ४ उवक्खडेंति बहूणं समणमाहण अतिहीकिवणवणीमगाणं परिभाएमाणा २ विहरति, १८७ तते णं नंदे मणियारसेट्ठी पच्चत्थिमिल्ले वनसंडे एगं महं तेगिच्छियसालं करेति, अनेगखंभसय० जाव रूवं, तत्थ णं बहवे वेज्जा य वेज्जपुत्ता य जाणुया य जाणुयपुत्ता य कुसला य कुसलपुत्ता य दिनभइभत्तवेयणा बहूणं वाहियाणं गिलाणाण य रोगियाण य दुब्बलाण य तेइच्छं करेमाणा विहरंति, अन्ने य एत्थ बहवे पुरिसा दिन्न तेसिं बहूणं विहायाण य रोगि० गिला० दुब्बला० ओसहभेसज्जभत्तपाणेणं पडियारकम्मं करेमाणा विहरंति, तते णं नंदे उत्तरिल्ले वनसंडे एगं महं अलंकारियसभंकरेति, अनेगखंभसत- जाव पडिरूवं, Page #191 -------------------------------------------------------------------------- ________________ १८८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१३/१४५ तत्थ णं बहवे अलंकारियपुरिसा दिनभइभत्त० बहूणं समणाण य अणाहाण य गिलाणाण य रोगि० दुव्व० अलंकारियकम्मं करेमाणा २ विहरति । तते णं तीए नंदाए पोक्खरणीए बहवे सणाहा यअणाहाय पंथियाय पहियाय करोडिया कारिया० तणहार० पत्त० कट्ठ० अप्पेगतिया व्हायंति अप्पेगतिया पाणियं पियंति अप्पेगतिया पाणियं संवहति अप्पे० विसञ्जितसेय जल्लमलपरिस्समनिद्दखुप्पिवासा सुहंसुहेणं विहरति । रायगिहविणिग्गओवि जत्थ बहुजणो किं ते जलमरणविविहमजणकयलिल. यघरयकुसुमसत्थरयअणेगसउणगणरुयरिभितसंकुलेसु सुहंसुहेणं अभिरममाणो २ विहरति। तते णं नंदाए पोखरिणीए बहुजणो ण्हायमाणो पाणियं च संवहमाणो अन्नमन्त्रं एवं वदासी-धन्नेणं देवा०! नंदे मणियारसेट्टी कयत्थेजाव जम्मजीवियले जस्सणं इमेयारूवाणंदा पोक्खरणी चाउक्कोणा जावपडिरूवा, जस्सणं पुरथिमिल्लेतंचेव सव्वं चउसुवि वनसंडेसु जाव रायगिहविणिग्गओ जत्थ बहुजणो आसणेसु य सयणेसुय सन्निसन्नो य संतुयट्टो य पेच्छमाणो य साहेमाणो य सुहंसुहेणं विहरति, तं धन्ने कयत्थे कयपुन्ने कयाणं० लोया ! सुलद्धे माणुस्सए जम्मजीवियफले नंदस्स मणियारस्स, तते णं रायगिहे संघाडग जाव बहुजणो अन्नमन्नस्स एवमातिक्खति ४ धन्ने णं देवाणुप्पिया नंदे मणियारे सो चेव गमओ जाव सुहंसुहेणं विहरति । तते णं से नंदे मणियारे बहुजणस्स अंतिए एतमटुं सोचा० हट्ट २ धाराहयकलंबगंपिव समूससियरोमकूवे परं सायासोक्खमणुभवमाणे विहरति वृ. सर्वं सुगम, नवरं ‘एवं सुरियाभे'त्ति यथा राजप्रश्नकृते सूरिकाभो देवो वर्णितः एवं अयमपिवर्णनीयः, कियतावर्णकेनेत्याह-जाव दिव्वाई'इत्यादि, सचायंवर्णकः 'तिहिं परिसाहिं सत्तहिंअणिएहिं सत्तहिं अणियाहवईहिं इत्यादि, इमंचणं केवलकप्पंति इमंच केवलः-परिपूर्णः स चासौ कल्पश्च-स्वकार्यकरणसमर्थं इति केवलकल्पः केवल एव वा केवलकल्पः तं 'आभोएमाणे इहयावत्करणादिदं दृश्यं-'पासइ समणंभगवंमहावीर'मित्यादि, 'कूडागारदिटुंते'त्ति एवं चासौ सेकेणतुणं भंते! एवं वुच्चइ सरीरगंअणुपविट्ठा?,गोयमा! से जहा नामए कूडागारसाला सियादुहओ' बहिरन्तश्च 'गुत्ता लित्ता' सावरणत्वेनगोमयाधुपलेपनेनच, उभयतोगुप्तत्वमेवाहगुप्ता-बहिः प्राकारावृता गुत्तदुवारा अन्तर्गुप्तेत्यर्थः, अथवा गुप्ता गुप्तद्वारा द्वाराणां केषांचित् स्थगितत्वात् केषांचिच्चास्थितत्वादिति निवाया वायोरप्रवेशात् ‘निवायगंभीरा' किल महद् गृहं निवातं प्रायो न भवतीत्यत आह-निवातगम्भीरा निवातविशालेत्यर्थः, तीसेणंकूडागारसालाए अदूरसामंतेएत्थणंमहंएगेजनसमूहेचिट्ठइ, तएणंसेजनसमूहे एग महं अब्भवद्दलयं वा वासवद्दलयं वा महावायं वा एजमाणं पासइ पासित्ता तं कूडागारसालं अंतोअणुपविसित्ताणं चिट्ठइ, सेतेणटेणंगोयमा! एवं वुच्चइ सरीरगंगया सरीरगंअणुपविट्ठत्ति, 'असाधुदर्शनेने तिसाधूनामदर्शनेनातएव अपर्युपासनया' असेवनया 'अननुशासनया' शिक्षाया अभावेन ‘अशुश्रूषणया' श्रवणेच्छाया अभावेन' सम्यकत्वपर्यवैः' सम्यकत्वरूपपरिणामविशेषैरेवं मिथ्यात्वपर्यवैरपि मिथ्यात्वं विशेषेण प्रतिपन्नो विप्रतिपन्नः, काष्ठकर्माणि-दारुमयपुत्रिकादिनिर्मापणानिएवं सर्वत्र, नवरं पुस्तं-वस्त्रं चित्रं लेप्यंच प्रसिद्धंग्रन्थिमानि-यानि सूत्रेण ग्रथ्यन्तेमालावत्वेष्टिमानि-यानिवेष्टनतोनिष्पाद्यन्तेपुष्पमालाल For ___ Page #192 -------------------------------------------------------------------------- ________________ १८९ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१३ म्खूसकवत् पूरिमाणि-यानि पूरणतो भवन्ति कनकादिप्रतिमावत् सङ्घातिमानि-सङ्घातनिष्पाद्यानि रयादिवत् उपदर्यमानानि लोकैरन्योऽन्यमित्यर्थः, 'तालायरकम्मति प्रेक्षणककर्मविशेषः, 'तेगिच्छियसालं'तिचिकित्साशालं-अरोगशालां वैद्या-भिषग्वराः आयुर्वेदपाठकाः वैद्यपुत्राःतत्पुत्रा एव ‘जाणुय'त्ति ज्ञायकाः शास्त्रानध्यायिनोऽपि शास्त्रज्ञप्रवृत्तिदर्शनेन रोगस्वरूपतः चिकत्सावेदिनः कुशालः-स्ववितर्काच्चिकित्सादिप्रवीणाः, वाहियाणं'तिव्याधितानां विशिष्टचितापीडावतांशोकादिविप्लुतचित्तानामित्यर्थः अथवा विशिष्टाआधिर्यस्मात् सव्याधिः-स्थिररोगः कुष्ठादिस्तद्वतां ग्लानानां-क्षीणहर्षाणामशक्तानामित्यर्थः रोगितानां-सञ्जातज्जरकुष्ठादिरोगाणामाशुधातिरोगाणां वा, 'ओसहमित्यादिऔषधं-एकद्रव्यरूपं भैषजं-द्रव्यसंयोगरूपंअथवा औषधं-एकानेकद्रव्यरूपं भैषजंतु-पथ्यं भक्तंतु-भोजनमानंप्रतिचारककर्म-प्रतिचारकत्वं 'अलंकारियसहंति नापितकर्मशालां, विसज्जिए'त्यादि विसृष्टस्वेदजल्लमलपरिश्रमनिद्राक्षुत्पिपासाः, तत्रजल्लोऽस्थिरो मालिन्यहेतुर्मलस्तुस एव कठिनीभूत इति, 'रायगिहे'त्यादि राजगृहविनिर्गतोऽपिचात्र बहुजनः 'किंतेत्तिकिंतद्यत्करोति?,उच्यते-जलरमणैः-जलक्रीडाभिःविविधमज्जनैः-बहुप्रकारस्नानैः कदलीनां च लतानां च गृहकैः कुसुमश्रस्तरेः अनेकशकुनिगणरुतैश्च रिभितैः-स्वरघोलनावद्भिर्मधुरैरित्यर्थः सङ्कुलानियानि तानितथातेषुपुष्करणीवनखण्डलक्षणेषुपञ्चसुवस्तुष्विति प्रक्रमः, 'संतुयट्टोय'त्तिशयितः, 'साहेमाणोय'त्तिप्रतिपादयन् ‘गमय'त्तिपूर्वोक्तः पाठः, ‘सायासोक्खंति सातात्-सातवेदनीयोदयात् सौख्यं-सुखं ।। मू. (१४६) ततेणंतस्सनंदस्समणियारसेहिस्सअन्नया कयाईसरीरगंसिसोलस रोयायंका पाउब्भूया तं० “सासे कासे जरे दाहे, कुच्छिसूले भगंदरे ६। अरिसा अजीरए दिट्ठिमुद्धसूले अगारए"। वृ. 'सासे'त्यादिश्लोकःप्रतीतार्थः, नवरं अजीरए'त्तिआहारापरिणतिः दिट्ठी-मुद्धसूले त्ति शूल-नेत्रशूलं मूर्द्धशूलं-मस्तकशूलं, अकारए'त्तिभक्तद्वेषः 'अच्छिवेयणे त्यादि श्लोकातिरिक्तं, 'कंडु'त्ति खर्जुः, 'दउदरे'त्ति दकोदरं जलोदरमित्यर्थः०। मू. (१४७) अच्छिवेयणा कन्नवेयणा कंडूधउदरे कोढे ? ६।तते णं से नंदे मणियारसेट्टी सोलसहिं रोयायंकेहिं अभिभूते समाणे कोडुबियपुरिसे सद्दावेति २ एवं व०-गच्छह णं तुब्भे देवा० ! रायगिहे सिंगाडग जाव पहेसु महया सद्देणं उग्धोसेमाणा २ एवं व०-एवं खलु देवाणु०!नंदस्स मणियारसेट्ठिस्ससरीरगंसिसोलसरोयायंका पाउब्भूतातं०- 'सासेजाव कोढे' तंजोणंइच्छतिदेवाणुप्पिया! वेजोवावेजपुत्तोवा जाणुओवार कुसलोवा २ नंदस्समणियारस्स तेसिं चणं सोलसण्हं रोयायंकाणं एगमवि रोयायंकं उवसामेत्तए तस्सणं दे० ! मणियारे विउलं अत्थसंपदाणं दलयतित्तिकट्ठ दोच्चंपि तच्चंपि घोसणं घोसेह २ पञ्चप्पिणह, तेवि तहेव पच्चप्पिणंति, तते णं रायगिहे इमेयारूवं घोसणं सोचा निसम्म बहवे वेज्जा य वेजपुत्ता यजाव कुसलपुत्ताय सत्थकोसहत्थगया य कोसगपायहत्तगया य सिलियाहत्थगयाय गुलिया० य ओसहभेसज्जहत्थगया य सएहिं २ गिहेहिंतो निक्खमंति २ रायगिहं मझंमज्झेणं Page #193 -------------------------------------------------------------------------- ________________ १९० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१३/१४७ जेणेव नंदस्स० गिहे तेणेव उवा० २ नंदस्स सरीरं पासंति, तेसिं रोयायंकाणं नियाणं पुच्छंति नंदस्स ० बहूहिं उव्वलणेहि य उव्वट्टणेहि य सिणेहपाणेहि य वमणेहि य विरेयणेहि य सेयणेहि य अवदहणेहि य अवण्हाणेहि य अणुवासणेहि य वत्तिकम्मेहि य निरूहेहि य सिरावेहेहि य तच्छणाहि य पच्छणाहि य सिरावेढेहि यतप्पणाहिय पुढवाएहि य छल्लीहि य वल्लीहि य मूलेहिय कंदेहि य पत्तेहि य पुप्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि यओसहेहि य भेसजेहि य इच्चंति तेसिं सोलसण्हं रोयायंकाणं एगमवि रोयायंकं उवसामित्तए, नो चेव णं संचाएति उवसामेत्तए, तते णं ते बहवे वेज्जा य ६ जाहे नो संचाएंति तेसिं सोलसण्हं रोगाणं एगमवि रोगा० उव० ताहे संतातंता जाव पडिगया।ततेणं नंदे तेहिं सोलसेहिं रोयायंकेहिं अभिभूतेसमाणे नंदापोक्खरणीएमुच्छिए४तिरिक्खजोणिएहिं निबद्धाउतेबद्धपएसिए अदुहट्टवसट्टे कालमासे कालं किच्चा नंदाए पोक्खरणीए ददुरीए कुच्छिसिं दुहुरत्ताए उववन्ने। तए णं नंदे दगुरे गब्भाओ विणिम्मुक्के समाणे उम्मुक्कबालभावे विन्नायपरिणयमित्ते जोव्वणगमणुपत्ते नंदाए पोक्खरणीए अभिरममाणे २ विहरति, तते णं नंदाए पोक्खरणीए बहू जणेण्हायमाणोयपियइय पाणियंचसंवहमाणो अन्नमनस्स एवामातिक्खति ४ धन्नेणंदेवाणुप्पिया नंदे मणियारे जस्स णं इमेयारूवा नंदा पुक्खरणी चाउक्कोणा जाव पडिरूवा जस्स णं पुरत्तिमिल्ले वनसंडे चित्तसभा अनेगखंभ० तहेव चत्तारि सहाओ जाव जम्मजीवियफले, ततेणं तस्स (रस्सतं अभिक्खणं २ बहुजणस्स अंतिए एयंटुं सोचा निसम्म इमेयायवे अब्भत्थिए ६-सेकहिंमन्ने मए इमेयारूवे सद्दे निसंतपुव्वेत्तिकट्ठसुभेणंपरिणामेणंजावजाइसरणे समुप्पन्ने, पुव्वजातिं सम्मं समागच्छति, तते णं तस्स दगुरस्स इमेयारूवे अब्भत्थिए ५-एवं खलु अहं इहेव रायगिहे नगरे नंदे नाम मणियारे अड्डे। तेणंकालेणं तेणं समएणं समणे भगवंम० समोसढे, तएणंसमणस्स भगवओ० अंतिए पंचाणुव्वइए सत्तसिक्खावइए जाव पडिवन्ने, तए णं अहं अन्नया कयाई असाहुदंसणेण य जाव मिच्छत्तं विप्पडिवन्ने, तएणंअहं अन्नयाकयाईगिम्हे कालसमयंसिजाव उवसंपज्जित्ताणविहरामि, एवंजहेव चिंता आपुच्छणा नंदापुक्ख० वनसंडा सहाओतंचेव सव्वंजाव नंदाए पु० दगुरत्ताए उववन्ने, तंअहोणंअहं अहन्ने अपुन्ने अकयपुग्ने निग्गंथाओ पावयणाओ नढे भट्ठे परिभद्रुतं सेयं खलु ममं सयमेव पुव्वपडिवन्नातिं पंचाणुव्वयाति० उवसंपज्जित्ताणं विहरित्तए, एवं संपेहेतिर पुव्वपडिवन्नातिं पंचाणुव्वयाइं० आरुहेति २ इमेयारूवं० अभिग्गहं अभिणिग्हति-कप्पइ मे जावजीवंछटुंछट्टेणं अनि० अप्पाणं भावमाणस्स विहरित्तए, छट्ठस्सवियणं पारणगंसि कप्पइमे नंदाए पोक्खरणीए परिपेरंतेसु फासुएणं ण्हाणोदएणं उम्मद्दणोलोलियाहि य वित्तिं कप्पेमाणस्स विहरित्तए, इमेयारूवं अभिगगह अभिगेण्हति, जावजीवाए छटुंछटेणं जाव विहरति तेणंकालेणं२ अहंगो०! गुणसिलए समोसढे परिसा निग्गया, तएणनंदाएपुक्खरिणीए बहुजणो ण्हाय० ३ अन्नमन्नं० जाव समणे ३ इहेव गुणसिलए०, तं गच्छामोणं देवाणु० समणं भगवं० वंदामोजाव पज्जुवासामोएयं मे इह भवे परभवेयहियएजाव अणुगामियत्ताए भविस्सइ, तए णं तस्स दुरस्स बहुजणस्स अंतिए एयमढे सोचा निसम्म० अयमेयारूवे अब्भत्थए ५ समुप्पज्जित्था-एवं खलु समणे० तं गच्छामि णं वंदामि० एवं संपेहेति २ नंदाओ पुक्खरणीओ Page #194 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययन-१३ सणियं २ उत्तरइजेणेव रायमग्गे तेणेव उवा० २ ताए उक्किट्ठाए ५ दगुरगईए वीतियमाणेजेणेव ममं अंतिए तेणेव पहारेत्य गमणाए, इमंचणं सेणिए राया भंभसारेण्हाए कयकोउय० जाव सव्वालंकारविभूसिएहत्थिखंधवरगए सकोरंटमल्लदामेणंछत्तेणं० सेयवरचामरा० हयगयरह० महया भडचडगर० चाउरंगिणीए सेनाए सद्धिं संपरिवुडे मम पायवंदते हव्व मागच्छति, तते णं से दगुरे सेणियस्स रन्नो एगेणं आसकिसोरएणं वामपाएणं अक्कंते समणे अंतनिग्घातिए कते यावि होत्था, तते णं से दुहुरे अत्थामे अबले अवीरिए अपुरिसकारपरक्कमे अधारणिज्जमितिकट्ठ एगंतमवक्कमति० करयलपरिग्गहियं० नमोऽत्थुणंजाव संपत्ताणं नमोऽत्थुणंममधम्मायरियस्सजावसंपाविउकामस्स पुब्बिंपियणंमएसमणस्स भगवतो महावीरस्स अंतिएथूलए पाणातिवाए पञ्चक्खाएजाव थूलए परिग्गहे पच्चक्खाए, -तं इयाणिपि तस्सेव अंतिए सव्वं पाणातिवायं पञ्चक्खामि जाव सव्वं परि० पच्च० जावजीवं सव्वं असण ४ पच्च० जावजीवं जंपिय इमं सरीरं इ8 कंतं जाव मा फुसंतु एयंपिणं चरिमेहिं ऊसासेहिं वोसिरामित्तिकट्ट, तएणं से दुदुरे कालमासे कालं किच्चा जाव सोहम्मे कप्पे दुगुरवडिंसए विमाणे उववायसभाए ददुरदेवत्ताए उववन्ने, एवं खलु गो० ! दुहुरेणं सा दिव्वा देविड्डी लद्धा३। दुहुरस्सणंभंते! देवस्स केवतिकालंठिई पण्णत्ता?, गो०! चत्तारिपलिओवमाई ठिती पं०, सेणं दगुरे देवे० महाविदेहे वासे सिज्झिहिति बुज्झि० जाव अंतं करेहिइ य। एवं खलु समणेणं भग० महावीरेणं तेरसमस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि वृ. 'सत्थकोसे'त्यादि, शस्त्रकोशः-क्षुरनखरदनादिभाजनं सहस्ते गतः-स्थितो येषां ते तथा, एवे सर्वत्र, नवरं शिलिकाः-किराततिक्तकादितृणरूपाः प्रततपाषाणरूपा वा शस्त्रतीक्ष्णीकरणार्थाः, तथा गुटिका-द्रव्यसंयोगनिष्पादितगोलिकाः ओषधभेषजे तथैव ‘उव्वलणेही'त्यादि उद्वेलनानि-देहोपलेपनविशेषाः यानि देहाद्धस्तामर्शनेनापनीयमानानि मलादिकमादायोद्वलंतीति उद्वर्त्तनानि-तान्येव विशेषस्तु लोकारूढिसमवसेय इति, स्नेहपानानि-द्रव्यविशेषपक्वघृतादिपानानि वमानानि प्रसिद्धानि विरेचनानि-अधोविरेकाः स्वेदनानि-सप्तधान्यकादिभिः अवदहनानि-दम्भनानिअपस्नानानि-स्नेहापनयनहेतुद्रव्यसंस्कृतजलेन स्नानानि अनुवासनाः-चर्मयन्त्रप्रयोगेणापानेन जठरे तैलविशेषप्रवेशनानि बस्तिक- माणिचर्मवेष्टनप्रयोगेण शिरःप्रभृतीनांस्नेहपूरणानि गुदेवावत्यादिक्षेपणानिनिरुहा-अनुवासना एव केवलं द्रव्यकृतो विशेषः। शिरोवेधा-नाडीवेधनानि रुधिरमोक्षणानीत्यर्थःतक्षणानि त्वचःक्षुरप्रादिनातनूकरणानि प्रक्षणानि-इस्वानि त्वचो विदारणानि शिरोबस्तयः-शिरसि बद्धस्य चर्मकोशस्य संस्कृततैलापूरलक्षणाः, प्रागुक्तानि बस्तिकर्माणि सामान्यानि अनुवासनानिरुहशिरोबस्तयस्तु तद्भेदाः, तर्प-णानि-स्नेहद्रव्यविशेषैर्वृहणानिपुटपाकाः-कुष्ठिकानां कणिकावेष्टितानामग्निनापचनानि अथवा पुटपाकाः-पाकविशेषनिष्पन्नाऔषधविशेषाःछल्लयो-रोहिणीप्रभृतयःवल्लयो-गुडूचीप्रभृतयः कन्दादीनि प्रसिद्धानि, एतैरिच्छन्ति एकमपि रोगमुपशमयितुमिति, ___निबद्धाउए'त्ति प्रकृतिस्थित्यनुभागबन्धापेक्षया 'बंधपएसिए'त्ति प्रदेशबन्धापेक्षयेति 'अंतनिग्याइए'त्तिनिर्घातितान्तः, 'सव्वंपाणाइवायं पच्चक्खामि' इत्यनेन यद्यपिसर्वग्रहणंतथापि Page #195 -------------------------------------------------------------------------- ________________ १९२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१३/१४७ तिरश्चां देशविरतिरेव, इहार्थे गाथे॥१॥ “तिरियाणं चारित्तं निवारियं अह य तो पुणो तेसिं। सुव्वइ बहुयाणंपिहु महव्वयारोहणं समए॥ ॥२॥ न महव्वयसब्मावेविचरणपरिणामसम्भवो तेर्सि। न बहुगुणाणंपिजओ केवलसंभूइपरिणामो॥" इति -इह यद्यपि सूत्रे उपनयो नोक्तः तथाऽप्येवं द्रष्टव्यः॥१॥ “संपन्नगुणोविजओ सुसाहुसंसग्गिवज्जिओ पायं । पावइ गुणपरिहाणीं दद्दुरजीवोव्व मणियारो ॥"ति, ॥२॥ "तित्थयरवंदणत्थं चलिओ भावेण पावए सग्गं । जह दगुरदेवेणं पत्तं वेमाणियसुरत्तं ॥" श्रुतस्कन्ध ः १ - अध्ययनं-१३ - समाप्तम् ( अध्ययनं-१४ तेतलिपुत्रं ) वृ.अथ चतुर्दशज्ञातं विवियते-अस्यचायंपूर्वेण सहाभिसम्बन्धः-पूर्वस्मिन् सतांगुणानां सामग्रयभावे हानिरूक्ता, इह तु तथाविधसामग्रीसद्भावे गुणसम्पदुपजायते इत्यभिधीयते, इत्येवंसम्बद्धमिदम् __ मू. (१४८) जतिणंभंते ! तेरसमस्स ना० अयमढे पन्नत्ते चोद्दसमस्स के अटे पन्नते?, एवं खलु जंबू ! तेणं कालेणं २ तेयलिपुरं नाम नगरं पमयवणे उजाणे कणगरहे राया, तस्स णं कनगरहस्स पउमावती देवी, तस्स णं कनगरहस्स तेयलिपुत्ते नामं अमचे सामदंड० तत्थ णं तेयलिपुरे कलादे नाम मूसियारदारए होत्था अड्डे जाव अपरिभूते, तस्स णं भद्दा नाम भारिया, तस्स णं कलायस्स मूसियारदारयस्स धूया भद्दाए अत्तया पोट्टिला नामं दारिया होत्था रूवेण जोव्वणणं य लावन्नेण उक्किट्ठा २, ___-तते णं पोट्टिला दारिया अन्नदा कदाह पहाता सव्वालंकरविभूसिया चेडियाचक्कवालसंपरिवुडा उप्पिं पासायवरगया आगासतलगंसि कणगमएणं तिंदूसएणं कीलमाणी २ विहरति, इमं च णं तेयलिपुत्ते अमच्चे बहाए आसखंधवरगए महया भडचडगरआसवाहणियाए निज्जायमाणेकलायस्स मूसियारदारगस्सगिहस्सअदूरसामंतेणं वीतियवयति, ततेणंसेतेयलिपुत्ते मूसियारदारगगिहस्सअदूरसामंतेणं वीतीवयमाणे २ पोट्टिलंदारियं उपिंपासायवरगयं आगासतलगंसि कणगतिंदूसएणं कीलमाणीं पासतिर पोट्टिलाएदारियाए स्वेय ३ जावअन्झोववन्ने कोडुंबियपुरिसे सद्दावेति २ एवं व०-एस णं देवा० ! कस्स दारिया किनामधेजा?, ततेणंकोडुंबियपुरिसेतेयलिपुत्तंएवंवदासी-एसणं सामी! कलायस्समूसियारदारयस्स धूताभदाए अत्तयापोट्टिलानामंदारिया रूवेणयजाव सरीरा, ततेणंसेतेयलिपुत्तेआसवाहणियाओ पडिनियत्ते समाणे अभितरट्ठाणिज्जे पुरिसे सद्दावेति २ एवं व०-गच्छह णं तुब्भे देवाणुप्पिया! कलादस्स मूसियार० धूयं भद्दाए अत्तयं पोट्टिलं दारियं मम भारियत्ताए वरेह, तते णं ते अभंतरहाणिज्जा पुरिसा तेतलिणा एवं वुत्ता समाणा हट्ठ० करय० तहत्ति Page #196 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः:, अध्ययनं-१४ १९३ जेणेव कलायस्स मूसि० गिहे तेणेव उवागया, तते णं से कलाए मूसियारदारते पुरिसे एजमाणे पासति २ हट्टतुढे आसणाओ अब्भुटेति २ सत्तट्ठपदातिं अणुगच्छति २ आसणेणं उवनिमंतेति २ आसत्थे वीसत्ते सुहासणवरगए एवं व०-संदिसंतुणं देवाणु० ! किमागमणपओयणं?, ततेणं ते अब्भितरट्ठाणिजा पुरिसाकलायमूसिय० एवं व०-अम्हे णं देवाणु०! तवधूयं भदाए अत्तयं पोट्टिलंदारिय तेयलिपुत्तस्स भारियत्ताए वरेमो, तंजति णंजाणसि देवाणु० जुत्तं वापत्तं वा सलाहणिज्जंवा सरिसो वा संजोगो ता दिजउणं पोट्टिला दारिया तेयलिपुत्तस्स, ताभण देवाणु० ! किं दलामो सुक्कं ?, तते णं कलाए मूसियारदारए ते अभिंतरट्ठाणिज्जे पुरिसे एवं वदासी-एस चेवणं दे० ! मम सुंके जन्नं तेतलिपुत्ते मम दारियानिमित्तेणं अणुग्गहं करेति, ते ठाणिज्जे पुरिसे विपुलेणं असन ४ पुप्फवत्थ जाव मल्लालंकारेणं सक्कारेइ स०२ पडिविसजेइ, तएणं कलायस्सवि मूसिगिहाओ पडिनि०२ जेणेव तेयलिपत्ते अ० तेणव उवा०२ तेयलिपु० एयमटुं निवेयंति, तते णं कलादे मूसियदारए अन्नया कयाई सोहणंसि तिहिन्द खत्तमुहत्तंसि पोट्टिलंदारियंण्हायंसव्वालंकारभूसियंसीयंदुरूहइरत्ता मित्तणाइसंपरिवुडे सातो गिहातो पडिनिक्खमति २ सब्विड्डीएतेयलीपुरं मझमझेणंजेणेव तेतलिस्सकगिहे तेणेव उवा० २ पोट्टिलं दारियं तेतलिपुत्तस्स सयमेव भारपियत्ताए दलयति, तते णं तेतलिपुत्ते पोट्टिलं दारियं भारियत्ताए उवणीयं पासति २ पोट्टिलाए सद्धिं पट्टयं दुरूहति २ सेतापीतएहिं कलसेहिं अप्पाण मज्जावेति २ अग्गिहोमं करेति ३ पाणिग्गहणं करेति २ पोट्टिलाए भारियाए मित्तनाति जाव परिजणं विपुलेणं असनपानखातिमसातिमेणं पुप्फ जाव पडिविसजेति, ततेणं से तेतलिपुत्ते पोट्टिलाए भारियाएअनुरत्तेअविरत्तेउलालाइंजाव विहरति वृ.सर्वं सुगमं, नवरं 'कलाए'त्ति कलादो नाम्ना मूषिकारदारक इति पितृ-व्यपदेशेनेति, 'अभिंतरठाणिज्जेत्ति आभ्यन्तरानाप्तानित्यर्थः । . मू. (१४९) तते णं से कनगरहे राया रज्जे यरट्टे य बले य वाहणे य कोसे य कोट्ठागारे य अंतेउरे य मुच्छिते ४ जाते २ पुत्ते वियंगेति, अप्पेगइयाणं हत्थंगुलियाओ छिंदति अप्पेगइयाणं हत्थंगुट्ठए छिंदतिएवं पायंगुलियाओपायंगुट्ठएवि कन्नसक्कुलीएविनासापुडाइंफालेतिअंगमंगातिं वियंगेति, ततेणंतीसे पउमावतीएदेवीए अन्नया पुव्वरत्ताव० अयमेयारूवेअब्भत्थिए समुप्पज्जित्था ४-एवं खलु कनगरहे राया रज्जे य जाव पुत्ते वियंगेति जाव अंगमंगाइं वियंगेति, तंजति अहंदारयंपयायामिसेयंखलुममंतंदारगंकनगरहस्सरहस्सियंचेव सारक्खमाणीए संगोवेमाणीए विहरित्तएत्तिकट्ठएवं संपेहेति २ तेयलिपुत्तंअमचंसद्दावेति २ एवंव०-एवं खलु देवा० ! कनगरहे राया रज्जे य जाव वियंगेति तंजति णं अहं देवाणु०! दारगं पयायामि ततेणं तुमंकनगरहस्स रहस्सियं चेव अनुपुव्वेणं सारक्खमाणे संगोवेमाणे संवड्डेहि, ततेणंसेदारए उम्मुक्कबालभावेजोव्वणगमणुप्पत्तेतवयममय भिक्खाभयणे भविस्सति, तते णं से तेयलिपुत्ते पउमावतीए एयमट्ठ पडिसुणेति २ पडिगए, तते णं पउमावतीय देवीए पोट्टिलाय अमच्चीएसयमेव गब्भंगेण्हति सयमेव परिवहति, ततेणंसा पउमावतीनवण्हंमासाणं जाव पियदंसणं सुरूवं दारगं पयाया, जरयणिं च णं पउमावती दारयं पयाया तं रयणिं च णं पोटिलावि अमची नवण्हं मासाणं विनिहायमावन्नं दारियं पयाया, [7 13 Page #197 -------------------------------------------------------------------------- ________________ १९४ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१४/१४९ ततेणंसा पउमावती देवीअम्मधाइंसद्दावेति २ एवंव०-गच्छहणंतुमे अम्मो! तेयलिगिहे तेयलिपु०रहस्सिययंचेव सद्दावेह, ततेणंसाअम्मधाईतहत्तिपडिसुणेतिर अंतेउरस्सअवदारेणं निग्गच्छति २ जेणेवतेयलिस्स गिहे जेणेव तेयलिपुत्तेतेणेव उवा०२ करयल जावएवं वदासी-एवं खलु देवा०! पउमावती देवी सद्दावेति, तते णं तेयलिपुत्ते अम्मधातीए अंतिए एयमढं सोचा हट्ठ २ अम्मधातीएसद्धिं सातोगिहाओ निग्गच्छतिर अंतेउरस्स अवदारेणंरहस्सियंचेव अणुपविसति २ जेणेव पउमावती तेणेव उवाग० करयल० एवं व०-संदिसंतु णं देवाणुप्पिया ! जं मओए कायव्वं ?, तते णं पउमावती तेयलीपुत्तं एवं व० एवं खलु कनगरहे राया जाव वियंगेति अहं च णं देवा० ! दारगं पयाया तं तुमंणं देवाणु०! तंदारगंगेण्हाहि जावतवममय भिक्खाभायणेभविस्सतित्तिकट्टतेयलिपुत्तंदलयति, ततेणं तेयलिपुत्ते पउमावतीए हत्थातो दारगंगेण्हति उत्तरिजेणं पिहेति २ अंतेउरस्स रहस्सियं अवदारेणं निग्गच्छति २ जेणेव सए गिहे जेणेव पोट्टिला भारिया तेणेव उवा० २ पोट्टिलं एवं व०-एवं खलु देवाणु० ! कनगरहे राया रज्जे य जाव वियंगेति अयं चणं दारए कनगरहस्स पुत्ते पउमावईए अत्तए तेणं तुमं देवा०! इमंदारगंकनगरहस्सरहस्सियंचेवअणुपुव्वेणं सारक्खाहि यसंगोवेहि य संक्डेहिं यततेणं एस दारए उम्मुक्कबालभावे तव यममय फउमावतीए यआहारे भविस्सतित्तिकट्ठ पोट्टिलाए पासे निक्खिवति पोट्टिलाओ पासाओतं विणिहायमावन्नियंदारियं गेण्हति २ उत्तरिजेणं पिहेति २ अंतेउरस्स अवदारेणं अणुपविसति २ जेणेव पउमावती देवी तेणेव उवा०२ पउमावतीए देवीए पासे ठावेति २ जाव पडिनिग्गते। ततेणंतीसेपउमावतीए अंगपडियारियाओ पउमावइं देविं विनिहायमावन्नियंचदारियं पयायं पासंति २ त्ता जेणेव कनगरहे राया तेणेव०२ त्ता करयल० एवं व०-एवं खलु सामी! पउमावती देवी मइल्लियं दारियं पयाया, तते णं कनगरहे राया तीसे मइल्लियाए दारियाए नीहरणं करेति बहूणि लोइयाइं मयकिचाइं० कालेणं विगयसोए जाते, तते णं से तेतलिपुत्ते कल्ले कोडुबियपुरिसे सद्दावेति २ एवं व०-खिप्पामेव चारगसो० जाव ठितिपडियंजम्हाणं अम्हं एस दारए कनगरहस्स रज्जे जाएतं होउणं दारए नामेणं कनगज्झए जाव भोगसमत्थे जाते। . वृ. 'वियंगेइ'त्ति व्यङ्गयति विगतकर्णनाशाहस्ताद्यङ्गान् करोतीत्यर्थः, 'विइंतेति'त्ति विकृतन्तति छिनत्तीत्यर्थः, 'संरक्खमाणीय'त्ति संरक्षन्त्याः आपदः सङ्गोपयन्त्याः प्रच्छादनतः 'भिक्खा भायणे'त्ति भिक्षाभाजनमिव भिक्षाभाजनं तदस्माकं भिक्षोरिव निर्वाहकारणमित्यर्थः। मू. (१५०) तते णंसा पोट्टिला अन्नयाकयाई तेतलिपुत्तस्स अनिट्ठा ५ जायायाविहोत्था मेच्छइ यतेयलिपुत्ते पोट्टिलाए नामगोत्तमविसवणयाए, किं पुण दरिसणं वा परिभोगं वा?, तते णं तीसे पोट्टिलाए अन्नया कयाई पुव्वरत्त० इमेयारूवे ५ जाव समुप्पज्जित्था एवं खलु अहं तेतलिस्स पुट्विं इट्ठा ५ आसि इयाणिं अनिट्टा ५ जाया, नेच्छइ य तेयलिपुत्ते मम नामं जाव परिभोगंवा ओहयमणसंकप्पाजाव झियायति, तएणंतेतलिपुत्ते पोट्टिलंओहयमणसंकप्पंजाव झियायमाणं पासति २ एवं व-माणंतुमंदे० ! ओहयमणसं० तुमणं मम महानसंसि विपुलं असन ४ उवक्खडावेहि २ बहूणं समणमाहण जाव वणीमगाणं देयमाणी य दवावेमाणी य विहराहि, ततेणंसा पोट्टिला तेयलिपुत्तेणं एवं वुत्ता समाणा हट्ट० तेयलिपुत्तस्स एयमद्वं पडिसुणेति Page #198 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, वर्गः, अध्ययनं -१४ २ कल्लाकल्लं महानसंसि विपुलं असन ४ जाव दवावेमाणी विहरति । वृ. 'पढमाए पोरुसीए सज्झाय' मित्यादौ यावत्करणादिदं द्रष्टव्यं - 'बीयाए पोसिसीए झाणं झियायइ तईयाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेइ भायणवत्थाणि पडिलेहेइ भायणाणि पमज्जइ भायणाणि उग्गाहेइ २ जेणेव सुव्वयाओ अज्जाओ तेणेव उवागच्छन्ति २ सुव्वयाओ अज्जाओ वंदन्ति नमंसन्ति २ एवं वयासी इच्छामो णं तुभेहिं अब्भणुन्नाए तेयलिपुरे नयरे उच्चनीयमज्झियाइं कुलाई घर समुयाणस्स भिक्खायरियाए अडित्तए, अहासुई देवाणुप्पिया ! मा पडिबंधं, तए णं ताओ अज्जयाओ सुव्वयाहिं अज्जाहिं अब्मणुण्णायाओ समाणीओ सुव्वयाणं अज्जाणं अंतियाओ पडिस्सयाओ पडिनिक्खमिंति अतुरियमचवलमसंभंताए गतीए जुगंतरपलोयणाए दिट्ठीए पुरओ रियं सोहेमाणीओ तेयलिपुरे नयरे उच्चनीयमज्झिमाई कुलाई घरसमुयाणस्स भिक्खायरियं अडमाणीउत्ति गृहेषु समुदानं - भिक्षागृहेषु समुदानं भिक्षा गृहसमुदानं तस्मै गृहसमुदानाय भिक्षाचर्यांभिक्षानिमित्तंविचरणंअटन्त्यः - कुर्वाणाः, 'अत्थि याइं भे' त्ति आइंति - देशभाषायं भेत्ति - भवतीनां, 'चुण्णजोए 'त्ति द्रव्यचूर्णानां योगः स्तम्भनादिकर्मकारी, ‘कम्मजोए’त्ति कुष्ठादिरोगहेतुः, 'कम्मजोए 'त्ति काम्पयोगः कमनीयताहेतुः, 'हियउड्डावणे' त्ति हृदयोड्डापनं चित्ताकर्षणहेतुः 'काउड्डावणे'त्ति कार्याकर्षणहेतुः 'आभिओगिए' त्ति पराभिभवनहेतुः 'वसीकरणे' त्ति वश्याताहेतुः 'कोउयकम्मे' त्ति सौभाग्यनिमित्तं स्नपनादि 'भूइकम्मे' त्ति मन्त्राभिसंस्कृतभूतिदानं । १९५ मू. (१५१) तेणं कालेणं २ सुव्वयाओ नामं अज्जाओ ईरियासमिताओ जाव गुत्तबंभयारिणीओ बहुस्सुयाओ बहुपरिवाराओ पुव्वाणुपुब्विं जेणामेव तेयलिपुरे नयरे तेणेव उवा० २ अहापडिरूवं उग्गहं उग्गिण्हंति २ संजमेण तवसा अप्पाणं भावेमाणीओ विहरंति, तते णं तासिं सुव्वयाणं अज्जाणं एगे संघाडए पढमाए पोरसीए सज्झायं करेति जाव अडमाणीओ तेतलिस्स गिहं अणुपविट्ठाओ, तते णं सा पोट्टिला ताओ अज्जाओ एज्जमाणीओ पासति २ हट्ट० आसणाओ अब्भुट्टेति २ वंदति नम॑सति २ विपुलं अनिट्ठा ५ जाव दंसणं वा परिभोगं वा०, तंतुब्भेणं अज्जातो सिक्खियाओ बहुनायाओ बहुपढियाओ बहूणि गामागर जाव आहिंडह बहूणं राईसर जाव गिहातिं अणुपविसह तं अत्ति याइं भे अज्जाओ ! केइ कइंचि चुन्नजोए वा मंतजोगे वा कम्मणजोए वा हियउड्डावणे का काउड्डावणे वा आभिओगिए वा वसीकरणे वा कोउयकम्मे वा भूइ-मूले कंदे छल्ली वल्ली सिलिया वा गुलिया वा ओसहे वा भेसज्जे वा उवलद्धपुव्वे जेणाहं तेयलिपुत्तस्स पुनरवि इट्ठा ५ भवेज्जामि, तते णं ताओ अज्जाओ पोट्टिलाए एवं वृत्ताओ समाणीओ दोवि कन्ने ठाइंति २ पोट्टिलं एवं वदासी–अम्हे णं देवा० ! समणीओ निग्गंथीओ जाव गुत्तबंभचारिणीओ नो खलु कप्पइ अम्हं एयप्पयारं कन्नेहिवि निसामेत्तए, किमंग पुण उवदिसित्तए वा आयरित्तए दा ?, अम्हे गं तव देवा० ! विचित्तं केवलिपन्नत्तं धम्मं पडिकहिज्जामो, ततेणं सा पोट्टिला ताओ अज्जाओ एवं व० - इच्छामि णं अज्जाओ! तुम्हें अंतिए केललिपन्नत्तं धम्मं निसामित्तए, तते णं ताओ अज्जाओ पोट्टिलाए विचित्तं धम्मे परिकहेति, तते णं सा पोट्टिला Page #199 -------------------------------------------------------------------------- ________________ १९६ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१४/१५१ धम्मं सोचा निसम्म हट्ट० एवं व०–सद्दहामिणं अजाओ! निग्गंथं पावयणंजाव से जहेयं तुब्भे वयह, इच्छामिणं अहं तुब्बं अंतिएपंचाणुव्वयाइंजाव धम्म पडिवज्जित्तए, अहासुहं, तएणं सा पोट्टिला तासिं अज्जाणंअंतिएपंचाणुव्वइयंजावधम्मपडिवज्जइ ताओ अजाओ वंदति नमंसति २ पडिविसजेति, तएशंसा पोटिल समणोवासिया जाया जाव पडिलाभेमाणी विहरइ मू. (१५२) ततेणंतीसे पोट्टिलाए अन्नयाकयाइ पुव्वरत्तावरत्तकालस० कुटुंबजागरियं० अयमेयारूवे अब्भत्थिते० एवं खलुं अहं तेतलि० पुब्बिं इट्ठा ५ आसि इयाणिं अनिट्ठा ५ जाव परिभोगंवा तं सेयं खलु मम सुव्वयाणं अजाणं अंतिए पव्वतित्तए, एवं संपेहेतिरकल्पाउ० जेणेवतेतलिपुत्ते तेणेव उवा०२ करयलपरि० एवं व०-एवं खलु देवाणुप्पिया! मए सुव्वयाणं अजाणं अंतिए धम्मे निसंतेजाव अब्भणुन्नाया पव्वइत्तए, तते णं तेयलिपुत्ते पोटिलं एवं व०-एवं खलु तुमं देवाणुप्पिए ! मुंडा पव्वइया समाणी कालमासे कालं किच्चा अन्नतरेसु देवलोएसु देवत्ताए उववजिहिसितंजति णं तुमं देवा० ! ममं ताओ देवलोयाओ आगम्म केवलिपन्नत्ते धम्मे बोहिहि तोऽहं विसज्जेमि, अह णं तुमं ममं न संबोहेसितो ते न विसज्जेमि, तते णं सा पोट्टिला तेयलिपुत्तस्स एयमढें पडिसुणेति, तते णं तेयलिपुत्ते विपुलं असन ४ उवक्खडावेति २ मित्तणातिजावआमंतेइ २ जाव सम्माणेइ २ पोटिलं ण्हायं जाव पुरिससहस्सवाहणीयं सिअंदुरूहित्ता मित्तनाति जाव परिवुडे सविड्डिए जाव रवेणं तेतलीपुत्तस्स मज्झमझेणं जेणेव सुव्वयाणं उवस्सए तेणेव उवा०२ सीयाओ पच्चोरुहति २ पोट्टिलं पुरतो कट्टु जेणेव सुव्वया अज्जा तेणेव उवागच्छति २ वंदति नमंसति २ एवं व०-एवं खलु देवा० ! मम पोट्टिला भारिया इट्ठा ५ एस णं संसारभउब्बिग्गा जाव पव्वतित्तए पडिच्छंतु णं देवा० । सिस्सिणिभिक्खं दलयामि, अहासुहं मा० प०, तते णं सा पोट्टिला सुव्वयाहिं अजाहिं एवं वुत्ता समाणा हट्ट० उत्तरपुर० सयमेव आभरणमल्लालंकारं ओमुयति २सयमेव पंचमुट्ठियं लोयं करेइ २ जेणेव सुव्वयाओ अजाओ तेणेव उवागच्छइ २वंदति नमंसति २ एवं व०-आलित्तेणं भंते ! लोए एवं जहा देवानंदा जाव एक्कारस अंगाइंबहूणिवासाणि सामन्नपरियागंपाउणाइ २ मासियाए संलेहणाए अत्ताणंझोसेत्ता सढि भत्ताई अत० आलोइयपडि० समाहिं पत्ता कालमासे कालं किच्चा अन्नतरेसु देवलोएसु देववत्ताए उववन्ना। मू. (१५३) तते णं से कनगरहे राया अन्नया कयाई कालधम्मुणा संजुत्ते यावि होत्था, तते णं राईसर जाव नीहरणं करेंति २ अन्नमनं एवं व०-एवं खलु देवाणु०! कनगरहे राया रज्जे य जाव पुक्ते थियंगित्था, अम्हे णं देवा० ! रायाहीणा रायाहिट्ठिया रायाहीणकज्जा अयं च णं तेतली अमच्चे कनगरहस्स रन्नो सवठ्ठाणेसु सव्वभूमियासु लद्धभूमियासु लद्धपच्चए दिनवियारे सव्वकज्जवट्टावए याविहोत्था, तंसेयंखलुअम्हंतेतलिपुत्तंअमचं कुमारंजातित्तएत्तिकडअन्नमनस्स एयमद्वं पडिसुणेति २ जेणेव तेयलिपुत्ते अमच्चे तेणेव उवा०२ तेयलिपुत्तं एवं व०-एवं खलु देवाणु०! कनगरहे राया रज्जे यरज्जे यरटे यजाववियंगेइ, अम्हे यणं देवाणु०! रायाहीणा जाव रायाहीणकजा, तुमंचणं देवा०! कनगरहस्स रनो सव्वट्ठाणेसु जाव रज्जधुराचिंतए, तंजइणं देवाणु०! अत्ति केइ कुमारे रायलक्खणसंपन्ने अभिसेयारिहए तण्णं तुम अम्हं Page #200 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, वर्गः, अध्ययनं - १४ १९७ दलाहि, जाणं अम्हे महया २ रायाभिसेएणं अभिसिंचामो, तए णं तेतलिपुत्ते तेसिं ईसर० एतमठ्ठे पडिसुणेति २ कनगज्झयं कुमारं व्हायं जाव सस्सिरीयं करेइ २ त्ता तेसिं ईसर जाव उवणेति २ एवं व०-एस णं देवा० ! कनगरहसस रन्नो पुत्ते पउमावतीए देवीए अत्तए कनगज्झए नामं कुमारे अभिसेयारिहे रायलक्खणसंपन्ने मंए कणगरहस्स रन्नो रहसिययं संवड्डिए, एयं णं तुब्भे महया २ रायाभिसेएणं अभिसिंचह, सव्वं च तेसिं उट्ठाणपरियावणियं परिकहेइ । तते णं ते ईसर • कनगज्झयं कुमारं महया २ अभिसिंचंति । तते गं से कनगज्झए कुमारे राया जाए महया हिमवंतमलय० वण्णओ जाव रज्जं पसासेमाणे विहरइ । तते णं सा पउमावती देवी कनगज्झयं रायं सद्दावेति २ एवं व० - एस णं पुत्ता ! तव० रज्जे जाव अंतेउरे य० तुमं च तेतलिपुत्तस्स पहावेणं, तंतुमं णं तेतलिपुत्तं अमच्चं आढाहि परिजाणाहि सक्कारेहि सम्माणेहि इंतं अब्भुट्ठेहि ठियं पज्जुवासाहि वच्चंतं पडिसंसाहेहि अद्धासणेणं उवनिमंतेहि भोगं च से अनुवड्ढेहि, तते णं से कनगज्झए पउमावतीए तहत्ति पडि० जाव भोगं च से वड्डेति । वृ. 'रायहीणा' इत्यादि, राजाधीनाः राज्ञो दूरेऽपि वर्त्तमाना राजवशवर्त्तिन इत्यर्थः, राजाधिष्ठितास्तेन स्वयमध्यासिताः, राजाधीनानि - राजायत्तानि कार्याणि येषां ते वयं राजाधीनकार्याः 'सव्वं च से उट्ठाणपरियाणवियं' ति सर्वं च से-तस्य उत्थानं च - उत्पत्तिं परियापनिका च - कालान्तरं यावत् स्थितिरित्युत्थानपरियापनिकं तत्परिकथयतीति, 'वयंतं पडिसंसाहेहि 'त्ति विनयप्रस्तावात् व्रजन्तं प्रतिसंसाधय - अनुव्रज, अथवा वदन्तं प्रति संश्लाधय-साधूक्तं साध्वित्येवं प्रशंसां कुर्वित्यर्थः, भोगं - वर्त्तनं । मू. (१५४) तते णं से पोट्टिले देवे तेतलिपुत्तं अभिक्खणं २ केवलिपुन्नत्ते धम्मे संबोहेति, नो चेवणं से तेतलिपुत्ते संबुज्झति, तते णं तस्स पोट्टिलदेवस्स इमेयारूवे अब्भत्थिते ५ - एवं खलु कनगज्झए राया तेयलिपुत्तं आढाति जाव भोगं च संवड्डेति तते गं से तेतली अभिक्खणं २ संबोहिज्ज्रमाणेवि धम्मे नो संबुज्झति, तं सेयं खलु कनगज्झयं तेतलिपुत्तातो विष्परिणामेत्तएत्तिकट्टु एवं संपेहेति २त्ता कनगज्झयं तेतलिपुत्तातो विष्परिणामेइ । तते णं तेतलिपुत्ते कल्लं ण्हाते जाव पायच्छित्ते आसखंधवरगए बहूहिं पुरिसेहिं संपरिवुडे सातो गिहातो निग्गच्छति २ जेणेव कनगज्झए राया तेणेव पहारेत्थ गमणाए, तते णं तेतलि पुत्तं अमच्चं जे जहा बहवे राईसरतलवर जाव पभियओ पासंति ते तहेव आढायंति परिजाणंति अब्भुट्ठेति २ अंजलिपरिग्गहं करेति इट्ठाहिं कंताहिं जाव वग्गूहिं आलवेमाणा य संलवेमाणा य पुरतो य पिट्ठतो य पासतो य मग्गतो य समणुगच्छंति, तते णं से तेतलिपुत्ते जेणेव कनगज्झए तेणेव उवागच्छति, तते णं कनगज्झए तेतलिपुत्तं एज्ज्रमाणं पासति२नो आढाति नो परियाणाति नो अब्भुट्टेति अणाढायमाणे ३ परम्मुहे संचिट्ठति, तते णं तेतलिपुत्ते कनगज्झयस्स रन्नो अंजलिं करेइ, तते णं से कनगज्झए राया अणाढायमाणे तुसिणीए परम्मुहे संचिट्ठति, तते णं तेतलिपुत्ते कनगज्झयं विप्परिणयं जाणित्ता भीते जाव संजातभए एवं व०-२ रुट्टे णं ममं कनगज्झए राया हीणे णं मम कण्नज्झए राया अवज्झाएणं कणगज्झए, तं न नजइणं मम केणइ कुमारेण मारेहितित्तिकट्टु भीते तत्थे य जाव सणियं २ पच्चीसक्केति २ 'तमेव आसबंधं दुहेति २ तेतलिपुरं मज्झमज्झेणं जेणेव सए गिहे तेणेव पहारेत्थ गमणाए, Page #201 -------------------------------------------------------------------------- ________________ १९८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१४/१५४ तते णं तेयलिपुत्तं जे जहा ईसर जाव पासंति ते तहा नो आढायंति नो परियाणंति नो अब्भुट्टेतिनो अंजलि० इट्ठाहिंजावनो संलवंति नो पुरओय पिट्ठओयपासओय समणुगच्छंति, ततेणं तेतलिपुत्ते जेणेव सए गिहे तेणेव उवागच्छति, जाविय से तत्थ बाहिरिया परिसा भवति, तं०-दासेति वा पेसेति वा भाइल्लएति वा सावि य णं नो आढाइ २, जाविय से अभितरिया परिसाभवति, तंदहापियाइवा मातातिवाजावसुण्हाति वा सावियणं वा नोववरोवित्तएत्तिकट्ट एवं संपेहेति २ तालउडं विसं आसगंसि पक्खिवति से य विसे नो संकमति, ततेणं से तेतलिपुत्ते नीलुप्पल जाव असिंखंधेओहरति, तत्थविय से धाराओपल्ला, तते णं से तेतलिपुत्ते जेणेव असोगवणिया तेणेव उवागच्छति २ पासगं गीवाए बंधति २ रुक्खं दुरूहति २ पासं रुक्खे बंधति २ अप्पाणं मुयति तत्थवि य से रज्ज छिन्ना, तते णं से तेतलिपुत्ते महतिमहालयंसिलंगीवाएबंधति २ अत्थाहमतारमपोरिसियंसिउदगंसिअप्पाणंमुयति, तत्थवि से थाहे जाते, ततेणं से तेतलि० सुक्कंसि तणकूडंसि अगनिकायं पक्खिवति २ अप्पाणं मुयति तत्थवि यसे अगनिकाए विज्झाए, ततेणं से तेतली एवं व०-सद्धेयं खलु भो समणा वयंति सद्धेयंखलु भो माहणा वयंति सद्धेयं खलु भो समणा माहणा वयंति, अहं एगो असद्धेयं वयामि एवं खलु अहं सह पुत्तेहिं अपुत्ते को मेदं सद्दहिस्सति? सह मित्तेहिं अमित्ते को मेदं सद्दहिस्सति?, एवं अत्थेणं दारेणंदासेहिं परिजणेणं, एवं खलु तेयलिपुत्तेणं अ० कनगज्झएणं रन्ना अवज्झाएणं समाणेणं तेयलिपुत्ते तालपुडगे विसे आसगंसि पक्खित्ते सेविय नो कमति को मेयं सद्दहिस्सति ?, तेतलिपुत्ते नीलुप्पल जाव खंधंसि ओहरिए तत्थविय से धारा ओपल्ला को मेदं सद्दहिस्सति ?, तेतलिपुत्तस्स पासगंगीवाएबंधेत्ता जाव रज्जू छिन्ना को मेदं सद्दहिस्सति?, तेतलिपुत्ते महासिलयंजावबंधित्ताअत्थाह जावउदगंसिअप्पामुक्केतत्थवियणंथाहेजाएको मेयंसद्दहिस्सति तेतलिपुत्ते सुक्कंसि तणकूडे अग्गी विज्झाए को मेदं सद्द०?, ओहतमणसंकप्पे जाव झियाइ तते णं से पोट्टिले देवे पोट्टिलारूवं विउव्वति २ तेतलिपुत्तस्स अदूरसामंते ठिच्चा एवं व०-हं भो ! तेतलिपुत्ता ! पुरतो पवाए पिओ हस्थिभयं दुहओ अचक्खुफासे मज्झे सराणि वरिसयंति गामे पलिते रन्ने झियाति रन्ने पलिते गामे झियाति आउसो ! तेतलिपुत्ता ! कओ वयामो?, ततेणं से तेतलिपुत्ते पोट्टिलं एवंवयासी-भीयस्स खलु भो! पव्वजा सरणंउक्कंद्वियस्स सद्देसगमणंछुहियस्सअन्नंतिसियस्स पाणं आउरस्सभेसजंनाइयस्सरहस्संअभिजुत्तस्सपञ्चयकरणं अद्धाणपरिसंतस्स वाहणगमणंतरिउकामस्स पवहणंकिञ्चं परंअभिओजितुकामस्स सहायकिचं खंतस्स दंतस्स जितिंदियस्स एत्तो एगमवि न भवति, तते णं से पोट्टिले देवे तेयलिपुत्तं अमचं एवं व०-सुटु णं तुमं तेतलिपुत्ता ! एयमद्वं आयाणिहित्तिकट्ठ दोच्चंपि एवं वयइ २ जामेव दिसंपाउन्भूए तामेव दिसिं पडिगए। वृ. 'रुद्रुण मित्यादौ हीनोऽयं ममप्रीत्येति गम्यते, अपध्यातो-दुष्टचिन्तावान्ममेति०. ममोपरि कनकध्वजः, पाठान्तरेण दुध्यातोऽहं-दुष्टाचिन्ताविषयीकृतोऽहं कनध्वजेन राज्ञा, तत्-तस्मान्न ज्ञायते केनापिकुमारेण-विरूपमारणप्रकरणमारयिष्यतीति खंधंसि उवहरइ'इति स्कन्धे उपहरति विनाशयतीति धारा ओपल्लत्ति अपदीर्णा कुण्डीभूतेत्यर्थः, Page #202 -------------------------------------------------------------------------- ________________ १, वर्ग:-, अध्ययनं -१४ श्रुतस्कन्धः - 9, १९९ ‘अत्थहं’ति अस्तं-निरस्तमविद्यमानमधस्तलं प्रतिष्ठानं यस्य तदस्ताधं स्ताधो वा-प्रतिष्ठानं तदभावादस्ताधं, अतारं यस्य तरणं नास्ति पुरुषः परिमाणं यस्य तत्पौरुषेयं तन्निषेधादपौरुषेयं ततः पदत्रयस्य कर्मधारयो, मकारौ च प्राकृतत्वात्, अतस्तत्र, 'सद्धेय 'मित्यादि, श्रद्धेयं श्रमणा वदन्ति आत्मपरलोकपुण्यपाषादिकमर्थजातं, अतीन्द्रियस्यापि तस्य प्रमाणाबाधितत्वेन श्रद्धानगोचरत्वात्, अहं पुनरेकोऽश्रद्धेयं वदामि पुत्रादिपरिवारयुक्तस्यात्यर्थं राजसम्मतस्य च अपुत्रादित्वमराजसम्मतत्वं च विषखङ्गपाशकजलाग्निभिरहिंस्यत्वं चात्मनः प्रतिपादयतो मम युक्तिबाधितत्वेन जनप्रतीतेरविषयत्वेनाश्रद्धेयत्वादिति प्रस्तुतसूत्रभावना, 'तए 'मित्यादि, हं भो ! इत्यामन्त्रणे, पुरतः - अग्रतः, प्रपातो - गर्त्तः पृष्ठतो हस्तिभयं 'दुहओ'त्ति उभयतः अचक्षुः स्पर्शः - अन्धकरं मध्ये - मध्यभागे यत्र वयमास्महे तत्र शरा-बाणा निपतन्ति, ततश्च सर्वतो भयं वर्त्तते इत्यर्थः, तथा ग्रामः प्रदीप्तोऽग्निना ज्वलति, अरण्यं तु ध्मायते ऽनुपशान्तदाहं वर्त्तते, अथवा ध्यायतीव ध्यायति, अग्नेरविध्यानेन जागर्त्तीवेत्यर्थः, अथवा अरण्यं प्रदीप्तं ग्रामो ध्मायते न विध्यायति, एवं सर्वस्यापि भयानकत्वात् स्थानान्तरस्य चाभावादायुष्मसंतेतलिपुत्र ! 'कउ'त्ति क्वव्रजामः भीतैर्गन्तव्यमस्माभिरिवान्येनापि भवतीति प्रश्नः, उत्तरं च भीतस्य प्रव्रज्या शरणं भवतीति गम्यते, यथोत्कण्टितादीनां स्वदेशगमनादीनि, तत्र 'छुहियस्स' त्ति बुक्षुक्षितस्य मायिनो - वंचकस्य रहस्यगुप्तत्वं शरणमिति सर्वत्र गमनीयं, अभियुक्तस्य - सम्पादितदूषणस्य प्रत्यकरणं - दूषमापोहेन प्रतीत्युत्पादनं अध्वानं अरियतो - गन्तुमशक्तस्य वाहनगमनं शकटाद्यारोहणं तरीतुकाभस्य नद्यादिकं प्लवनं-तरणं कृत्यं कार्यं यस्य तत् प्लवनकृत्यं-तरकाण्डं परमभियोक्तुकामस्यअभिभवितुकाम-स्य सहायकृत्यं - मित्रादिकृतं सहायकर्मेति, अथ कथं भीतस्य प्रव्रज्या शरणं भवति अत उच्यते 'खंते' त्यादि क्षान्तस्य क्रोधनिग्रहेण दान्तस्येन्द्रियनोइन्द्रियदमेन जितेन्द्रियस्य विषयेषु रागादिनिरोद्धुः 'एत्तो' त्ति एतेभ्योऽनन्तरोदितेभ्योऽग्रतः प्रपातादिभ्यो भयेभ्यः एकमापि भयं न भवति, प्रव्रजितस्य सामायिकपरिणत्या शरीरादिषु निरभिष्वङ्गत्वात् मरणादिभयाभावादिति, एवं देवेनामात्यः स्ववाचा भीतस्य प्रव्रज्या श्रेयसीत्यभ्युपगमं कारयित्वा एवमुक्तः 'सुदु' इत्यादि, अयमर्थो-भीतस्य प्रव्रज्या शरणमिति यदि प्रतिज्ञायते तदा सुष्ठु ते मतं, भयाभिभूतस्त्वमिदानीमसीति एतमर्थमाजानीहि० अनुष्ठानद्वारेणावबुध्यस्व प्रव्रज्यां विधेहीतियावत् ॥ -इह च यद्यपि सूत्रे उपनयो नोक्तः तथाप्येवं द्रष्टव्यः, "जाव न दुक्खं पत्ता माणब्भसं च पाणिणो पायं । ताव न धम्मं गेण्हंति भावओ तेयलीसु उव्व ॥” 119 11 मू. (१५५) तते णं तस्स तेयलिपुत्तस्स सुभेणं परिणामेणं जाइसरणे समुप्पन्ने, तते णं तस्स तेयलिपुत्तस्स अयमेयारूवे अब्भत्थिते ५ समु० - एवं खलु अहं इहेव जंबुद्दीवे २ महाविदेहे वासे पोक्खलावतीविजये पोंडरीगिणीते रायहाणीए महापउमे नामं राया होत्था, तते णं अहं थेराणं अंतिए मुंडे भवित्ता जाव चोद्दस पुव्वातिं० बहूणि वासाणि सामन्नपरियाए० मासियाए संलेहणाए महासुक्के कप्पे देवे, Page #203 -------------------------------------------------------------------------- ________________ २०० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१४/१५५ ततेणं अहंताओ देवलोयाओ आउक्खएणं इहेव तेयलिपुरे तेयलिस्स अमञ्चस्स भद्दाए । भारियाए दारगत्ताए पञ्चायाते, तं सेयं खलु मम पुवदिट्ठाई महव्वयाई सयमेव उवसंपज्जित्ताणं विहरित्तए, एवं संपेहेतिरसयमेव बहव्वयाइं आरुहेति २ जेणेव पमयवणे उज्जाणे तेणेव उवा० २ असोगवरपायवस्स अहे पुढविसिलापट्टयंसि सुहनिसन्नस्स अणुचिंतेमाणस्स पुव्वाहीयातिं सामाइयमातियाइं चोद्दसपुव्वाइंसयमेव अभिसमन्नागयाइं, ततेणं तस्स तेयलिपुत्तस्स अनगारस्स सुभेणं परिणामेणं जाव तयावरणिजाणं कम्माणं खओवसमेणं कम्मरयविकरनकर अपुव्वकरणं पविट्ठस्स केवलवरणाणदंसणे समुप्पन्ने । ___ मू. (१५६)तएणंतेतलिपुरे नगरंअहासन्निहिएहिवाणमंतरेहिं देवेहिं देवीहियदेवदुंदुभीओ समाहयाओ दसद्धवन्ने कुसुमे निवाइए, दिव्वे गीयगंधव्वनिनाए कए यावि होत्था, ततेणं से कनगज्झए राया इमीसे कहाएलद्धटे एवं व०-एवं खलु तेतलिंमएअवज्झाते मुंडे भवित्ता पव्वतिते तं गच्छामिणं तेयलिपुत्तं अनगारं वंदामि नमसामि २ एयमटुं विनएणं भुञ्जो २ खामेमि, एवं संपेहेति २ ण्हाए चाउरंगिणीए सेनाए जेणेव पमयवणे उजाणे जेणेव तेतलिपुत्तेअनगारे तेणेव उवागच्छति २ तेतलिपुत्तं अनगारंवंदतिनमंसति २ एयमढेंच विनएणं भुजो २ खामेइ नच्चासन्ने जाव पञ्जुवासइ, ततेणं से तेयलिपुत्ते अनगारे कनगज्झयस्स रन्नो तीसे य महइ० धम्म परिकहेइ, ततेणं से कनगज्झए राया तेतलिपुत्तस्स केवलिस्स अंतिए धम्मं सोचा निसम्म पंचाणुव्वइयं सत्तसिक्खावइयं सावगधम्म पडिवजइ २ समणोवासए जाते जाव अहिगयजीवाजीवे । तते णं तेतलिपुत्ते केवली बहूणि वासाणि केवलिपरियागं पाउणित्ता जाव सिद्धे । एवं खलु जंबू! भगवया समणेणं महावीरेणं चोद्दसमस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि। श्रुतस्कन्धः-१,-अध्ययनं- १४, समाप्तम् (अध्ययनं-१५ - नन्दीफलं ) वृ.अधुनापञ्चदशं विवियते, अस्य चैवंपूर्वेण सहसम्बन्धः-पूर्वस्मिन्नपमानाद्विषयत्यागः प्रतिपादितः, इह तु जिनोपदेशात्, तत्र च सत्यर्थप्राप्तिस्तदभावे त्वनर्थप्राप्तिरभिधीयत इत्येवंसम्बद्धमिदम् मू. (१५७) जतिणं भंते ! चोद्दसमस्स नायज्झयणस्स अयमढे पन्नत्ते पन्नरसमस्स० के अट्ठे पन्नत्ते?, एवंखलुजंबु! तेणं कालेणं २ चंपानाम नयरी होत्था, पुन्नभद्दे चेइए जियसत्तूराया, तत्थणंचंपाए नयरीए धन्ने णामं सत्थवाहे होत्था अड्डे जाव अपरिभूए, तीसेणं चंपाए नयरीए उत्तरपुरच्छिमे दिसिभाए अहिच्छत्ता नाम नयरी होत्था, रिद्धस्थिमि- यसमिद्धा वनओ, तत्थ णं अहिच्छत्ताए नयरीए कनगकेउ नामं राया होत्था, महया वन्नओ, तस्स धन्नरस सत्थवाहस्स अन्नदा कदाइ पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अब्भत्थिते चिंतिए पत्थिए मनोगए संकप्पे समुप्पज्जित्था-सेयं खलु मम विपुलं पणियभंडमायाए अहिच्छत्तं नगरं वाणिजाए गमित्तए, एवं संपेहेति २ गणिमंच ४ चउव्विहं भंडंगेण्हइ २ सगडीसागडं सज्जेइ २ सगडीसागडं भरेति २ कोडुंबियपुरिसे सद्दावेति २ एवं व०-गच्छह णंतुब्भे देवा०! चंपाए नगरीए सिंघाडग Page #204 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, वर्ग:, अध्ययनं - १५ २०१ जाव पहेसुं एवं खलु देवाणु० ! धन्ने सत्यवाहे विपुले पणिय० इच्छति अहिच्छत्तं नगरं वाणिज्जाए गमित्तते, तं जो णं देवाणु० ! चरए वा चीरिए वा चम्मखंडिए वा भिच्छुडे वा पंडुरगे वा गोतमेवा गोवतीते वा गिहिधम्मे वा गिहिधम्मचिंतए वा अविरुद्धविरुद्धवुडसावगरत्तपड-निग्गंथप्पभितिपाखंडत्थे वा गिहत्थे वा तस्स णं धन्नेणं सद्धिं अहिच्छत्तं नगरिं गच्छइ तस्स णंधण्णे अच्छत्तगस्स छत्तगं दलाइ अणुवाहणस्स उवाहणाउ दलयइ अकुंडियस्स कुंडियं दलयइ अपत्थयणस्स पत्थयणं दलयइ अपक्खेवगस्स पक्खेवं दलयइ अंतराऽविय से पडियस्स वा भग्गलुग्गसाहेज्जं दलयति सुहंसुहेण यणं अहिच्छत्तं संपावेतित्तिकट्टु दोच्चंपि तच्चंपि घोसेह २ मम एयमाणत्तियं पञ्चप्पिणह, तते णं ते कोडुंबियपुरिसा जाव एवं व० हंदि सुणंतु भगवंतो चंपानगरीवत्थव्वा बहवे चरगा य जाव पच्चप्पिणंति, तते णं से कोडुंबियघोसणं सुच्चा चंपाए नयरीए बहवे चरगा य जाव गिहत्था य जेणेव धन्ने तेणेव उवागच्छन्ति तते णं धन्ने तेसिं चरगाणा य जाव गिहत्थाण य अच्छत्तगस्स छत्तं दलयइ जाव पत्थयणं दलाति, गच्छहणं तुभे देवा० चंपाए नयरीए बहिया अग्गुज्जाणंसि ममं पडिवालेमाणा चिट्ठह, ततेणं चरगा य० धन्नेणं सत्थवाहेणं एवं वृत्ता समाणा जाव चिट्ठति, तते णं धन्ने सत्थवाहे सोहणंसि तिहिकरणनक्खत्तंसि विपुलं असनं ४ उवक्खडावेइ २त्ता मित्तनाई आमंतेति- २ भोयणं भोयावेतिर आपुच्छति २ सगडीसागडं जोयावेति २ चंपानगरीओ निग्गच्छति नाइविप्पगिट्ठेहिं अद्धाणेहिं वसमाणे २ सुहेहिं वसहिपायरासेहिं अंगं जणवयं मज्झंमज्झेणं जेणेव देसग्गं तेणेव उवागच्छति २ सगडीसागडं मोयावेति २ सत्थनिवेसं करेति २ कोडुंबियपुरिसे सद्दावेति एवं व०-तुब्भे णं देवा० ! मम सत्थनिवेसंसि महया २ सद्देणं उग्घोसेमाणा २ एवं वदह एवं खलु देवाणु ० ! इमीसे आगामियाए छिन्नावायाए दीहमद्धाए अडवीए बहुमज्झदेसभाए बहवे नंदिफला नामं रुक्खा पन्नत्ता किण्हा जाव पत्तियाप पुफिया फलिया हरियरेरिज्जमाणा सिरीए अईव अतीव उवसोभेमाणा चिट्टंति मणुण्णा वन्नेणं ४ जाव मणुन्ना फासेणं मणुन्ना छायाए, तं जो णं देवाणुप्पिया ! तेसिं नंदिफलाणं रुक्खाणं मूलाणि वा कंद० तय० पत्त० पुप्फ० फल० बीयाणिवा हरियाणि वा आहारेति छायाए वा वीसमति तस्स णं आवाए भद्दए भवति ततो पच्छा परिणममाणा २ अकाले चेव जीवियातो ववरोवेति तं मा णं देवाणुप्पिया ! केइ तेसिं नंदिफलाणं मूलाणि वा जाव छायाए वा वीसमउ, मा णं सेऽवि अकाले चेव जीवियातो ववरोविज्जिस्सति, तुब्भेणं देवाणु० ! अन्नेसिं रुक्खाणं मूलाणि य जाव हरियाणि य आहारेथ छायासु वीसमहत्ति घोसणं घोसेह जाव पच्चप्पिणंति, तते णं धन्ने सत्थवाहे सगडीसागडं जोएति२ जेणेव नंदिफला रुक्खा तेणेव उवागच्छति २ तेसिं नंदिफलाणं अदूरसामंते सत्थनिवेसं करेति २ दोच्चंपि तच्चंपि कोडुंबियपुरिसे सद्दावेति २ एवं व० - तुब्भे णं देवाणु ० ! मम सत्थनिवेसंसि महता सद्देणं उग्घोसेमाणा २ एवं वयह-एए णं देवाणु० ! ते नंदिफला किण्हा जाव मणुन्ना छायाए तं जो णं देवाणु० ! एएसिं नंदिफलागं रुक्खाणं मूलाणि वा कंद० पुप्फ० तय० पत्त० फल० जाव अकाले चेव जीवियाओ ववरोवेंति, तं मा णं तुब्भे जाव दूरं दूरेणं परिहरमाणा वीसमह, माणं अकाले जीवितातो ववरोविस्संति, अन्नेसिं रुक्खाणं मूलाणि य जाव वीसमहत्तिकट्टु घोसणं पञ्चप्पिणंति, Page #205 -------------------------------------------------------------------------- ________________ २०२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१५/१५७ तत्थ णं अत्थेगइया पुरिसा धन्नस्स सत्यवाहस्स एयमद्वं सद्दहति जाव रोयंति एयमद्वं सद्दहमाणातेसिं नंदिफलाणंदूरंदूरेण परिहरमाणा २ अन्नेसिं रुक्खाणंमूलाणियजाववीसमंति, तेसिणं आवाए नो भद्दए भवति, ततो पच्छा परिणममाणा २ सुहरूवत्ताए ५ भुजो २ परिणमंति, एवामेव समणाउसो! जो अम्हं निग्गंथो वार जाव पंचसु कामगुणेसुनो सज्जेति नो रज्जेति सेणं इह भवे चेव बहूणं समणाणं ४ अच्चणिज्जे परलोए नो आगच्छति जाव वीतीवतिस्सति, तत्थणंजेसे अप्पेगतियापुरिसाधन्नस्सएयमटुंनो सद्दहंति३धन्नस्सएतमटुंअसद्दहमाणा ३ जेणेव ते नंदिफला तेणेव उवागच्छंति २ तेसिं नंदिफलाणं मूलाणि य जाव वीसमंति तेसिणं आवाए भद्दए भवति ततो पच्छा परिणममाणा जाव ववरोवेंति, एवामेव समणाउसो! जो अम्हं निग्गंथो वा निग्गंथी वा पव्वतिए पंचसु कामगुणेसु सजेति३ जाव अनुपरियट्टिस्सति जहा व ते पुरिसा, ततेणं से धन्ने सगडीसागडंजोयावेति २ जेणेव अहिच्छत्ता नगरी तेणेव उवागच्छति २ अहिच्छत्ताए नयरीए बहिया अग्गुजाणे सत्थनिवेसं करेति २ सगडीसागडं मोयावेइ, तएणं से धन्ने सत्थवाहे महत्थं ३ रायरिहं पाहुडं गेण्हइरबहुपुरिसेहिं सद्धिं संपरिवुडे अहिच्छत्तं नयरं मझमज्झेणं अणुप्पविसइजेणेव कणगकेऊराया तेणेव उवागच्छति, करयल जाव वद्धावेइ, तं महत्थं ३ पाहुडं उवणेइ, तएणं से कनगकेऊ राया हट्टतुट्ठ० धन्नस्स सत्थवाहस्सतं महत्थं ३ जाव पडिच्छइ २ धन्नंसत्थवाहंसक्कारेइ सम्माणेइर उस्सुक्कवियरतिर पडिविसज्जेइ भंडविणिमयंकरेइर पडिभंड गेण्हतिरसुहंसुहेणं जेणेव चंपानयरी तेणेव उवागच्छतिरमित्तनाति० अभिसमन्नागते विपुलाई माणुस्सगाइं जाव विहरति, तेणं कालेणं २ थेरागमणं धन्ने धम्मं सोचा जेट्टपुत्तं कुटुंबे ठावेत्ता पव्वइए एक्कारस सामाइयाति अंगातिं बहूणि वासाणिजाव मासियाए सं० अनतरेसुदेवलोएसु देवत्ताएउववन्ने महाविदेहे वासे सिज्झिहितिजावअंतं करेति । एवंखलु जंबू! समणेणंभगवया महावीरेणं पन्नरसस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि। वृ.सर्वंसुगम, नवरं चरएवे'त्यादि, तत्रचरको घाटिभिक्षाचरःचीरिको रथ्यापतितचीवरपरिधानः चीरोपकरण इत्यन्ये चर्मखण्डकः-चर्मपरिधानेः चर्मोपकरण इति चान्ये भिक्षाण्डो-भिक्षाभोजीसुगतशासनस्थ इत्यन्ये, पाण्डुरागः-शैवःगौतमः-लघुतराक्षमालाचर्चितविचित्रपादपतनादिशिक्षाकलापवद्ववृषभकोपायतःकणाभिक्षाग्राहीगोव्रतिकः-गोश्चर्यानुकारी, ॥१॥ (उक्तंच-) “गावीहिं समं निग्गमपवेसठाणासणाइ पकरेंति। भुंजंति जहा गावी तिरिक्खवासं विभावेंता।" गृहिधर्मा-गृहस्थधर्म एव श्रेयानित्यभिसन्धाय तद्यथोक्तकारीधर्मचिन्तको धर्मसंहितापरिज्ञानवान् सभासदः अविरुद्धो-वैनयिकः,उक्तंच॥१॥ "अविरुद्धो विनयकारी देवाईणं पराए भत्तीए। जह वेसियायणसुओ एवं अन्नेवि नायव्वा ।।" विरुद्धोः-अक्रियावादी परलोकानभ्युपगमात्सर्ववादिभ्यो विरुद्धः एवं वृद्धः-तापसः प्रथममुत्पन्नत्वात् प्रायो वृद्धकाले च दीक्षाप्रतिपत्तेः श्रावको-ब्राह्मणः अन्ये तु वृद्धश्रावक इति व्याचक्षते, सच ब्राह्मणएव, रक्तपट:-परिव्राजको निर्गन्थः-साधुःप्रभृतिग्रहणात्कापिलादि Page #206 -------------------------------------------------------------------------- ________________ ॥२॥ ॥४॥ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१५ २०३ परिग्रहइति, पत्थयणं तिपथ्यदनं-शम्बलं पक्खिवं तिअर्द्धपथेत्रुटितशम्बलस्य शम्बलपूरणं द्रव्यं प्रक्षेपकः, ___पडियस्स'त्ति वाहनात्पतितस्य रोगेवापतितस्य 'भग्गरुग्गस्स'त्ति वाहनात् स्खलनाद्वा पतने भग्नस्य रुग्णस्यच-जीर्णतांगतस्येत्यर्थः, 'हंदि त्ति आमन्त्रणे 'नाइविगिटेहिं अद्धाणेहिंति नातिविप्रकृष्टेषु-नातिदीर्घष्वध्वसु-प्रयाणकमार्गेषु वसन् शुभैरनुकूलैः 'वसतिप्रातराशैः' आवासस्थानैः प्रातर्भोजनकालैश्चेत्यर्तः 'देसग्गं'तिदेशान्तं।इहोपनयः सूत्राभिहित एव।विशेषतः पुनरेवंतं प्रतिपादयन्ति "चंपा इव मणुयगती धणोव्व भयवं जिणो दएक्करसो। ____ अहिछत्तानयरिसमं इह निव्वाणं मुणेयव्वं ॥ घोसणया इव तित्थंकरस्स सिवमग्गदेसणमहग्धं । चरगाइणोव्व इत्थं सिवसुहकामा जिया बहवे ।। ॥३॥ नंदिफलाइ व्व इहं सिवपहपडिवण्णगाण विसया उ। . तब्भक्खणाओ मरणंजह तह विसएहिं संसारो॥ तव्वज्जेणेण जह इट्टपुरगमो विसयवज्जणेण तहा। परमानंदनिबंधनसिवपुरगमणं मुणेयव्वं ।।" ___ अध्ययनं -१५ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता ज्ञाताधर्मकथाङ्गसूत्रे, प्रथमश्रुतस्कन्धे पञ्चदशअध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । (अध्ययनं-१६-अपरकता वृ.अथषोडशव्याख्यायते, अस्य चपूर्वणसहायमभिसम्बन्धः-पूर्व विषयाभिष्वङ्गस्यानर्थफलतोक्ता इह तु तद्विषयनिदानस्य सोच्यते इत्येवंसम्बद्धमिदम् मू. (१५८)जतिणंभंते! स० भ० म० पन्नरसमस्स नायज्झयणस्स अयमढेप० सोलसमस्स णं नायज्झयणस्स णं सम० भग० महा० केअढे पन्नत्ते?, एवं खलु जंबू! तेणं कालेणं २ चंपा नाम नयरी होत्था, तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसिभाए सुभूमिभागे उज्जाणे होत्था, तत्थ णं चंपाए नयरीए तओ माहणा भातरो परिवसंति, तंजहा-सोमे सोमदत्ते सोमभूती अड्डाजावरिउब्वेद४ जावसुपरिनिट्ठिया, तेसिणंमाहणाणंतओभारियातोहोत्था, तं०-नागसिरी भूयसिरी जक्खसिरी सुकुमाल जाव तेसिणं माहणाणं इट्टाओ विपुले माणुस्सए जाव विहरंति। तते णं तेसिं माहणाणं अन्नया कयाई एगयओ समुवागयाणं जाव इमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था, एवं खलु देवाणुप्पिया! अम्हंइमे विपुले धने जाव सावतेज्जे अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाए० तं सेयं खलु अम्हं देवाणु० अन्नमन्नस्स गिहेसुकल्लाकल्लिं विपुलं असन४ उवक्खडेउं२ परिभुंजमाणाणं विहरित्तए, ___ अन्नमन्नस्स एयमट्ठ पडिसुणेति, कल्लाकल्लिं अन्नमन्नस्स गिहेसु विपुलं असन ४ उवक्ख Page #207 -------------------------------------------------------------------------- ________________ २०४ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१५८ डावेति २ परिभुंजमाणा विहरंति, तते णं तीसे नागसिरीए माहणीए अन्नदा भोयणवारए जाते यावि होत्या, ततेणंसा नागसिरी विपुलं असनं ४ उवक्खडेतिर एगंमहं सालतियंतित्तालाउअं बहुसंभारसंजुत्तं नेहावगाढंउवक्खडावेति, एगंबिंदुयंकरयलंसिआसाएइतंखारं कड्डयं अक्खजं अभोजं विसब्भूयंजाणित्ता एवं व०-धिरत्तुणंमम नागसिरीएअहन्नाए अपुत्ताए दूभगाएदूभगसत्ताए दूभगनिंबोलियाए जीए णं मए सालइए बहुसंभारसंभिए नेहावगाढे उवक्खडिए सुबहुदव्वक्खएणं, नेहक्खए य कए, तंजतिणंममंजाउयाओ जाणिस्संति तोणंमम खिंसिस्संतितंजाव ताव ममंजाउयाओ नजाणंति ताव मम सेयं एयं सालतियं तित्तालाउ बहुसंभारणेहकयंएगंते गोवेत्तए अन्नं सालइयं महुरालाउयंजाव नेहावगाढंउवक्खडेत्तए, एवं संपेहेति २तंसालतियंजाव गोवेइ, अन्नंसालतियं महुरालाउयं उवक्खडेइ, तेसिं माहणाणं व्हायाणं जाव सुहासणवरगयाणं तं विपुलं असन ४ परिवेसेति, तते णं ते माहणा जिमितभुत्तुत्तरागया समाणा आयंता चोक्खा परमसुइभूया सकम्मसंपउत्ता जाया यावि होत्था, तते णं ताओ माहणीओ ण्हायाओ जाव विभूसियाओ तं विपुलं असन ४ आहारैतिर जेणेव सयाइं २ गेहाइंतेणेव उवा०२ सककम्मसंपउत्तातो जायातो वृ. सर्वं सुगम, नवरं 'सालइयंति शारदिकं सारेण वा-रसेन चितं-युक्तं सारचितं, 'तित्तालाउयंति कटुकतुम्बकं 'बहुसंभारसंजुत्तं' बहुभिः सम्भारद्रव्यैः-उपरि प्रक्षेपद्रव्यस्त्वगेलाप्रभृतिभिः संयुक्तं यत्तत्तथा 'स्नेहावगाढ' स्नेहव्याप्तं 'दूभगसत्ताए'त्तिदुर्भगः सत्त्वःप्राणीयस्याःसातथा, 'दूभगनिंबोलियाए त्तिनिम्बगुलिकेव-निम्फलमिव अत्यनादेयत्वसाधात् दुर्भगाणां मध्ये निम्बगुलिका दुर्भगनिम्बगुलिका, अथवा दुर्भगानां मध्ये निर्बोलिता-निमज्जिता दुर्भगनिर्बोलिता, 'जाउयाउ'त्ति देवराणां जाया भार्या इत्यर्थः। मू. (१५९) तेणं कालेणं २ धम्मघोसा नाम थेरा जाव बहुपरिवारा जेणेव चंपा नामं नगरी जेणेव सुभूमिभागे उज्जाणे तेणेव उवा०२ अहापडिरूवं जाव विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया, तएणंतेसिंधम्मघोसाणंथेराणंअंतेवासी धम्मरूई नामअनगारे ओराले जावतेउलेस्सेमासंमासेणं खममाणे विहरति, ततेणं सेधम्मेरुई अनगारे मासखमणपारणगंसि पढमाएपोरिसीए सज्झायंकरेइ२ बीयाए पोरसीए एवंजहा गोयमसामी तहेव उग्गाहेति २ तहेव धम्मघोसं थेरं आपुच्छइ जाव चंपाए नयरीए उच्चनीयमज्झिमकुलाइं जाव अडमाणे जेणेव नागसिरीए माहणीए गिहे तेणेव अनुपविटे, ततेणंसा नागसिरीमाहणीधम्मरूइंएजमाणंपासत्तिरत्तातस्स सालइयस्स तित्तकडुयस्स बहु० नेहा० निसिरणट्टयाए हट्टतुट्ठा उठेति २ जेणेवभत्तघरे तेणेव उवा०२तंसालतियंतित्तकडुयं च बहुनेहं धम्मरुइस्स अनगारस्स पडिग्गहंसि सव्वमेव निसिरइ, तते णं से धम्मरुई अनगारे अहापज्जत्तमितिकट्ठ नागसिरीए माहणीएगिहातो पडिनिक्खमति २ चंपाए नगरीएमझमझेणं पडिनिक्खमति २ जेणेव सुभूमिभागे उजाणे तेणेव उवागच्छति २ धम्मघोसस्स अदूरसामंते अन्नपाणं पडिदंसेइ २ अन्नपाणं करयलंसि पडिदंसेति, तते णं ते धम्मघोसा थेरा तस्स सालइतस्स नेहावगाढस्स गंधेणं अभिभूया समाणा ततो सालइयातो नेहावगाढाओ एगं बिंदुगं गहाय करयलंसि आसादेति तित्तगं खारं कडुयं अखजं Page #208 -------------------------------------------------------------------------- ________________ २०५ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१६ अभोजं विसभूयं जाणित्ता धम्मरूई अनगारं एवं वदासी-दति णं तुम देवाणु० ! एयं सालइयं जाव नेहावगाढं आहारेसितोणं तुमंअकाले चेवजीवितातो ववरोविज्जसि, तंमाणं तुमंदेवाणु० इमं सालतियं जाव आहारेसि, माणं तुमं अकाले चेव जीविताओ ववरोविज्जसि, तंगच्छणंतुमं देवाणु०! इमंसालतियंएगंतमणावाएअच्चित्ते थंडिले परिट्ठवेहि २ अन्नं फासुयंएसणिज्जं असन४ पडिगाहेत्ता आहारं आहारेहि, ततेणंसेधम्मरुईअनगारेधम्मघोसेणंथेरेणंएवंवुत्तेसमाणेधम्मघोसस्स थेरस्सअंतियाओ पडिनिक्खमति २ सुभूमिभागउज्जाणाओ अदूरसामंते थंडिल्लं पडिलेहेति २ ततो सालइयातो एगंबिंदुगंगहेइ२ थंडिलंसि निसिरति, तते णं तस्स सालतियस्स तित्तकडुयस्स बहुनेहावगाढस्स गंधेणं बहूणि पिपीलिगासहस्साणि पाउ० जा जहा यणं पिपीलिका आहारेति सा तहा अकाले चेव जीवितातो ववरोविज्जति, तते णं तस्स धम्मरुईस्स अनगारस्स इमेयारूवे अब्भत्थिए५ जइ ताव इमस्स सालतियस्स जाव एगंमि बिंदुगंमि पक्खित्तंमिअनेगातिं पिपीलिकासहस्साई ववरोविजंतितंजतिणंअहं एयंसालइयंथंडिल्लंसि सव्वंनिसिरामिततेणंबहूणं पाणाणं ४ वहकरणं भविस्सति, तंसेयं खलु ममेयं सालइयं जाव गाढं सयमेव आहारेत्तए, ममचेवएएणं सरीरेणं निजाउत्तिकट्ठएवं संपेहेति २ मुहपोत्तियं २ पडिलेहेति २ ससीसोवरियंकायं पमजेतिर तंसालइयंतित्तकडुयंबहुनेहावगाढं बिलमिवपन्नगभूतेणंअप्पाणेणंसव्वंसरीरकोटुंसि पक्खिवति, तते णं तस्स धम्मरुइस्स तं सालइयं जाव नेहावगाढं आहारियस्स समाणस्स ममहत्तंतरेणं परिणममाणंसिसरीरगंसिवेयणा पाउब्भूता उज्जलाजावदुरहियासा, ततेणं सेधम्मरुचीअनगारे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमितिकट्ठ आयारभंडगं एगते ठवेइ २ थंडिल्लंपडिलेहेति २ दब्भसंथारगंसंथारेइ २ दब्भसंथारगंदुरूहतिर पुरत्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं एवं व० नमोऽधुणंअरहंताणंजावसंपत्ताणं, नमोऽत्थुगंधम्मघोसाणंथेराणंममधम्मायरियाणं धम्मोवएसगाणं, पुब्बिंपिणंमएधम्मघोसाणंथेराणंअंतिएसव्वे पाणातिवाएपञ्चक्खाएजावज्जीवाए जाव परिग्गहे, इयाणिंपिणं अहं तेसिं चेव भगवंताणं अंतियं सव्वं पाणाति० पञ्चक्खामि जाव परिग्गहं पञ्चक्खामि जावजीवाए, जहा खंदओ जाव चरिमेहिं उस्सासेहिं वोसिरामित्तिक? आलोइयपडिक्कंते समाहिपत्ते कालगए, तते णं ते धम्मघोसा थेरा धम्मरुइं अनगारं चिरं गयं जाणित्तासमणेनिग्गंथेसद्दावेति २एवंव०-एवंखलुदेवाणु०! धम्मरुइस्सअनगारस्समासखमणपारणगंसि सालइयस्स जाव गाढस्स निसिरणट्ठयाए बहिया निग्गते चिराति तं गच्छह णं तुब्भे देवाणु०! धम्मरुइस्स अनगारस्स सव्वतो समंता मग्गणगवेसणं करेह, ततेणंतेसमणा निग्गंथाजावपडिसुणेतिर धम्मघोसाणंथेराणंअंतियाओपडिनिक्खमंति २ धम्मरुइस्सअनगारस्स सव्वओसमंतामग्गणगवेसणंकरमाणाजेणेव थंडिलंतेणेव उवागच्छंति २धम्मरुइस्सअनगारस्स सरीरगंनिप्पाणंनिचेहँजीवविप्पजढंपासंति २ हाहाअहोअकजमितिकटु धम्मरुइस्स अनगारस्स परिनिव्वाणवत्तियं काउस्सग्गं करेंति, धम्मरुइस्सआयारभंडगंगेण्हतिरजेणेवधम्मघोसाथेरातेणेव उवागच्छंति२ गमनागमनं पडिक्कमति २ एवं व०-एवं खलु अम्हे तुब्भं अंतियाओ पडिनिक्कमामोर सुभूमिभागस्स उ० Page #209 -------------------------------------------------------------------------- ________________ २०६ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१५९ परिपेरंतेणं धम्मरुइस्स अनगारस्स सव्वं जाव करेमाणे जेणेव थंडिल्ले तेणेव उवा०२ जाव इहं हव्वमागया, तं कालगएणं भंते ! धम्मरुई अनगारे इमे से आयारभंडए, ततेणंतेधम्मघोसाथेरापुव्वगएउवओगंगच्छंतर समणेनिग्गंथेनिग्गंथीओयसदावेतिर एवंव०-एवंखलुअजो! ममअंतेवासीधम्मरुचीनामअनगारे पगइभद्दएजावविणीएमासंमासेणं अनिक्खित्तेणंतवोक्कमेणंजाव नागसिरीएमाहणीए गिहे अणुपविटे, तएणं सानागसिरीमाहणी जाव निसिरइ, तएणंसेधम्मरुई अनगारे अहापज्जत्तमितिकट्टुजाव कालं अनवकंखेमाणे विहरति, से णं धम्मरुई अनगारे बहूणि वासाणि सामनपरियागं पाउणित्ता आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा उद्धं सोहम्मजाव सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववन्ने, तत्थणं अजहन्नमनुक्कोसेणं तेत्तीसंसागरोवमाइंठिती पन्नत्ता, तत्थधम्मरुइस्सवि देवस्स तेत्तीसं सागरोवमाइं ठिती प० से णं धम्मरुई देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिति वृ. 'बिलमिवे'त्यादि बिले इव-रन्ध्रे इव पन्नगभूतेन-सर्पकल्पेन आत्मना करणभूतेन सर्वंतदलाबुशरीरकोष्ठ के प्रक्षिपति, यथा किल बिले सर्पआत्मानं प्रक्षिपति पाश्र्वान् असंस्पृशन् एवमसौवदनकन्दरपाश्र्वान् असंस्पृशन्आहारेण तदसञ्चारणतस्तदलाबुजठरबिलेप्रवेशितवानिति भावः, 'गमणागमणाए पडिक्कमंति'त्ति गमनागमनं ईर्यापथिकीं। मू. (१६०) तंधिरत्युणं अजो! नागासिरीए माहणीएअधन्नाए अपुन्नाएजाव निंबोलियाएजाएणंतहारूवे साहूधम्मरुई अनगारे मासखमणपारणगंसि सालइएणंजाव गाढेणं अकाले चेव जीवितातो ववरोविए, तते णं ते समणा निग्गंथा धम्मघोसाणं थेराणं अंतिए एतमढं सोचा निसम्म चंपाए सिंघाडगतिगजाव बहुजणस्स एवमातिखंति धिरत्थुणं देवा०! नागसिरीए माहणीएजाव निंबोलियाएजाएणंतहारूवे साहू साहूरूवे सालतिएणं जीवियाओ ववरोवेइ, तएणं तेसिं समणाणं अंतिए एयमट्टं सोचा निसम्म बहुजणो अन्नमन्नस्स एवमातिक्खति एवं भासति-धिरत्यु णं नागसिरीए माहणीए जाव जीवियाओ ववरोविते, तते णं ते माहणा चंपाए नयरीए बहुजणस्स अंतिए एतमढं सोचा निसम्म आसुरुत्ता जाव मिसिमिसेमाणाजेणेव नागसिरीमाहणी तेणेव उवागच्छंति २ नागसिरी माहणींएवं वदासी हंभो! नागसिरी! अपत्तियपत्थिए दुरंतपंतलक्खणे हीनपुण्णचाउद्दसे धिरत्यु णं तव अधनाए अपुनाए जाव निंबोलियाते जाए णं तुमे तहारूवे साहू साहुरूवे मासखमणपारणगंसि सालतिएणंजाव ववरोविते, उच्चावएहिं अक्कोसणाहिं अक्कोसंति उच्चावयाहिं उद्धसणाहिं उद्धंसेति उच्चावयाहिं निब्भत्थणाहिं निब्भत्थंतिउच्चावयाहिं निच्छोडणाहिं निच्छोडेंतितज्जेतितालेंतितजेत्ता तालेता सयातो गिहातो निच्छुभंति, ___ तते णं सा नागसिरी सयातो गिहातो निच्छूढा समाणी चंपाए नगरीए सिंघाडगतियचउकचच्चरचउम्मुह० बहुजणेणंहीलिजमाणी खिंसिज्जमाणी निंदिज्जमाणी गरहिज्जमाणी तजिज्जमाणी पव्वहिज्जमाणी धिक्कारिजमाणी थुक्कारिज्जमाणी कत्थइ ठाणंवा निलयंवा अलभमाणी २ दंडीखंडनिवसणा खंडमल्लयखंडधडगहत्थगया फुट्टहडाहडसीसा मच्छियाचडगरेणं अनिजमाणमग्गा गेहंगेहेणं देहंबलियाए वित्तिं कप्पेमाणी विहरति, तते णं तीसे नागसिरीए माहणीए तब्भवंसि चेव सोलस रोयायंका पाउब्भूया, तंजहा-सासे कासे जोणिसूले जाव कोढे, - Page #210 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१६ २०७ तए णं सा नागसिरी माहणी सोलसहि रोयायंकेहिं अभिभूता समाणी अट्टदुहट्टवसट्टा कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोवमट्टितीएसु नरएसुनेरइयत्ताते उववन्ना, सा णं तओऽनंतरंसि उव्वट्टित्ता मच्छेसु उववन्ना, तत्थ णं सत्थवज्झा दाहवक्कंतिए कालमासेकालं किच्चा अहेसत्तमीए पुढवीएउक्कोसाएतित्तीसंसागरोवमट्टितीएसुनेरइएसुउववन्ना, सा णं ततोऽणंतरं उव्वट्टित्ता दोच्चंपि मच्छेसु उववज्जति, तत्थविय णं सत्थवज्झा दाहवकंतीए दोच्चंपि अहे सत्तमीए पुढवीए उक्कोसंतेत्तीससागरोवमट्टितीएसुनेरइएसु उववञ्जति, साणं तओहिंतो जाव उव्वट्टित्ता तच्चंपि मच्छेसु उववन्ना, तत्थविय णं सत्थवज्झा जाव कालं किच्चा दोच्चंपिछट्ठीए पुढवीए उक्कोसेण० तओऽनंतरं उव्वट्टित्ता नरएसु एवं जहा गोसाले तहानेयव्बंजावरयणप्पभाए सत्तसुउववन्ना, ततो उव्वट्टित्ता जाव इमाइंखहयरविहाणाइंजाव अदुत्तरं च णं खरबायरपुढविकाइयत्ताते तेसु अनेगसतसहस्स खुत्तो। वृ. 'उच्चावयाहिंति असमञ्जसाभिः 'अक्कोसणाहिं'ति मृताऽसि त्वमित्यादिभिर्वचनौः, 'उद्धंसणाहिति दुष्कुलीनेत्यादिभिः कुलाघभिमानपातनाथैः, 'निच्छुहणाहिति निःसरास्मद्गेहादित्यादिभिः 'निच्छोडणाहिति त्यजास्मदीयं वस्त्रादीत्यादिभिः 'तजेंति'त्ति ज्ञास्यसि पापे इत्यादिभणनतः तालिंति'त्तिचपेटादिभिःहील्यमाना-जात्याधुघट्टनेनखिंस्यमानापरोक्ष-कुत्सनेन निन्द्यमाना-मनसा जनेन गर्षमाणा-तत्समक्षमेव तज्यमाना-अङ्गुलीचालनेन ज्ञास्यसि पापे इत्यादिभणनतःप्रव्यथ्यमाना-यष्टयादिताडनेनधिक्रियमाणा-धिक्शब्दविषयीक्रिय-माणाएवं थूत्कियमाणा दण्डी-कृतसन्धानंजीर्णवस्तंर तस्य खण्डं निवसनं-परिधानं यस्याः सा तथा, -खण्डमल्लकं-खण्डशरावंभिक्षाभाजनंखण्डघटकश्च-पानीयभाजनंतेहस्तयोर्गतेयस्याः सा तथा, 'फुटुं'तिस्फुटितया स्फुटितकेशसञ्चयत्वेन विकर्णकेशं ‘हडाहडं'ति अत्यर्थं शीर्ष' शिरो यस्याः सा तथा, मक्षिकाचट करेण-मक्षिकासमुदायेन अन्वीयमानमार्गा-अनुगम्यमानमार्गा मलाविलं हि वस्तुमक्षिकाभिर्वेष्टयते एवेति, देह बलिमित्येतस्याख्यानं देहबलिका तया, अनुस्वारो नैपातिकः, सस्थवज्झत्तिशस्त्रवध्याजातेतिगम्यते, ‘दाहवर्कतिए'त्तिदाहव्युत्क्रान्त्या-दाहोत्पत्त्या 'खहयकविहाणाईजावअदुत्तरंचे त्यत्र गोशालकाध्ययनसमानं सूत्रंतत एव दृश्यं, बहुत्यात्तुन लिखितं ॥ मू. (१६१) साणं तओऽनंतरं उव्वट्टित्ता इहेवजंबुद्दीवे दीवे भारहे वासे चंपाए नयरीए सागरदत्तस्स सत्यवाहस्स भद्दाए भारियाए कुञ्ििस दारियत्ताए पञ्चायाया, तते णं सा भद्दा सत्यवाही नवण्हं मासाणं दारियं पयाया सुकुमालकोमलियं गयतालु यसाणं, तीसे दारियाए निव्वत्ते बारसाहियाए अम्मापियरो इमं एतारूवं गोन्नं गुणनिप्फन्नं नामधेजं करेंति. जम्हाणंअम्हं एसादारिया सुकुमाला गयतालुयसमाणातंहोउणं अम्हं इमीसेदारियाए नामधेजे सुकुमालिया, तते णं तीसे दारियाए अम्मापितरो नामधेनं करेंति सूमालियत्ति, तएणं सासूमालियादा० पंचधाईपरिग्गहियातंजहा-खीरधाईएजावगिरिकंदरमल्लीणा इव चंपकलया निव्वाए निव्वाघायंसिजाव परिवड्डइ, ततेणं सासूमालियादारिया उम्मुक्कबालभावाजावरूवेण यज़ोव्वणेण य लावण्णेण य उक्किट्ठा उक्किट्ठसरीराजाता यावि होत्या। वृ.सुकुमालककोमलिकां-अत्यर्थंसुकुमारां, गजतालुसमानां, गजतालुकंह्यत्यर्थंसुकुमालं Page #211 -------------------------------------------------------------------------- ________________ २०८ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१६/१६१ भवतीति । मू. (१६२) तत्थ णं चंपाए नयरीए जिनदत्ते नाम सत्थवाहे अड्डे०, तस्स णं जिनदत्तस्स भद्दा भारिया सूमाला इट्ठा जाव माणुस्सए कामभोए पच्चणुब्भवमाणा विहरति, तस्स णं जिनदत्तस्स पुत्ते भद्दा भारियाए अत्तए सागरए नामं दारए सुकुमाले जाव सुरूवे, तते णं से जिणदत्ते सत्थवाहे अन्नदा कदाई सातो गिहातो पडिनिक्खमति २ सागरदत्तस्स गिहस्स अदूरसामंतेणं वीतीवयइ इमं च णं सूमालिया दारिया ण्हाया चेडियासंघपरिवुडा उप्पि आगासतलगंसि कणगतेंदूसएणं कीलमाणी २ विहरति, तते णं से जिनदत्ते सत्थवाहे सूमालियं दारियं पासति २ सूमालियाए दारियाए रूवे य ३ जायविम्हए कोडुंपबियपुरिसे सद्दावेति २ एवं व० - एस णं देवा० ! कस्स दारिया किं वा नामधेजं से ?, तते णं ते कोडुंबियपुरिसा जिनदत्तेण सत्थवाहेणं एवं वृत्ता समाणा हट्ट करयल जाव एवं वयासी एस णं देवाणु ० ! सागरदत्तस्स सत्थवाहस्स धूया भद्दाए अत्तया सूमालिया नाम दारिया सुकुमालपाणिपाया जाव उक्किट्ठा, तते गं से जिनदत्ते सत्थवाहे तेसिं कोडुंबियाणं अंतिए एयमठ्ठे सोच्चा जेणेव सए गिहे तेणेव उवा० २ ण्हाए जाव मित्तनाइपरिवुडे चंपाए० जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छइ, तए णं सागरदत्ते सत्थवाहे जिनदत्तं सत्थवाहं एजमाणं पासइ एज्रमाणं पासइत्ता आसणाओ अब्भुट्ठेइ २ त्ता आसणेणं उवनिमंतेति २ आसत्थं वीसत्थं सुहासणवरगयं एवं वयासी-भण देवाणुप्पिया! किमागमनपओयणं ?, तते णं से जिनदत्ते सत्थवाहे सागरदत्तं सत्थवाहं एवं वयासी- एवं खलु अहं देवा० ! तव धूयं भद्दाए अत्तियं सूमालियं सागरस्स भारियत्ताए वरेमि, जति णं जाणाह देवा० ! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिज्जउ णं सूमालिया सागरस्स, तते णं देवा० ! किं दलयामो सुकं सूमालियाए ?, तए णं से सागरदत्ते तं जिनदत्तं एवं वयासी- एवं खलु देवा० ! सूमालिया दारिया मम एगा एगजाया इट्ठा जाल किमंग पुण पासणयाए तं नो खलु अहं इच्छामि सूमालियाए दारियाए खणमवि विप्पओगं, तं जति णं देवाणुप्पिया ! सागरदारए मम घरजामाउए भवति तो णं अहं सागरस्स दारगस्स सूमालियं दलयामि, तते णं से जिनदत्ते सत्थवाहे सागरदत्तेणं सत्थवाहेणं एवं वुत्ते समाणे जेणेव सए गिहे तेणेव उवागच्छइ २ सागरदारगं सद्दावेति २ एवं व०- एवं खलु पुत्ता ! सागरदत्ते स० मम एवं वयासी- एवं खलु देवा० ! सूमालिया दारिया इट्ठा तं चैव तं जति णं सागरदारए मम धरजामाउए भवइ ता दलयामि, तते णं से सागरए दारए जिनदत्तेणं एवं वृत्ते समाणे तुसिणीए, तते णं जिनदत्ते स० अन्नदा कदाइ सोहणंसि तिहिकरणे विउलं असन ४ उवक्खडावेति २ मित्तनाई आमंतेइ जाव सम्माणित्ता सागरं दारगं पहायं जाव सव्वालंकारविभूसियं करेइ २ पुरिससहरसवाहिणिं सीयं दुरूहावेति २ मित्तनाइ जाव संपरिवुडे सव्विड्डीए सातो गिहाओ निग्गच्छति २ चंपानयरिं मज्झमज्झेणं जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छति २ सीयाओ पञ्च्चोरुहति २ सागरगं दारगं सागरदत्तस्स सत्थ० उवणेति, तणं सागरदत्ते सत्थवाहे विपुलं असन ४ उवक्खडावेइ २ जाव सम्माणेत्ता सागरगं दारगं सूमालियाए दारियाए सद्धिं पट्टयं दुरूहावेइ २ सेयापीतएहिं कलसेहिं मज्जावेति २ होमं Page #212 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः, अध्ययनं -१६ करावेति २ सागरं दारयं सूमालियाए दारियाए पाणिं गेण्हावितिं । वृ. 'जुत्तं वे' त्यादि युक्तं सङ्गतं 'पत्तं ' ति प्राप्तं प्राप्तकालं पात्रं वा गुणानामेष पुत्रः, श्लाधनीयं वा सध्शो वा संयोगो विवाह्ययोरिति, ० । मू. (१६३) तते णं सागरदारए सूमालियाए दारि० इमं एयारूवं पाणिफासं पडिसंवेदेति से जहा नाम ए असिपत्ते इ वा जाव मुम्मुरे इ वा इतो अनिट्टतराए चेव पाणिफासं पडिसंवेदेति, तते णं से सागरए अकामए अवसव्वसे तं मुहुत्तमित्तं संचिट्ठति, तणं से सागरदत्ते सत्थवाए सागरस्स दारगस्स अम्मापियरो मित्तणाइ विउलं असन ४पुप्फवत्थ जाव सम्माणेत्ता पडिविसञ्जति, तते णं सागरए दारए समालियाए सद्धिं जेणेव वासघरे तेणेव उवा० २ सूमालियाए दारियाए सद्धिं तलिगंसि निवज्जइ, २०९ तणं ते सागर दा० सूमालियाए दा० इमं एयारूवं अंगफासं पडिसंवेदेति, से जहा नामए असिपत्तेइ वा जाव अमणामयरागं चेव अंगफासं पच्चणुब्भवमाणे विहरति, तते णं से सागरए अंगफासं असहमाणे अवसव्वसे मुहुत्तमित्तं संचिट्ठति, तते गं से सागरदारए सूमालियं दारियं सुहपसुत्तं जाणित्ता सूमालियाए दारियाए पासाउ उट्ठेति२ जेणेव सए सयणिज्जे तेणेव उवा २ सयणीयंसि निवज्जइ, तते णं सूमालिया दारिया तओ मुहुत्तंतरस्स पडिवुद्धा समाणी पतिंवया पइमणुरत्ता पतिं पासे अपस्समाणी तलिमाउ उट्ठेति २ जेणेव से सयणिज्जे तेणेव उवागच्छति २ सागरस्स पासे नुवज्जइ, तते णं से सागरदारए सूमालियाए दारि० दुच्चंपि इमं एयारूवं अंगफासं पडिसंवेदेति जाव अकामए उवसव्वसे मुहुत्तमित्तं संचिट्ठति, तते णं से सागरदारए सूमालियं दारियं सुहपसुत्तं जाणित्ता सयणिज्जाओ उट्ठइ २ वासघरस्स दारं विहाडेति २ मारामुक्के विव काए जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए वृ. 'से जहा नामए असिपत्तेइ वा' इत्यत्र यावत्कारणादिदं द्रष्टव्यं 'करपत्तेइ वा खुरपत्तेइ वा कलंबचीरिगापत्ते वा सत्तिअग्गेति वा कोतग्गेति वा तोमरग्गेति व बिंडिमालग्गेइ वा सूचिकलावति वा विच्छुयडंकेइ वा कविकच्छूइ वा इंगालेइति वा मुम्मुरेति वा अच्चीइ वा जालेइ वा अलाएति वा सुद्धागणीइ वा भवेतारूवे ?, नो इणट्ठे समट्ठे, एत्तो अनिट्टतराए चेव अकंततराए चेव अप्पियतराए चेव अमणुन्नतराए चेव अमणातराए चेव 'त्ति तत्रासिपत्रं - खङ्गः करपत्र -- क्रकचं क्षुरपत्र- छुरः कदम्बचीरिकादीनि लोकरूढ्याऽवसेयानि, वृश्चिकण्टकः- वृश्चिक- कण्टकः, कपिकच्छुः - खर्जुकारी वनस्पतिविशेषः, अङ्गारो-विज्वालोऽग्निकणः मुर्मुरः - अग्निकणमिश्रं भस्म आर्चिः - इन्धनप्रतिबद्धा ज्वाला ज्वाला तु-इन्धनच्छिन्ना अलातं उल्मुकं शुद्धाग्निः - अयस्पिण्डान्तर्गतोऽग्निरिति 'अकामए' ति अकामकोनिरभिलाषः, ‘अवस्सवसे’त्ति अपस्ववशः, अपगतात्मतन्त्रत्व इत्यर्थः, 'तलियंसि निवज्जइ'त्ति तल्पे - शयनीये निषद्यते - शेते 'पइवय' ति पतिं भर्त्तारं व्रतयति - तमेवाभिगच्छामीत्येवं नियमं करोतीति पतिव्रता, पतिमनुरक्ता - भर्त्तारं प्रति रागवतीति, 'मारामुक्केविव काए' त्ति मार्यन्ते प्राणिनो यस्यां शालायां सामारा - शूना तस्या मुक्तो यः स मारामुक्तो माराद्वा - मरणान्माकपुरुषाद्वा मुक्तो - विच्छुटितः काको- वायसः, मू. (१६४) तते णं सूमालिया दारिया ततो मुहुत्तंतरस्स पडिबुद्धा पतिंवया जाव अपासमाणी 7 14 Jair ducation International Page #213 -------------------------------------------------------------------------- ________________ २१० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१६४ सयणिज्जाओ उद्वेति सागरस्स दा० सव्वतो समंता मग्गणगवेसणं करेमाणी २ वासघरस्स दारं विहाडियंपासइ २ एवं व०-गए से सागरेत्तिकट्ठओहयमणसंकप्पाजाव झियायइ, तते णं सा भद्दा सत्यवाही कलं पाउ० दासचेडियं सदावेति २ एवं व०-गच्छह णं तुम देवाणुप्पिए ! बहुवरस्स मुहसोहणियं उवणेहि, तते णं सा दासचेडी भद्दाए एवं वुत्ता समाणी एयमटुंतहत्तिपडिसुणंति, मुहधोवणियंगेण्हति २ जेणेव वासघरे तेणेव उवागच्छति र सूमालियं दारियं जाव झियायमाणिं पासति २ एवं व०-किन्नं तुमं देवाणु० ! ओहयमणसंकप्पा जाव झियाहिसि?, तते णं सा सूमालिया दारिया तं दासचेडीयं एवं व० एवंखलु देवा०! सागरएदारएममसुहपसुत्तंजाणित्ताममपासाओउटेति २ वासघरदुवारं अवगुण्डति जाव पडिगए, तते णं ततो अहं मुहत्तंतरस्स जाव विहाडियं पासामि, गए णं से सागरएत्तिकटु ओहयमण जाव झियायामि, तते णं सा दासचेडी सूमालियाए दारि० एयमढें सोचा जेणेव सागरदत्ते तेणेव उवागच्छइ २ त्ता सागरदत्तस्स एयमढें निवेएइ, . तते णं से सागरदत्ते दासचेडीए अंतिए एयमढं सोचा निसम्म आसुरुत्ते जेणेव जिनदत्तसत्यवाहगिहे तेणेव उवा० २ जिनद० एवं व०-किण्णं देवाणुप्पिया ! एवं जुत्तं वा पत्तं वा कुलाणुरूवं वा कुलसरिसंवा जनसागदरदारएसूमालियंदारियंअदिट्टदोसंपइवयं विप्पजहाय इहमागओ बहूहिं खिजणियाहि य रुंटणियाहि य उवालभति, तए णं जिनदत्ते सागरदत्तस्स एयमढे सोच्चा जेणेव सागरए दारए तेणेव उवा०२ सागरयं दारयं एवं व०-दुटुणं पुत्ता! तुमे कयं सागरदत्तस्स गिहाओ इहं हव्वमागते, तेणंतं गच्छह णं तुमपुत्ता! एवमवि गते सागरदत्तस्स गिहे, तते णं से सागरए जिनदत्तं एवं व०-अवि यातिं अहं ताओ ! गिरिपडणं वा तरुपडणं वा मरुप्पवायं वा जलप्पवेसं वा विसभक्खणं वा वेहाणसं वा सत्थोवाडणं वा गिद्धापिटुं वा पव्वजं वा विदेसगमणं वा अब्भुवगच्छिज्जामि नो खलु अहं सागरदत्तस्स गिहंगच्छिज्जा, तते णं से सागरदत्ते सत्यवाहे कुटुंतरिए सागरस्स एयमटुंनिसामेतिर लज्जिए विलीए विड्डे जिनदत्तस्स गिहातो पडिनिक्खमइजेणेव सए गिहे तेणेव उवा०२ सुकुमालियंदारियं सदावेइ २ अंके निवेसेइ २ एवं व०-किण्णं तव पुत्ता! सागरएणंदारएणमुक्का?,अहंगंतुमंतस्स दाहामिजस्सणंतुमंइट्ठाजावमणामाभविस्ससित्ति सूमालियंदारियं ताहिं इट्ठाहिं वग्गूहि समासासेइ २ पडिविसजेइ। ___'तएणं से सागरदत्ते सत्थ० अन्नया उप्पिं आगासतलगंसि सुहनिसण्णे रायमगंओलोएमाणेर चिट्ठति, तते णं से सागरदत्ते एगं महं दमगपुरिसं पासइ दंडिखंडनिवसणं खंडगमल्लगधडगहत्थगयंमच्छियासहस्सेहिंजावअग्निजमाणमगं, ततेणं से सागरदत्ते कोडुबियपुरिसेसद्दावेति २ एवं व०-तुब्भेणं देवा० ! एयंदमगपुरिसं विउलेणं असन४पलोभेहिरगिहं अणुप्प वेसेह २ खंडगमल्लगंखंडघडगंतेएगंतेपडेह २ अलंकारियकम्मंकारेह २ ण्हायंकयबलि० जाव सव्वालंकारविभूसियं करेह २ मणुण्णं असन ४ भोयावेह २ मम अंतियं उवणेह, तए णं कोडुंबियपुरिसा जाव पडिसुणेति २ जेणेव से दमगपुरिसे तेणेव उवा०२ तातंदमगंअसनं उवप्पलोभेति र त्ता सयं गिह अणुपवेसिंति २ तं खंडगमल्लगं खंडगधडगं च तस्स दमगपुरिसस्स एगंते एडंति, तते णं से दमगे तं खंडमल्लगंसि खंडघडगंसि य एगते एडिज्जमाणंसि महयार सद्देणं Page #214 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१६ २११ आरसति, तए णं से सागरदत्ते तस्स दमगपुरिसस्स तं महयार आरसियसदं सोचा निसम्म कोडुंबियपुरिसे एवंव०-किण्णं देवाणु०! एसदमगपुरिसे महयारसद्देणंआरसति?, ततेणं ते कोडुंबियपुरिसा एवं व०-एस णं सामी ! तंसि खंडमल्लगंसि खंडघडगंसि एगंते एडिज्जमाणंसि महयारसद्देणं आरसइ, तते णं से सागरदत्ते सत्थ० ते कोडुंबियपुरिसे एवं व०-माणं तुब्बे देवा०! एयस्स दमगस्सतं खंड जाव एडेह पासे ठवेह जहाणं पत्तियं भवति, तेवि तहेव ठविंति, तएणंते कोडुंबियपुरिसातस्सदमगस्सअलंकारियकम्मंकरेंति २ सयपागसहस्सपागेहिं तिल्लेहिं अब्भंगेति अब्भंगिए समाणे सुरभिगंधुव्वट्टणेणं गायं उव्वष्टिंति २ उसिणोदगगंधोदएणं सीतोदगेणंण्हाणेति पम्हलसुकुमालगंधकासाईएगायाइंलूहंति २ हंसलक्खणं पट्टसाडगंपरिहंति २ सव्वालंकारविभूसियं करेंति २ विउलं असन ४ भोयावेतिर सागरदत्तस्स उवणेन्ति, तए णं सागरदत्ते सूमालिय दारियं ण्हायं जाव सव्वालंकारभूसियं करित्तातंदमगपुरिसं एवं व०-एस णं देवा० मम धूया इट्ठा एयंणं अहं तव भारियत्ताए दलामि भद्दियाए भद्दतो भविज्जासि, .. तते णं से दमगपुरिसे सागरदत्तस्स एयमढें पडिसुणेति २ सूमालियाए दारियाए सद्धिं वासघरंअणुपविसतिसूमालियाए दा० सद्धिंतलिगंसिनिवजइ, ततेणं सेदमगपुरिसे सूमालियए इमंएयारूवंअंगफासंपडिसंवेदेति, सेसंजहासागरस्सजावसयणिज्जाओअब्भुढेतिर वासघराओ निग्गच्छति२ खंडमल्लगंखंडघडंच गहाय मारामुक्के विवकाए जामेव दिसंपाउब्भूए तामेव दिसं पडिगए, तते णं सा सूमालिया जाव गएणं से दमगपुरिसेत्तिक? ओहयमण जाव झियायति। . वृ. 'वहुवरस्स'त्ति वधूश्च वरश्च वधूवरं तस्य, 'कुलानुरूवंति कुलोचितं वणिजां वाणिज्यमिव 'कुलसरि'तिश्रीमद्वणिजारलवाणिज्यमिव अदिट्ठदोसवडियंतिनदृष्टे-उपलभ्यस्वरूपे दोषे-दूषणे पतिता-समापन्ना अदष्टदोषपतिता तां, "खिज्जणियाहिंति खेदक्रियाभिः रुण्टनकादिभिः-रुदिताक्रियाभिः, 'मरुप्पवायंव'ति निर्जलदेशप्रपातं 'सत्योवाडणं'तिशस्त्रेणवपाटनं-विदारणमात्मन इत्यर्थः, 'गिद्धपिटुं'तिगृध्रस्पृष्टं-गृधैः स्पर्शनं कडेवराणांमध्ये निपत्य गृधैरात्मनो भक्षणमित्यर्थः, 'अब्मुवेज्जामि'त्ति अभ्युपैमि । मू. (१६५)ततेणंसाभदा कल्लंपाउ० दासचेडिंसद्दावेतिर एवंवयासीजावसागरदत्तस्स एयमटुंनिवेदेति, ततेणं से सागरदत्तेतहेव संभंते समाणे जेणेव वासहरे तेणेव उवा०२ समालियं दारियंअंके निवेसेति २ एवंव०-अहोणंतुमपुत्ता!पुरापोराणेणंजाव पच्चणुब्भवमाणी विहरसि तंमा णं तुम पुत्ता! ओहयमण जाव झियाहि तुमणं पुत्ता मम महाणसंसि विपुलं असनं ४ जहा पुट्टिलाजावपरिभाएमाणी विहराहिततेणंसा सूमालिया दारियाएयमढेपडिसुणेतिर महाणसंसि विपुलं असन जाव दलमाणी विहरइ। तेणं कालेणं २ गोवालियाओ अजाओ बहुस्सुयाओ एवं जहेव तेयलिणाए सुव्वयाओ तहेव समोसडाओ तहेव संघाडओ जाव अणुपविढे तहेव जाव सूमालिया पडिलाभित्ता एवं वदासी-एवं खलु अजाओ! अहं सागरस्स अनिट्ठा जाव अमणामा नेच्छइ न सागरए मम नामं वा जाव परिभोगंवा, जस्स २ वियणं दिज़ामितस्स २ विय णं अनिट्ठा जाव अमणामा भवामि, तुब्भे य णं अज्जाओ! बहुनायाओ एवं जहा पुट्टिला जाव उवलद्धे जेणं अहं सागरस्स दार० इट्ठा कंता जाव भवेज्जामि, अज्जाओ तहेव भणंति तहेव साविया जाया तहेव चिंता तहेव सागरदत्तं Page #215 -------------------------------------------------------------------------- ________________ २१२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१६५ सत्थवाहं आपुच्छति जाव गोवालियाणं अंतिए पव्वइया, तते णं सा सूमालिया अज्जा जाया ईरियासमिया जाव बंभयारिणी बहूहिं चउत्थछट्टम जाव विहरति, तते णं सा सूमालिया अज्जा अन्नया कयाइ जेणेव गोवालियाओ अजाओ तेणेव उवा०२ वंदति नमसतिर एवंव०-इच्छामिणं अजाओ! तुब्भेहिं अब्भणुनाया समाणीचंपाओ बाहिं सुभूमिभागस्स उजाणस्स अदूरसामंते छटुंछडेणं अनिक्खित्तेणं तवोकम्मेणं सूराभिमुही आयावेमाणी विहरित्तए, ततेणंताओ गोवालियाओ अज्जाओ सूमालियं एवं व०____ अम्हे णं अजे ! समणीओ निग्गंधीओ ईरियासमियाओ जाव गुत्तबंभचारिणीओ नो खलु अम्हं कम्पति बहिया गामस्स जाव सन्निवेसस्स वा छ8 २ जाव विहरित्तए, कप्पतिणं अम्हं अंतो उवस्सयसस वतिपरिक्खित्तस्स संघाडिबद्धियाएणं समतलपतियाए आयावित्तए, ततेणं सासूमालिया गोवालिया एयमटुंनो सद्दहति नो पत्तियइ नो रोएति एयमटुंअ०३ सुभूमिभागस्स उज्जाणस्स अदूरसामंते छटुंछट्टेणं जाव विहरति। वृ. 'पुरा पोराणाण'मित्यत्र यावत्करणादेवंद्रष्टव्यं दुच्चिण्णाणंदुप्परकंताणंकडाणंपावाणं कम्माणं पावगं फलवित्तिविसेसं'ति अयमर्थः-पुरा-पूर्वभवेषु पुराणानां अतीतकालभाविनां तथा दुश्चीर्णं-दुश्चरितं मृषावादनपारदार्यादि तद्धेतुकानि कर्माण्यपि दुश्चीर्णानि व्यपदिश्यन्ते अतस्तेषामेवदुष्पराक्रान्तानांनवरंदुष्पराक्रान्तं-प्राणिघातादत्तापहारादिकृतानांप्रकृत्यादिभेदेन, पुराशब्दस्येह सम्बन्धः, पापानां-अपुण्यरूपाणां 'कर्मणां' ज्ञानावरणादीनां पापकं-अशुभं 'फलवृत्तिविशेषं' उदयवर्त्तनभेदं 'प्रत्यनुभवन्ती' वेदयन्ती 'विहरसि' वर्तसे, 'कप्पइणं अम्हं'इत्यादि 'अम्हं'ति अस्माकं मते प्रव्रजिताया इति गम्यते, अन्तः-मध्ये 'उपाश्रयस्य' वसतेर्वृत्तिपरिक्षिप्तस्यपरेषामनालोकवतइत्यर्थः, “संघाटी'निर्गन्थिकाप्रच्छदविशेषः सा बद्धा-निवेशिता काये इति गम्यते यया सा संघाटीबद्धिका तस्याः, णमित्यलङ्कारे समतले द्वयोरपि भुवि विन्यस्तत्वात् पदे-पादौ यस्याः सासमतलपदिका तस्याः ‘आतापयितुं' आतापनां कर्तुं कल्पते इति योगः। मू. (१६६) तत्थ णं चंपाए ललिया नाम गोट्ठी परिवसति, नरवइदिन्नवि (प)यारा अम्मापिइनिययनिप्पिवासा वेसविहारकयनिकेया नाणाविहअविणयप्पहाणा अड्डा जाव अपरिभूया, तत्थ णं चंपाए देवदत्ता नामंगणिया होत्था सुकुमाला जहा अंडणाए, तते णं तीसे ललियाए गोट्ठीए अन्नया पंच गोहिल्लगपुरिसा देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिंपच्चणुब्भवमाणा विरंति, तत्थणंएगे गोहिल्लगपुरिसे देवदत्तं गणियं उच्छंगेधरतिएगेपिट्ठओआयवत्तं धरेइ एगेपुप्फपूरयंरएइएगेपाएरएइएगे चामरुक्खेवं करेइ, तते णं सा सूमालिया अजा देवदत्तं गणियं तेहिं पंचहि गोहिल्लपुरिसेहिं सद्धिं उरालाई माणुस्सगाइंभोगभोगाइं जमाणीं पासति २ इमेयारूवे संकप्पे समुप्पञ्जित्था-अहोणंइमाइत्थिया पुरापोराणाणं कम्माणंजावविहरइ, तंजति णं केइ इमस्स सुचरियस्स तवनियमबभचेरवासस्स कल्लाणे फलवित्तिविसेसे अस्थि तो णं अहमवि आगमिस्सेणं भवग्गहणेणं इमेयारूवाइं उरालाई जाव विहरिज्जामित्तिकट्ट नियाणं करेति २ आयावणभूमिओ पच्चोरुहति। वृ. 'ललिय'त्तिक्रीडाप्रधाना गोडित्तिजनसमुदायविशेषः नरवइदिन्नपयार'त्तिनृपानुज्ञा Page #216 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, वर्ग:-, अध्ययनं -१६ तकामचारा ‘अम्मापिइनियगनिप्पिवास 'त्ति मात्रादिनिरपेक्षा 'वेसविहारकयनिकेय'त्ति वेश्याविहारेषु - वेश्यमान्दिरेषु कृतोनिकेतो - निवासो यया सा तथा, 'नानाविह अविनयप्पहाणा' कण्ठ्यं 'पुप्फपूरयं रएइ' त्ति पुष्पशेखरं करोति, 'पाए रएइ' पादावलक्तादिना रञ्जयति, पाठान्तरे 'रावेइ' त्ति घृतजलाभ्यामार्द्रयति । २१३ मू. (१६७) तते णं सा सूमालिया अज्जा सरीरबउसा जाया यावि होत्था, अभिक्खणं २ हत्थे धोवेइ पाए धोवेइ सीसं घोवेइ मुहं धोवेइ थणंतराई धोवेइ कक्खंतराई धोवेइ गोज्झतराई धोवेइ जत्थ णं ठाणं सेज्जं वा निसीहियं वा चेएत्ति तत्थवि य णं पुव्वामेव उदएणं अब्भुक्खइत्ता ततो पच्छा ठाणं वा ३ चेएति, तते णं तातो गोवालियाओ अज्जाओ सूमालियं अजं एवं व०- एवं खलु देवा० ! अजे अम्हे समणीओ निग्गंथीओ ईरियासमियाओ जाव बंभचेरधारिणीओ, नो खलु कप्पति अम्हं सरीरबाउसियाए होत्तए, तुमं च णं अजे ! सरीरबाउसिया अभिक्खणं २ हत्थे धोवसि जाव चेदेसि, तं तुमं णं देवाणुप्पिए! तस्स ठाणस्स आलोएहि जाव पडिवज्जाहि, ततेणं सूमालिया गोवालियाणं अज्जाणं एयमहं नो आढाइ नो परिजाणति अणाढायमाणी अपरिजाणमाणी विहरति, तए णं ताओ अज्जाओ सूमालियं अजं अभिक्खणं २ अभिहीलंति जाव परिभवंति, अभिक्खणं २ एयमहं निवारेति, तते णं तीए सूमालियाए समणीहिं निग्गंथीहिं हीलिज्जमाणीए जाव वारिजमाणीए इमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था, जया णं अहं अगारवासमज्झे वसामि तया णं अहं अप्पवसा, जया णं अहं मुंडे भवित्ता पव्वइया तया णं अहं परवसा, पुव्विं च णं ममं समणीओ आढायंति २ इयाणिं नो आढति २ तं सेयं खलु मम कल्लं पाउ० गोवालियाणं अंतियाओ पडिनिक्कमित्ता पाडिएक्कं उवस्सगंउवसंपज्जित्ताणं विहरित्तएत्तिकड्ड एवं संपेहेति २ कल्लं पा० गोवालियाणं अज्जाणं अंतियाओ पडिनिक्खमति २ त्ता पाडिएक्कं उवस्सगं उवसंपज्जित्ता णं विहरति, ततेणं सा सूमालिया अज्जा अणोहट्टिया अनिवारिया सच्छंदमई अभिक्खणंर हत्थे धोवेइ जाव चेएति तत्थविय णं पासत्था पासत्थविहारी ओसन्ना ओसन्नविहारी कुसीलार संसत्तार बहूणि वासाणिसमाण्णपरियागं पाउणति अद्धमासिए संलेहणाए तस्स ठाणस्स अनालोइयअपडिककंता कालमासे कालं किच्चा ईसाणे कप्पे अन्नमयरंसि विमाणंसि देवगणियत्ताए उववन्ना, तत्थेगतियाणं देवीणं नव पलिओवमाइं ठिती पन्नत्ता, तत्थ णं सूमालियाए देवीए नव पलिओवमाइं ठिती पन्नत्ता । वृ. 'सरीरबाउसियं 'ति बकुशः - शबलचरित्रः स च शरीरत उपकरणतश्चेत्युक्तं शरीरबकुशतद्विभूषानुवर्त्तिनीति, 'ठाणं' ति कायोत्सर्गस्थानं निषदनस्थानं वा शय्यां' त्वग्वर्त्तनं ‘नैषेधिकीं’स्वाध्यायभूमिं चेतयति - करोति, 'आलोएहि जावे' त्यत्र यावत्करणात् 'निन्दाहि गरिहाहि पडिक्कमाहि विउट्टाहि विसोहेहि अकरणयाए अब्भुट्टेहि अहारिहं तवोकम्मं पायच्छित्तं पड़िवज्जाहि'त्ति दृश्यमिति, तत्रालोचनं-गुरोर्निवेदनं निन्दनं पश्चात्तापो गर्हणं-गुरुसमक्षं निन्दनमेव प्रतिक्रमणंमिथ्यादुष्कृतदानलक्षणं अकृत्यान्निवर्त्तनं वा वित्रोटनं - अनुबन्धनच्छेदनं विशोधनं व्रतानां पुनर्नवीकरणं शेषं कण्ठ्यमिति, 'पडिएक्क' ति पृथक्, 'अणोहट्टिय'त्ति अविद्यमानोऽपघट्टकोय Page #217 -------------------------------------------------------------------------- ________________ २१४ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१६७ दृच्छया प्रवर्त्तमानायाः हस्तग्राहादिना निवर्त्तको यस्याः सा तथा, तथा नास्ति निवारको-मैवं कार्षीरित्येवं निषेधको यस्याः सा तथा। मू. (१६८) तेणं कालेणं २ इहेवजंबुद्दीवे भारहे वासे पंचालेसुजणवएसु कंपिल्लपुरे नाम नगरे होत्था, वनओ, तत्थ णं दुवए नामं राया होत्था, वनओ, तस्स णं चुलणी देवी घट्टजुणे कुमारे जुवराया, तएणं सा सूमालिया देवी ताओ देवलोयाओ आउक्खएणं जाव चइत्ता इहेव जंबुद्दीवे २ भारहे वासे पंचालेसु जनवएसु कंपिल्लपुरे नयरे दुपयस्स रन्नो चुलणीए कुचिंसि दारियत्ताए पञ्चायाया, ततेणं सा चुलणी देवी नवण्हं मासाणं जाव दारियं पयाया, तते णंतीसे दारियाए निव्वत्तबारसाहियाए इमएयारूवं० नामं० जम्हाणं एस दारिया दुवयस्स रन्नो धूया चुलणीए देवीए अत्तिया तं होउणं अम्हं इमीसे दारियाए नामधिजे दोवई, तए णं तीसे अम्मापियरो इमं एयारूवं गुण्णं गुणनिष्फन्नं नामधेजं करिति दोवती, तते णं सा दोवई दारिया पंचधाइपरिग्गहिया जाव गिरिकंदरमल्लीण इव चंपगलया निवायनिव्वाघायंसि सुहंसुहेणं परिवड्डइ। तते णं सा दोवई रायवरकन्ना उम्मुक्कबालभावा जाव उक्किट्ठसरीरा जाया यावि होत्था, ततेणंतंदोवतिं रायवरकन्नं अन्नया कयाईअंतेउरियाओण्हायजावविभूसियं करेंति २ दुवयस्स रन्नो पायवंदिउं पेसंति, ततेणं सा दोवती राय० जेणेव दुवए राया तेणेव उवागच्छइ २ दुवयस्स रन्नोपायग्गहणं करेति, तएणंसेदुवएराया दोवतिंदारियंअंकेनिवेसेइ २ दोवईएरायवरकन्नाए रूवेण य जोव्वणेण य लावण्णेण य जायविम्हए दोवइंरायवरकन्नं एवं व० जस्सणं अहं पुत्ता! रायस्स वा जुवरायस्स वा भारियत्ताए सयमेव दलइस्सामि तत्थ णं तुमंसुहिया वा दुखिया वा भविजासि, ततेणं ममंजावजीवाए हिययडाहे भविस्सइ, तंणं अहं तव पुत्ता! अज्जयाए सयंवरं विरयामि, अज्जयाएणंतुमंदिन्नंसयंवराजेणं तुम सयमेव रायं वा जुवरायंवा वरेहिसि सेणंतव भत्तारे भविस्सइत्तिकटुताहिंइटाहिंजावआसासेइ २ पडिविसज्जेइ घृ. 'अज्जयाए'त्ति अद्यप्रभृति। मू. (१६९) तते णं से दुवए राया दूयं सद्दावेति २ एवं व०-गच्छह णं तुम देवा० ! बारवई नगरि तत्थ णं तुमं कण्हं वसुदेवं समुद्दविजयपामोक्खे दस दसारे बलदेवपामुक्खे पंच महावीरे उग्गसेनपामोक्खे सोलस रायसहस्से पज्जुण्णपामुक्खाओ अटुट्ठाओ कुमारकोडीओ संबपामोक्खाओ सहिँ दुइंतसाहस्सीओ वीरसेनपामुक्खाओ इक्कवीसं वीरपुरिससाहस्सीओ महसेनपामोक्खाओ छप्पन्नं बलवगसाहस्सीओ अन्ने य बहवे राईसरतलवरमाडंबियकोडुंबियइब्भसिट्ठिसैनावइसत्यवाहपभिइओकरयलपरिग्गहियंदसनहंसिरसावत्तंअंजलि मत्थए कट्ठजएणं विजएणं वद्धावेहि २ एवं वयाहि-एवं खलु देवाणुप्पिया! कंपिल्लपुरे नयरे दुवयस्स रन्नोधूयाए चुल्लणीए देवीए अत्तयाएधज्जुणकुमारस्स भगिणीए दोवईए रायवरकन्नाएसयवरे भविस्सइ तं णं तुब्भे देवा० ! दुवयं रायं अणुगिण्हेमाणा अकालपरिहीणं चेव कंपिल्लपुरे नयरे समोसरह, तएणं से दूए करयल जाव कट्ठ दुवयस्सरण्णो एयमद्वं पडिसुणेति २ जेणेव सए गिहे तेणेव उवागच्छइ २ कोडुंबियपुरिसे सद्दावेइ २ एवं व०-खिप्पामेव भो देवाणुप्पिया! चाउग्घंटे आसरहं जुत्तामेव उवट्ठवेह जाव उवट्ठति, Page #218 -------------------------------------------------------------------------- ________________ २१५ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१६ ____तएणं से दूए ण्हातेजाव अलंकार० सरीरे चाउग्घंटे आसरहंदुरुहइ २ बहूहिं पुरिसेहिं सबद्ध जाव गहियाऽऽउहपहरणेहिं सद्धिं संपरिवुडे कंपिल्लपुरं नगरं मझमझेणं निग्गच्छति, पंचालजनवयस्समझंमज्झेणंजेणेव देसप्पंते तेणेव उवागच्छइ, सुरट्ठाजणवयस्समज्झमझेणं जेणेव बारवती नगरी तेणेव उवागच्छइ २ बारवई नगरि मज्झमझेणं अणुपविसइ २ जेणेव कण्हस्स वासुदेवस्स बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ त्ता चाउग्घंटआसरहं ठवेइ२ रहाओ पच्चोरुहति २ मणुस्सवग्गुरापरिखित्ते पायचारविहारचारेणंजेणेव कण्हे वासुदेवे तेणेव उवा० २ खण्हं वासुदेवं समुद्दविजयपामुक्खे य दस दसारे जाव बलवगसाहस्सीओ करयल तं चेव जाव समोसरह । ततेणं से कण्हे वासुदेवे तस्स दूयस्स अंतिएएयमटुं सोचा निसम्म हट्ठजाव हियएतंदूयंसक्कारेइ सम्माणेइ २ पडिविसज्जेइ । तएणं से कण्हे वासुदेवे कोडुबियपुरिसंसद्दावेइ एवंव०-गच्छहणंतुमंदेवाणुप्पिया!सभाएसुहम्माए सामुदाइयं भेरितालेहि, तएणंसे कोडुबियपुरिसे करयल जाव कण्हस्स वासुदेवस्स एयमढेपडिसुणेति २ जेणेवसभाएसुहम्माए सामुदाइया भेरी तेणेव उवागच्छइ २ सामुदाइयं भेरि महया २ सदेणं तालेइ, तएणंताए सामुदाइयाए भेरीए तालियाए समाणीए समुद्दविजयपामोक्खा दस दसारा जाव महसेनपामुक्खाओ छप्पन्नं बलवगसाहस्सीओण्हाया जाव विभूसिया जहा विभवइविसकारसमुदएणंअप्पेगइया जाव पायविहारचारेणंजेणेव कण्हे वासुदेवे तेणेव उवागच्छंति २ करयल जाव कण्हं वासुदेवंजएणं विजएणं वद्धावेंति, तएणं से कण्हे वासुदेवे कोडुबियपुरिसेसद्दावेति २ एवंव०-खिप्पामेवभो! देवाणुप्पिया अभिसेकंहत्थिरयणं पडिकप्पेह हयगयजाव पञ्चप्पिणंति, ततेणं से कण्हे वासुदेवेजेणेव मज्जणघरे तेणेव उवाग० २समुत्तजालाकुलाभिरामे जाव अंजनगिरिकूडसन्निमं गयवई नरवई दुरूढे, तते णंसे कण्हे वासुदेवे समुद्दविजयपामुक्खेहिं दसहिं दसारेहिं जाव अनंगसेणापामुक्खेहिं अणेगाहिं गणियासाहस्सीहिं सद्धिं संपरिवुडे सव्विड्डीए जाव रवेणं बारवइनयरिं मझमझेणं निग्गच्छइ २ सुरट्ठाजणवयस्समझंमज्झेणंजेनेव देसप्पंते तेणेव उवागच्छइ २ पंचालजनवयस्समझमझेणं जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थगमणाए। तएणं से दुवए राया दोचं दूयं सद्दावेइ २ एवं व०-गच्छ गंतुं देवाणुप्पिया! हत्थिणाउरं नगरंतत्थणंतुमं पंडुरायंसपुत्तयंजुहिडिल्लं भीमसेनं अजुणं नउलं सहदेवंदुजोहणंभाइसयसमग्गं गंगेयं विदुरं दोणं जयदहं सउणीं कीवं आसत्थामं करयल जाव कट्ट तहेव समोसरह, तए णं से दूए एवं व०-जहा वासुदेवे नवरं भेरी नत्थि जावजेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए एएणेव कमेणंतचं दूयंचंपानयरिंतत्थ णं तुमंकण्हं अंगरायं सेल्लं नदिरायंकरयल तहेव जाव समोसरह । चउत्थं दूयं सुत्तिमंइंनयरिंतत्थणंतुमंसिसुपालंदमघोससुयंपंचभाइसयसंपरिवुडं करयल तहेवजाव समोसरह! पंचमगं दूयं हत्थीसीसनयरंतत्थणं तुमंदमदंतं रायं करयल तहेव जाव समोसरह । छठें दूयं महुरं नयरिं तत्थ णं तुमंधरं रायं करयल जाव समोसरह । सत्तमं दूयं राहगिहं नगरं तत्थ णं तुमंसह देवं जरकासिंधुसुयं करयल जाव समोसरह । अट्ठमंदूयं कोडिन्नं नयरं तत्थ णं तुम रूपिं भेसगसुयं करयल तहेव जाव समोसरह । नवमं दूयं विराडनयरं तत्थणं तुमं कियगं भाउसयसमग्गं करयल जाव समोसरह । दसमं दूयं अवसेससु य गामागरनगरेसु Page #219 -------------------------------------------------------------------------- ________________ २१६ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१६/१६९ अनेगाइं रायसहस्साइं जाव समोसरह, तणं से दूए तहेव निग्ाच्छइ जेणेव गामागर जाव समोसरह । तए णं ताइं अनेगाइं रायसहस्साइं तस्स दूयस्स अंतिए एयमट्ठे सोच्चा निसम्म हट्ट० तंय दूयं सक्कारेति २ सम्मार्णेति २ पडिविसज्जिंति, तए णं ते वासुदेवणमुक्खा बहवे रायसहस्सा पत्तेयं २ ण्हाया सन्नद्धहत्थिखधवरगया हयगयरह० महया भडचडगररहपहकर० सएहिं २ नगरेहिंतो अभिनिग्गच्छंति २ जेणेव पंचालेजनवए तेणेव पहारेत्थ गमणाए । मू. (१७०) तए णं से दुवए राया कोडुंबियपुरिसे सद्दावेइ २ एवं व०- गच्छह णं तुमं देवाणु० ! कंपिल्लपुरे नयरे बहिया गंगाए महानदीए अदूरसामंते एगं महं सयंवरमंडवं करेह अनेगखंभसयसन्निविट्टं लीलट्ठियसालभंजिआगं जाव पच्चप्पिणंति, तसे दुवए राया कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी- खिप्पामेव भी देवाणुप्पिया वासुदेवपामुक्खाणं बहूणं रायसहस्साणं आवासे करेह तेवि करेत्ता पञ्चप्पिणंति, तए णंच पच्चं च गहाय सव्विड्डिए कंपिल्लपुराओ निग्गच्छइ २ जेणेव ते वासुदेवपामुक्खा बहवे रायसहस्सा तेणेव उवागच्छइ २ ताइं वासुदेवपामुक्खाइं अग्घेण य पज्ज्रेण य सक्कारेति सम्माणेइ २ तेसिं वासुदेव पामुक्खाणं पत्तेयं २ आवासे वियरति, तणं ते वासुदेवपामोक्खा जेणेव सया २ आवासा तेणेव उवा० २ हत्थिखंधाहिंतो पचोरुहंत २ पत्तेयं खंधावारनिवेसं करेति २ सएर आवासे अणुपविसंति ? सएसुर आवासेसु आसनेसु य सयनेसु य सन्निसन्ना य संतुयट्टा य बहूहिं गंधव्वेहि य नाडएहि य उवगिज्जमाणा य उवणच्चिज्जमाणा य विहरंति, ते णं से दुवए राया कंपिल्लपुरं नगरं अणुपविसति२ विउलं असन ४ उवक्खडावेइ २ कोडुंबियपुरिसे सद्दावेइ २ एवं व०- गच्छहणं तुब्भे देवाणुप्पिया ! विउलं असनं ४ सुरं च मज्जं च मंसं च सीधुं पसन्नं च सुबहुपुप्फवत्थगंधमल्लालंकारं च वासुदेवपामोक्खाणं रायसहस्साणं आवासेसु साहरह, तेवि साहरंति, तते णं ते वासुदेवापामुक्खा तं विपुलं असनं ४ जाव पसन्नं च आसाएमाणा ४ विहरंति, जिमियभुत्तुत्तरगयाविय णं समाणा आयंता जाव सुहासणवरगया बहूहिं गंधव्वेहि जाव विहरंति, तते णं से दुवए राया पुव्वावरण्हकालसयंसि कोडुंबियपुरिसे सद्दावेइ २ त्ता एवंव०- गच्छह णं तुमेदेवाणुप्पिया ! कंपिल्लपुरे संघाडग जाव पहे वासुदेवपामुक्खाण य रायसहस्साणं आवासेसु हत्थिखंधवरगया महया २ सद्देणं जाव उग्घोसेमाणा२ एवं वदह-एवं खलु देवाणु० कल्लं पाउ० दुवयस्स रन्नो धूयाए चुलणीए देवीए अत्तयाए धट्टज्जुण्णस्स भगिणीए दोवईए रायवरकन्नाए सयंवरे भविस्सइ, तंतुब्भेणं देवा० ! दुवयं रायाणं अणुगिण्हेमाणा व्हाया जाव विभूसिया हत्थिखंधवरगया सकोरंट० सेयलरचामर० हयगयरह० महया भडचरगरेणं जाव परिक्खित्ता जेणेव सयंवरामंडवे तेणेव उवा० २ पत्तेयं नामंकेसु आसणेसु निसीयह २ दोवई रायकणन्नं पडिवालेमाणा २ चिट्ठह, घोसणं घोसेह २ मम एयमाणत्तियं पञ्चप्पिणह, तणं ते कोडुंबिया तव जाव पच्चष्पिणंति, तए णं से दुवए राया कोडुंबियपुरिसे सद्दा० २ एवं व०-गच्छह णं तुब्भे देवाणु० ! सयंवरपंडपं आसियसंमज्जिओवलित्तं सुगंधवरगंधियं Page #220 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१६ २१७ पंचवण्णपुप्फपुंजोवयारकलियंकालागरुपवरकुंदुरुक्कतुरुक्कजाव गंधवट्टिभूयं मंचाइमंचकलियं करेह २ वासुदेवपामुक्खाणं बहूणं रायसहस्साणं पत्तेयं २ नामंकाइंआसनाई अत्थुपयच्चत्युयाई रएह २ एयमाणत्तियं पञ्चप्पिणह, तेवि जाव पञ्चप्पिणंति, ततेणंतेवासुदेवपामुक्खाबहवेरायसहस्साकल्लं पाउ० ण्हायाजावविभूसियाहत्थिखंधवरगया सकोरंट० सेयवरचामराहिं हयगय जाव परिवुडा सव्विड्डीए जाव रवेणं जेणेव सयंवरे तेणेव उवा०२ अणुपविसंति २ पत्तेयं २ नामंकेसु निसीयंति दोवइंरायवरकण्णं पडिवालेमाणा चिटुंति, तए णं से पंडुए राया कल्लं बहाए जाव विभूसिए हत्थिखंधरवगए सकोरंट० हयगय० कंपिल्लपुरमझमज्झेणं निग्गच्छंतिजेणेव सयंवरामंडवेजेणेव वासुदेवपामुक्खा बहवे रायसहस्सा तेणेव उवा०२ तेसिं वासुदेवपामुक्खाणं करयल० वद्धावेत्ता कण्हस्स वासुदेवस्स सेयवरचामरं उववीयमाणे चिट्ठति। वृ. 'अग्धंच'त्तिअर्धपुष्पादीनि पूजाद्रव्याणि, ‘पजंच'त्तिपादहितं पाद्यं-पादप्रक्षालनस्नेहनोर्द्वर्तनादि, मद्यसीधुप्रसन्नाख्याःसुराभेदा एव०। मू. (१७१) तए णं सा दोवई रायवरकन्ना जेणेव मज्जणघरे तेणेव उवागच्छइ २ ण्हाया / कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाइं मंगल्लाइं वत्थाई पवर परिहिया मजणघराओ पडिनिक्खभइ २ जेणेव जिनघरे तेणेव उवागच्छइ २ जिनधरं अणुपविसइ २ जिनपडिमाणं आलोए पणामं करेइ २ लोमहत्थयं परामुसइ एवं जहा सूरियाभो जिनपडिमाओ अच्चेइ २ तहेव भाणियव्वं जाव धूवंडहइ २ वाम जाणुंअञ्चेति दाहिणंजाणुंधरणियलंसि निवेसेतिर तिक्खुत्तो मुद्धाणंधरणियलंसि नमेइ२ ईसिं पच्चुण्णमति करयल जाव कट्ट एवं वयासी-नमोऽत्थु णं अरिहंताणं भगवंताणं जाव संपत्ताणं वंदइ नमसइ २ जिनघराओ पडिनिक्खमति २ जेणेव अंतेउरे तेणेव उवागच्छा। वृ. 'जिनपडिमाणं अच्चणं करेइ'त्ति एकस्यां वाचनायामेतावदेव दृश्यते, वाचनान्तरे तु 'हाया जाव सव्वालंकारविभूसिया मज्जणघराओ पडिनिक्खमइ २ जेणामेव जिनघरे तेणामेव उवागच्छति २ जिनघरंअणुपविसइ२ जिनपडिमाणं आलोएपणामं करेइ २ लोमहत्थयंपरामुसइ २एवंजगा सूरियाभोजिनापडिमाओअच्चेति तहेव भाणियव्वंजावधूवंडहइत्तिइहयावत्करणात् अर्थात् इदं दृश्यं लोमहस्तकेन जिनप्रतिमाः प्रमार्टि सुभिणा गन्धोदकेन स्नपयति गोशीर्षचन्दनेनानुलिम्पति वस्त्राणि निवासयति, ततः पुष्पाणां माल्यानां-ग्रथितानामित्यर्थः, गन्धानां चूर्णानां वस्त्राणामाभरणानांचारोपणं करोति स्म, मालाकलापावलम्बनंपुष्पप्रकरंतन्दुलैर्दर्पणाघष्टमङ्गलालेखनं च करोति, ___ 'वामंजागुंअञ्चइत्ति उत्क्षिपतीत्यर्थः, दाहिणंजाणुंधरणीतलंसि निहट्ठनिहत्य स्थापयिवेत्यर्थः, तिक्खुत्तोसुद्धाणंधरणीतलंसि निवेसेइ-निवेशयतीत्यर्थः, ईसिंपञ्चुन्नमति २ करतलपरिग्गहियंअंजलिं मत्थएऐकट्ठएवं वयासी-नमोत्थुणंअरहंताणंजावसंपत्ताणं वंदति नमंसति २ जिनधराओपडिनिक्खमइत्तितत्र वन्दतेचैत्यवन्दविधिनाप्रसिद्धेन नमस्यति पश्चात्प्रणिधानादियोगेनेति वृद्धाः, न च द्रौपद्याः प्रणिपातदण्डकमात्रं चैत्यवन्दनमभिहितं सूत्रे इति सूत्रमात्रप्रामाण्यादन्यस्यापि श्रावकादेस्तावदेव तदिति मन्तव्यं, चरितानुवादरूपत्वादस्य, न च चरिता ___ Page #221 -------------------------------------------------------------------------- ________________ २१८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१७१ नुवादवचनानि विधिनिषेधसाधकानि भवन्ति, अन्यथा सूरिकाभादिदेववक्तव्यतायां बहूनां शस्त्रादिवस्तूनामर्चनं श्रूयतेइतितदपि विधेयस्यात्, किञ्च-अविरतानांप्रणिपातदण्डकमात्रमपि चैत्यवन्दनं सम्भाव्यते, यतो वन्दते नमस्यतीति पदद्वयस्य वृद्धान्तरव्याख्यानमेवमुपदर्शितं जीवाभिगमवृत्तिकृता-"विरतिमतामेव प्रसिद्धचैत्यवन्दनविधिर्भवति, अन्येषां तथाऽभ्युपगमपुरस्सरकायोत्सर्गासिद्धेः, ततो वन्दते सामान्येन नमस्करोति आशयवृद्धः प्रीत्युत्थानरूपमनस्कारेणे"ति किञ्च॥१॥ “समणेण सावएणय अवस्स कायव्वयं हवइ जम्हा। ___ अंतो अहो निसिस्स य तम्हा आवस्सयं नाम ॥" (तथा) “जण्णं समणो वा समणी वा सावओवा साविया वातच्चित्ते तल्लेसे तम्मणे उभओकालं आवस्सए चिट्ठति तन्नं लोउत्तरिए भावास्सए" इत्यादेरनुयोगद्वारवचनात्, तथा 'सम्यग्दर्शनसम्पन्नःप्रवचनभक्तिमान षविधावश्यकनिरतः षट्स्थानयुक्तश्च श्रावको भावती'त्युमास्वातिवाचकवचनाच्च श्रावकस्यषविधावश्यकस्य सिद्धावावश्यकान्तर्गतं प्रसिद्धं चैत्यवन्दनं सिद्धमेव भवतीति। मू. (१७२) ततेणं तं दोवइंरायवरकन्नं अंतेउरियाओ सव्वलंकारविभूसियं करेति किं ते? वरपायपत्तनेउराजावचेडियाचक्कवालमयहरगविंदपरिक्खित्ताअंतेउराओपडिनिक्खमति २ जेणेव बाहिरिया उवट्ठाणसालाजेणेव चाउग्घंटे आसरहे तेणेव उवा०२ किड्डावियाए लेहियाए सद्धिं चाउग्घंटे रायवरकन्ना कंपिल्लपुरं नयरं मझमज्झेणं जेणेव सयंवरमंडवे तेणेव उवा०२ रहंठवेति रहाओ पच्चोरुहति २ किड्डावियाए लेहियाएयसद्धिंसयंवरंमंडपंअणुपविसति करयल तेसिं वासुदेवपामुक्खाणं बहूणं रायवरसहस्साणं पणामं करेति, ततेणं सा दोवती रायवर० एगं महं सिरिदामगंडं किं ते? पाडलमल्लियचंपय जाव सत्तच्छायईहिं गंधद्धणिं मुयंतं परमसुहफासं दरिसणिज्जं गिण्हति, तते णं सा किड्डाविया जाव सुरूवा जाव वामहत्थेणं चिल्ललगदप्पणं गहेऊण सललियं दप्पणसंकंतबिंबं संदसिए यसे दाहिणेणं हत्थेणंदरिसिए पवररायसीहे फुडविसयविसुद्धरिभियगंभीरमहुरभणिया सा तेसिं सव्वेसिं पत्थिवाणं अम्मापऊणं वंससत्तसामस्थगोत्तविर्कतिकतिबहुविहआगममाहप्परूवजोव्वणगुणलावण्णकुलसीलजाणिया कित्तणं करेइ, पढमं ताव वहिपुंगवाणंदसदसारवीरपुरिसाणंतेलोक्कबलवगाणंसत्तुसयसहस्समाणावमद्दगाणंभवसिद्धिपवरपुंडरीयाणं चिल्ललगाणं बलवीरियरूवजोव्वणगुणलावनकित्ति या कित्तणं करेति, ततो पुणो उग्गसेनमाईणं जायवाणं, भणति य-सोहग्गरूवकलिए वरेहि वरपुरिसगंधहत्थीणं । जो हु ते होइ हिययदइओ, तते णं सा दोवई रायवरकन्नगा बहूणं रायवरसहस्साणं मज्झंमज्झेणं समतिच्छमाणी २ पुव्वकयनियाणेणंजोइज्जमाणी २ जेणेवपंच पंडवातेणेव उवा० २ ते पंचपंडवे तेणं दसद्धवण्णेणंकुसुमदाणेणं आवेढियपरिवेढियंकरेति र त्ता एवंवयासी-एए णंमए पंच पंडवा वरिया, . तते णं तेसिं वासुदेवपामोक्खाणं बहूणि रायसहस्साणि महयारसद्देणं उग्घोसेमाणा २ एवं वयंति-सुवरियं खलु भो! दोवइए रायवरकन्नाएरत्तिक१ सयंवरमंडवाओ पडिनिक्खमंति For Page #222 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, वर्ग:, अध्ययनं - १६ २१९ २ जेणेव सया २ आवासा तेणेव उवा०, तते णं धट्टज्जुण्णे कुमारे पंच पंडवे दोवंति रायवरकन्नं चाउग्घंटं आसरहं दुरूहति २ त्ता कंपिल्लपुरं मज्झंमज्झेणं जाव सयं भवणं अणुपविसति, तते णं दुवए राया पंच पंडवे दोवई रायवरकण्णं पट्टयं दुरुहेति२ सेयापीएहिं कलसेहिं मज्जावेति २ अग्गिहोमं कारवेति पंचण्हं पंडवाणं दोवतीए य पाणिग्गहणं करावेइ, तते णं से दुवए राया दोवतीए रायवरकन्नयाए इमं एयारूवं पीतिदाणं दलयती, तंजहा - अट्ठ हिरण्णकोडीओ जाव अट्ठ पेसणकारीओ दासचेडीओ, अन्नं च विपुलं धणकणग जाव दलयति तते गं से दुवए राया ताइं वासुदेवपामोक्खाइं विपुलेणं असन ४ वत्थगंध जाव पडिविसज्जेति । वृ. 'सारत्थं'ति सारथ्यं सारथिकर्म, 'तए णं सा किड्डाविए' त्यादौ यावत्करणादेवं दृश्यं 'साभावियहंसा चोद्दहजणस्स उस्सुयकरं विचित्तमणिरयणबद्धच्छरुहं 'ति तत्र क्रिडापिका - क्रीडनधात्री 'साभावियहंस' त्ति साद्भाविकः - अकैतवकृतो घर्षोघर्षणं यस्य स तथा तं दर्पणमिति योगः, 'चोद्दहजणस्स ऊसुयकरे' ति तरुणोलकस्य औत्सुक्यकरं-प्रेक्ष्णलम्पटत्वकरं ‘विचित्तमणिरयणबद्धच्छरुहं' ति विचित्रमणिरत्नैर्बद्धः छरुको - मुष्टिग्रहणस्थानं यस्य स तथा तं 'चिल्लगं ' दीप्यमानं दर्पम् - आदर्श 'दप्पणसंकंतविंबसंदंसिए य से त्ति दर्पणे सङ्कङ्क्रान्तानि यानि राज्ञां विम्बानि - प्रतिबिम्बानि तैः संदर्शिताः उपलम्भिता येते तथा तांश्च से-तस्या दक्षिणहस्तेन दर्शयति स्म द्रोपद्या इति प्रक्रमः प्रवरराजसिंहानू, स्फुटमर्थतो विशदं वर्णतः विशुद्धं शब्दार्थदोषरहितं रिभितं - स्वरधोलनाप्रकारोपेतं गम्भीरं-मेघशब्दवत् मधुरं कर्णसुखकरं भणितं - भाषितं यस्याः क्रीडापिकायाः सा तथा तां, मातापितरौ वंशं - हरिवंशादिकं सत्त्वं - आपत्स्ववैक्लव्यकरमध्यवसानकरं च सामर्थ्यं - बलं गोत्रं - गौतमगोत्रादि विक्रान्ति - विक्रमं कान्ति-प्रभां पाठान्तरेण कीर्तिं वा - प्रख्यातिं बहुविधागमंनानाविधशास्त्रविशारदमित्यर्थः माहात्म्यं - महानुभावतां कुलं - वंशस्यावान्तरभेदं शीलं च - स्वभावं जानाति या सा तथा कीर्त्तनं करोति स्मेति, वृष्णिपुङ्गवानां यदुपुङ्गवानां यदुप्रधानानां दशाराणां समुद्रविजयादीनां दशारस्य वा- वासुदेवस्य ये वरा वीराश्च पुरुषास्ते तथा ते च ते त्रैलोक्येऽपि बलवन्तश्चेति विग्रहस्तस्तेषां, शत्रुशतसहस्राणां - रिपुलक्षाणां मानमवमृद्गन्ति ये ये तथा तेषां तथा भविष्यतीति भवा- भाविनी सा सिद्धिर्येषां ते भवसिद्धिकास्तेषां मध्ये वरपुण्डरीकाणीव वरपुण्डरीकाणि ये ते तथा तेषां, 'चिल्ल गाणं 'ति दीप्यमानानां तेजसा तथा बलं - शारीरं वीर्यं - जीवप्रभवं रूपं - शरीरसौन्दर्यं यौवनं - तारुण्यं गुणान् - सौन्दर्यदीन् लावण्यं च - स्पृहणीयतां कीर्त्तयति या सा तथा, क्रीडापिका कीर्त्तनं करोति स्म, पूर्वोक्तमपि किञ्चिद्विशेषाभिधानायाभिहितमिति न दुष्टं, 'समइच्छमाणी' ति समतिक्रामन्ती, 'दसद्धवण्णेणं' तीह श्रीदामगण्डेन पूर्वगृहीतेनेति सम्बन्धनीयं । मू. (१७३) तते णं से पंडू राया तेसिं वासुदेवपामोक्खाणं बहूणं रा० करयल एवं व०एवं खलु देवा० ! हत्थिणाउरे नयरे पंचण्हं पंडवाणं दोवतीए य देवीए कल्लाणकरे भविस्सति तं तुब्भेणं देवा० ! ममं अणुगिण्हमाणा अकालपरिहीणं समोसरह, तते णं वासुदेवपामोक्खा पत्तेयं २ जाव पहारेत्थ गमणाए । तते से पंडुराया कोडुंबियपुरिसे सद्दा० २ एवं व० - गच्छहणं तुब्भे देवा० ! हत्थिणाउरे Page #223 -------------------------------------------------------------------------- ________________ २२० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१७३ पंचण्हं पंडवाणं पंच पासायवडिंसए कारेह अब्भुग्गयमूसिय वण्णी जाव पडिरूवे, तते णं ते कोडुबियपुरिसा पडिसुणेति जाव करावेति, ततेणं से पंडुए पंचहिं पंडवेहिं दोवईए देवीए सद्धिं हयगयसंपरिवुडे कंपिल्लपुराओ पडिनिक्खमइ जेणेव हस्थिणाउरे तेणेव उवागए, तते णं से पंडुराया तेसिं वासुदेवपामोक्खाणं आगमणं जाणित्ता कोडुंबि० सद्दावेइ २ एवं व०-गच्छहणं तुब्भे देवाणुप्पिया ! हथिणाउरस्स नयरस्स बहिया वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आवासे कारेह अनेगखंभसय तहेव जाव पञ्चप्पिणंति, तते णं ते वासुदेवपामोक्खा बहवे रायसहस्सा जेणेव हत्थिणाउरे तेणेव उवागच्छन्ति, तते णं से पंडुराया तेसिं वासुदेवपामोक्खाणं आगमणं जाणित्ता हट्टतुट्टे पहाए कयबलि० जहा दुपए जाव जहारिहं आवासे दलयति, तते णं ते वासुदेवपा० बहवे रायसहस्सा जेणेव सयाइं २ आवासाइं तेणेव उवा० तहेव जाव विहरंति, ततेणं से पंडुराया हस्थिणारं नयरं अनुपविसतिर कोडुंबिय० सद्दावेति २ एवं व०-तुब्भेणं देवा०! विउलं असन ४ तहेव जाव उवणेति, ततेणं ते वासुदेवपामोक्खा बहवे राया ण्हाया कयबलिकम्मा तं विपुलं असनं ४ तहेव जाव विहरंति, तते णं से पंडुराया पंच पंडवे दोवतिं च देविं पट्टयं दुरूहेति २ सीयापीएहिं कलसेहिं व्हावेंति २ कल्लाणकारं करेति २ ते वासुदेवपामोक्खे बहवे रायसहस्सेविपुलेणंअसण४ पुप्फवत्थेणं सक्कारेति जाव पडिविसज्जेति, ततेणं ताईवासुदेवप० बहुहिं जाव पडिगयाति। वृ. 'कल्लाणकारे'त्ति कल्याणकरणं मङ्गलकरणमित्यर्थः,। मू. (१७४) ततेणं ते पंच पंडवा दोवतीए देवीए सद्धिं अंतोअंतेउरपरियाल सद्धिंकल्लाकलिं वारंवारेणं ओरालातिं भोगभोगाईजाव विहरति, ततेणं से पंडू राया अन्नया कयाई पंचहिं पंडवेहिकोंतीएदेवीए दोवतीए देवीएयसद्धिं अंतोअंतेउरपरियाल सद्धिं संपरिवुडे सीहासनवरगते यावि विहरति, इमं च णं कच्छुल्लनारए दंसणेणं अइभद्दए विणीए अंतो २ य कलुसहियए मज्झत्थोवत्थिए य अल्लीणसोमपियदंसणे सुरूवे अमइलसगलपरिहिए कालमि- यचम्मउत्तरासंगरइयवत्थे दण्डकमण्डलुहत्थे जडामउडदित्तसिरए जन्नोवइयगणेत्तियमुंजमेहल-वागलधरे ___ -हत्थकयकच्छभीए पियगंधव्वे धरणिगोयरप्पहाणे संवरणावरणओवयणउप्पयणिलेसणीसुयसंकामणिअभिओगपन्नत्तिगमणीथंभणीसुयबहुसुविजाहरीसुविज्जासुविस्सुयजसे इढे रामस्सयकेसवस्सयपज्जुन्नपईवसंबअनिरुद्धनिसढउम्मुयसारणगयसुमुहदुम्मुहातीणजायवाणं अटुट्ठाण कुमारकोडीणं हिययदइए संथवए कलहजुद्धकोलाहलप्पिए भंडणाभिलासी बहुसु य समरसयसंपराएसु दंसणरए समंतओ कलहसदखिणं अणुगवेसमाणे असमाहिकरे दसावरवीरपुरिसतिलोक्कबलवगाणं आमंतेऊणं तें भगवती एक्कमणिं गगनगमणदच्छं उप्पइओ गगनमभिलंघयंतो गामागरनगरखेडकब्बडमडंवदोणमुहपट्टणसंवाहसहस्समंडियंथिमियमेइणीतलं वसुहं ओलोइंतो रम्मं हत्थिणाउरं उवागए पंडुरायभवणंसि अइवेगेण समोवइए, ततेणं से पंडुराया कच्छुल्लनारयं एजमाणं पासति २ पंचहिं पंडवेहिं कुंतीए य देवीए सद्धिं आसणातो अब्भुटेति २ कच्छुल्लनारयंसत्तट्ठपयाई पच्चुग्गच्छइ२ तिक्खुत्तो आयाहिण-पयाहिणं करेति २ वंदतिनमंसतिमहरिहेणंआसणेणंउवनिमंतेति, ततेणंसे कच्छुलनारए उदगपरिफोसियाए दब्भोवरिपञ्चत्थुयाए भिसियाए निसीयति २ पंडुरायं रज्जे जाव अमतेउरे य कुसलोदंतं पुच्छइ, Page #224 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१६ २२१ तते णं से पंडुराया कोंतीदेवी पंच य पंडवा कच्छुल्लणारयं आढ़ति जाव पञ्जुवासंति, तएणं सा दोवई कच्छुल्लनारयं अस्संजयं अविरयं अपडिहयपचखायपावकम्मतिकट्ट नो आढाति नो परियाणइ नो अब्भुट्टेति नो पज्जुवासति। वृ. 'इमंचणं'ति इतश्च ‘कण्छुल्लनारए'त्तिएतन्नामा तापसः, इह क्वचिद्यावत्करणादिदं दृश्यं, 'दसणेणं अइभद्दए' भद्रदर्शनं इत्यर्थः, विणीए अंतो अंतो य कुलुसहियए' अन्तरान्तरा दुष्टचित्तः केलीप्रियत्वादित्यर्थः, 'मज्झत्थुवत्थिए य' माध्यस्थ्यं-समतामभ्युपगतो व्रतग्रहणत इति भावः, अल्लीणसोमपियदंसणे सुरूवे' आलीनानां-आश्रितानां सौम्यं-अरौद्रं प्रियंच दर्शनं यस्य स तथा अमइलसगलपरिहिए' अमलिनं सकलं-अखण्डं शकलं वा खण्डं वल्कवास इति गम्यते परिहितं-निवसितंयेनसतथा, 'कालमियचम्मउत्तरासंगरइयवत्थे कालमृगचर्मउत्तरासङ्गेन रचितं वक्षसि येन स तथा 'दंडकमंडलुहत्थे जडामउडदित्तसिरए जन्नोवइयगणेत्तियमुंजमेहलावागलधरे गणेत्रिका-रुद्राक्षकृतंकलाचिकाभरणंमुञ्जमेखला-मुञ्जमयः कटीदवरकः वल्कलतरुत्वक्, 'हत्यकयकच्छभीए' कच्छपिका तदुपकरणविशेषः, “पियगंधव्वे' गीतप्रियः, 'धरणिगोयरप्पहाणे' आकाशगामित्वात्, ‘संचरणावरणउवयणिवलेसणीसुयसंकामणिअभिओगपन्नत्तिगमणीथंभणीसुयबहुसुविजाहरीसुविज्जासुविस्सुयजसे' इह सञ्चरण्यादिविद्यानामर्थः शब्दानुसारतो वाच्यः, 'विजाहरिसुत्ति विद्याधरसम्बन्धिनीषु विश्रुतयशाः-ख्यातकीर्तिः, 'इटेरामस्स केसवस्स यपज्जुन्नईवसंबअनिरुद्धनिसढउम्मुयसारणगयसुमुहदुम्मुहाईणजायवाणंअछुट्टाणंकुमारकोडीणं हिययदइए' वल्लभइत्यर्थः, संथवे' एतेषां संस्तवकः, कलहजुद्धकोलाहलप्पिए' कलहो-वाग्युद्धं युद्धंतु-आयुधयुद्धंकोलाहलो बहुजनमहाध्वनिः, 'भंडणाभिलासी' भंडनंपिष्टातकादिभिः ‘बहुसु य समरसंपराएस' समरसङ्गामेष्वित्यर्थः, 'दसणरए समंतओ कलहं सदक्खिणं' सदानमित्यर्थः ___ 'अनुगवेसमाणेअसमाहिकरेदसावरवरवीरपुरिसतेलोक्कबलवगाणंआमंतेऊणंतंभगवर्ति एक्कमणिं गमणत्यं उप्पइओ गगणतलमभिलंघयंतोगामागरनगरखेडकब्बडमडंबदोणमुहपट्टणसंबाहसहस्समंडियं थिमियमेइणीयं निब्भरजनपदं वसुहं ओलोयंतो रम्मं हत्थिणपुरं उवागए' 'असंजयअविरयअप्पडिहयपच्च-क्खायपावकम्मेत्तिकट्ठ' असंयतः संयमरहितत्वात् अविरतो विशेषतस्तपस्यरतत्वात् न प्रतिह- तानि-न प्रतिषेधितानि अतीतकालकृतानि निन्दनतः न प्रत्याख्यातानिचभविष्यत्कालभावीनिपापकर्माणि-प्राणातिपातादिक्रियायेनअथवानप्रतिहतानि सागरोपमकोटीकोट्यन्तःप्रवेशनेन सम्यकत्वलाभतः नच प्रत्याख्यातानिसागरोपमकोटीकोट्याः सङ्ख्यातसागरोपमैन्यूनताकरणेन सर्वविरतिलाभतः पापकर्माणि-ज्ञानावरणादीनि येनस तथेति पदत्रयस्य कर्मधारयः। मू. (१७५) ततेणं तस्स कच्छुल्लनारयस्स इमेयारवे अब्भत्थिए चिंतिए पत्थिए मनोगए संकप्पे समुप्पञ्जित्था अहो णं दोवती देवी रूवेणं जाव लावन्नेण य पंचहिं पंडवेहिं अनुबद्धा समाणीममंनोआढातिजाव नो पञ्जुवासइतं सेयं खलु ममदोवतीए देवीए विप्पियंकरित्तएत्तिक? एवंसंपेहेति २ पंडुयरायंआपुच्छइ २ उप्पयणिं विजंआवाहेतिर ताए उक्किट्ठाएजाव विजाहरगईए लवणसमुदं मझमझेणं पुरत्थाभिमुहे वीइवतिउं पयत्ते यावि होत्था। Page #225 -------------------------------------------------------------------------- ________________ २२२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१७५ तेणं कालेणं तेणं समएणं धायइसंडे दीवे पुरथिमद्धदाहिणभरहवासे अवरकंका नाम रायहाणी होत्या, तते णं अमरकंकाए रायहाणीए पउमनाभे नामं राया होत्था महया हिमवंत० तस्सणं पउमनाभस्स रन्नो सत्त देवीसयाति ओराहे होत्था, तस्सणं पउमनाभस्सरन्ने सुनाभे नाम पुत्तेजुवरायायवि होत्या, ततेणंसेपउमणाभेरायाअंतोअंतेउरंसिओरोहसंपरिवुडे सिंहासणवरगए विहरति, तएणंसे कच्छुल्लनारएजेणेव अमरकंका जेणेवपउमनाहस्स भवणे तेणेव उवागच्छति २ पउमनाभस्स रन्नो भवणंसि झत्तिं वेगेणं समोवइए, ।। तते णं से पउमनाभे राया कच्छुल्लं नारयं एजमाणं पासति २ आसणातो अब्भुटेति २ अग्घेणं जाव आसणेणं उवनिमंतेति, तए णं से कच्छुल्लनारए उदयपरिफोसियाए दब्भोवरिपचत्युयाते भिसियाए निसीयइजाव कुंसलोदंतं आपुच्छइ, ततेणं से पउमनाभे राया नियगओरोहे जायविम्हए कच्छुलनारयंएवंव०-तुब्भंदेवाणुप्पिया! बहूणिगामाणिजावगेहाति अणुपविससि, तं अत्थिं याइं ते कहिंचि देवाणुप्पिया! एरिसए ओरोहे दिट्ठपुब्वे जारिसएणं मम ओरोहे ?, तते णं से कच्छुलनारए पउमनाभेणं रन्ना एवं वुत्ते समाणे ईसिं विहसियं करेइर एवं व०-सरिसे णं तुमंपउमनाभा !तस्स अगडद्गुरस्स, केणं देवाणुप्पिया! से अगडदहुरे?,एवं जहा मल्लिणाए एवं खलु देवा०! जंबूद्दीवे २ भारहे वासे हथिणाउरे दुपयस्सरन्नोधूया चूलणीए देवीए अत्तया पंडुस्स सुण्हा पंचण्हं पंडवाणं भारिया दोवती देवी रूवेण य जाव उक्किट्ठसरीरा दोवईए णं देवीए छिन्नस्सवि पायंगुट्ठयस्स अयं तव ओरोहे सतिमपि कलं ण अग्घतित्तिक, पउमनाभं आपुच्छति २ जाव पडिगए २, तते णं से पउमनाभे राया कच्छुल्लुनारयस्स अंतिए एयमद्वंसोचानिसम्मदोवतीए देवीएरूवे य ३ मुच्छिए४ दोवईएअज्झोववन्नेजेणेवपोसहसाला तेणेव उव०२ पोसहसालं जाव पुव्वसंगतियं देवं एवं व०-एवं खलु देवा०! जंबुद्दीवे २ भारहे वासे हस्थिणाउरे जाव सरीरातंइच्छामिणं देवा० ! दोवती देवीं इहमाणियं, तते णं पुव्वसंगतिए देवे पउमनाभं एवं व०-नो खलु देवा० ! एयं भूयं वा भव्वं वा भविस्सं वाजण्णंदोवती देवीपंच पंडवे मोत्तूणअन्नेणंपुरिसेणंसद्धिं ओरालातिंजाव विहरिस्पति, तहाविय णं अहं तव पियट्टतयाए दोवती देविं इहं हव्यमाणेमित्तिकट्ठ पउमनाभं आपुच्छइ २ ताए उक्किट्ठाए जाव लवणसमुदं मझमझेणं जेणेव हत्थिणाउरे नयरे तेणेव पहारेत्थ गमणाए तेणं कालेणं २ हत्थिणाउरे जुहिडिल्ले राया दोवतीए सद्धिं उप्पिंआगासतलंसिसुहपसुत्ते यावि होत्था, तएणं से पुव्वसंगतिए देवेजेणेव जुहिडिल्ले राया जेणेव दोवती देवी तेणेव उवाग० २ दोवतीएदेवीए ओसोवणियंदलयइरदोवतिं देविंगिण्हइरताएउक्किट्ठाएजावजेणेव अमरकंका जेणेव पउमनाभस्स भवणे तेणेव उवा०२ पउमनाभस्स भवणंसि असोगवणियाए दोवतिं देवीं छावेइ २ ओसोवणिं अवहरति २ जेणेव पउमनाभे तेणेव उ०२ एवं व०-एस णं देवा० ! मए हत्थिणाउराओ दोवती इहहब्वमाणीया तव असोगवणियाए चिट्ठति, अतोपरंतुमंजाणसित्तिक? जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए। तते णं सा दोवई देवी ततो मुहत्तंतरस्स पडिबुद्धा समाणी तं भवणं ओसगवणियं च अपञ्चभिजाणमाणी एवंव०-नोखलु अम्हंएसेसएभवणे नोखलु एसाअम्हंसगाअसोगवणिया, तंन नजतिणं अहं केणई देवेण वा दानवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण Page #226 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, वर्गः, अध्ययनं -१६ वा अन्नस्स रन्नो असोगवणियं साहरियत्तिकट्टु ओहयमणसंकप्पा जाव झियायति, तते णं से पउमणा भे राया पहाए जाव सव्वालंकारभूसिए अंतेउरपरियालसंपरिवुडे जेणेव असोगवणिया जेणेव दोवती देवी तेणेव उवा० २ दोवतीं देवीं ओहय० जाव झियायमाणीं पासति २ त्ता एवं व०-किण्णं तुमं देवा० ! ओहय जाव झियाहि ?, एवं खलु तुमं देवा० ! मम पुव्वसंगतिएणं देवेणं जंबुद्दीवाओ २ भारहाओ वासाओ हत्थिणापुराओ नयराओ जुहिट्ठिल्लस्स रन्नो भवणाओ साहरिया तं मा णं कुमं देवा० ! ओहय० जाव झियाहि, तुमं मए सद्धिं विपुलाई भोग भोगाई जाव विहराहि, तते णं सा दोवती देवी पउमनाभं एवं व०- एवं खलु देवा० ! जंबुद्दीवे २ भारहे वासेव बारवतिए नयरीए कण्हे नाम वासुदेवे ममप्पियभाउए परिवसति, तं जति णं से छण्हं मासाणं ममं कूवं नो हव्वमागच्छइ तते णं अहं देवा० ! जं तुमं वदसि तस्स आणाओवायवयणनिद्देसे चिट्ठिस्सामि, तते गं से पउमे दोवतीए एयमठ्ठे पडिसुणेत्ता २ दोवतं देविं कन्नंतेउरे ठवेति, तते णं सा दोवती देवी छट्टछट्टेणं अनिक्खत्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणी विहरति । २२३ वृ. 'कूवं' ति कूजकं व्यावर्त्तकबलमिति भावः, मू. (१७६) तते गं से जुहुट्ठिल्ले राया तओ मुहुत्तंतरस्स पडिबुद्धे समाणे दोवतिं देविं पासे अपासमाणो सयणिज्जाओ उट्ठेइ २ त्ता दोवतीए देवीए सव्वओ समंता मग्गणगवेसणं करेइ २ त्ता दोवतीए देवीए कत्थइ सुइं वा खुइं वा पवत्तिं वा अलभमाणे जेणेव पंडुराया तेणेव उवा० २ त्ता पंडुरायं एवं व०- एवं खलु ताओ ! ममं आगासतलगंसि पसुत्तस्स पासातो दोवती देवी न नज्जति केणइ देवेण वा दानवेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा हिया वा नीया वा अवक्खित्ता वा ?, इच्छामि णं ताओ ! दोवतीए देवीए सव्वतो समंता मग्गणगवेसणं कथं, तते से पंडुराया कोडुंबिय पुरिसे सद्दावेइ २ एवं व०- गच्छह णं तुब्भे देवा० ! हत्थिणाउरे नयरे सिंघाडगतियचउक्कचच्चरमहापहपहेसु महया २ सद्देणं उग्घोसेमाणा २ एवं व० - एवं खलु देवा० ! जुहिट्ठिल्लस्स रन्नो आगासतलगंसि सुहपसुत्तस्स पासातो दोवती देवी न नज्जति केणइ देवेण वा दानवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा हिया वा नीया वा अवक्खित्ता वा, तं जो णं देवाणुप्पिया! दोवतीए देवीए सुतिं वा जाव पवित्तिं वा परिकहेति तस्स णं पंडुराया विउलं अत्थसंपयाणं दानं दलयतित्तिकड्ड घोसणं घोसावेह २३ एयमाणत्तियं पञ्चप्पिणह, तणं ते कोडुंबियपुरिसा जाव पञ्चप्पिणंति, तते णं से पंडू राया दोवतीए देवीए कत्थति सुइं वा जाव अलभमाणे कोंतीं देवीं सद्दावेति २ एवं व०- गच्छह णं तुमं देवाणु० ! बारवतिं नयरिं कण्हस्स वासुदेवस्स एयमट्टं निवेदेहि, कण्हे णं परं वासुदेवे दोवतीए मग्गणगवेसणं करेजा अन्नहा न नज्जइ दोवतीए देवीए सुतीं वा खुतीं वा पवत्तीं वा उवलभेज्जा, तते णं सा कोंती देवी पंडुरन्ना एवं वृत्ता समाणी जाव पडिसुणेइ २ व्हाया कयबलिकम्मा हत्थिखंधवरगया हत्थिणाउरं मज्झंमज्झेणं निग्गच्छइ२ कुरु जणवयं मज्झंमज्झेणं जेणेव सुरट्ठजणवए जेणेव बारवती नयरी जेणेव अग्गुज्जाणे तेणेव उवा० २ हत्थिखंधाओ पच्चोरुहति २ कोडुंबियपुरिसे सद्दा० २ एवं व०- गच्छह णं तुब्भे देवा० ! जेणेव बारवई नयरिं बारवतिं णयरिं अणुपसिह २ कण्हं वासुदेवं करयल एवं वयह-एवं खलु सामी ! तुब्भं पिउच्छा कोंती देवी हत्थिणाउराओ नगराओ इह Page #227 -------------------------------------------------------------------------- ________________ २२४ ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/१६/१७६ हव्वमागया तुब्भं दंसणं कंखति, तते णं ते कोडुंबियपुरिसा जाव कहेंति, तणं हे वासुदेवे कोंडुबियपुरिसाणं अंतिए सोचा निसम्म हत्थिखंधवरगए हयगय बारवतीए य मज्झंमज्झेणं जेणेव कोंती देवी तेणेव उ० २ हत्थिखंधातो पच्चोरुहति २ कोंतीए देवीए पायग्गहणं करेति २ कोंतीए देवीए सद्धिं हत्थिखंधं दुरूहति २ बारवतीए नयरीएमज्झमज्झेणं जेणेव सए गिहे तेणेव उवा० २ सयं गिहं अणुपविसति । तते गं से कण्हे कोंती देविं हायं कयबलिकम्मं जिमियभुत्तुत्तरगयं जाव सुहासणवरगयं एवं व० - संदिसउ णं पिउच्छा ! किमागमनपओयणं?,तते णं सा कोंती देवी कण्हं वासुदेवं एवं व० - एवं खलु पुत्ता ! हत्थिणाउरे नयरे जुहिट्टिल्लस्स आगासतले सुहपसुततस्स दोवती देवी पासाओ न नज्जति केणइ अवहिया जाव अवक्खित्ता वा, तं इच्छामि णं पुत्ता ! दोवतीए देवीए मग्गपणगवेसणं कयं, तते णं से कण्हे वासुदेवे कोंती पिउच्छि एवं व० - जं नवरं पिउच्छा ! दोवतीए देवीए कत्थइ सुईं वा जाव लभामि तो णं अहं पायालाओ वा भवणाओ वा अद्धभरहाओ वा समंतओ दोवंति साहत्थि उवनेमित्तिकट्टु कोंती पिउत्थि सक्कारेति सभ्माणेति जाव पडिविसज्जेति, तते गं सा कोंती देवी कण्हेणं वासुदेवेणं पडिविसज्जिया समाणी जामेव दिसिं पाउ० तामेव दिसिं पडि० तणं से कहे वासुदेवे कोडुंबियपुरिसे सद्दा० २ एवं व०- गच्छह णं तुब्भे देवा० ! बारवतिं एव जहा पंडू तहा घोसणं गोसावेति जाव पञ्चप्पणंति, पंडुस्स जहा, तते णं से कण्हे वासुदेवे अन्नया अंतो अंतेउफरगए ओरोहे जाव विहरति, इमं च णं कच्छुल्लए जाव समोवइए जाव निसीइत्ता कण्हं वासुदेवं कुसलोदंतं पुच्छइ, तते गं से कण्हे वासुदेवे कच्छुल्लं एवं व०- - तुमं णं देवा० ! बहूणि गामा जाव अणुपविससि, तं अत्थि याइं ते कहिं वि दोवतीए देवीए सुती वा जाव उवलद्धा?, तते गं से कच्छुल्ले कण्हं वासुदेवं एवं व० - एवं खलु देवा० ! अन्नया धायतीसंडे दीवे पुरत्थिमद्धं दाहिणड्डूभरहवासं अवरकंकारायहाणिं गए, तत्थ णं मए पउमनाभस्स रनो भवणंसि दोवती देवी जारिसिया दिट्ठपुव्वा यावि होत्था, तणं कण्हे वासुदेवे कच्छुल्लं एवं व० -तुब्भं चेव णं देवाणु० ! एवं पुव्वकम्मं, तते णं से कच्छुल्लनारए कण्हेणं वासुदेवेणं एवं वृत्ते समाणे उप्पयणिं विज्जं आवाहेति २ जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए, तते णं से कण्हे वासुदेवे दूयं सद्दावेइ २ एवं व०- गच्छह णं तुमं देवा० ! हत्थिणाउरं पंडुस्स रन्नो एयमट्टं निवेदेहि-एवं खलु देवाणु ० ! धायइसंडे दीवे पुरच्छिमद्धे अवरकंकाए रायहाणीए पउमनाभभवणंसि दोवतीए देवीए पउत्ती उवलद्धा, तं गच्छंतु पंच पंडवा चाउरंगिणीए सेनए सद्धिं संपरिवुडा पुरत्थि मवेयालीए ममं पडिवालेमाणा चिट्टंतु, तते णं से दूए जाव भणति, पडिवालेमाणा चिट्ठह, तेवि जाव चिट्ठति, तते णं से कण्हे वासुदेवे कोडुंबियपुरिसे सद्दावेइ२ त्ता एवं व०- गच्छह णं तुब्भे देवा० ! सन्नाहियं भेरिं ताडेह, तेवि तार्लेति, तते णं तीसे सण्णाहियाए भेरीए सद्दं सोच्चा समुद्दविजयपामोक्खा दसदसारा जाव छप्पन्नं बलवयसाहस्सीओ सन्नद्धबद्ध जाव गहियाउपहरणा अप्पेगतिया हयगया गयगया जाव वग्गुरापरिक्खित्ता जेणेव सभा सुधम्मा जेणेव कण्हे वासुदेवे तेणेव २ करयल जाव वद्धावेति, तते णं कण्हे वासुदेवे हत्थिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं० सेयवर० हयगय ९ महया भडचडगरपहकरेणं बारवती नयरी मज्झंमज्झेणं निग्गच्छति, जेणेव पुरत्थिमवेयाली तेणेव Page #228 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः, अध्ययनं - १६ २२५ उवा० २ पंचहिं पंडवेहिं सद्धिं एगयओ मिलइ २ खंधावारनिवेसं करेति २ पोसहसालं अणुपविसति २ सुट्ठियं देवं मणसि करेमाणे २ चिट्ठति, तते णं कण्हस्स वासुदेवस्स अट्ठमभत्तंसि परिणममाणंसि सुट्ठिओ आगतो, भण देवा० ! जं मए कायव्वं, ततेणं से कण्हे वासुदेवे सुट्ठियं एवं व० - एवं खलु देवा० ! दोवती देवी जाव पउमनाभस्स भवणंसि साहरिया तण्णं तुमं देवा० ! मम पंचहिं पंडवेहिं सद्धिं अप्पछट्टस्स छण्हं रहाणं लवणसमुद्दे मगमगं वियरेहि, जण्णं अहं अमरकंकारायहाणीं दोवतीए कूवं गच्छामि, तते णं से सुट्ठिए देवे कण्हं वासुदेवं एवं वयासी- किण्हं देवा० ! जहा चेव पउमनाभस्स रनो पुव्वसंगतिएणं देवेणं दोवती जाव संहरिया तहा चेव दोवतिं देविं धायतीसडाओ दीवाओ भारहाओ जाव हत्थिंनांपुरं साहरामि, उदाहु पउमनाभं रायंसपुरबलवाहणं लवणसमुद्दे पक्खिवामि ?, तते णं कण्हे वासुदेवे सुट्ठियं देवं एवं व०-मा णं तुमं देवा० ! जाव साहराहि तुमं णं देवा० १ लवणसमुद्दे अप्पछट्ठस्स छण्हं रहाणं मग्गं वियराहि, सयमेव णं अहं दोवतीए कूवं गच्छामि, तए णं से सुट्ठिए देवे कण्हं वासुदेवं एवं वयासी एवं होउ, पंचहिं पंडवेहिं सद्धिं अप्पछट्टस्स छण्हं रहाणं लवणसमुद्दे मग्गं वितरति, तते णं से कण्हे वासुदेवे चाउरंगिणीसेनं पडिविसज्जेति २ पंचहिं पंडवेहिं सद्धिं अप्पछट्टे छहिं रहेहिं लवणसमुद्दं मज्झमज्झेणं वीतीयवति २ जेणेव अमरकंका रायहाणी जेणेव अमरकंकाए अग्गुज्जाणे तेणेव उवागच्छइ २ रहं ठवेइ २ दारुयं सारहिं सद्दावेति एवं व०- गच्छह णं तुमं देवा० ! अमरकंकारायहाणीं अनुपविसाहि २ पउमानाभस्स रन्नो वामेणं पाएणं पायपीढं अक्कमित्ता कुंतग्गेणं लेहं पणामेहि तिवसिय भिउडिं निडोले साहडु आसुरुत्ते रुट्टे कुद्धे कुविए चंडिक्किए एवं व०-हं भो पउमनाहा ! अपत्थियपत्थिया दुरंतपंतलक्खणा हीणपुन्नचाउद्दसा सिरीहिरिधीपरिवज्जिया अज्ज न भवसि किन्नं तुमं न याणासि कण्हस्स वासुदेवस्स भगिणिं दोवतिं देविं इहं हव्वं आणमाणे, तं एयमवि गए पञ्चप्पिणाहि णं तुमं दोवतिं देविं कण्हस्स वासुदेवस्स अहव णं जुद्धसज्जे निग्गच्छाहि, एस णं कण्हे वासुदेवे पंचहिं पंडवेहि अप्पछट्टे दोवतीदेवीए कूवं हव्वमागए, तते णं से दारुए सारही कण्हेणं वासुदेवेणं एवं वुत्ते समाणे हट्टतुट्ठे जाव पडिसुणेइ २ अमरकंकारायहाणि अणुपविसति २ जेणेव पउमनाहे तेणेव उवा० २ करयल जाव वद्धावेत्ता एवं व०- एस णं सामी ! मम विनयपडिवित्ती इमा अन्ना मम सामिस्स समुहाणत्तित्तिकट्टु आसुरुत्ते वामपाएणं पायपीढं अणुक्कमति २ कोतग्गेणं लेहं पणामति २ त्ता जाव कूवं हव्वमागए, तते णं से पउमनाभे दारुणेणं सारहिणा एवं वुत्ते समाणे आसुरुते तिवलिं भिउडिं निडाले साहट्टु एवं व०-नो अप्पिणामि णं अहं देवा० ! कण्हस्स वासुदेवस्स दोवतिं, एस णं अहं सयमेव जुज्झसज्जो निग्गच्छामित्तिकड्ड दारुयं सारहिं एवं व० - केवलं भो ! रायसत्थेसु दूये अवजअझेत्तिकट्टु असक्कारिय असम्माणिय अवद्दारेणं निच्छुभावेति, तते णं से दारुए सारही पउमणाभेणं असकारिय जाव निच्छूढे समाणे जेणेव कण्हे वासुदेवे तेणेव उ० २ करयल० कण्हं जाव एवं व० - एवं खलु अहं सामी ! तुब्बं वयणेणं जाव निच्छुभावेति, तते णं से पउमनाभे बलवाउयं सद्दावेति २ एवं व० - खिप्पामेव भो देवाणु० ! आभिसेक्कं 715 Page #229 -------------------------------------------------------------------------- ________________ २२६ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१७६ हत्थिरयणं पडिकप्पेह, तयानंतरं च णंछेयायरियउवदेसमइविकप्पणाविगप्पेहिं जाव उवणेति, तते णं से पउमनाहे सन्नद्ध० अभिसेयं० दूरूहति र हयगयजेणेव कण्हे वासुदेवे तेणेव पहारेत्थ गमणाए, ततेणं से कण्हे वासुदेवे पउमनाभं रायाणं एजमाणं पासति २ ते पंच पंडवे एवं व०-हं भो दारगा! किन्नं तुब्भे पउमनाभेणं सद्धिं जुज्झिहिह उयाहु पेच्छिहिह?, तते णं ते पंच पंडवा कण्हं वासुदेवं एवं व०-अम्हे णं सामी! जुज्झामो तुब्भे पेच्छह, ततेणं पंच पंडवे सण्णद्ध जाव पहरणा रहे दुरूहति २ जेणेव पउम० नाभे राया तेणेव उ० २ एवं व०–अम्हे पउमनाभे वा रायत्तिकट्ठ पउमनाभेणं सदद्धिं संपलग्गा यावि होत्या, तते णं से पउमनाभे राया ते पंच पंडवे खिप्पामेव हयमहियपवरविवडियचिन्धद्धयपडागाजाव दिसोदिसिं पडिसेहेतित्ति, ततेणंते पंच पंडवा पउमनाभेणं रन्ना हयमहियपवरविवडिया जाव पडिसेहिया समाणा अत्थामा जाव अधारणिज्जत्तिकट्टजेणेव कण्हे वासुदेवे तेणेव उवा०, तते णं से कण्हे वासुदेवे ते पंच पंडवे एवं व०-कहणं तुब्भे देवाणु०! पउमनाभेण रन्ना सद्धिं संपलग्गा?, ततेणं ते पंच पंडवा कण्हं वासुदेवं एवं व०-एवं खलु देवा० ! अम्हे तुब्भेहिं अब्भणुनायासमाणा सन्नद्ध० रहे दुरूहामोर जेणेवपउमनाभेजावपडिसेहेति, ततेणं से कण्हे वासुदेवेते पंच पंडवे एवंव०-जति णंतुब्भे देवा०! एवं वयंता अम्हे नो पउमनाभे रायत्तिकट्ठ पउमनाभेणं सद्धिं संपलग्गंता तोणं तुब्भे नो पउमनाहे हयमहियपवर जाव पडिसेहते, तं पेच्छहणं तुब्भे देवा०! अहं नो पउमनाभे रायत्तिकट्टपउमनाभेणं रन्ना सद्धिं जुइजामिरहंदुरूहति २ जेणेव पउमनाभे राया तेणेव उवाग० २ सेयं गोखीरहारधवलं तणसोल्लियसिंदुवारकुंदेंदुसन्निगासं निययबलस्स हरिसजणणं रिउसेण्णविनासकरं पंचवण्णं संखं परामुसति २ मुहवायपूरियं करेति, तते णं तस्स पउमनाहस्स तेणं संखसद्देणं बलतिभाए हते जाव पडिसेहिए, तते णं से कण्हे वासुदेवेध'परामुसति वेढो धणुंपूरेति २ धणुसदं करेति, ततेणं तस्स पउमनाभस्स दोच्चे बलतिभाएतेणांधणुसद्देणंहयमहियजावपडिसेहिए, ततेणंसेपउमणाभेराया तिभागबलावसेसे अत्यामे अबले अवीरिए अपुरिसक्कारपरक्कम्मे अधारणिज्जत्तिकट्टसिग्धंतुरियंजेणेव अमरकंका तेणेव उ०२ अमरकंका रायहाणिं अणुपविसति २ दारातिं पिहेति २ रोहसजे चिट्ठति, ततेणं से कण्हे वासुदेवे जेणेव अमरकंका तेणेव उ० २ रहं ठवेति २ रहातो पचोरूहति २ वेउब्वियसमुग्घाएणंसमोहणति, एगंमहंनरसीहरूवं विउव्वति २ महया र सद्देणं पादददरियं करेति, तते णं से कण्हेणं वासुदेवेणं महया २ सद्देणं पाददद्दरएणं करणं समाणेणं अमरकंका रायहाणीसंभग्गपागारगोपुराट्टलयचरियतोरणपल्हत्थियपवरभवणसिरिधरा सरस्सरस्सधरणियले सन्निवइया, तते णं से पउमनाभे राया अमरकंकं रायहाणि संभग्ग जाव पासित्ता भीए दोवर्ति देविं सरणं उवेति, तते णं सा दोवई देवी पउमनाभं रायं एवं व० किण्णंतुमंदेवा०! न जाणसि कण्हस्स वासुदेवस्स उत्तमपुरिसस्स विप्पियं करेमाणे ममं इह हव्वमाणेसि, तंएवमविगए गच्छहणंतुमंदेवा०! बहाए उल्लपडसाडएअवचूलगवत्थणियत्थे अंतेउरपरियालसंपरिघुडे अग्गाईवराईरयणाइंगहाय ममंपुरतो काउंकण्हं वासुदेवं करयलपायपडिए सरणं उवेहि, पणिवइयवच्छला णं देवानिप्पिया ! उत्तमपुरिसा, तते णं से पउमनाभे Page #230 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, वर्गः, अध्ययनं -१६ २२७ दोवतीए देवीए एयमहं पडिसुणेति २ ण्हाए जाव सरणं उवेत्ति २ करयल० एवं व० - दिट्ठा गं देवाणुम्पियाणं इड्डी जाव परक्कम्मे तं खामेमि णं देवाणुप्पिया ! जाव खमंतु णं जाव नाहं भुजो २ एवं करणयाएत्तिक पंजलिवुडे पायवडिए कण्हस्स वासुदेवस्स दोवतिं देविं साहत्थि उवणेति, तते णं से कण्हे वासुदेवे पउमणाभं एवं व०-हं भो पउमनाभा ! अप्पत्थियपत्थिया ४ किण्णं तुमं न जाणसि मम भगिनिं दोवतीं देवीं इह हव्वमाणमाणे तं एवमवि गए नत्थि ते ममाहिंतो इयाणि भयमत्थित्तिकट्टु पउमनाभं पडिविसज्जेति, दोवतिं देविं गिण्हतिर रहं दुरुहेति २ जेणेव पंच पंडवे तेणेव उवा० २ पंचण्हं पंडवाणं दोवतिं देविं साहत्थि उवणेति, तते गं से कण्हे पंचहिं पंडवेहिं सद्धिं अप्पछट्टे छहिं रहेहिं लवणसमुद्दं मज्झंमज्झेणं जेणेव जंबुद्दीवे २ जेणेव भारहे वासे तेणेव पहारेत्थ गमणाए । वृ. 'सई व 'त्ति श्रूयते इति श्रुतिः - शब्दः तां, 'खुतिं व 'त्ति क्षुतिः छीत्कारादिशब्दविशेष एव तां प्रयुक्ति-वार्तातां, वार्तातापर्यायाश्चैते इति, 'हिया व 'त्ति हता पररदेशान्तरे स्थापिता 'नीता' नेत्रा स्वास्थानं प्रापिता 'आक्षिपिता' आकृष्टैवेति, 'इमा अन्ने' त्यादि, इयमन्या अपरा मदीयस्वामिनः सम्बन्धनी विनयप्रतिपत्तिरिति वर्त्तते, 'समुहाणत्तित्तिकट्टु' स्वमुखेन -स्वकीयवदनेन भणिता आज्ञाप्तिः-आदेशः स्वमुखाज्ञप्ति - रितिकृत्वा - एवमभिधाय, 'आसुरुत्ते 'ति क्रुद्धः, 'बलवाउए 'त्ति बलव्यापृतः सैन्यवल्यापारवान्, 'अभिसेक्क न्ति अभिषेकमर्हतीत्याभिषेक्यं मूर्द्धाभिषिक्तमित्यर्थः, 'छेयायरियउवएसमइविगप्पणाविगप्पेहिं 'ति छेको - निपुणो य आचार्यः- कलाचार्यः तस्योपदेशात्-तत्पूर्विकाया मतेः- बुद्धेर्याः कल्पनाःविकल्पाः क्लृप्तिभेदास्ते तथा तैरिति, इह यावत्करणादिदं दृश्यं 'सुनिउणेहिं' ति सुनिपुणैर्नरैः 'उज्जलनेवत्थहव्वपरिवच्छियं'ति उज्वलनेपथ्येन-निर्मलवेषेण 'हव्व'न्ति शीघ्रं परिक्षिप्तःपरिगृहीतः परिवृतो यः स तथा तं 'सुसज्ज' सष्ठु प्रगुणं, 'वम्मियसन्नद्धबद्धकवचियउप्पीलियकच्छवच्छबद्धगेवज्जगलयवरभूसणविरायंतं' वर्म्मण नियुक्ता वार्मिकास्तैः सन्नद्धः - कृतसन्नाहो यः स वार्मिकसन्नद्धः बद्धं कवचं सन्नाहविशेषो यस्य स बद्धकवचः, स एव बद्धकवचिकः, अथवा वर्मितः सन्नद्धः बद्धस्त्वक्त्राबणन्धनात् कवचितश्च यः स तथा भेदश्चैतेषां लोकतोऽवसेयः, एकार्थश्चैते शब्दाः सन्नद्धताप्रकर्षाभिधानायोक्ता इति, तथा उत्पीडिता—गाढीकृता कक्षा - हृदयरज्जुर्वक्षसि यस्य स तथा ग्रैवेयकं - ग्रीवाभरणं बद्धंगले - कण्ठे यस्य स तथा वरभूषणैर्विराजमानो यः स तथा, ततो वर्मितादिपदानां कर्मधारयोऽतस्तं, 'अहियतेयजुत्तं सललितवरकण्णपूरविराजितं पलंबओचूलमहुयरकयंघगारं' प्रलम्बानि अवचूलानि - करक (ट) न्यस्ताऽधोमुखकूर्चकाः यस्य सः प्रलम्बावचूलः मधुकरैः - भ्रमरैर्मदलगन्धाकुष्टैः कृतमन्धकारंयेन स तथा, ततः कर्मधारयोऽतस्तं, ‘चित्तपरिच्छेयपच्छदं’ चित्रो - विचित्रः परिच्छेको - लघुः प्रच्छदो - वस्त्रविशेषो यस्य स तथा तं, ‘पहरणावरणभरियजुद्धसज्जं ' प्रहरणानां - कुन्तादीनामावरणानां च - कङ्कटानां भृतो यः स तथा स च युद्धसज्जश्चेति कर्मधारयः अतस्तं 'सच्छत्तं सज्झयं सघंटं पंचामेलयपरिमंडियाभिरामं पञ्चभिलापीडैः–शेखरैः परिमण्डितोऽत एवाभिरामश्चट - रम्यो यः, 'ओसारियजमलजुयलघंटं' अवसारितं - अवलम्बितं यमलं - समं युगलं - द्वयं घण्टयोर्यत्र स तथा तं, 'विज्जुप्पणिद्धं व कालमेह' Page #231 -------------------------------------------------------------------------- ________________ २२८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१७६ घण्टाप्रहरणादीनामुज्वलत्वेन विद्युत्कल्पत्वात् हस्तिदेहस्यकालत्वेन महत्त्वेन वामेधकल्पत्वादिति, 'उप्पाइयपव्वयंवचंक्रमंतं' चङ्कममाणमिवौत्पातिकपर्वतं, पाठान्तरेणओत्पातिकंपर्वतमिव, 'सक्खं'ति साक्षात् ‘मत्तंति मदवन्तं 'गुलुरगुलंतं' 'मणपवणजइणवेगं' मनः पवनजयी वेगो यसेय स तथा तं, “भीमं संगामियजोग्गं' साङ्घामिक आयोगः-परिकरो यस्य स तथा तं, _ 'अभिसेकंहत्थिरयणंपडिकप्पंति२ उवणेति'त्ति 'हयमहियपवरविवडियवचिंधधयपडागे' हतमथिता-अत्यर्थं हताः अथवा हताः प्रहारतो मथिताः मानमथनात् हतमथिताः तथा प्रवरा विपतिताश्चिन्हध्वजादयः पताकाश्चतदन्यायेषांते तथा ततः कर्मधारयोऽतस्तान्, यावत्करणात् 'किच्छोवगयप्पाणे'ति दृश्यं कष्टगतजीवितव्यानित्यर्थः, . 'अम्हे वा पउमनाभे वा रायत्तिक?' इति अस्माकं पद्मनाभस्य च बलवत्त्वादिह सङ्गामे वयं वा भवामः पद्मनाभो वा, नोभयेषामपीह संयुगे त्राणमस्तीतिकृत्वा-इति निश्चयं विधाय सम्प्रलग्नाः यो मिति शेषः, 'अम्हे नो पउमनाभे रायत्तिक?' वयमेवेह रणे जयामो न पद्मनाभो राजेति, यदि स्वविषये विजयनिश्चयं कृत्वापद्मनाभेन सार्द्धयोद्धं सम्प्रालगिष्यथततोन पराजयं प्राप्स्यथ, निश्चयसारत्वात् फलप्राप्तेः, आह च-- ॥१॥ “शुभाशुभानि सर्वाणि, निमित्तानि स्युरेकतः। एकतस्तु मनो याति, तद्विशुद्धं जयावहम् ।। (तथा)॥२॥ स्यान्निश्चयैकनिष्ठानां, कार्यसिद्धिः परा नृणाम। संशयक्षुण्णचित्तानां, कार्ये संशीतिरेव हि ॥" शङ्खविशेषाणानि क्वचिद् दृश्यन्ते-'सेयं गोखीरहारधवलं तणसोल्लियसिंदुवारकुंदेंदुसनिगासं' 'तणसोल्लिय'न्तिमल्लिका सिंदुवारो-निर्गुण्डिः, 'निययस्स बलस्स हरिसजणणंरिउसेण्णविणासकर पंचजण्णन्ति पाञ्चजन्याभिधानं 'वेढो'त्ति वेष्टकः एकवस्तुविषया पदपद्धतिः,स चेहधनुर्विषयोजम्बूद्वीपप्रज्ञप्तिप्रसिद्धोऽध्येतव्यः, तद्यथा-'अइरुग्णयबालचंदइंदधणुसन्नकासं' अचिरोद्गतो योबालचन्द्रः-शुक्लपक्षद्वितीयाचन्द्रः तेनेन्द्रधनुषा च वक्रतया सन्निकाशं-सशं यत्तत्तथा 'वरमहिसदरियदप्पियदढधणसिंगग्गरइयसारं' वरमहिषयस्य दप्तदर्पितस्य सातदातिशयस्य यानि ढानि धनानि च शृङ्गाग्राणि तै रचितं सारं यत्तत्तथा, 'उरगवरपवरगवलपवरपरहुयभमरकुलनीलघंतघोयपढें उरगवरो-नागवरः प्रवरगवलंवरमहिषशृङ्गप्रवरपरभृतो-वरकोकिलोभ्रमरकुलं-मधुकरनिकरोनीली-गुलिका एतानीवस्निग्धं कालकान्तिमत्ध्मातमिवध्मातंच-तेजसा ज्वलत् धौतमिवधीतंच-निर्मलं पृष्ठं यस्य तत्तथा, 'निउणोवियमिसिमिसिंतमणिरयणघंटियाजालपरिक्खित्तं' निपुणेन शिल्पिना ओपितानांउज्ज्वलितानां मणिरत्नघण्टिकानां यालं तेने परिक्षिप्तं-वेष्टितं यत्तत्तथा 'तडितरुणनकिरणतवणिज्जबद्धचिंधं तडिदिव-विधुदिव तरुणाः-प्रत्यग्राः किरणायस्यतत्तथा तस्य तपनीयस्यसम्बन्धीनिबद्धानि चिन्हानि-लाञ्छनानि यत्रतत्तथा दद्दरमलयगिरिसिह-रकेसरचामरवालयद्धचंदबिंब' दर्दरमलयाभिवानौयौगिरीतयोर्यानि शिखराणि तत्सम्बन्धिनोयेकेसरचामरवालाःसिंहस्कन्धचमरपुच्छकेशाः अर्द्धचन्द्राश्च तल्लक्षणानि चिह्नानि यत्र तत्तथा, 'कालहरियरत्तपीयसुक्किलबहुगुणिसंपिनद्धजीयं कालादिवर्णाः या स्नायवः-शरीरान्त Page #232 -------------------------------------------------------------------------- ________________ २२९ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१६ वर्धास्ताभिः सम्पिनद्धा-बद्धीजीवा-प्रत्यञ्चायस्यतत्तथा जीवियान्तकरं तिशत्रूणामितिगम्यते, 'संभग्गे'त्यादि, सम्भग्नानिप्राकारोगोपुराणिच-प्रतोल्यः अट्टालकाश्च-प्राकारोपरिस्थानविशेषाः चरिका च-नगरप्राकारान्तरेऽष्ट हस्तोमार्गः तोरणानिच यस्यांसा तथा, पर्यस्तितानि-पर्यस्तीकृतानि सर्वतः क्षिप्तानि इत्यर्थः प्रवरभवनानि श्रीग-हाणि च–भाण्डागाराणि यस्यां सा तथा, ततः पदद्वयस्य कर्मधारयः, सरसरस्स'त्तिअनुकरणशब्दोऽयमिति, उल्लपडसाडए'त्ति सद्यःस्नानेनआर्दी-पट्टशाटको उत्तरीयपरिधाने यस्य सतथा, 'अवचूलगवत्थनियत्येत्तिअवचूलं-अधोमुखचूलमुत्कलाञ्चलं यथा भवतीत्येवंवस्त्रं निवसितं येनस तथा, 'तंएवमविगए नत्थि तेममाहितोइयाणिं भयमस्थि'त्ति तत्-तस्मादित्थमपि गते अस्मिन् कार्येनास्ति अयं पक्षो यदुत ते-तव मत्तो भयमस्ति-भवति। मू. (१७७) तेणं कालेणं २ धायतिसंडे दीवे पुरच्छिमद्धे भारहे वासे चंपा नामं नयरी होत्था, पुण्णभद्दे चेतिए, तत्थणंचंपाए नयरीएकविलेणामं वासुदेवे राया होत्था, महया हिमवंत० वण्णओ, तेणंकालेणं २ मुनिसुव्बएअरहा चंपाए पुण्णभद्दे समोसढे कपिले वासुदेवेधम्मसुणेति, तते णं से कविले वासुदेवे मुनिसुव्वयस्स अरहतो धम्मं सुणेमाणे कण्हस्स वासुदेवस्स संखसहं सुणेति, तते णं तस्स कविलस्स वासुदेवस्स इमेयास्त्वे अब्भत्थिए समुप्पज्जित्था-किं मण्णे धायइसंडे दीवे भारहे वासे दोच्चे वसुदेवे समुप्पण्णे? जस्सणं अयं संखसद्दे ममंपिव मुहवायपूरिते वियंभति, कविले वासु० सद्दातिं सुणेइ, मुनिसुव्वए अरहा कविलं वासुदेवं एवं व० से नूनं ते कविला वासुदेवा ! मम अंतिए धम्मं निसामेमाणस्स संखसई आकण्णित्ता इमेयासवे अब्भत्थिए-किं मन्ने जाव वियंभइ, से तूनं कविला वासुदेवा! अयमढे समझे ? हंता! अस्थि, नो खलु कविला ! एवं भूयं वा ३ जनं एगे खेत्ते एगे जुगे एगे समए दुवे अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा उप्पजिंसु उप्पज्जिति उप्पज्जिस्संति वा, एवं खलु वासुदेवा! जंबुद्दीवाओ भारहाओवासाओ हत्थिणाउरणयराओ पंडुस्सरन्नो सुण्हा पंचण्हं पंडवाणंभारिया दोवती देवी तव पउमनाभस्स रन्नो पुव्वसंगतिएणं देवेणं अमरकंकाणयरिं साहरिया, तते णं से कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धिं अप्पछठे छहिं रहेहिं अमरकंकं रायहाणिं दोवतीए देवीएकूवंहव्वमागए, ततेणं तस्स कण्हस्स वासुदेवस्स पउमनाभेणं रन्ना सद्धिं संगामं संगामेमाणस्स अयं संखसद्दे तव मुहवाया० इव इढे कंते इहेव वियंभति, तए णं से कविले वासुदेवेमुनिसुव्वयंवंदति २ एवंव०-गच्छामिणंअहंभंते! कण्हवासुदेवंउत्तमपुरिसंसरिसपुरिसं पासामि, तए णं मुनिसुव्वए अरहा कविलं वासुदेवं एवं व०-नो खलु देवा० ! एवं भूयं वा ३ जण्णं अरहंता वा अरहंतं पासंति चक्कवट्टी वा चक्कवट्टि पासंति बलदेवा वा बलदेवं पासंति वासुदेवावा वासुदेवंपासंतितहवियणंतुमंकण्हस्स वासुदेवस्सलवणसमुदंमज्झमज्झेणं वीतिवयमाणस्स सेयापीयाइं धयग्गातिं पासिहिसि, तते णं से कविले वासुदेवे मुनिसुव्वयं वंदति २ हत्थिखधं दुरूहति २ सिग्धं २ जेणेव वेलाउले तेणेव उ०२ कण्हस्स वासुदेवस्सलवणसमुदंमझंमज्झेणं वीतियवयमाणस्स सेयापीयाहिं धयग्गातिं पासति २ एवं वयइ-एसणं मम सरिसपुरिसे उत्तमपुरिसे कण्हे वासुदेवे लवणसमुदं मझंमज्झेणं वीतीवयतित्तिकट्ठ पंचयन्नं संखं परामुसति मुहवायपूरियं करेति, Page #233 -------------------------------------------------------------------------- ________________ २३० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१७७ तते णं से कण्हे वासुदेवे कविलस्स वालुदेवस्स संखसदं आयन्नेति २ पंचयन्नं जाव पूरियं करेति, ततेणंदोवि वासुदेवासंखसद्दसामायारिंकरेति, ततेणं से कविले वासुदेवेजेणेव अमरकंका तेणेव उ० २ अमरकंकं रायहाणिं संभग्गतोरणं जाव पासति २ पउणणाभं एवं व०-किन्नं देवाणुप्पिया! एसा अमरकंका संभग्गजाव सन्निवइया?, तते णं से पउमनाहे कविलं वासुदेवं एवं व०-एवं खलु सामी ! जंबुद्दीवाओ दीवाओ भारहाओवासाओइहंहव्वमागम्मकण्हेणंवासदेवेणंतुब्भे परिभूयंअमरकंकाजाव सन्निवाडिया, ततेणंसे कविले वासुदेवे पउमनाहस्सअंतिएएयमढेसोच्चा पउमनाहं एव व०-हंभो ! पउमनाभा अपत्थियपत्थिया किन्तुमंनजाणसिमम सरिसपुरिसस्स कण्हस्सवासुदेवस्स विप्पियं करेमाणे आसुरुत्तेजाव पउमनाहं निव्विसयं आणवेति, पउमनाहस्स पुत्तं अमरकंकारा-यहाणीए महया २ रायाभिसेएणं अभिसिंचति जाव पडिगते। मू. (१७८)तते णं से कण्हे वासुदेवे लवणसमुदं मझमज्झेणं वीतियवति, ते पंच पंडवे एवंव०-गच्छह णंतुब्भे देवा०! गंगामहानदि उत्तरहजावताव अहं सुट्टियंलवणाहिवइंपासामि, तते णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा जेणेव गंगामहानदी तेणेव उ० २ एगट्ठियाए नावाए मग्गणगवेसणं करेंति २ एगट्ठियाए नावाए गंगामहानदिं उत्तरंति २ अन्नमन्नं एवं वयन्ति-पहू णं देवा० ! कण्हे वासुदेवे गंगामहानदि बाहाहिं उत्तरित्तए उदाहु नो पभू उत्तरित्तएत्तिकटु एगट्ठियाओ नावाओ नूमेति २ कण्हं वासुदेवं पडिवालेमाणा २ चिट्ठति, ततेणं से कण्हे वासुदेवेसुट्टियं लवणाहिवइंपासति २ जेणेव गंगा महानदी तेणेव उ०२ एगट्टियाए सव्वओसमंतामग्गणगवेसणं करेति २ एगट्ठियं अपासमाणे एगाएबाहाए रहं सतुरगं संसारहिं गेण्हइ एगाए बाहाए गंगं महाणदिबासडिंजोयणाति अद्धजोयणं च विच्छिन्नं उत्तरिउं पयत्ते यावि होत्था, तते णं से कण्हे वासुदेवे गंगामहानदीए बहुमज्झंदेसभागं संपत्ते समाणे संते तंते परितंते बद्धसेए जाए यावि होत्था, तते णं कण्हस्स वासुदेवस्स इमे एयारूवे अब्भत्थिए जाव समुप्पज्जित्था-अहो णं पंच पंडवा महाबलवगाजेहिं गंगामहानदीबासडिंजोयणाइंअद्धजोयणंच विच्छिन्नाबहाहिं उत्तिण्णा, इच्छंतएहिणं पंचहिं पंडवेहिं पउमानाभे राया जाव नो पडिसेहिए, ततेणंगंगादेवीकण्हस्स वासुदेवस्सइमएयारूवं अब्भत्थियंजाव जाणित्ताथाहं वितरति, ततेणं से कण्हे वासुदेवे मुहुत्तंतरं समासासति २ गंगामहानदिबावठिंजाव उत्तरति २ जेणेव पंच पंडवातेणेव उवा० पंचपंडवेएवंव०-अहोणंतुब्भे देवा०! महाबलवगाजेणंतुब्भेहिंगंगामहानदी बासद्धिं जाव उत्तिण्णा, इच्छंतएहिं तुब्भेहिं पउम जाव नो पडिसेहिए, तते णं तेपंच पंडवा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा कण्हं वासुदेवं एवं व०-एवं खलु देवा० ! अम्हे तुब्भेहिं विसजिया समाणा जेणेव गंगा महानदी तेणेव उवा० २ एगट्ठियाए मग्गणगवेसणं तं चेव जाव नूमेमो तुबब्भे पडिवालेमाणा चिट्ठामो, ततेणं से कण्हे वासुदेवे तेसिं पंचण्हं पांडवाणं एयमहूँ सोच्चा निसम्म आसुरुत्ते जाव तिवलियं एवं व०-अहो णं जया मए लवणसमुहं दुवे जोयणसयसहस्सा विच्छिन्नं वीतीवइत्ता पउमनाभं हयमहिय जाव पडिसेहित्ता अमरकंका संभग्ग० दोवती साहत्थिं उवणीया तया णं तुब्भेहिं मम माहप्पंण विन्नायं इयाणिं Page #234 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१६ २३१ जाणिस्सहत्तिकट्ठ लोहदंडं परामुसति, पंचण्हं पंचवाणं रहे चूरेति २ निव्विसए आणवेति २ तत्थ णं रहमद्दणे नामं कोड्डे णिविट्टे, ततेणं से कण्हे वासुदेवे जेणेव सए खंधावारे तेणेव उवागच्छइ २ सएणं खंधावारेणं सद्धिं अभिसमन्नागए यावि होत्था, तते णं से कण्हे वासुदेवजेणेव बारवई नयरी तेणेव उवा०२ अनुपविसति। त. 'एगट्टिय'त्ति नौः 'नूमंति'त्ति गोपयन्ति, श्रान्तः-खिन्नः तान्तः-तरकाण्डकाङ्क्षावान् जातः परितान्तः-सर्वथा खिन्नः एकार्थिका वैते, 'इच्छंतएहिंति इच्छया कयाचिदित्यर्थः, 'वेयालीए'त्ति वेलाटते इति। मू. (१७९) तते णं ते पंच पंडवा जेणेव हत्थिणाउरे तेणेव उवागच्छन्तिर जेणेव पंडू तेणेव उ०२ करयल एवं व०-एवं खलु ताओ ! अम्हे कण्हेणं निविसया आणत्ता, तते णं पंडुराया ते पंच पंडवे एवं व०-कहण्णं पुत्ता! तुब्भे कण्हेणं वासुदेवेणं निव्विसया आणत्ता?, ततेणंते पंच पंडवा पंडुरायंएवंव०-एवं खलु ताओ! अम्हे अमरकंकातोपडिणियत्तालवणसमुदं दोनि जोयणसयसहस्साइंवीतिवतित्ता तएणं से कण्हे अम्हे एवं वयासि-गच्छहणं तुब्भे देवा० गंगामहानदि उत्तरह जाव चिट्ठ ताव अहं एवं तहेव जाव चिट्ठामो, तते णं से कण्हे वासुदेवे सुट्ठियं लवणाहिवइंदणं तं चेव सव्वं नवरंकण्हस्स चिंता ण जुज ति जाव अम्हे निव्विसएआणवेति, तएणं से पंडुराया ते पंच पंडवे एवं व०-दुटुंणं पुत्ता! कयं कण्हस्स वासुदेवस्स विप्पियं करेमाणेहिं, तते णं से पंडू राया कोंतिं देविं सद्दावेति २ एवं व०-गच्छणं तुमं देवा०! बारवतिं कण्हस्स वासु० निवेदेहि-एवं खलु देवा०! तुम्हे पंच पंडवा णिविसया आणत्ता तुमं च णं देवा० ! दाहिणड्डभरहस्स सामी तं संदिसंतुणं देवा०! तुम्हे पंच पंडवा निविसया आणत्ता तुमं च णं देवा० ! दाहिणड्डभरहस्स सामी तं संदिसंतुणं देवा०! ते पंच पंडवा कयरं दिसि वा विदिसंवा गच्छंतु?, तते णं सा कोंती पंडुणा एवं वुत्ता समाणी हत्थिखंधंदुरूहति २ जहा हेट्टा जाव संदिसंतु णं पिउत्था! किमागमणपओयणं?, तते णंसा कोंती कण्हं वासुदेवं एवंव०-एवं खलु पुत्ता तुमे पंच पंडवा निव्विसया आणत्ता तुमं च णं दाहिणड्डभरह जाव वि दिसं वा० गच्छंतु?, तते णं से कण्हे वासुदेवे कोंतिं देवि एवं व०-अपूईवयणा णं पिउत्था ! उत्तमपुरिसा वासुदेवा बलदेवा चक्कवट्टी तंगच्छंतुणंदेवाणु०! पंच पंडवादाहिणिलंवेयालिं तत्थ पंडुमहुरंनिसंतुममंअदिट्ठसेवगा भवंतुत्तिक? कोंतिं देविं सक्कारेतिं सम्माणेति जाव पडिविसजेति, ततेणंसाकोंती देवी जाव पंडुस्स एयमटुंनिवेदेति, ततेणं पंडू पंच पंडवे सद्दावेति २ एवं व०-गच्छह णं तुब्भे पुत्ता! दाहिणिल्लं वेयालिं तत्थणंतुब्भे पंडुमहुरं निवेसेह, तते णं पंच पंडवा पंडुस्स रन्नो जाव तहत्ति पडिसुणेति सवलवाहणा हयगय० हस्थिणाउराओ पडिनिक्खमंति २ जेणेव दक्खिणिल्ले वेयाली तेणेव उवा० २ पंडुमहुरं नगरिं निवेसेति २ तत्थ णं ते विपुलभोगसमितिसमण्णागया यावि होत्था। मू. (१८०) तते णंसा दोवई देवी अन्नया कयाइं आवण्णसत्ता जाया यावि होत्था, तते णं सा दोवती देवी नवण्हं मासाणं जाव सुरूवं दारगं पयाया सूमालं निव्वत्तबारसाहस्स इमं एयारूवं जम्हा णं अम्हं एस दारए पंचण्हं पंडवाणं पुत्ते दोवतीए अत्तए तं होउ अम्हं इमस्स Page #235 -------------------------------------------------------------------------- ________________ २३२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१६/१८० दारगस्स नामधेजं पंडुसेने, ततेणंतस्सदारगस्स अम्मापियरोनामधेजंकरेइ पंडुसेनत्ति, बावत्तरि कलाओ जाव भोगसमत्थे जाए जुवराया जाव विहरति, थेरा समोसढा परिसा निग्गया पंडवा निग्गया धम्मं सोचा एवं व०-जं नवरं देवा० ! दोवतिं देविं आपुच्छामो पंडुसेनं च कुमारं रज्जे ठावेमो ततो पच्छा देवा०! अंतिए मुंडे भवित्ता जाव पव्वयामो, अहासुहं देवा०! तते णं ते पंच पंडवा जेणेव सए गिहे तेणेव उवा०२ दोवतिं देविं सद्दावेंति २ एवं व०-एवंखलु देवा०! अम्हेहिं थेराणं अंतिए धम्मे निसंते जाव पव्वयामो तुमंदेवाणुप्पिए! किं करेसि?, ततेणं सादोवती देवी ते पंच पंडवे एवं व०-जतिणं तुब्भे देवा० ! संसारभउब्विग्गा पव्वयह ममं के अन्ने आलंबे वा जावभविस्सति?, अहंपियणं संसारभउब्विग्गा देवाणुप्पिएहिं सद्धिं पव्वतिस्सामि, ततेणंतेपंच पंडवा पंडुसेनस्सअभिसेओजाव रायाजाएजावरजं पसाहेमाणे विहरति, ततेणं ते पंच पंडवा दोवती य देवी अन्नया कयाइं पंडुसेणं रायाणं आपुच्छंति, ___ ततेणं से पंडुसेने राया कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-खिप्पामेवभो! देवाणु० निक्खमणाभिसेयं जाव उवट्ठवेह पुरिससहस्सवाहणीओ सिबियाओ उवट्ठवेह जाव पञ्चोरुहंति जेणेव थेरा तेणेव० आलित्तेणंजाव समणा जाया चोद्दस्स पुव्वाइं अहिजंति २ बहूणि वासाणि छट्टट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं अप्पाणं भावेमाणा विहरंति। मू. (१८१)ततेणं सा दोवती देवी सीयातो पच्चोरूहतिजाव पव्वतिया सुव्वयाए अजाए सिस्सिणीयत्ताए दलयति, इक्कारस अंगाई अहिज्जइ बहूणि वासाणि छट्ठट्टमद- समदुवालसेहि जाव विहरति। मू. (१८२) तते णं थेरा भगवंतो अन्नया कयाई पंडुमहुरातो नयरीतो सहसंबवणाओ उज्जाणाओ पडिनिक्खमंति २ बहिया जणवयविहारं विहरंति, तेणं कालेणं २ अरिहा अरिहनेमी जेणेव सुरट्टाजणवएतेणेव उवा०२ सुरट्ठाजणवयंसि संजमेणंतवसा अप्पाणंभावेमाणे विहरति, ततेणंबहुजणो अन्नमन्नस्स एवमातिक्खइ०-एवंखलु देवाणुप्पिया! अरिहाअरिट्ठनेमी सुरट्ठाजणवए जाव वि०, तते णं से जुहिडिल्लपामोक्खा पंच अनगारा बहुजनस्स अंतिए एयमटुं सोचा अन्नमन्नं सदाति २ एवं व०-एवं खलु देवाणु० ! अरहा अरिहनेमी पुव्वाणु० जाव विहरइ, तं सेयं खलु अम्हं थेरा आपुच्छित्ता अरहं अरिट्टनेमि वंदणाए गमित्तए, अन्नमन्नस्स एयमटुं पडिसुणेति २ जेणेव थेरा भगवंतो तेणेव उवा०२ थेरे भगवंते वंदंति नमसंति २ ता एवं व०-इच्छामो णंतुब्भेहि अब्भणुन्नाया समाणा अरहं अरिट्ठ नेमिंजाव गमित्तए, अहासुहं देवा० तते णं ते जुहिडिल्लपामोक्खा पंच अनगारा थेरेहिं अब्भणुन्नाया समाणा थेरे भगवंते वंदति नमंसति २ थेराणं अंतियाओ पडिनिक्खमंति मासंमासेणं अनिक्खित्तेणं तवोकम्मेणं गामाणुगामंदूईजमाणाजावजेणेव हत्थकप्पे नयरे तेणेव उवा० हत्थकप्पस्स बहिया सहसंबवने उज्जाणेज्झाजाव विहरंति, तते णं ते जुहिडिल्लवजा चत्तारि अनगारा मासखमणपारणए पढमाए पोरसीए सझायं करेंति बीयाए एवं जहा गोयमसामी नवरं जुहिट्टिलं आपुच्छंति जाव अडमाणा बहुजणसदं निसामेति, एवं खलु देवा० ! अरहा अरिट्ठनेमी उजिंतसेलसिहरे मासिएणं भत्तेणं अपाणएणं पंचहिं छत्तीसेहिं अनगारसएहिं सद्धिं कालगए जाव पहीणे, ततेणं ते जुहिडिल्लवजा चत्तारि अनगारा बहुजनस्स अंतिए एयमढे सोच्चा हत्थकप्पाओ Page #236 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः, अध्ययनं - १६ २३३ पडिनिक्खमंति २ जेणेव सहसंबवने उज्जाणे जेणेव जुहिट्ठिल्ले अनगारे तेणेव उवा० २ भत्तपाणं पच्चुवेक्खति २ गमणागमणस्स पडिक्कमति २ एसणमणेसणं आलोएंति २ भत्तपाणं पडिदंसेति २ एवं व० - एवं खलु देवाणुप्पिया! जाव कालगए तं सेयं खलु अम्हं देवाणुप्पिया ! इमं पुव्वगहियं भत्तपाणं परिद्ववेत्ता सेत्तुञ्जं पव्वयं सणियंसणियं दुरुहित्तए संलेहणाए झूसणा सियाणं कालं अनवकंखमाणाणं विहरित्तएत्तिकट्टु अन्नमन्नस्स एयमट्टं पडिसुर्णेति २ तं पुव्वगहियं भत्तपाणं एगंते परिट्ठवेति २ जेणेव सेत्तुञ्जे पव्वए तेणेव उवागच्छइ २ त्ता सेतुञ्जं पव्वयं दुरुहंति २ जाव कालं अनवकंखमाणा विहरंति । तते णं ते जुहिट्ठिल्लपामोक्खा पंच अनगारा सामाइयमातियातिं चोद्दस पुव्वाइं बहूणि वासाणि दोमासियाए संलेहणाए अत्ताणं झोसित्ता जस्सट्टाए कीरति नग्गभावे जावतमट्ठमाराहेति २ अनंते जाव केवलवरनाणदंसणे समुप्पन्ने जाव सिद्धा । मू. (१८३) ततेणं सा दोवती अज्जा सुव्वयाणं अज्जियाणं अंतिए सामाइयमाइयाइं एक्कारस अंगातिं अहिज्जति २ बहूणि वासाणि मासियाए संलेहणाए० आलोइयपडिक्कंता कालमासे कालं किच्चा बंभलोए उववन्ना, तत्थ णं अत्थेगतियाणं देवाणं दस सागरोवमाइं ठिती प० तत्थ णं दुवतिस्स देवस्स दस सागरोवमाइं ठिती पन्नत्ता, से णं भंते ! दुवए देवे ततो जाव महाविदेहे वासे जाव अंतं काहिति । एवं खलु जंबू ! समणेणं सोलमस्स अयमट्टे प० त्तिबेमि । 119 11 ॥२॥ वृ. - इहापि सूत्रे उपनयो न दृश्यते, एवं चासौ द्रष्टव्यः"सुबहुपि तवकिलेसो नियाणदोसेण दूसिओ संतो! न सिवाय दोवतीए जह किल सुकुमालियाजम्मे ॥" (अथवा ) “अमणुन्नमभत्तीए पत्ते दानं भवे अनत्थाय । जह कड्डयतुं दानं नागसिरिभवंमि दोवइए ।” त्ति श्रुतस्कन्धः - १ - अध्ययनं - १६ – समाप्तम् । अध्ययनं - १७ - अश्वः वृ. अथ सप्तदशं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः - इहानन्तराध्ययने निदानात् कुत्सितदानाद्वा अनर्थ उक्त इह त्विन्द्रियेभ्योऽनियन्त्रितेभ्यः स उच्यते, इत्येवंसम्बद्धमिदम् मू. (१८४) जति णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं सोलसमस्स नायज्झयणस्स अयमट्टे पन्नत्ते सत्तरसमस्स णं नायज्झयणस्स के अटअठे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ हत्थिसीसे नयरे होत्था, वण्णओ, तत्थ णं कनगकेऊ नामं राया होत्था, वण्णओ, तत्थ णं हत्थिसीसे नयरे बहवे संजुत्ताणावावणियगा परिवसंति अड्डा जाव बहूजनस्स अपरिभूया यावि होत्था, सिंजुत्ताणावावाणियगाणं अन्नया एगयओ जहा अरहन्नओ जाव लवणसमुद्द अनेगाई जोयणसयाई ओगाढा यावि होत्था, तते णं तेसिं जाव बहूणि उप्पातियसयातिं जहा मागंदियदारगाणं जाव कालियवाए य तत्थ समुत्थिए, तते णं सा नावा तेणं कालियवाएणं आघोलिजमाणी २ संचालिजमाणी २ संखोहिज्रमाणी२ तत्थेव परिभमति, तते गं से निज्जामए Page #237 -------------------------------------------------------------------------- ________________ २३४ ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/१७/१८४ नट्टमतीते नसुतीते नट्ठसण्णे मूढदिसाभाए जाए यावि होत्था, न जाणइ कयरं देतं वा दिसं वा विदिसं वा पोयवहणे अवहितत्तिकट्टु ओहयमनसं कप्पे जाव झियायति, तते णं ते बहवे कुच्छिधारा य कण्णधारा य गब्भिल्लागा य संजुत्तानावावाणियगा य जेणेव से निज्जामए तेणेव उवा० २ एवं व०- -किन्नं तुमं देवा० ! ओहयमणसंकप्पा जाव झिया यह ?, तते णं से निज्जामए ते बहवे कुच्छिधारा य४एवं व०- एवं खलु देवा० ! नट्ठमतीते जाव अवहिएत्तिकट्टु ततो ओहयमनसंकप्पे जाव झियामि, तते णं ते कण्णधारा तस्स निज्जामयस्स अंतिए एयमठ्ठे सोच्चा निसम्म भीया ५ ण्हाया कयबलिकम्मा करयल बहूणं इंदाणं य खंधाण य जहा मल्लिनाए जाव उवायमाणा २ चिट्ठति, तते णं से निज्जामए ततो मुहुत्तंतरस्स लद्धमतीते ३ अमूढदिसाभाए जाए यावि होत्था, ततेणं से निजाम ते बहवे कुच्छिधारा य ४ एवं व०- एवं खलु अहं देवा० ! लद्धमतीए जाव अमूढदिसाभाए जाए, अम्हेणं देवा०! कालियदीवंतेणं संवूढा, एस णं कालियदीवे आलोक्कति, तते णं ते कुच्छिधारा य ४ तस्स निजागमस्स अंतिए सोच्चा हट्टतुट्ठा पयक्खिणानुकूलेणं वाएणं जेणेव कालीयदीवे तेणेव उवागच्छंति २ पोयवहणं लंबेति २ एगट्ठियाहिं कालियदीवं उत्तरंति, तत्थ णं बहवे हिरण्णागरे य सुवण्णागरे य रयणागरे य वइरागरे य बहवे तत्थ आसे पासंति, किं ते ? हरिरेणुसोणिसुत्तगा आईणवेढो, तते णं ते आसा ते वाणियए पासंति तेसिं गंध अगघायंति २. भीया तत्था उव्विग्गा उव्विग्गमणा ततो अनेगाइंजोइणातिं उब्भमंति, ते णं तत्थ पउरगोयरा पउरतणपाणिया निब्भया निरुव्विग्गा सुहंसुहेणं विहरंति, " तए णं संजुत्तानावावाणियगा अन्नमन्नं एवं व० - किण्हं अम्हे देवा० ! आसेहिं ?, इमे णं बहवे हिरण्णागरा य सुवण्णागरा य रयणागरा य वइरागरा य तं सेयं खलु अम्हं हिरण्णस्स य सुवण्णस्स य रयणस्स य वइरस्स य पोयवहणं भरित्तएत्तिकट्टु अन्नमन्नस्स एयमठ्ठे पडिसुर्णेति २ हिरण्णस्स य सुवण्णस्स य रयणस्स य वइरस्स य तणस्स य अन्नस्स य कट्टस्स य पाणियस्स य पोयवहणं भरेति २ पयक्खिणानुकूलेणं वाएणं जेणेव गंभीरपोयवहणपट्टणे तेणेव उ०२ पोयवहणं लंबेति २ सगडीसागडं सज्जेंति २ तं हिरण्णं जाव वइरं च एगट्ठियाहिं पोयवहणाओ संचारेति २ सगडीसागडं संजोइति २ जेणेव हत्थिसीसए नयरे तेणेव उवा० २ हत्थिसीसयस्स नयरस्स बहिया अग्गुज्जाणे सत्थणिवेसं करेति २ सगडीसागडं मोएंति २ महत्थं जाव पाहुडं गेण्हंति २ हत्थिसीसं च नगरं अनुपविसंति २ जेणेव कनगकेऊ तेणेव उ० २ जाव उवर्णेति, तसे कणकेऊ तेसिं संजुत्ताणावावाणियगाणं तं महत्थं जाव पडिच्छति । वृ. सर्वं सुगमं, नवरं नट्ठमतीएत्ति - चक्षुर्ज्ञानस्य विषयानिश्चायकत्वात् नष्टश्रुतिकोनिर्यामकशास्त्रेण दिगादिविवेचनस्य करणे अशक्तत्वात्, नष्टसंज्ञो मनसो भ्रान्तत्वात्, किमुक्तं भवति ? - मूढः - अविनिश्चितो दिशां भागो - विभागो यस्य स मूढदिग्भागः, कुक्षिधारादयो यानपात्र व्यापारविशेषनियोगिनः, 'हिरण्णागरे 'त्यादि, हिरण्याकरांश्च सुवर्णाकरांश्च रत्नाकरांश्च वैराकरांश्च तदुत्पत्तिभूमिरित्यर्थः, बहूंश्चात्राश्वान् - घोटकान् पश्यन्ति स्म, 'किंते' त्ति किंभूतान् ? अत्रोच्यते- 'हरी'त्यादि, ' आइन्नवेढो 'त्ति आकीर्णा - जात्याः अश्वाः तेषां 'वेढो 'त्ति वर्णनार्था वाक्यपद्धतिराकीर्णवेष्टकः, स चायं Page #238 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१७ २३५ ॥१॥ “हरिरेणुसोणिसुत्तग सकलिमज्जारपायकुक्कडबोंडसमुग्गयसामवन्ना । गोहुमगोरंगगोरीपाडलगोरा पवालवण्णा यधूमवण्णा य केइ ।। ॥२॥ तलपत्तरिट्ठवण्णासालीवन्ना य भासवन्ना य। केई जंपियतिलकीडगा ये सोलोयरिट्ठगाय पुंडपइया य कणगपट्ठा य केइ॥ ॥३॥ चक्कागपिट्ठवण्णा सारसवण्णा य हंसवण्णा य केई। केइत्थ अब्भवन्ना पक्कतलमेहवना य बहुवन्ना य केइ ।। ॥४॥ संझाणुरागसरिसा सुयमुहगुंजद्धरागसरिसऽत्थ केई। एलापाडलगोरा सामलयागवलसामला पुणो केइ ।। बहवे अन्ने अनिद्देसा सामाकासीसरत्तपीया अञ्चंतविसुद्धाविय णं आइण्णजाइकुलविणीयगयमच्छरा हयवरा जहोवएसकमवाहिणोऽविय णं सिक्खाविणीयविणया लंघवग्गणधावणधोरणत्तिवईजईणसिक्खियगइ, किं ते ?, मणसावि उव्विहंताई अनेगाई आससयाई पासंति"त्ति तत्र हरिद्रेणवश्च-नीलवर्णपांसवः श्रोणिसूत्रकं च-बालकानां वर्मादिदवरकरूपंकटीसूत्रं, तद्विप्रायः कालं भवति, सह कपिलेन-पक्षिविशेषेण यो मार्जारोबिडालः स च तथा पादकुक्कुट:-कुक्कुटविशेषः स च तथा बोडं-कासीफलं तस्य समुद्गकं सम्पुटमभिन्नावस्थंकासीफलमित्यर्थः, तच्चेति द्वन्द्वस्तत एषामिव श्यामो वर्णो येषां ते ते तथा, इह चे सर्वत्र द्वितीयार्थे प्रथमा, अतस्तानिति, तथा गोधूमो-धान्यविशेषः तद्वद् गौरमङ्गं येषां ते तथागौरीयापाटला-पुष्पजातिविशेषस्तद्वद्येगौरास्तेतथा ततः पदद्वयस्य कर्मधारयः, गोधूमगौरागौरवपाटलागौरास्तान तथाप्रवालवर्णाश्च-विद्रुमवर्णान् अभिनवपल्लववर्णान्वारक्तानित्यर्थःस धूमवर्णाश्च-धूम्रवर्णान् पाण्डुरानत्यर्थः, केइत्तिकांश्चिन्न सनित्यर्थः, इदं चहरीत्यत आरभ्य बोण्डशब्दे कल्पितार्द्धरूपकं भवति । तलपत्राणि-तालाभिधानवृक्षपर्णानि रिष्ठा च-मदिरा तद्वद्वर्णो येषां ते तलपत्ररिष्ठावर्णास्तान्, तथाशालिवर्णाश्च शुक्लानित्यर्थः, भासवण्णाय'त्तिभस्मवर्णाश्च भाषो वापक्षिविशेषस्तद्वर्णाश्च कांश्चिदित्यर्थः, 'जंपियतिलकीडगाय'त्ति यापिताः-कालान्तरप्रापिता ये तिलाःधान्यविशेषास्तेषां ये कीटकाः-जीवविशेषस्तद्वद् ये वर्णसाधात् ते तथा तांश्च यापिततिलकीटकांश्च सोलोयरिट्ठगाय'त्तिसावलोकं-सोद्योतंयद्रिष्ठक-रत्नविशेषस्तद्वद्ये वर्णसा धात् ते सावलोकरिष्ठास्तांश्च 'पुंडपइया वत्ति पुण्डानि-धवलानि पदानि-पादा येषां ते यथा ते एव पुण्डपदिकास्तांश्च, तथा कनकपृष्ठान् कांश्चिदितिरूपकं २ । ____'चक्कागपिट्ठवण्ण'त्ति चक्रवाकः-पक्षिविशेषस्तत्पृष्ठस्येव वर्णो येषां ते तथा तान् सारसवर्णांश्च हंसवर्णान् कांश्चिद् इति पद्यार्द्ध, 'केतित्थ अब्भवण्णे'ति कांश्चिदत्राभ्रवर्णान् 'पक्वतलमेहवण्णा यत्ति पक्वपत्रो यस्तलः-तालवृक्षः स च मेघश्चेति विग्रहस्तस्येव वर्णो येषां ते तथा तान्, “परिवरलमेहवण्ण'त्ति क्वचित्पाठः,तथा 'बहुवण्णा केइ'त्ति बभ्रुवर्णान् कांश्चित्पिङ्गानि-त्यर्थः,बाहुवर्णानिति क्वचित् दृश्यते, रुपकमिदं ३। तथा 'संझाणुरागसरिस'त्ति सन्ध्यानुरागेण सदृशान् वर्णत इत्यर्थः, 'सुयमुहगुंजद्धरागसरिसत्थ केइ'त्ति शुकमुखस्य गुजार्द्धस्य च प्रतीतस्य रागेण-सशो रागो येषां ते तथा तान्, Page #239 -------------------------------------------------------------------------- ________________ २३६ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१७/१८४ अत्र-इह कांश्चिदित्यर्थः, 'एलापाडलगोर'त्तिएलापाटला-पाटलाविशेषोऽथवा एलाच पाटला च तद्वत् गौरा ये ते तथा तान्, 'सामलयागवलसामला पुणो केइत्ति श्यामलता-प्रियङ्गुलता गवलं च-महिषशृङ्गं तद्वत् श्यामलान्-श्मामान् पुनः कांश्चिदिति रूपकं ४।। ___'बहवे अन्ने य निद्देस'त्ति एकवर्णेनाव्यपदेश्यानित्यर्थः, अत एवाह 'सामाकासीसरत्तपिय'त्ति श्यामकाच काशीस-रागद्रव्यं तद्वद्ये ते कासीसास्ते च रक्ताश्च पीताश्च येते तथा तान् शबलानित्यर्थः, 'अच्चंतविसुद्धाविय णं'ति निर्दोषांश्चेत्यर्थः णमित्यलङ्कारे 'आइण्णजाइकुलविणीयगयमच्छर'त्ति आकीर्णानां-जवादिगुणयुक्तानां सम्बन्धिनी जातिकुले येषां ते तथा ते च ते विनीताश्च गतमत्सराश्च-परस्परासहनवर्जिता निर्मसका वेति तथा तान्, 'हयवर'त्ति हयानां-अश्वानां मध्ये वरान् प्रधानानित्यर्थः, 'जहोवदेसकमवाहिणोऽविय णं'ति यथोपदेशक्रममिव-उपदिष्टपरिपाट्यनतिक्रमेणैववोढुंशीलं येषांतेतथा तानापिचणमित्यलङ्कारे, _ 'सिक्खाविणीयविणय'त्ति शिक्षयेव-अश्वदमकपुरुषशिक्षाकरणादिव विनीतः-अवाप्तः विनयो यैस्ते तथा तान्, 'लंघणवग्गणधावणधोरणतिवईजइणसिक्खियगइ'त्ति लङ्घनंग दीनं वल्गनं-कूर्द्दनं धावनं-वेगवद् गमनं धोरणं-चतुरत्वं गतिविषयं त्रिपदी-मल्लस्येव रङ्गभूम्यां गतिविशेषः एतद्रूपाजविनी-वेगवती शिक्षितेव शिक्षिता गतिर्यैस्ते तथा तान्, किंते इति किमपरं, 'मणसावि उब्विहंताइंति मनसाऽपि-चेतसाऽपि न केवलं वपुषा ‘उब्विहंताईति उत्पतन्ति, 'अनेगाइं आससयाईति न केवलमश्वानेकैकशः अपि तु अश्वशतानि पश्यन्ति स्मेति, गमनिकामात्रमेतदस्य वर्णकस्य भावार्थस्तु बहुश्रुतबोध्यइति । पउरगोयर'त्तिप्रचुरचरणक्षेत्राः। मू. (१८५) ते संजुत्तानावावाणियगा एवं व०-तुब्भेणं देवा०! गामागर जावआहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणेणं ओगाहह तं अत्थि याई केइ भे कहिंचि अच्छेरए दिट्ठ पुव्वे ?, तते णं ते संजुत्तानावावाणियगा कनगकेउं एवं व०-एवं खलु अम्हे देवा० ! इहेव हत्थिसीसे नयरे परिवसामो तं चेव जाव कालियदीवंतेणं संवूढा, तत्थ णं बहवे हिरण्णगरा य जाव बहवे तत्थ आसे, किं ते?, हरिरेणु जाव अनेगाइं उब्भमंति, तते णं सामी 'अम्हेहिं कालियदीवे ते आसा अच्छेरए दिट्ठपव्वे, तते णं से कनगकेऊ तेसिं संजत्तगाणं अंतिए एयमटुं सोचा ते संजुत्तए एवं व०-गच्छह णं तुब्भे देवा० ! मम कोडुंबियपुरिसेहिं सद्धिं कालियदीवाओ ते आसे आणेह, तते णं से संजुत्ता० कनगकेउं एवं व०-एवं सामित्तिक? आणाए विनएणं वयणं पडिसुणेति, तते णं कनगकेऊ कोडुंबियपुरिसे सद्दावेति २ एवंव०-गच्छहणंतुब्भे देवा०! संजुत्तएहिं सद्धिं कालियदीवाओमम आसे आणेह, तेवि पडिसुणेति, ततेणं ते कोडुंबिय० सगडीसागडं सज्जेंति २ तत्थणंबहूणं वीणाण य वल्लकीण य भाम-रीण य कच्छभीण य भंभाण य छब्भामरीण य विचित्तवीणाण य अन्नेसिं च बहूणं सोतिंदियपाउग्गाणंदव्वाणंसगडीसागडं भरेति २ बहूणं किण्हाण यजाव सुक्किलाणंय कट्टकम्माण य४ गंथिमाण य४ जाव संघाइमाण यअन्नेसिंचबहूणंचक्खिदियपाउग्गाणंदव्वाणंसगडीसागडं भरेति २ बहूणं कोट्ठपुडाण य केयइपुडाण य जाव अन्नेसिं च बहूणं घाणिंदियपाउग्गाणं दव्वाणं सगडीसागडं भरेंति २ बहुस्स खंडस्स य गुलस्स य सक्कराए य मच्छंडियाए य पुप्फुत्तरपउमुत्तर० अन्नेसिंच जिभिदियपाउग्गाणं दव्वाणं भरेंति २ बहूणं कोयवयाण य कंबलाण य पावरणाणय Page #240 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१७ २३७ नवतयाणयमलयाणयमसूराण यसिलावट्टाणजाव हंसगब्भाणयअन्नेसिंच फासिंदियपाउग्गाणं दव्वाणंजावभरेति रसगडीसागडंजोएंति २ जेणेव गंभीरए पोयट्ठाणेतेणेवयउवा०२ सगडीसागडं मोएंति २ पोयवहणं सजेति २ तेसिं उक्किट्ठाणं सद्दफरिसरसरूवगंधाणं कट्ठस्स य तणस्स य पाणियस्स य तंदुलाण य समियस्स यगोरसस्स यजावअन्नेसिंच बहूणंपोयवहणपाउग्गाणं पोयवहणंभरेंति २ दक्खिणानुकूलेणंवाएणंजेणेव कालियदीवे तेणेव उवा०२ पोयवहणं लंबेंति २ ताई उक्किट्ठाइंसद्दफरिसरसरूवगंधाइं एगट्ठियाहिं कालियदीवं उत्तारेंति २ जहिं २ चणं ते आसा आसयंति वा सयंति वाचिट्ठति वातुयटुंति वा तहिं २ चणं ते कोडुंबियपुरिसा ताओ वीणाओ यजावविचित्तवीणातो य अन्नाणि बहूणि सोइंदियपाउग्गाणि य दव्वाणि समुद्दीरेमाणा चिट्ठति तेसिं परिपेरंतेणं पासए ठवेति २ निचला निष्फंदा तुसिणीया चिट्ठति, जत्थ २ ते आसा आसयंति वा जाव तुयटॅति वा तत्थ तत्थ णं ते कोडुबिय० बहूणि किण्हाणि य५कट्टकम्माणि य जावसंघाइमाणि य अन्नाणिय बहूणि चक्खिदियपाउग्गाणियदव्वाणि ठवेतितेसिंपरिपेरतेणंपासएठवेतंति २ निचला निष्फंदा० चिट्ठति जत्थ २ ते आसा आसयंति ४ तत्थ २ णं तेसिं बहूणं कोट्टपुडाण य अन्नेसिंच घाणिंदियपाउग्गाणं दव्वाणंपुंजेयनियरे य करेतिरतेसिंपरिपेरंतेजाव चिट्ठति जत्थर णंते आसाआसयंति ४ तत्थ २ गुलस्स जाव अन्नेसिं च बहूणं जिभिदियपाउग्गाणंदव्वाणं पुंजे य निकरे य करेंति २ वियरए खणंति २ गुलपाणगस्स खंडपाणगस्स पारपाणगस्स अन्नेसिंच बहूणिं पाणगाणं वियरे भरेंति २ तेसिं परिपेरंतेणं पासए ठवेंति जाव चिटुंति, जहिं २ चणं ते आसा आस० तहिं २ चते बहवे कोयवया य जाव सिलावट्टया अन्नाणिय फासिंदियापाउगाइं अत्थुयपच्चत्थुयाइं ठवेंति २ तेसिं परिपेरंतेणं जाव चिट्ठति, ततेणंआसाजेणेवएतेउक्किट्ठा सद्दफरिसरसरूवगंधा तेणेव उवा०२ तत्थणंअत्थेगतिया आसाअपुव्वाणंइमेसद्दफरिसरसरूवगंधा इतिकट्टतेसुउक्किट्टेसुसद्दफरिसरसरूवगंधेसुअमुच्छिया ४ तेसिं उक्किट्ठाणं सद्द जाव गंधाणं दूरंदूरेणं अवक्कमंति, तेणंतत्थ पउरगोयरा पउरतणपाणिया निब्भया निरुब्बिग्गा सुहंसुहेणं विहरंति, एवामेव समणाउसो! जो अम्हं निग्गंथोवार सद्दफरिसरसरूवगंधा नो सज्जति से णं इहलोए चेव बहूणं समणाणं ४ अच्चणिज्जे जाव वीतियवति। वृ. 'वीणाणयेत्यादि, वीणादीनांतन्त्रीसङ्ख्यादिकृतो विशेषः, भंभा-ढक्का कोट्टपुडे'त्यादि, कोष्ठपुष्टे ये पच्यन्ते ते कोष्ठपुटाः-वासविशेषाः तेषा च, इह यावत्करणादिदं दृश्यं-पत्तपुडाण य पत्राणितमालपत्रादीनि चोयपुडाणय' 'चोय'त्तित्वक्टपुटं-पत्रादिमयंतद्भाजनं 'तगरपुडाण यएलापुडाण यहिरिबेरपुडाण यचंदणपुडाण य कुंकुमपुडाण यओसीरपुडाण यचंपगपुडाणय मरुअगपुडाणयदमणगपुडाणयजातिपुडाणयजूहियापुडाणयमल्लियापुडाणयनोमालियापडाण यवासंतियापुडाणयकेयइपुडाणयकपूरपुडाणयपाडलपुडाणय'त्ति, इह तगरादीनि गन्ध्रद्रव्याणि गान्धिकप्रसिद्धानि, हिरिबेरं-वालकः उसीरं-वेरणीमूलं, केचित्तु पुष्पजातिविशेषाः लोकप्रसिदअधाः, पुष्पजातयश्च प्रायोयद्यपिबहुदिनक्षमा नभवन्तितथाऽप्युपायतःकतिपयदिनक्षमाःसम्भाव्यन्ते, नच शुष्कतायामपितासां सर्वथा सुगन्धाभावा इतितद्ग्रहणमिहादुष्टमिति, तथा 'बहुस्स'त्ति बहोः खण्डादेः पुष्पोत्तरा पद्मोत्तरा च शर्कराभेदावेव, 'कोयवगाण Page #241 -------------------------------------------------------------------------- ________________ २३८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१७/१८५ य'त्तिरूतपूरितपटानांप्रावाराः-प्रावरणविशेषा नवतानि-जीनानिमलयानिमसूरकाणिचासनविशेषाः,अथवामलयानि-मलयदेशोत्पन्नाःवस्त्रविशेषाः, पाठान्तरेण मसगाणय'त्तिमशकाःकृत्तिमण्डिताः वस्त्रिविशेषाः शिलापट्टाः-मसृणशिलाः, 'समियस्स'त्ति कणिकायाः। मू. (१८६) तत्थणं अत्थेगतियाआसाजेणेव उक्किट्ठसद्दफरिसरसरूवगंधा तेणेव उवा० २ तेसु उक्किडेसु सद्दफरिस ५ मुच्छिया जाव अज्झोववण्णा आसेविउं पयत्ते यावि होत्था, ततेणं ते आसा एए उक्किढे सद्द ५ आसेवमाणा तेहिं बहूहिँ कूडेहि य पासेहि य गलएसुय बझंति, तते णं ते कोडुबिया एए आसे गिण्हंति २ एगट्ठियाहिं पोयवहणे संचारेंति २ तणस्स कट्ठस्स जाव भरेंति, ततेणंते संजुत्ता दक्खिणाणुकूलेणंवाएणंजेणेव गंभीरपोयपट्टणे तेणेव उवा०२ पोयवहणं लंबेंति २ ते आसे उत्तारेति २ जेणेव हत्थिसीसे णयरे जेणेव कनगकेऊ राया तेणेव उवागच्छन्ति २त्ता करयल जाव वद्धाति २ ते आसे उवणेति, ततेणं से कणगकेऊ तेसिं संचुत्तावाणियगाणं उस्सुक्कं वितरति २ सक्कारेति संमाणेति २ ता पडिविसज्जेति, तते णं से कनगकेऊ कोडुंबियपुरिसे सद्दावेइ २ सकारेति० पडिविसज्जेति, तते णं से कनगकेऊ आसमद्दए सद्दावेति २ एवं व०-तुब्भे णं देवा० ! मम आसे विनएह, तते णं ते आसमद्दगा तहत्ति पडिसुणंति २ ते आसे बहूहिं मुहबंधेहि य कण्णबंधेहि य नासाबंधेहि य बालबंधेहि यखरबंधेहि य कडगबंधेहि यखलिणबंधेहियअहिलाणेहि यपडियाणेहि य अंकणाहि य वेलप्पहारेहि य चित्तप्पहारेहि य लयप्पहारेहि य कसप्पहारेहि य छिवप्पहारेहि य विणयंति २ कनगकेउस्सरनो उवणेति २ ततेणं से कणगकेऊ ते आसमद्दए सक्कारेति र पडिविसजेति, तते णं ते आसा बहूहिं मुहबंधेहि य जाव छिवप्पहारेहि य बहूणि सारीमाणसाणि दुक्खाति पावेंति, एवामेव समणाउसो ! जो अम्हं निग्गंथो वा २ पव्वइए समाणे इढेसु सद्दफरिस जाव गंधेसु य सजंतिरजंति गिझंति मुजंति अज्झोववजंति सेणंइहलोएचेवबहूणंसमणाणयजावसावियाण य हीलणिज्जे जाव अनुपरियट्टिस्सति। वृ. 'खलिणबंधेहियत्तिखलिनैः-कविकैः, उवीलणेहियत्तिअवपीडनाभिर्बन्धनविशेषैः, पाठान्तरे 'अहिलाणेहिं मुखबन्अधनविशेषैः ‘पडियाणएहिय'त्तिपटतानकंपर्याणस्याधोयद्दीयते इति, शेषप्रायः प्रसिद्धं । अथेन्द्रियासंवृतानांस्वरूपस्येन्द्रियासंवरगदोषस्य चाभिधायकंगाथाकदम्बकं वाचानान्तरेऽधिकमुपलभ्यते, तत्रमू. (१८७) कलरिभियमहुरतंतीतलतालवंसकउहाभिरामेसु। सद्देसुरज्जमाणा रमंती सोइंदियवसट्टा ॥ वृ.'कलरिभियमहुरतंतितलतालवंसककुहाभिरामेसुत्ति कलाः-अत्यन्तश्रवणहृदयहराः अव्यक्तध्वनिरूपा अथवा कलावन्तः-परिणामवन्त इत्यर्थः रिभिताः-स्वरघोलनाप्रकारवन्तः मधुराः-श्रवणसुखकराये तन्त्रीतलतालवंशाः ते तथा, तत्र तन्त्रीवीणा तलतालाः-हस्ततालाः अथवा तलाः-हस्ताः तालाः-कंसिकाः वंशाः-वेणवः, इह चतन्त्र्यादयः कलादिभिः शब्दधमैंर्विशेषिताः शब्दकारणत्वात्तेचतेककुदा;-प्रधानाः स्वरूपेणाभिरामाश्च-मनोज्ञाइतिकर्मधारयोऽतस्तेषु, रमन्ति-रतिं कुर्वन्तीति इतियोगः, सद्देसुरज्जमाणा रमंतिसोइंदियवसदृ'त्ति शब्देषुमनोज्ञध्वनिषु श्रोतोविषये। रज्यमाना-रागवन्तः श्रोत्रेन्द्रियस्य वशेन-बलेन ऋताः-पीडिता Page #242 -------------------------------------------------------------------------- ________________ ___ २३९ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१७ इति विग्रहः, ये शब्देषु रज्यन्ते तत्कारणेषु तन्त्र्यादिषु श्रोत्रेन्द्रियवशाद्रमन्ते इति वाक्यार्थः, अनेन च कार्यतः श्रोत्रेन्द्रियस्वरूपमुक्तं । मू. (१८८) सोइंदियदुद्दन्तत्तणस्स अह एत्तिओ हवति दोसो। दीविगरुयमसहंतो वहबंधं तित्तिरो पत्तो॥ वृ. कण्ठ्या , नवरं शाकुनिकपुरुषसम्बन्धी पञ्जरस्थतित्तिरो द्वीपिका उच्यते तस्य यो रवस्तमसहमानः स्वनिलयानिर्गतो वधं-मरणं बन्धं च-पञ्जरबन्धनं प्राप्त इत्यर्थः । मू. (१८९) थणजहणवयणकरचरणनयनगब्वियविलासियगतीसु। स्वेसु रजमाणा रमंति चक्खिदियवसट्टा ॥ वृ. 'थण-जघणवयणकरचरण० त्ति स्तनादिषु तथा गर्वितानां- सौभाग्यमानवतीनां स्त्रीणां या विलसिता-जातविलासाः सविकारा गतयस्तासुचेत्यर्थः । मू. (१९०) चक्खिदियदुद्दतत्तणस्स अह एत्तिओ भवति दोसो। जंजलणंमि जलंते पडति पयंगो अबुद्धीओ। वृ. “रूवेसु रज्जमाणा रमंति चक्विंदियवसट्टा' प्रतीतमेव । मू. (१९१) अगुरुवरपवरधूवणउउयमल्लाणुलेवणविहीसु। गंधेसुरज्जमाणा रमंतिघाणिंदियवसट्टा ॥ वृ. 'कण्ठ्याः ,नवरं अगुरुवरः-कृष्णागरुः प्रवरधूपनानि-गन्धयुक्त्युपदेशविरचिता धूपविशेषाः, 'उउय'त्ति ऋतौ २ यान्युपचितानि तानि आर्ततानि माल्यानि-जात्यादिकुसुमानि अनुलेपनानि च-श्रीखण्डकुडमादीनि विधयः-एतप्रकारा इति॥ मू. (१९२) घाणिंदियदुद्दतत्तणस्स अह एत्तिओ हवइ दोसो। जं ओसहिगंधेणं बिलाओ निद्धावती उरगो॥ मू. (१९३) तित्तकडुयं कसायंब महुरं बहुखज्जपेजलेज्झेसु। आसायंमि उ गिद्धा रमंति जिब्भिदियवसट्टा ॥ वृ. पूर्ववत्, नवरं तिक्तानि-निम्बकटुकादीनि कटुकानि-शृङ्गबेरादीनि कषायाणिमुद्गादीनि अम्लानि-तक्रादिसंस्कृतानि मधुराणि-खण्डादीनि खाद्यानि-कूरमोदकादीनि पेयानि-जलमद्यदुग्धादीनि लेह्यानि-मधुशिखरिणीप्रभृतीनि आस्वादे-रसे। मू. (१९४) जिभिदियदुइंतत्तणस्स अह एत्तिओ हवइ दोसो। जंगलगलग्गुक्खित्तो फुरइ धलविरल्लिओ मच्छो॥ वृ. कण्ठ्या , नवरंगलं-बिडि, तत्र लग्नः कण्ठे विद्धत्वात् उत्क्षिप्तो-जलादुद्ध तस्ततः कर्मधारयः स्फुरति-स्पन्दते स्थले-भूतले 'विरेल्लिओ'त्ति प्रसारितः क्षिप्त इत्यर्थः यः स तथा ॥ मू. (१९५) उउभयमाणसुहेहि य सविभवहिययगमणनिव्वुइकरेसु। फासेसुरजमाणा रमंति फासिंदियवसट्टा ॥ वृ.कण्ठ्या , नवरंऋतुषु-हेमन्तादिषुभज्यमानानि-सेव्यमानानिसुखानि-सुखकराणि तानि तथा तेषु, सविभवानि समृद्धियुक्तानि महाधनानीत्यर्थः, हितकानि-प्रकृत्यनुकूलानि सविभवानां वा-श्रीमतां हितकानि यानि तानि तथा मनसो निर्वृतिकराणि यानि तानि तथा ततः Page #243 -------------------------------------------------------------------------- ________________ २४० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१७/१९५ पदत्रयस्य तद्दवयस्य वा कर्मधारयोऽतस्तेषु, सकचन्दनाङ्गनावसनतूल्यादिषुद्रव्येष्विति गम्यते। मू. (१९६) फासिंदियदुद्दतत्तणस्स अह एत्तिओ हवइ दोसो। जंखणइ मत्थयं कुंजरस्स लोहंकुसो तिखो । वृ. भावना प्रतीतैव, अथेन्द्रियाणां संवरे गुणमाहमू. (१९७) कलरिभियमहुरतंतीतलतालवंसकउहाभिरामेसु । सद्देसुजे न गिद्धा वसट्टमरणं न ते मरए॥ वृ. पूर्ववत्, नवरमिह तन्त्र्यादयः शब्दकारणत्वेनोपचाराच्छब्दा एव विवक्षिता अतः शब्देष्वित्येतस्य विशेषणतया व्याख्येयाः, तथावशेन-इन्द्रियपारतन्त्र्येणऋताः-पीडितावशार्ताः वशं वा-विषयपारतन्त्र्यं ऋताः-प्राप्ता वशार्ताः तेषां मरणं वशार्तमरणं वशर्तमरणं वा न ते 'मरए'त्ति म्रियन्ते छान्दसत्वादेकवचनप्रयोगेऽपि बहुवचनं व्याख्यातमिति । मू. (१९८) थणजहणवयणकरचरणनयनगब्वियविलासियगतीसु । रूवेसुजे न रत्ता वसट्टमरणं न ते मरए॥ वृ. एवमन्यास्तिम्रो गाथाः पूर्वोक्तार्था वाच्याः। मू. (१९९) अगरुवरपवरधूवणउउयमल्लाणुलेवणविहीसु। गंधेसुजे न गिद्धा वसट्टमरणं न ते मरए॥ मू. (२००) तित्तकडुयं कसायंब महुरंबहुखज्जपेजलेज्झेसु । आसाये जे न गिद्धा वसट्टमरणं न ते मरए। मू. (२०१) उउभयमाणसुहेसु य सविभवहिययमणनिब्बुइकरेसु। फासेसुजे न गिद्धा वसट्टमरणं न ते मरए॥ मू. (२०२) सद्देसु य भद्दयपावएसु सोयविसयं उवगएसु। तुट्टेण व रुद्रेण व समणेण सया न होयव्वं ॥ मू. (२०३) रूवेसु य भद्दगपावएसु चक्खुविसयं उवगएसु। तुडेण व रुद्वेण व समणेण सया न होयव्वं ।। मू. (२०४) गंधेसु य भद्दयपावएसु घाणविसयं उवगएसु। तुह्रण व रुटेण व समणेण सया न होयव्वं ।। मू. (२०५) रसेसु य भद्दयपावएसु जिब्मविसयं उवगएसु। तुटेण व रुद्रेण व समणेण सया न होयव्वं ॥ मू. (२०६) फासेसु य भद्दयपावएसु कायविसयं उवगएसु। तुटेण व रुटेण व समणेण सया न होयव्वं ॥ वृ. उपदेशमिन्द्रियाश्रितमाह-सद्देसु य० कण्ठ्या , नवरं भद्रकेषु-मनोज्ञेषु पापकेषुअमनोज्ञेषु क्रमेण तुष्टेन-रागवता रुष्टेन-रोषवतेति, एवमन्या अपि चतस्रोऽध्येतव्या इति । मू. (२०७) एवं खलुं जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तरसमस नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि॥ वृ.इह विशेषोपरनयमेवमाचक्षते Page #244 -------------------------------------------------------------------------- ________________ २४१ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१७ ॥१॥ “जह सो कालियदीवो अणुवमसोक्खो तहेव जइधम्मो । जह आसा तह साहू वणियव्वऽणुकूलकारिजणा।। ॥२॥ जह सच्छंदविहारो आसाणं तह य इह वरमुणीणं। __ जरमरणाई विवज्जिय संपत्तानंदनिव्वाणं ।। ॥४॥ जह सद्दाइसु गिद्धा बद्धा आसा तहेव विसयरया। पावेंति कम्मबंधं परमासुहकारणं धोरं ।। ॥५॥ जह ते कालियदीवानीया अन्नत्थ दुहगणं पत्ता। तह धम्मपरिब्मट्ठा अधम्मपत्ता इहं जीवा ॥ पावेंति कम्मनरवइवसया संसारवाहयालीए। आसप्पमद्दएहि व नेरइयाइहिं दुक्खाई॥" श्रुतस्कन्धः-१ अध्ययनं-१७-समाप्तम् (अध्ययनं-१८-सुसुमा ) वृ. अथाष्टादशमारभ्यते, अस्य चायं पूर्वेण सहायमभिसम्बन्धः-पूर्वस्मिन्निन्द्रियवशवर्तिनामितरेषां चानर्थेतरावुक्ताविह तु लोभवशवर्तिनामितरेषां च तावेवोच्येते इत्येवंसम्बद्धमिदम् - मू. (२०८) जति णं भंते! समणेणं० सत्तरसमस्सअयमढे पन्नत्ते अट्ठारसमस्स के अटे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २रायगिहे नामं नयरे होत्था, वण्णओ, तत्थ णं धन्ने सत्थवाहे भद्दा भारिया, तस्स णं धन्नस्स सत्थवाहस्स पुत्ता भद्दाए अत्तया पंच सत्यवाहदारगा होत्या, तं०-घने धनपाले धनदेवेघनगोवेधनरक्खिए, तस्सणंधनस्स सत्थवाहस्सधूया भद्दाए अत्तया पंचण्हं पुत्ताणं अणुमग्गजातीया सुंसुमाणामंदारिया होत्था सूमालपाणिपाया, तस्सणंधन्नस्ससत्यवाहस्सचिलाए नामंदासचेडे होत्थाअहीणपंचिंदियसरीरे मंसोवचिए बालकीलावणकुसले यावि होत्था, तते णं से दासचेडे सुंसुमाए दारियाए बालग्गाहे जाए यावि होत्था, सुंसुमंदारियंकडीए गिण्हति २ बहूहिं दारएहि य दारियाहि य डिंभएहि य डिभियाहि य कुमारएहि य कुमारियाहि य सद्धिं अभिरममाणे २ विहरति, तते णं से चिलाए दासचेडे तेसिं बहूणं दारियाण य ६ अप्पेगतियाणं खल्लए अवहरति, एवंवट्टएआडोलियातो तेंदुसएपोत्तुल्लए साडोल्लए अप्पेगतियाणंआभरणमल्लालंकारंअवहरति अप्पेगतिया आउस्सति एवं अवहसइ निच्छोडेति निब्भच्छेति तजेति अप्पे० तालेति, तते णं ते बहवे दारगा य ६ रोयमाणा य५ साणं २ अम्मापिऊणं निवेदेति, ततेणंतेसिं बहूणंदारगाणय ६ अम्मापियरोजेणेवधन्ने सत्यवाहे तेणेव उवा० धन्नंसत्यवाहंबहूहिँखेजणाहि य रुंटणाहि य उवलंभणाहि य खेजमाणा जाव उवलंभेमाणा यधन्नस्स एयमलृ निवेदेति, तते णं धन्ने सत्यवाहे चिलायं दासचेड एयमहुँ भुजो २ निवारेंति नो चेव णं चिलाए दासचेडे उवरमति, तते णं से चिलाए दासचेडे तेसिं बहूणं दारगाण य ६ अप्पेगतियाणं खुल्लए [716 Page #245 -------------------------------------------------------------------------- ________________ २४२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१८/२०८ अवहरति जाव तालेति, तते णं ते बहवे दारगा य ६ रोयमाणा य जाव अम्मापिऊणं निवेदेति, ततेणं ते आसुरुत्ता५जेणेवधन्ने सत्यवाहे तेणेव उवा०२ त्ता बहूहिं खिज्जजावएयमद्वं णिवेदिति, ततेणंसेधनेसत्थवाहे बहूणंदारगाणं६अम्मापिऊणंअंतिए एयमढे सोचाआसुरुत्ते चिलायं दासचेडं उच्चावयाहिं आउसणाहिं आउसति उद्धंसति निब्भच्छेति निच्छोडेति तज्जेति उच्चावयाहिं तालणाहिं तालेति सातो गिहातो निच्छुभति। वृ. सर्वं सुगमं नवरं 'खुल्लए'त्ति कपकविशेषान् ‘वर्तकान्' जत्वादिमयगोलकान् 'आडोलियाउत्तिरुद्धा उन्नइया इति वा योच्यते, तेंदूसए'त्तिकन्दुकान् पोत्तुल्लए'त्तिवस्त्रमयपुत्रिका अथवा परिधानवस्त्राणि, 'साडोल्लए'त्तिउत्तरीयवस्त्राणि, खेज्जणाहिय'त्ति केदनाभिः खेदसंसूचिकाभिः वाग्भिः रुदनादिभिः-रुदितप्रायाभिरुपालम्भनाभिः-युक्तमेतद्भवाद्देशामित्यादिभिरिति। मू. (२०९) तते णं से चिलाए दासचेडे सातो गिहातो निच्छूढे समाणे रायगिहे नयरे सिंघाडए जाव पहेसुदेवकुलेसु य सभासु य पवासु य जूयखलएसुय वेसाधरेसुय पानघरएसुय सुहंसुहेणं परिवति, तते णं से चिलाए दासचेडे अनोहट्टिए अनिवारिए सच्छंदमई सइरप्पयारी मजपसंगी चोजपसंगी मंसपसंगी जूयप्पसंगी वेसापसंगी परदारप्पसंगी जाए यावि होत्था, तते णं रायगिहस्स नगरस्स अदूरसामंते दाहिणपुरत्तिमे दिसिभाए सीहगुहा नामं चोरपल्ली होत्था विसमगिरिकडग-कोडंबसंनिविट्ठा वंसीकलंकपागारपरिक्त्तिाछिन्नसेलविसमप्पवायफरिहोवगूढा एगदुवारा अनेगखंडी विदितजणणिग्गमपवेसाअभितरपाणिया सुदुल्लभजलपेरंता सुबहुस्सवि कूवियबलस्स आगयस्स दुप्पंसा यावि होत्था, तत्थ णं सीहगुहाए चोरपल्लीए विजए नामं चोरसेणनवती परिवसति अहम्मिए जाव अधम्मे केऊ समुट्टिए बहुणगरणिग्गयजसे सूरे दढप्पहारीसाहसीएसद्दवेही, सेणंतत्यसीहगुहाए चोरपल्लीए पंचण्हं चोरसयाणं आहेवच्चंजाव विहरति, ततेणं से विजएतकरे चोरसेनावती बहूणं चोराण य पारदारियाण य गंठिभेयगाण य संधिच्छेयगाण य खत्तखणगाण य रायावगारीण य अणधारगाण य बालधायगाण य वीसंभधायगाण य जूयकाराण य खंडरक्खाण य अन्नवेसिंच बहूणं छिन्नभिन्नबहिराहयाणं कुडंगेयावि होत्था, ततेणंसेविजए तक्करेचोरसेनावती रायगिहस्सुदाहिणपुरच्छिमंजणवयंबहूहिंगामघाएहि य नगरधाएहि य गोग्गहणेहि य बंदिग्गहणेहि य पंथकुट्टणेहि य खत्तखणणेहि य उवीलेमाणे २ विद्धंसेमाणे २ नित्थाणं निद्धणं करेमाणे विहरति, तते णं से चिलाए दासचेडे सयगिहे बहूहिं अत्याभिसंकीहि य चोजाभिसंकीहि य दाराभिसंकीहि य धणिएहि य जूइकरेहि य परब्भवमाणे २ रायगिहाओनगरीओनिग्च्छतिरजेणेवसीहगुफा चोरपल्ली तेणेव उवा०२ विजयंचोरसेनावती उवसंपञ्जित्ताणं विहरति, तते णं से चिलाए दासचेडे विजयस्स चोरसेनावइस्स अग्गे असिलट्ठग्गाहे जाए यावि होत्या, जाहेवियणं से विजए चोरसेनावती गामघायं वाजावपंथकोटि वा काउं वच्चति ताहेविय गंसे चिलाएदासचेडेसुबहुपिहुकूवियबलंइयविमहियजावपडिसेहिति, पुणरविलद्धढे कयकज्जे अणहंसमग्गे सीहगुहं चोरपलिं हव्वमागच्छति, तते णं से विजए चोरसेनावती चिलायं तकरं Page #246 -------------------------------------------------------------------------- ________________ २४३ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१८ बहूइओ चोरविजाओ य चोरमंते य चौरमायाओ चोरनिगडीओ य सिक्खावेइ, तते णं से विजए चोरसेनाव्वई अन्नया कयाइं कालधम्मुणा संजुत्ते यावि होत्था, तते णं ताई पंचचोरसयातिं विजयस्स चोरसेनावइस्स महया २ इड्डीसक्कारसमुदएणं नीहरणं करेंति २ बहूई लोइयातिं मयकिच्चाई करेइ २ जाव विगयसोया जाया यावि होत्था, ततेणं ताइपंचचोरसयातिं अन्नमन्नं सद्दावेतिर एवंव०-एवं खलु अम्हं देवा०! विजए चोरसेनावई कालधम्मुणा संजुत्ते अयं च णं चिलाए तक्करे विजएणं चोरसेनावइणा बहूइओ चोरविज्जाओ य जाव सिक्खाविए तं सेयं खलु अम्हं देवाणुप्पिया ! चिलायं तक्करं सीहगुहाए चोरपल्लीए चोरसेनावइत्ताए अभिसिंचित्तएत्तिकटु अन्नमन्नस्स एयमटुं पडिसुणेति २ चिलायं तीए सीहगुहाए चोरसेनावइत्ताए अभिसिंचंति, तते णं से चिलाए चोरसेनावती जाए अहम्मिए जाव विहरति, तए णं से चिलाए चोरसेनावती चोरनायगे जाव कुंडगे यावि होत्था, से णं तत्थ सीहगुहाए चोरपल्लीए पंचण्हं चोरसयाण य एवं जहा विजओ तहेव सव्वं जाव रायगिहस्स दाहिणपुरच्छिमिल्लंजणवयं जाव नित्थाणं निद्धणं करेमाणे विहरति । - वृ. 'अणोहट्टए'त्तिअकार्येप्रवर्त्तमानंतंहस्तेगृहीत्वा योऽपहरति-व्यावर्त्तयति तदभावादनपहर्तृकः अनपघट्टको वा वाचा निवारयितुरभावादनिवारकः,अत एव स्वच्छन्दमतिःनिरर्गलबुद्धिरतएव स्वैरप्रचारी स्वच्छन्दविहारी, 'चोज्जपसंगे'त्तिचौर्यप्रसक्तः,अथवा 'चोज्जत्ति आश्चर्येषु कुहेटकेषु प्रसक्त इत्यर्थः, 'विसमगिरिकडगकोलंबसन्निविट्ठ'त्ति विषमो योऽसौ गिरिकटकस्य-पर्वतनितम्बस्यकोलम्बः-प्रान्तस्तत्रसन्निविष्टा-निवेशिता यासा तथा, कोलम्बो हि लोकेऽवनतं वृक्षशाखाग्रमुच्यते इह चोपचारतः कटकाग्रं कोलम्बो व्याख्यातः, ___'वंसीकलंकपागारपरिक्वित्त'त्ति वंशीकलङ्का-वंशजालीमयी वृत्तिः सैव प्राकारस्तेन परिक्षिप्ता-वेष्टिता या सा तथा, पाठान्तरे तु वंशीकृतप्राकारेति, "छिन्नसेलविसमप्पवायपरिहोवगूढ'त्ति छिन्नो विभक्तोऽवयवान्तरापेक्षया यः शैलस्तस्य सम्बन्धिनो ये विषमाः प्रपाता-गर्ताः त एवपरिखा तयोपगूढा-वेष्टिता या सा तथा, एकद्वारा-एकप्रवेशनिर्गममार्गा, 'अणेगखंडि'त्तिअनेक-नश्यन्नरिनिर्गमापद्वारा विदितानामनेव-प्रतीतानांजनानां निर्गमपरवेशी यस्यांहेरिकादिभयात्सा तथा, अभ्यन्तरेपानीयंयस्याः सातथा, सुदुर्लभंजलंपर्यन्तेषु-बहिःपार्वेषु यस्याः सातथा, सुबहोरपि 'कूवियबलस्स'त्तिमोषव्यावर्त्तकसैन्यस्यागतस्य दुष्प्रध्वंस्या, वाचनान्तरे पुनरेवंपठ्यते 'जत्थचउरंगबलनिउत्ताविकूवियबला हयमहियपवरवीरधाइयनिवडियचिन्धधयवडया कीरंति'त्ति, अत्र चतुर्णामङ्गानां हस्त्यश्वरथपदानतिलक्षणानां यद्वलं-सामथ्यं तेन नियुक्तानि-नितरांसङ्गतानियानि तानितथा, 'कूवियबल'त्ति निवर्त्तकसैन्यानीति, अधम्मिए'त्ति अधर्मेण चरतीत्यधार्मिकः, यावत्करणात्, 'अधम्मिटे' अधर्मिष्टोऽतिशयेन निर्द्धा निस्तृशकर्मकारित्वात्, ‘अधम्मक्खाई' अधर्ममाख्यातुंशीलं यस्यसतथा, अधम्माणुए' अधर्मे कर्तव्येऽनुज्ञा-अनुमोदनं यस्य सोऽधमानुज्ञः अधर्मानुगो वा 'अधम्मपलोई अधर्ममेव प्रलोकयितुं शीलं यस्यासावधर्मप्रलोकी 'अधम्मपलज्जणे' अधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यते इत्यधर्मप्ररजनः, रलयोरैक्यामितिकृत्वा रस्य स्थाने लकारः, अधम्मसीलसमुदायारे' अधर्म एवशीलं-स्वभावः समुदाचारश्चयत्किञ्चना Page #247 -------------------------------------------------------------------------- ________________ २४४ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१८/२०९ नुष्ठानं यस्य स तथा, 'अधम्मेणचेव वित्तिं कप्पेमाणे विहरति' अधर्मेण-पापेन सावद्यानुष्ठानेनैव दहनाङ्कननिलाञ्छनादिना कर्णा वृत्तिं-वर्तनं कल्पयन्-कुर्वाणो विहरति-आस्ते स्म _ 'हणछिंदभिंदवियत्तए हन-विनाशयछिन्द-द्विधा कुरुमिंद-कुंतादिना भेदं विधेहीत्येवं परानपिप्रेरयन्प्राणिनो विकृन्ततीति हनच्छिन्दभिन्दविकर्त्तकः, हनेत्यादयः शब्दाः संस्कृतेऽपि नविरुद्धः, अनुकरणरूपत्वादेषां, लोहियपाणि प्राणविकर्तनोलोहितौ रक्तरक्ततयापाणी-हस्ती यस्यस तथा, 'चंडे चण्डः उत्कटरोपत्वात्, ‘रुद्दे' रौद्रोद निस्तृशत्वात्, क्षुद्रः क्षुद्रकर्मकारित्वात्, साहसिकः-असमीक्षितकारित्वात्, ‘उक्कंचणवंचणमायानियडिकवडकूड-ता. ओगबहुले' उत्कञ्चनमुत्कोचा, मुग्धंप्रतितप्रतिरूपदानादिकमसदव्यवहारं कर्तुप्रवृत्तस्सपाशवर्तिविचक्षणभयात् क्षणं यत्तदकरणं यदुत्कञ्चनमित्यन्ये, वञ्चनं-प्रतारणं माया-परवञ्चनबुद्धिः निकृतिःबकवृत्त्या कुर्कुटादिकरणंअधिकोपचारकरणेन परच्छलनमित्यन्ये मायाप्रच्छादनार्थं मायान्तरकरणमित्यन्ये कपट-वेषादिविपर्ययकरणं कूटं कार्षापणतुलाव्यवस्थापत्रादीनाम-न्यथाकरण 'साइ'त्ति अविश्रम्भः एषां सम्प्रयोगः-प्रवर्तनं तेन बहुलः स वा बहुलो यस्य स तथा, 'निस्सीले' अपगतशुभस्वभावः 'निव्वए' अणुव्रतरहितः 'निर्गुणो गुणवतरहितः 'निप्पचक्खणपोसहोववासे' अविद्यमानपौरुष्यादिप्रत्याख्यानोऽसत्पर्वदिनोपवासश्चेत्यर्थः, 'बहूणंदुपयचउप्पयमियपसुपक्खिसिरीसवाणं घायाए वहाए उच्छायणयाए अधम्मकेऊसमुट्ठिए'त्ति प्रतीतं नवरंधातः-प्रहारोवधोहिंसाव्यत्ययोवाउच्छादना-जातेरपिव्यवच्छेदनंतदर्थ अधमर्मकेतुः पापप्रधानः केतुः-ग्रहविशेषः स इव यः स तथा, द्विपदादिसत्त्वानां हि क्षयाय यथा केतुर्ग्रहः समुद्गच्छति तथाऽयंसमुस्थित इतिभावना, बहुनगरेषुनिर्गतं जनमुखानिःसृतंयशः-ख्यातिर्यस्यसतथा, सूरो-विक्रमी ढप्रहारी-गाढप्रहारः,शब्दंलक्षीकृत्यविध्यातियःसःशब्दवेधी, चौरादीन्येकादशपदानिप्रतीतानि, नवरंग्रन्थिभेदकाः-न्यासकान्यथाकारिणः धुर्घरकादिना वा ये ग्रन्थीन् छिन्दन्ति, सन्धिच्छेदका ये गृहभित्तिसन्धीन विदारयन्ति, क्षात्रखानका ये सन्धानवर्जितभित्तीः काणयन्ति, 'अणधारयतिऋणं-व्यवहरकदेयं द्रव्यंतघेतेषांधारयन्ति,खंडरक्षा-दण्डपाशिकाः, तथा छिनन्ना-हस्तादिषुभिन्नानासिकादौबाह्याः देशात्आहता-दण्दादिभिः ततो द्वन्द्वः, कुडंगवंशादिगहनं तद्वद्यो दुर्गमत्वेन रक्षार्थमाश्रयणीयत्वसाधात् स तथा, 'नित्थाणं ति स्थानभ्रष्टं 'अग्गअसिलट्टिगाहित्ति पुरस्तात् खङ्गयष्टिग्राहः अथवा अग्रयः-प्रधानः। मू. (२१०) ततेणंसेचिलाए चोरसेनावती अन्नया कयाइविपुलं असणन४ उवक्खडावेत्ता पंच चोरसए आमंतेइ तओ पच्छा पहाए कयबलिकम्मे भोयणमंडवंसि तेहिं पंचहिं चोरसएहिं सद्धिं विपुलं असनं ४ सुरंच जाव पसण्णं च आसाएमाणे ४ विहरति, जिमियभुत्तुत्तरागएतेपंचचोरसएविपुलेणंधूवपुप्फगंधमल्लालंकारेणंसक्कारेति सम्माणेति २ एवं व०-एवं खलु देवा० ! रायगिहे नयरे धन्ने नामं सत्यवाहे अड्डे, तस्स णं धूया भद्दाए अत्तयापंचण्हपुत्ताणंअणुमग्गजातिया सुंसुमानामंदारिया याविहोत्था अहीणा जाव सुरूवा, तं गच्छामोणंदेवा०! धन्नस्स सत्यवाहस्स गिहं विलुपामोतुब्भं विपुले धणकणगजाव सिलप्पवाले ममं सुंसुमा दारिया, तते णं ते पंच चोरसया चिलायस्स० पडिसुणेति, तते णं से चिलाए चोरसेनावती तेहिं पंचहिं चोरसएहिं सद्धिं अल्लचम्मं दुरूहति २ Page #248 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१८ पुव्वावरण्हकालसमयंसिपंचहिं चोरसएहिंसद्धिं सण्णद्धजावगहियाउहपहरणामाइयगोमुहिएहिं फलएहिं निकट्ठाहिं असिलट्ठीहिं अंसगएहिं तोणेहिं सजीवेहिं धहिं समुक्खित्तेहिं सरेहिं समुल्लालियाहिं दीहाहिं सारियाहिं उरुघंटियाहिं छिप्पतूरेहिं वजमाणहिं महया २ उक्टिसीहनायचोरकलकलरवंजावसद्दरवभूयंकरेमाणा सीहगुहातोचोरपल्लीओ पडिनिक्खमति २ जेणेव रायगिहे नगरे तेणेव उवा०२ रायगिहस्स अदुरसामंते एगंमहंगहणं अणुपविसति २ दिवसंखवेमाणा चिट्ठति, ततेणंसे चिलाए चोरसेणावई अद्धरत्तकालसमयंसि निसंतपडिनिसंतंसिपंचहिं चोरसएहिं सद्धिं माइयगोमुहितेहिं फलएहिं जाव मूइआहिं उरुघंटियाहिं जेणेव रायगिहे पुरथिमिले दुवारे तेणेव उवा० २ उदगवत्थिं परामुसति आयंते ३ तालुग्घाडणिविजं आवाहेइ २ रायगिहस्स दुवारकवाडे उदएणं अच्छोडेति कवाडं विहाडेति २ रायगिहं अणुपविसति २ महया २ सदेणं उग्घोसेमाणे २ एवंव०-एवंखलु अहं देवा०! चिलाए नामंचोरसेनावई पंचहिं चोरसएहिं सद्धिं सीहगुहातो चोरपल्लीओ इह हव्वमागए धन्नस्स सत्यवाहस्स गिहं धाउकामे तं जो णं णवियाए माउयाए दुद्धं पाउकामे सेणं निग्गच्छउत्तिकट्टजेणेव धन्नस्स सत्यवाहस्स गिहे तेणेव उवा०२ धन्नस्स गिहं विहाडेति, ततेणंसेधन्ने चिलाएणंचोरसेनावतिणा पंचहिं चोरसएहिं सद्धिं गिहंघाइजमाणं पासति २ भीते तत्थे ४ पंचहिं पुत्तेहिं सद्धिं एगंतं अवक्कमति, तते णं से चिलाए चोरसेनावती धन्नस्स सत्यवाहस्स गिहं घाएति २ सुबहुं धणकणग जाव सावएज्जं सुसुमं च दारियं गेण्हति २ त्ता रायगिहाओ पडिनिक्खमति २ जेणेव सीहगुहा तेणेव पहारेत्थ गमणाए। वृ. 'अल्लचम्मं दुरूहति'त्ति आर्द्र चमारोहति माङ्गल्यार्थमिति, 'माइय'त्ति ककारस्य स्वार्थिकत्वात् माइ'त्ति रुक्षादिवालयुक्तत्वात्पक्ष्मलानितानिचतानि 'गोमुहीअत्तिगोमुखवदुरःप्रच्छादकत्वेनकृतानिगोमुखितानिचेतिकर्मधारयस्ततस्तैः फलकैः-स्फुरकैः' अत्रार्थे वाचानान्तराण्यपि सन्ति तानि च विमर्शनीयानीति, गमनिकैवेयं, निकृष्टाभिः-कोशाबहिष्कृताभिरसियष्टिभिः असङ्गतैः-स्कन्धावस्थितैस्तूणैः-शरभस्त्रादिभिःसजीवैः-कोट्यारोपित-प्रत्यञ्चैर्द्धनुर्भिः समुत्क्षिप्तैः-निसर्गार्थमाकृष्टैः शरधेः सकाशाच्छरैः-बाणैः ‘समुल्लासियाहिं'तिप्रहरणविशेषाः 'ओसारियाहिं तिप्रलम्बीकृताभिः ऊरुघंटाभिः-जबाघण्टाभिः छिप्पतूरेणं'तिक्षिप्ततूर्येण, द्रुतंवाद्यमानेन तूर्येणेत्यर्थः,तूर्येणेत्यर्थः, प्रतिनिःक्रामन्ति, इह बहुवचनंचौरव्यक्त्यपेक्षयाअन्यथा चौरसेनापतिप्रक्रमादेकवचनमेव स्यादिति। मू. (२११) तते णं से धन्ने सत्यवाहे जेणेव सए गिहे तेणेव उवा०२ सुबहुंधणकणगं सुंसुमंच दारियं अवहरियंजाणित्ता महत्थं ३ पाहुडंगहायजेणेव नगरगुत्तिया तेणेव उवा०२तं महत्थं पाहुडं जाव उवणेति २ एवं व०-एवं खलु देवा० ! चिलाए चोरसेनावती सीहगुहातो चोरपल्लीओ इहं हव्वमागम्मं पंचहिं चोरसएहिं सद्धिं मम गिहं घाएत्ता सुबहुंधणकणगं सुंसुमंच दारियं गहाय जाव पडिगए, तं इच्छामो णं देवा० ! सुंसुमादारियाए कूवं गमित्तए, तुब्भे णं देवाणुप्पिया! से विपुले धणकणगे ममं सुंसुमा दारिया, तते णं ते नयरगुत्तिया धन्नस्स एयमढें पडिसुणेति २ सन्नद्ध जाव गहियाउहपहरणा Page #249 -------------------------------------------------------------------------- ________________ २४६ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१८/२११ महया २ उक्किट्ठ० जाव समुद्दरवभूयंपिव करेमाणा रायगिहाओ निग्गच्छंति २ जेणेव चिलाए चोरे तेणेव उवा० २ चिलाएणं चोरसेनावतिणा सद्धिं संपलग्गा यावि होत्था, तते णं नगरगुत्तिया चिलायं चोरसेनावतिं हयमहिया जाव पडिसेहेंति, तते णं ते पंच चोरसया नगरगोत्तिएहिं हयमहिय जाव पडिसेहिया समाणा तं विपुलं धणकणगं विच्छुड्डेमाणाय विप्पकिरेमाणा य सव्वतो समंता विप्पलाइत्था, तते णं ते नयरगुत्तिया तं विपुलं धणकणगं गेण्हंति २ जेणेव रायगिहे तेणेव उवा०, तते गं से चिलाए तं चोरसेण्णं तेहिं नयरहगुत्तिएहिं हयमहिय जाव भीते तत्थे सुंसुमं दारियं गहाय एगं महं अगामियं दीहमद्धं अडविं अनुपविट्ठे, तते णं धन्ने सत्थवाहे सुंसुमं दारियं चिलाएणं अडवीमुहिं अवहीरमाणिं पासित्ताणं पंचहिं पुत्तेहिं सद्धिं अप्पछडे सन्नद्धबद्ध० चिलायस्स पदमग्गविहिं अभिगच्छति, अणुगज्जेमाणे हक्कारेमाणे पुक्कारेमाणे अभितज्जेमाणे अभितासेमाणे पिट्ठाओ अणुगच्छति, तते णं से चिलाए तं धन्नं सत्थवाहं पंचहिं पुत्तेहिं अप्पछटुं सन्नद्धबद्धं समणुगच्छमाणं पासति २ अत्थामे ४ जाहे नो संचाएति सुंसुमं दारयं निव्वाहित्तए ताहे संते तंते परिसंते नीलुप्पलं असिं परामुसति २ सुंसुमाए दारियाए उत्तमंगं छिंदति २ तं गहाय तं अगामियं अडविं अणुपविट्टे, तते णं चिलाए तीसे अगामियाए अडवीए तण्हाते अभिभूते समाणे पम्हुट्ठदिसाभाए सीहगुहं चोरपल्लं असंपत्ते अंतरा चेव कालगए। एवामेव समणाउसो ! जाव पव्वतिए समाणे इमस्स ओरालियसरीरस्स वंतासवस्स जाव विद्धंसणधम्मस्स वण्णहेउं जाव आहारं आहारेति सेणं इहलोए चेव बहूणं समणाणं४हीलणिज्जे जाव अणुपरियट्टिस्सति जहा व से चिलाए तक्करे । तते णं से धन्ने सत्थवाहे पंचहिं पुत्तेहिं अप्पछट्टे चिलायं परिधडेमाणे २ तण्हाए छुहाए य संते तंते परितंते नो संचाइए चिलातं चोरसेणावतिं साहत्थिं गिण्हित्तए, से णं तओ पडिनियत्तइ २ जेणेव सासुसुमा द्वारिया चिलाएणं जीवियाओ ववरोविल्लिया तेणंतेणव उवागच्छति २ सुंसुमं दारियं चिलाएणं जीवियाओ ववरोवियं पासइ २ परसुनियंतेव चंपगपायवे, तते णं से धन्ने सत्थवाहे अप्पछट्टे आसत्थे कूवमाणे कंदमाणे विलवमाणे महया २ सद्देणं कुह २ सुपरुन्ने सुचिरं कालं वाहमोक्खं करेति, तते णं से वण्णे पंचहिं पुत्तेहिं अप्पछडे चिलायं तीसे अगामियाए सव्वतो समंता परिघाडेमाणा तण्हाए छुहाए य परिब्धं ते समाणे तीसे आगामियाए अडवीए सव्वतो समंता उदगस्स मग्गणगवेसणं करेति २ संते तंते परितंते निविन्ने तीसे आगामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणे नो चेव णं उदगं आसादेति, तते णं उदगं अणासाएमाणे जेणेव सुंसमा जीवियातो ववरोएल्लिया तेणेव उवा० २ जेट्टं पुत्तं धन्ने सद्दावेइ २ एवं वयासी एवं खलु पुत्ता ! सुंसुमाए दारियाए अट्टाए चिलायं तकरं सव्वतो समंता परिघाडेमाणा तण्हाए छुहाए य अभिभूया समाणा इमीसे आगामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणा नो चेव णं उदगं आसादेमो, तते णं उदगं अणासाएमाणा नो संचाएमो रायगिहं संपावित्तए, तण्णं तुब्भं ममं देवा० ! जीवियाओ ववरोवेह मंसं च सोणियं च आहारेह २ तेणं आहारेणं अवहिट्ठा समाणा ततो पच्छा इमं आगामियं अडविं नित्थरिहिह रायगिहं च संपाविहिह मित्तनाइय अभिसमागच्छिहिह अत्थस्स य धम्मस्स य पुण्णस्स य आभागी भविस्सह, तते गं से जेट्ठपुत्ते धन्नेणं एवं वुत्ते समाणे धन्नं सत्थवाहं एवं व—तुब्भे णं ताओ ! अम्हं वपिया Page #250 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -१, वर्ग:-, अध्ययनं - १८ २४७ गुरूजणया देवयभूया ठावकापतिट्ठावका संरक्खगा संगोवगा तं कहण्णं अम्हे तातो ! तुब्भे जीवियाओ ववरोवेमो तुब्भं णं मंसं च सोणियं च आहारेमो ? तं तुब्भे णं तातो! ममं जीवियाओ ववरोवेह मंसं च सोणियं च आहारेह आगामियं अडविं णित्थरह तं चेव सव्वं भणइ जाव अत्थस्स जाव पुण्णस्स आभागी भविस्सह, तते णं धन्नं सत्य० दोघे पुत्ते एवं व० - माणं ताओ ! अम्हे जेट्टं भायरं गुरुं देवयं जीवियाओ ववरोवेमो तुम्भे णं ताओ ! मम जीवियाओ ववरोवेह जाव आभागी भविस्सह, एवं जाव पंचमे पुत्ते, ततेणं से जगणे सत्थवाहे पंच पुत्ताणं हियइच्छियं जाणित्ता ते पंच पुत्ते एवं व०- माणं अम्हे पुत्ता! एगमवि जीवियाओ ववरोवेमो एस णं सुंसुमाए दारियाए सरीरए निप्पाणे जाव जीवविप्पजढे तं सेयं खलु पुत्ता ! अम्हं सुंसुमाए दारियाए मंसं च सोणियं च आहारेत्तए, तते णं अम्हे तेणं आहारेणं अवत्थद्धा समाणा रायगिहं संपाउणिस्सामो, तंते णं ते पंच पुत्ता धन्नेणं सत्थवाहेणं एवं वृत्ता समाणा एयमट्टं पडिसुर्णेति, तते णं धण्णे सत्थ० पंचहिं पुत्तेहिं सद्धिं अरणिं करेति २ सरगं च करेति २ सरएणं अरणिं महेति २ अग्गिं पाडेति २ अग्गिं संधुक्खेति २ दारुयाति परिक्खेवेति २ अग्गिं पज्जालेति २ सुंसुमाए दारियाए मंसं च सोणियं च आहारेति, तेणं आहारेणं अवत्थद्धा समाणा रायगिहं नयरिं संपत्ता मित्तनाई अभिसमण्णागया तस्स य विउलस्सधणकणगरयण जाव आभागी जायाविहोत्था, तते गं से धन्ने सत्थवाहे सुंसुमाए दारियाए बहूइं लोइयातिं जाव विगयसोए जाए यावि होत्था । वृ. 'मूइयाहिं'ति मूकीकृताभिर्निःशब्दीकृताभिरित्यर्थः, 'उदगवत्थि 'त्ति जलभृततिः जलाधारचर्म्ममयभाजनमित्यर्थः, 'जोणं नविया 'त्यादि यो हिनविकायाः -- अग्रेतनभवभाविन्याः मातुर्दुग्धं पातुकामः स निर्गच्छतु, यो मुमूर्षुरित्यर्थः, 'आगामियं' ति अग्रामिकं 'दीहमद्धं' ति दीर्घमार्ग, दीर्घमार्गं, ‘पयमग्गविहिं’ति पदमार्गप्रचारं, 'पम्हुट्ठदिसाभाए' त्ति विस्मृतदिग्भागः, 'अंतरा चेव कालगए' त्ति इह एतावदेवोपयोगीति आवश्यकादिप्रसिद्धं तदीयं शेषचरितं साधुदर्शनोपशमाद्युपदेशेन सम्यकत्वपरिभावनवज्रतुण्डकीटिकाभक्षणदेवलोकगमनलश्रणं नोक्तमिति न विरोधः सम्भावनीयः, उपनयग्रन्थः पूर्ववत्, 'वाहपामोक्खं 'ति अश्रुविमोचनं 'पिया' इत्यादौ पितोपचारतो लोकेऽन्योऽपि रूढो, यदाह 119 11 “जनेता चोपनेता च, यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता, पञ्चैते पितरः स्मृताः ॥" इति जनकग्रहणं स्थापकाः- गृहस्थधर्मे दारादिसङ्गङ्ग्रहणात् प्रतिष्ठापकाः - राजादिसमक्षं स्वपदनिवेशनेन संरक्षकाः- नानाव्यसनेभ्यः सङ्गोपकाः- यदच्छाचारितायां संवरणात्, ‘अरणिं ति अरणिरग्नेः उत्पादनार्थं निर्मथ्यते यदारु 'सरगं करेइ' त्ति शरको निर्मथ्यते तद्येनेति । मू. (२१२) तेणं कालेणं २ समणे भगवं महावीरे गुणसिलए चेइए समोसढे, से णं धन्ने सत्थवाहे, संपत्ते धम्मं सोचा पव्यतिए एक्कारसंगवी मासियाए संलेहणाए सोहमे उववण्णो महाविदेहे वासे सिज्झिहिति, जहाविय णं जंबू ! धन्नेणं सत्थवाहेणं नो वण्णहेउं वा नो रूवहेउं वा नो बलहेउं वा नो विसयहेडं वा सुंसुमाए दारियाए मंससोणिए आहारिए नन्नत्थ एगाए रायगिहं संपावणट्ठायए, Page #251 -------------------------------------------------------------------------- ________________ २४८ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१८/२१२ एवामेव समणाउसो ! जो अम्हं निग्गंथो वा २ इमस्स ओरालियसरीस्स वंतासवसस पित्तासवस्स सुक्कासवस्स सोणियासवस्स जाव अवस्सं विप्पजहियव्वस्स वा नो वण्णहेउं वा नो रूवहेउवा नो बल० विसयहेउं वा आहारं आहारेति नन्नत्थ एगाए सिद्धिगमणसंपावणट्टयाए, से णंइहभवेचेवबहूणंसमणाणं २ बहूणं सावयाणंबहूणंसाविगाणंअचणिज्जे जाववीतीवतस्सति, एवं खलु जंबू! समणेणं भगवया अट्ठारसमस्स अयमढे पन्नत्तेत्तिबेमि॥ वृ. 'नोवनहेतु'मित्यादि, अनेनच किमुक्तंभवति?- 'नन्नत्यत्तिएकस्याः सिद्धिगमनप्रापणार्थतयाअन्यत्र नाहारमाहारयति, तां वर्जयित्वा कारणान्तरेण नाहारयतीत्यर्थः, तत्र सिद्धिगमनस्य-सिद्धिगतेयः प्रापणलक्षणोऽर्थः प्राप्तिरित्यर्थः तस्य भावस्तत्ता तस्या इति, इह चैवं विशेषोपनयः॥१॥ “जह सो चिलाइपुत्तो सुंसुमगिद्धो अकज्जपडिबद्धो । धणपारद्धो पत्तो महाडविं वसणसयकलियं ।। ॥२॥ तह जीवो विसयसुहो लुद्धो काऊण पावकिरियाओ। ___ कम्मवसेणं पावइ भवाडवीए महादुक्खं ।। ॥३॥ धनसेडिविव गुरुणो पुत्ता इव साहवो भवो अडवी । ___ सुयमंसमिवाहारो रायगिहं इह सिवं नेयं ।। ॥४॥ जह अडविनयरनित्थरणपावणत्यं तएहिं सुयमंसं । भुत्तं तहेह साहू गुरूण आणाए आहारं ॥ ॥५॥ भवलंघणसिवपावणहेउं भुज्दजंति न उण गेहीए। वण्णबलरूवहेउंच भावियप्पा महासत्ता॥" अध्ययनं-१८ - समाप्तम्। मुनि दीपरत्नसागरेण संशोधिता सम्पादीता ज्ञाताधर्मकथाङ्ग सूत्रे प्रथम श्रुतस्कन्धे अष्टादशअध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। (अध्ययनं-१९- पुण्डरीका वृ. अथैकोनविंशतितमं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धःपूर्वप्रासंवृताश्रवस्येतरस्य चानर्थेतरावुक्ताविह तु चिरं संवृताश्रवो भूत्वाऽपि यः पश्चादन्यथा स्यात्तस्य अल्पकालं संवृताश्रवस्य च तावुच्येते इत्येवंसम्बद्धमिदम् मू. (२१३) जति णं भंते ! समणेणं भगवया महावीरेणं भगवया महावीरेणं तेणं कालेणंरइहेव जंतुद्दीवे दीवे पुव्वविदेहे सीयाए महानदीए उत्तरिल्ले कूले नीलवंतस्स दाहिणेणं उत्तरिल्लस्स सीतामुहवनसंडस्स पच्छिमेणं एगसेलगस्स वक्खारपव्वयस्स पुरस्थिमेणं एत्थ णं पुक्खलावई नामं विजए पन्नत्ते, तत्थ णं पुंडरिगिणी नामं रायहाणी पन्नत्ता नवजोयणविच्छिन्ना दुवालसजोयणायामा जाव पञ्चक्खं देवलोयभूया पासातीया ४।। तीसेणं पुंडरिगिणीए नयरीए उत्तरपुरच्छिमे दिसिभाए नलिनिवनेनामं उजाणे, तत्थणं पुंडरिगिणीए रायहाणीए महापउमे नाम राया होत्था, तस्सणं पउमावती नामं देवी होत्था, तस्स Page #252 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-१, वर्गः:, अध्ययनं-१९ २४९ णमहापउमस्स रन्नोपुत्ता पउमावतीएदेवीए अत्तयादुवे कुमारा होत्या, तं०-पुंडरीए यकंडरीए यसुकुमालपाणिपाया०, पुंडरीयए जुवराया, तेणं कालेणं २ थेरागमण महापउमेराया निग्गए धम्मं सोचा पोंडरीयं रज्जे ठवेत्ता पव्वतिए, पोंडरीए राया जाए, कंडरीए जुवराया, महापउमे अनगारे चोदसपुव्वाइंअहिज्जइ, ततेणंथेराबहियाजणवयविहारं विहरति, ततेणंसे महापउमे बहूणि वासाणि जाव सिद्धे। मू. (२१४) तते णं थेरा अन्नया कयाइं पुनरवि पुंडरिगिणीए रायहाणीए नलिणवने उजाणेसमोसढा, पोंडरीएरायाणिग्गए, कंडरीएमहाजणसईसोचाजहामहब्बलोजावपज्जुवासति, थेरा धम्म परिकहेंति, पुंडरीए समणोवासए जाए जाव पडिगते, तते णं कंडरीए उट्ठाए उडेति उट्ठाए उठूताजाव से जहेयं तुब्भे वदह जंणवरं पुंडरीयं रायं आपुच्छामि तएणंजाव पव्वयामि, अहासुहं देवाणुप्पिया!, तए णं से कंडरीए जाव थेरे वंदइ नमसइ० अंतियाओ पडिनिक्खमइ तमेव चाउग्घंटेआसरहंदुरूहतिजावपचोरुहइजेणेवपुण्डरीए राया तेणेव उवागच्छति करयल जाव पुंडरीयंएवंवयासी-एवंखलु देवा०! मएथेराणं अंतिएजावधम्मेनिसंतेसेधम्मेअभिरुइए तएणं देवा०! जाव पव्वइत्तए, तएणं से पुंडरीएकंडरीयं एवं वयासी-माणं तुमं देवाणुप्पिया इदाणिं मुंडे जाव पव्वयाहि अहं णं तुमं महया २ रायाभिसेएणं अभिसिंचयामि, तेणं से कंडरीए पुंडरीयस्स रन्नो एयमट्ठ नो आढाति जाव तुसिणीए संचिट्ठति, ततेणं पुंडरीएरायाकंडरीयंदोच्चंपितचंपिएवंव०-जावतुसिणीए संचिट्ठति, ततेणं पुंडरीए कंडरीयं कुमारंजाहेनो संचाएतिबहूहिंआघवणाहिंपन्नवणाहिय४ताहेअकामएचेवएयमटुंअणुमनित्था जाव निक्खमणाभिसेएणं अभिसिंचति जाव थेराणं सीसभिक्खं दलयति, पव्वतिए अनगारे जाए एक्कारसंगविऊ, ततेणंथेराभगवंतोअन्नयाकयाईपुंडरीगिणीओनयरीओनलिणीवनाओ उज्जाणाओ पडिनिक्खमंति बहिया जणवयविहारं विहरति । मू. (२१५) तते णं तस्स कंडरीयस्स अनगारस्स तेहिं अंतेहि य पंतेहि यजहा सेलगस्स जाव दाववकंतीएयाविविहरति, ततेणंथेराअन्नया कयाईजेणेव पोंडरिगिणी तेणेव उवागच्छइ २ नलिनिवने समोसढा, पोंडरीए निग्गए धम्मंसुणेति, तए णं पोंडरीए राय धम्मं सोचा जेणेव कंडरीए अनगारे तेणेव उवा० कंडरीयं वंदति नमंसतिर कंडरीयस्सअनगारस्स सरीरगंसव्वाबाहं सरोयंपासति २ जेणेव थेराभगवंतो तेणेव उवा०२ थेरे भगवंते वंदति नमसइ २ ता एवं व०-अहण्णं भंते ! कंडरीयस्स अनगारस्स अहापवत्तेहिंओहभेसज्जेहिं जाव तेइच्छंआउट्टामितंतुब्भेणं भंते! मम जाणसालासुसमोसरह, तते णं थेरा भगवंतो पुंडरीयस्स पडिसुणेति २ जाव उवसंपज्जित्ताणं विहरंति, ततेणं पुंडरीए राया जहा मंडुए सेलगस्स जाव बलियसरीरे जाए, तते णं थेरा भगवंतो पोंडरीयं रायं पुच्छंति २ बहिया जणवयविहारं विहरंति, तते णं से कंडरीए ताओ रोयायंकाओ विप्पमुक्के समाणे तंसि मणुण्णंसि अनपानखाइमसाइमंसि मुच्छिए गिद्धे गढिए अज्झोववण्णे संचाएइ पोंडरीयं आपुच्छित्ता बहिया अब्भुजएणं जणवयविहारं विहरित्तए, तत्थेव ओसण्णे जाए, तते णं से पोंडरीए इमीसे कहाए लद्धढे समाणे ण्हाए अंतेउरपरियालसंपरिबुडे जेणेव कंडरीए अनगारे तेणेव उवा०२ कंडरियं तिक्खुत्तो आयाहिणं पयाहिणं करेइ२ वंदति नमसति २ एवं व०-धन्नेसिणंतुमंदेवा०! कयत्थे कयपुन्ने कयलक्खणे सुलद्धे णं देवा०! तव माणुस्सए ___ Page #253 -------------------------------------------------------------------------- ________________ २५० ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१९/२१५ जम्मजीवियफले जे णं तुमं रजं च जाव अंतेउरं च छड्डइत्ता विगोवइत्ता जाव पव्वतिए, अहं गं अहण्णे अकयपुग्ने रज्जे जाव अंतेउरे य माणुस्सएसुय कामभोगेसु मुच्छिए जाव अज्झोववन्ने नो संचाएमि जाव पव्वतित्तए, तं धन्नेऽसि णं तुमं देवा० ! जाव जीवियफले, तते णं से कंडरीए अनगारे पुंडरीयस्स एयमटुंनो आढति जाव संचिट्ठति, तते णं कंडरीए पोंडरीएणं दोचंपि तचंपि एवं वुत्ते समाणे अकाम अवस्सवसे लजाए गारवेण य पोंडरीयं रायं आपुच्छति २ थेरेहिं सद्धिं बहहिया जणवयविहारं विहरति, तते णं से कंडरीए थेरेहिं सद्धिं किंचि कालं उग्गं उग्गेणं विहरति, ततो पच्छा समणत्तणपरितंते समणत्तणनिविण्णे समणत्तणनिब्भत्थिए समणगुणमुक्कजोगी थेराणं अंतियाओसणियं २ पच्चोसक्कति २ जेणेव पुंडरिगिणी नयरी जेणेव पुंडरीयस्स भवणे तेणेव उवा० असोगवणियाए असोगवरपायवस्स अहे पुढविसिलापट्टगंसि निसीयति २ ओहयमणसंकप्पे जाव झियायमाणे संचिठ्ठति, तते णं तस्स पोंडरीयस्स अम्मघाती जेणेव असोगवणिया तेणेव उवा० २ कंडरीयं अनगारंअसोगवरपायवस्सअहे पुढविसिलावट्टयंसिओहयमणसंकप्पंजाव झियायमाणंपासति २ जेणेव पोंडरीए राया तेणेव उवा० २ पोंडरीयं रायं एवं व०-एवं खलु देवा०! तव पिउभाए कंडरीय अनगारे असोगवणियाए असोगवरपायवस्स अहे पुढविसिलावट्टे जाव झियायति, तते णं पोंडरीए अम्मधाइए एयमढे सोच्चा निसम्म तहेव संभंते समाणे उठाए उडेति २ आअंतेउरपरियालसंपरिवुडे जेणेव असोगवणिया जाव कंडरीयंतिक्खुत्तो० एवं व०-धण्णेसि णं तुम देवा० ! जाव पव्वतिए, अहण्णं अधन्ने ३ जाव पव्वइत्तए, तं धन्नेऽसिणं तुमं देवा०! जाव जीवियफले, ततेणं कंडरीए पुंडरीएणं एवं वुत्ते समाणे तुसिणीए संचिट्ठति दोच्चंपि तच्चंपि जाव चिट्ठति, तते णं पुंडरीए कंडरीयं एवं व०-अट्ठो भंते ! भोगेहिं ?, हंता! अट्टो, तते णं से पोंडरीए राया कोडुंबियपुरिसे सद्दावेइ २ एवं व०-खिप्पमाव भो देवा० ! कंडरीयस्स महत्थं जाव रायाभिसेअंउवट्ठवेह जाव रायाभिसेएणं अभिसिंचएति मू. (२१६) ततेणंपुंडरीएसयमेवपंचमुट्ठियंलोयंकरेतिसयमेव चाउञ्जामंधम्मपडिवजति २ कंडरीयस्स संतियं आयारभंडयं गेण्हति २ इमं एयारूवं अभिग्गहं अभिगिण्हइ कप्पति मे थेरे वंदित्ता नमंसित्ता थेराणं अंतिए चाउञ्जामं धम्म उवसंपज्जित्ता णं ततो पच्छा आहारंआहारित्तएत्तिकट्टु इमंचएयारूवंअभिग्गहंअभिगिण्हेत्ताणं पोंडरिगिणीए पडिनिक्खमतिर पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे थेरा भगवंतो तेणेव पहारेत्थ गमणाए मू. (२१७) तते णं तस्स कंडरीयस्सरण्णोतंपणीयं पाणभोयणं आहारियस्स समाणस्स अतिजागरिएण य अइभोयणप्प संगेण य से आहारे नो सम्मपरिणमइ, ततेणं तस्स कंडरीयस्स रण्णो तंसिआहारंसि अपरिणममाणंसि पुव्वरत्तावरत्तकालसमयंसि सरीरंसि वेयणा पाउब्भूया उज्जला विउला पगाढा जावदुरहियासा पित्तज्जरपरिगयसरीरे दाहवकंतीए यावि विहरति॥ ततेणं सेकंडरीए राया रज्जेयरडे यअंतेउरे यजाव अज्झोववन्ने अदुहट्टवस अकामते अवस्सवसे कालमासे कालं किच्चा अहे सत्तमाए पुढवीए उक्कोसकालट्ठिइयंसि नरयंसि नेरइयत्ताए उववण्णे । एवामेव समणाउसो १ जाव पव्वतिए समाणे पुनरवि माणुस्सए कामभोगे आसाइए जाव अणुपरियट्टिस्सति जहा व से कंडरीए राया। मू. (२१८) ततेणं से पोंडरीए अनगारे जेणेव थेरा भगवंतो तेणेव उवा०२ थेरे भगवंते Page #254 -------------------------------------------------------------------------- ________________ २५१ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-१९ वंदति नमसतिर थेराणंअंतिएदोघंपिचाउज्जामंधम्म पडिवज्जति, छट्टखमणपारणगंसि पढमाए पौरिसीएसज्झायंकरेतिर जावअडमाणेसीयलुक्खं पाणभोयणंपडिगाहेति २ अहापज्जत्तमितिकट्ट पडिणियत्तति, जेणेव थेरा भगवंतो तेणेव उवा० २ भत्तपाणं पडिदंसेति २ थेरेहिं भगवंतेहिं अब्भणुनाए समाणे अमुच्छिते ४ बिलमिव पन्नगभूएणं अप्पाणेणं तं फासुएसणिज्जं असण ४ सरीरकोट्टगंसि पक्खिवति, ततेणं तस्स पुंडरीयस्स अणगारस्सतं कालाइकंतं असं विरसंसीयलुक्खं पानभोयणं आहारियस्स समाणस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स से आहारे नो सम्मं परिणमति, तते णं तस्स पुंडरीयस्स अनगारस्स सरीरगंसि वेयणा पाउब्भूया उज्जला जाव दुरहियासापित्तज्जरपरिगयसरीरे दाहवक्कंतीए विहरति, ततेणं से पुंडरीए अनगारे अत्थामे अबले अवीरिए अपुरिसकारपरक्कमे करयल जाव एवं व०_ नमोऽत्थु णं अरिहंताणंजाव संपत्ताणं नमोऽत्युणं थेराणं भगवंताणं मम धम्मयरियाणं धम्मोवएसयाणंपुब्बिंपियणंमएथेराणंअंतिए सव्वेपाणातिवाए पच्चक्खाएजावमिच्छादसणसल्ले णं पञ्चक्खाए जाव आलोइयपडिकते कालमासे कालं किच्चा सव्वट्ठसिद्धे उववन्ने । ततो अनंतरं उव्वट्टित्ता महाविदेहे वासे सिज्झिहिति जाव सव्वदुक्खाणमंतंकाहिति । एवामेव समणाउसो ! जाव पव्वतिए समाणे माणुस्साएहिं कामभोगेहिं नो सञ्जति नो रज्जति जाव नो विप्पडिघायमावञ्जति से णं इहभवे चेव बहूणं समणाणं बहूणं समणाणं बहूणं समणीणंबहूणंसावयाणंबहूणंसाविगाणं अच्चणिज्जे वंदणिज्जे पूयणिजे सक्कारणिजे सम्माणणिजे कल्लाणं मंगलं देवयं चेइयं पञ्जुवासणिज्जेत्तिकट्टपरलोएऽवियणं नो आगच्छति बहूणि दंडणाणि यमुंडणाणि य तज्जणाणि यताडणाणि यजाव चाउरंतं संसारकंतारंजाव वीतीवइस्सति जहाव से पोंडरीए अनगारे । एवं खलु जंबू! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगारेणं जाव सिद्धिंग-इणामधेनं ठाणं संपत्तेणं एगूणवीसइमस्स नायज्झयणस्स अयमढे पन्नत्ते ॥ एवं खलु जंबू! समणेणंभगवया महावीरेणंजावसिद्धिगइणामधेजंठाणं संपत्तेणं छहस्सअंगस्स पढमस्स सुयक्खंधस्स अयमढे पण्णत्तेत्तिबेमि॥ ___मू. (२१९) तस्स णं सुयक्खंधस्स एगूणवीसं अज्झयणाणि एक्कसरगाणि एगूणवीसाए दिवसेसु समति वृ. सर्वं सुगम, नवरं उपनयविशेषोऽयम्,॥१॥ “वाससहस्संपिजई काऊणं संजमं सविउलंपि। अंते किलिट्ठभावो न विसुजइ कंडरीउव्व ॥ ॥२॥ तथा अप्पेणवि कालेणं केइ जहागहियसीलसामण्णा। साहिति निययकजं पुंडरीयमहारिसिव्व जहा ।।" अध्ययनं-१९-समाप्तम् प्रथमश्रुत स्कन्धः समाप्तः मुनि दीपरत्न सागरेण संशोधिता सम्पादीता ज्ञाताधर्मकथाङ्ग सूत्रस्य अभयदेवसूरि विरचिता प्रथम श्रुतस्कन्धस्य टीका परिसमाप्ता। Page #255 -------------------------------------------------------------------------- ________________ २५२ ज्ञाताधर्मकथाङ्ग सूत्रम्-२/१/१/२२० श्रुतस्कन्धः -२ वर्ग:-१ (अध्ययनं-१-काली वृ. अथ द्वितीयो व्याख्याते, अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वात्राप्तोपालम्भादिभिर्तिधर्मार्थे उपनीयते, इह तु स एव साक्षात्कथाभिरभिधीयते इत्यवंसम्बन्धोऽयम् मू. (२२०) तेणं कालेणं २ रायगिहे नामं नयरे होत्था, वण्णओ, तस्स णं रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए तत्थ णं गुणसीलए णामंचेइए होत्था वण्णओ, तेणं कालेणं२ समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मा नामंथेराभगवंतोजातिसंपन्ना कुलसंपन्ना जाव चउद्दसपुव्वी चउनाणोवगया पंचहिं अनगारसएहिं सद्धिं संपरिवुडापुव्वाणुपुट्विं चरमाणा गामाणुगामंदुइज्जमाणा सुहं सुहेणं विहरमाणाजेणेव रायगिहे नयरे जेणेव गुणसीलए चेइएजाव संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया, धम्मो-कहिओ, परिसा जामेव दिसंपाउन्भूया तामेव दिसिं पडिगया, तेणंकालेणं २ अज्जसुहम्मस्सअनगारस्सअंतेवासी अज्जजंबूनामंअनगारे जाव पञ्जुवासमाणेएवंव०-जतिणंभंते! समणेणंजावसंपत्तेणंछहस्सअंगस्सपढमसुयक्खंधस्सणनयसुयाणं अयमढे पन्नत्ते दोच्चस्स गंभंते ! सुयक्खंधस्स धम्मकहाणं समणेणं जाव संपत्तेणं के अढे प०?, एवं खलु जंबू! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पं०, तं० चमरस्सअग्गमहिसीणं पढमेवग्गे १ बलिस्स बइरोयणिंदस्स वइरोयणरनोअग्गमहिसीणं बीए वग्गे २ असुरिंदवजाणं दाहिणिल्लाणं इंदाणं अग्गमहिसीणं तइए वग्गे ३ उत्तरिल्लाणं असुरिंदवज्जियाणं भवणवासिइंदाणं अग्गमहिसीणं चउत्थे वग्गे ४ दाहिणिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं पंचमे वग्गे ५ उत्तरिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं छठे वग्गे ६ चंदस्स अग्गमहिसीणं सत्तमे वग्गे ७ सूरस्स अग्गमहिसीणं अट्ठमेवग्गे ८ सक्कस्स अग्गमहिसीणं नवमे वग्गे ९ ईसाणस्स अग्गमहिसीणं दसमे वग्गे १०॥ जति णं भंते समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पं० पढमस्स णं भंते ! वग्गस्स समणेणंजाव संपत्तेणं के अड्डे पन्नत्ते?, एवं खलु जंबू!समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पंच अज्झयणा पं० तं०-काली राई रयणी विजू मेहा, जइ णं भंते ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पंच अज्झयणा पं० पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अढे पं०?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे णयरे गुणसीलए चेइए सेणिए राया चेलणा देवी सामी समोसरिए परिसा निग्गया जाव परिसा पञ्जुवासति, तेणं कालेणं २ काली नामं देवी चमरचंचाए रायहाणीए कालवडिंसगभवणे कालंसि सीहासणंसि चउहिं सामाणियसाहस्सीहिंचउहि मयहरियाहिंसपरि-वाराहिं तिहिं पसिसाहिं सत्तहिं अणिएहंसत्तहिं अणियावहिवतीहिं सोलसहिं आयरक्ख-देवसाहस्सीहिं अन्नेहिं बहुएहि य कालवडिंसयभवणवासीहिं असुरकुमारेहिं देवीहिं देवेहि य सद्धिं संपरिवुडा महयाहय जाव विहरइ Page #256 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः-२, वर्ग:-१, अध्ययनं-१ २५३ इमंच णं केवलकप्पंजंबुद्दीवं २ विउलेणं ओहिणा आभोएमाणी २ पासइ, तत्थ समणं भगवंमहावीरंजंबुद्दीवेर भारहे वासेरायगिहे नगरेगुणसिलए चेइएअहापडिरूवंउग्गहंउग्गिण्हित्ता संजमेणंतवसा अप्पाणंभावमाणं पासति २त्ता हट्टतुट्ठचित्तमाणंदिया पीतिमणा जाव हयहियया सीहासणाओअब्भुढेति २ पायपीढाओ पञ्चोरुहतिर पाउयाओमुयतिर तित्थगराभिमुही सत्तट्ठ पयाइं अणुगच्छति २ वामंजाणुं अंचेति २ दाहिणं जाणुंधरणियलंसि निहटुतिखुत्तो मुद्धाणं धरणियलंसि निवेसेति २ ईसिंपचुण्णमइ २ कडयतुडियथंभियातो भुयातो साहरति २ करयल जाव कट्ट एवंव० नमोऽत्युणं अरहंताणं जाव संपत्ताणं नमोऽत्यु णं समणस्स भगवओ महावीरस्स जाव संपाविउकामस्स वंदामिणंभगवंत तत्थगयंइह गए पासउ मे समणे भगवं महावीरे तत्थ गए इह गयंतिकट्ठ वंदति २ नमंसति २ सीहासणवरंसि पुरत्थाभिमुहा निसण्णा, तते णं तीसे कालीए देवीए इमेयारूवे जाव समुप्पजित्था-सेयं खलु मे समणं भगवं महावीरं वंदित्ता जाव पछुवासित्तएत्तिकट्ठ एवं संपेहेति २ आभिओगिए देवे सद्दावेति २ एवं व०-एवं खलु देवा०! समणे भगवं महावीरे एवं जहा सुरियाभो तहेव आणत्तियं देइ जाव दिव्वं सुरवराभिगमणजोग्गं करेह २ जाव पछिपणह, तेवि तहेव करेत्ताजाव पञ्चप्पिणंति, नवरंजोयणसहस्सविच्छिन्नंजाणं सेसं तहेव तहेव णामगोयं साहेइ तहेव नट्टविहिं उवदंसेइ जाव पडिगया। भंतेत्ति भगवंगोयमे समणं महावीरं वंदति नमसंति २ एवं व०-कालिएणं भंते ! देवीए सा दिव्वा देविड्डी ३ कहिं गया० कूडागारसालादिलुतो, अहो णं भंते ! काली देवी महिड्डिया, कालिएणंभंते ! देवीए सा दिव्वा देविड्डी ३ किण्णा लद्धा किण्ण पत्ता किण्णा अभिसमण्णगया एवं जगा सूरियाभस्स जाव एवं खलु गोयमा ! तेणं कालेणं २ इहेव जंबुद्दीवे २ भारहे वासे आमलकप्पा नामं नयरी होत्थावण्णओअंबसालवणे चेइएजियसत्तू राया, तत्थणंआमलकप्पाए नयरीएकाले नामंगाहावती होत्था अड्डेजाव अपरिभूए, तस्सणंकालस्स गाहावइस्स कालसिरी नामं भारिया होत्था, सुकुमाल जाव सुरूवा, तस्स णं कालगस्स गाहावतिस्स धूया कालसिरीए भारियाए अत्तया काली नामंदारिया होत्था, वड्वा वडुकुमारीजुण्णाजुण्णकुमारी पडियपुयत्थणी निवित्रवरा वरपरिवज्जियावि होत्या, तेणं कालेणं २ पासे अरहा पुरिसादाणीए आइगरे जहा वद्धमाणसामी नवरं नवहत्थुस्सेहे सोलसहिंसमणसाहस्सीहिं अहत्तीसाएअज्जियासाहस्सीहिं सद्धिं संपरिवुडे जाव अंबसालवणे समोसढे परिसा णि जाव पञ्जुवासति, ततेणंसा कालीदारियाइमीसे कहाएलद्धट्ठासमाणी हट्ठजावहिययाजेणेव अम्मापियरो तेणेव उवा०२ करयल जावएवं व०-एवं खलु अम्मयाओ! पासे अरहा पुरिसादाणीए आइगरे जाव विहरति, तं इच्छामि णं अम्मयाओ ! तुब्भेहिं अब्भणुन्नाया समाणी पासस्स अरहओ पुरिसादाणीयस्स पायवंदिया गमित्तए?, अहासुहं देवा०! मा पडिबंधं करेहि, तते णं सा कालिया दारिया अम्मापिईहिं अब्भणुन्नाया समाणी हट्ट जाव हिययाण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पवेसाई मंगल्लातिं वत्थाति पव्वर परिहिया अप्पमहग्घाभरणालंकियसरीराचेडियाचक्कवालपरिकिण्णासातो गिहातो पडिनिक्खमति२ जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिय जाणप्पवरे तेणेव उवा०२ धम्मियं जाणवरंदुरूढा, तते Page #257 -------------------------------------------------------------------------- ________________ २५४ ज्ञाताधर्मकथाङ्ग सूत्रम्-२/१/१/२२० णं सा काली दारिया धम्मियं जाणपवरं एवं जगा दोवती जाव पञ्जुवासति, तते णं पासे अरहा पुरिसादाणीए कालीए दारियाए तीसे यमहतिमहालयाए परिसाए धम्मं कहेइ, तते णं सा काली दारिया पासस्स अरहओ पुरिसादाणीयस्स अंतिए धम्मं सोचा निसाम हट्ट जाव हियया पासं अरहं पुरिसादाणीयं तिक्खुत्तो वंदति नमंसति २ एवं व० सद्दहामिणंभंते ! निग्गंथं पावयणंजाव से जहेयं तुब्भे वयह, जनवरं देवा०! अम्मापियरो आपुच्छामि, तते णं अहं देवाणुप्पियाणं अंतिए जाव पव्वयामि, अहासुहं देवा०! तते णं सा काली दारिया पासेणं अरहया पुरिसादाणीएणं एवं वुत्ता समाणी हट्ठ जाव हिययापासंअरहवंदति २ तमेवधम्मियं जाणप्पवरंदुरुहति २ पासस्स अरहओपुरिसादाणीयस्स अंतियातो अंबसालवणाओचेइयाओपडिनिक्खमतिर जेणेव आमलकप्पा नयरी तेणेव उवा० २ आमलकप्पंनयरिंमझमझेणंजेणेवबाहिरियाउवट्ठाणसाला तेणेव उवा०२ धम्मियंजाणपवरं ठवेति २ धम्मियाओ जाणप्पवराओ पच्चोरुहति २ जेणेव अम्मापियरा तेणेव उवा०२ करयल एवंव०-एवंखलु अम्मयाओ! मए पासस्स अरहतो अंतिएधम्मे निसंते सेऽविय धम्मे इच्छिए पडिच्छिए अभिरूतिए, तएणं अहंअम्मयाओ! संसारभउब्विग्गा भीया जम्मणमरणाणं इच्छामि णं तुब्भेहिं अब्भणुन्नाया समाणी पासस्स अरहतो अंतिए मुंडा भवित्ता आगारातो अनगारियं पव्वतित्तए, अहासुहं देवा० ! मा पडिबंधं क०, तते णं से काले गाहावई विपुलं असनं ४ उवक्खडावेति २ मित्तनाइनियगसयणसंबंधिपरियणंआमंतेतिर ततो पच्छाण्हाएजाव विपुलेणं पुप्फवत्थगंधमल्लालंकारेणंसक्कारेत्ता सम्माणेत्तातस्सेव मित्तनातिनियगसयणसंबंधिपरियणस्सपुरतो कालियंदारियंसेयापीएहिं कलसेहिं ण्हावेति २ सव्वालंकारविभूसियं करेति २ पुरिससहस्सवाहिणीयं सीयं दुरुहेति २ मित्त नाइनियगसयणसंबंधिपरियणेणं सद्धिं संपरिवुडा सव्विड्डीए जाव रवेणं आमलकप्पं नयरिं मज्झमज्झेणं निग्गच्छति २ जेणेव अंबसालवने चेइए तेणेव उवा० २छत्ताइए तित्थगराइसए पासति २ सीयं ठवेइ २ कालियं दारियं अम्मापियरो पुरओ काउं जेणेव पासे अरहा पुरिसा० तेणेव उवा०२ वंदइ नमसइ २ ता एवं व०-एवं खलु देवा० ! काली दारिया अम्हंधूया इट्ठा कंता जाव किमंग पुन पासणयाए?, एस णं देवा० ! संसारभउब्बिग्गा इच्छइ देवाणुप्पियाणं अंतिए मुंडा भवित्ताणं जाव पव्वइत्तए, तं एयं णं देवाणुप्पियाणं सिस्सिणिभिक्खं दलयामो पडिच्छंतु णं देवाणुप्पिया! सिस्सिणिभिक्खं, अहासुहं देवाणुप्पिया! मापडिबंधं, ततेणं काली कुमारी पासं अरहं वंदति २ उत्तरपुरच्छिमं दिसिभागं अवक्कमति २ सयमेव आभरणमल्लालंकारं ओमुयति २ सयमेव लोयं करेति २ जेणेव पासे अरहा पुरिसादाणीए तेणेव उवा०२ पासं अरहं तिखुत्तो वंदति २ एवं व०-आलित्ते णं भंते ! लोए एवं जहा देवानंदा जाव सयमेव पव्वाविउं, तते णं पासे अरहा पुरिसादानीए कालिं सयमेव पुप्फचूलाए अजाए सिस्सिणियत्ताए दलयति, तते णं सा पुप्फचूला अज्जा कालिं कुमारिं सयमेव पव्वावेति, जाव उवसंपज्जित्ताणं विहरति, तते णं सा काली अजा जाया ईरियासमिया जाव गुत्तबंभयारिणी, तते णं सा काली अज्जा पुष्फचूलाअजाए अंतिए सामाइयमाइयाति एक्कारस अंगाई अहिजइ बहूहिं चउत्थ जाव Page #258 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, वर्ग:-१, अध्ययनं - 9 २५५ विहरति, तते गं साकाली अज्जा अन्नया कयातिं सरीरबाउसिया जाया यावि होत्था, अभिक्खणं २ हत्थे धोवइ पाए धोवइ सीसं धोवइ मुहं धोवइ थणंतराइं धोवइ कक्खंतराणि धोवति गुज्झंतराई धोवइ जत्थ २ वियणं ठाणं वा सेज्ञ्जं वा णिसीहियं वा चेतेइ तं पुव्वामेव अब्भुक्खेत्ता ततो पच्छा आसयति वा सयइ वा, तते णं सा पुष्कचूला अज्जा कालिं अज्जं एवं व० - नो खलु कप्पति देवा० ! समणीणं निग्गंधीणं सरीरबाउसियाणं होत्तए तुमं च णं देवाणुप्पिया ! सरीरबाउसिया जाया अभिक्खणं २ हत्थे धोवसि जाव आसयाहि वा सयाहि वा तं तुमं देवाणुप्पिए ! एयस्स ठाणस्स आलोएहि जाव पायच्छित्तं पडिवज्जाहि, तते णं सा काली अज्जा पुप्फचूलाए अज्जाए एयमहं नो आढाति जाव तुसिणीया संचिट्ठति, तते णं ताओ पुप्फचूलाओ अज्जाओ कालिं अजं अभिक्खणं २ हीलेति निंदंति खिंसंति गरिहंति अवमण्णंति अभिक्खणं २ एयमहं निवारेंति, तते णं तीसे कालीए अज्जाए समणीहिं निग्गंथीहिं अभिक्खणं २ हीलिजमाणीए जाल वारिजमाणीए इमेयारूवे अब्भत्थिए जाव समुप्पजित्थाजया णं अहं आगारवासं मज्जे वसित्था तया णं अहं सयंवसा जप्पिभिदं च णं अहं मुंडे भवित्ता आगाराओ अनगारियं पव्वतिया तप्पभिइं च णं अहं परवसा जाया, तं सेयं खलु मम कल्लं पाउप्पभायाए रयणीए जाव जलते पाडिक्कियं उवस्सयं उवसंपज्जित्ता णं विहरित्तएत्तिकड्ड एवं संपेहेति २ कल्लं जाव जलते पाडिएक्कं उवस्सयं गिण्हति, तत्थ णं अनिवारिया अनोहट्टिया सच्छंदमती अभिक्खणं २ हत्थे धोवेति जाव आसयइ वा सयइ वा, तए णं सा काली अज्जा पासत्था पासत्थविहारी ओसन्ना ओसन्नविहारी कुसीला २ अहाछंदा २ संसत्ता २ बहूणि वासाणि सामन्नपरियागं पाउणइ २ अद्धमासियाए संलेहणाए अत्ताणं झूसेति २ तीसं भत्ताइं अनसणाए छेएइ २ तस्स ठाणस्स अनालोइयअपडिक्कंता कालमासे कालं किच्चा चमरचंचाए रायहाणीए कालवडिंसए भवणे उववायसभाए देवसयणिज्जंसि देवदूसंतरिया अंगुलस्स असंखेज्जाइभागमेत्ताए ओगाहणाए कालीदेवीत्ताए उववन्ना, तते णं सा काली देवी अहुणोववन्ना समाणी पंचविहाए पञ्जत्तीए जहा सूरियाभो जावल भासमणपञ्जत्तीए, तते णं सा काली देवी चउण्हं सामाणियसाहस्सीणं जाव अन्नेसिं च बहूणं कालवडेंसगभवणवासीणं असुरकुमाराणं देवाण य देवीण य आहेवच्चं जाव विहरति, एवं खलु गो० ! कालीए देवीए सा दिव्वा देवड्डी ३ लद्धा पत्ता अभिसमन्नागया, कालीए णं भंते! देवीए केवतियं कालं ठिती पन्नत्ता ?, गो० ! अड्डाइज्जाइं पलिओवमाइं ठिई पन्नत्ता, काली णं भंते! देवी ताओ देवलोगाओ अनंतरं उववट्टित्ता कहिं गच्छिहिति कहं उववजिहिति ?, गो० ! महाविदेहे वासे सिज्झिहिति, एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमवग्गस्स पढमज्झयणस्स अयमट्टे पन्नत्तेत्तिबेमि । वृ. सर्वः सुगमः, नवरं 'किण्णा लद्ध' त्ति प्राकृतत्वात् केन हेतुना लब्धा - भवान्तरे उपार्जिता प्राप्ता - देवभवे उपनीता अभिसमन्वागता - परिभोगतः उपयोगं प्राप्तेति, 'वड्ड' त्ति बृहती वयसा सैव बृहत्त्वादपरिणीतत्त्वाच्च बृहत्कुमारी जीर्णा शरीरजरणाव द्धेत्यर्थः सैव जीर्णत्वापरिणत्वाभ्यां जीर्णकुमारी जीर्णशरीरत्वादेव पतितपुतस्तनी - अवनतिगतनितम्बदेशवक्षोजा निर्विण्णाश्च वराः - परिणेतारो यस्याः सा निर्विण्णवरा अत एव वरपरिवर्जितेति शेषं सूत्रसिद्धम् ॥ श्रुतस्कन्ध: - २, वर्गः - १, अध्ययनं १ – समाप्तम् Page #259 -------------------------------------------------------------------------- ________________ २५६ ज्ञाताधर्मकथाङ्ग सूत्रम्-२/१/२/२२१ (वर्ग:-१ अध्ययनं-२-राई) मू. (२२१) जतिणं भंते! समणेणंजाव संपत्तेणंधम्मकहाणं पढमस्स वग्गस्स पढमज्झयणस्स अयमढे प० बितियस्सणंभंते! अज्झयणस्स समणेणं भगवया महावीरेणंजाव संपत्तेणं के० अढे पन्नते?, एवं खलु जंबू! तेणं कालेणं२ रायगिहे नगरे गुणसीलए चेइए सामी समोसढे परिसा निग्गया जाव पज्जुवासति, तेणं कालेणं २ राई देवी चमरचंचाए रायहाणीए एवं जहा काली तहेव आगया नट्टविहिं उवदंसेत्तापडिगया, भंतेत्तिभगवंगो०! पुव्वभवपुच्छा, एवं खलुगो०! तेणंकालेणं आमलकप्पा नयरी अंबसालवने चेइए जियसत्तू राया राई गाहावती राईसिरी राई दारिया पासस्स समोसरणं राई दारिया जहेव काली तहेव निक्खंता तहेव सरीरबाउसिया तं चेव सव्वंजाव अंतं काहिति। एवं खलु जंबू! बिइयज्झयणस्स निक्खेवओ२। (वर्गः१-अध्ययनं-३-रयणी) मू. (२२२) जति णं भंते ! तइयज्झयणस्स उक्खेवतो, एवं खलु जंबू ! रायगिहे नयरे गुणसिलए चेइए एवं जहेव राती तहेव रयणीवि, नवरं आमलकप्पा नयरी रयणी गाहावती रयणसिरी भारिया रयणी दारिया सेसं तहेव जाव अंतं काहिति३। (वर्ग: १ अध्ययनं-४-विजू ) ___ मू. (२२३) एवं विजूविआमलकप्पा नयरी विज्जुगाहावती विजुसिरिभारिया विजुदारिया सेसंतहेव४। (वर्ग:-१ अध्ययनं-५-मेघा) मू. (२२४) एवं मेहावी आमलकप्पाए नयरीए मेहे गाहावती मेहसिरि भारिया मेहा दारिया सेसंतहेव ५। एवं खलु जंबू समणेणं जाव संपत्तेणं धम्मकहाणं पढमस्स वग्गस्स अयमढे पन्नते। (वर्ग:२ अध्ययानि-१-५) मू. (२२५) जतिणं भंते! समणेणंजाव संपत्तेणं दोच्चस्स वग्गस्स उक्खेवओ, एवं खलु जंबू ! समणेणं जाव संपत्तेणं दोच्चस्स वग्गस्स पंच अज्झयणा पं०, तं०-सुंभा निसुंभा रंभा निरंभामदणा, जतिणंभंते! समणेणंजावसंपत्तेणंधम्मकहाणंदोबस्सवग्गस्सपंच अज्झयणा पं०, दोच्चस्स णं भंते ! वग्गस्स पढमज्झयणस्स के० अढे पं०?, एवं खलु जंबू! तेणं कालेणं २ रायगिहे नयरे गुणसीलए चेइए सामी समोसढो परिसा णिग्गया जाव पञ्जुवासति, . तेणं कालेणं २ सुंभा देवी बलिचंचाए रायहाणीए सुंभवडेंसए भवणे सुभंसिसीहासणंसि कालीगमएणं जाव णट्टविहिं उवदंसेत्ता जाव पडिगया, पुव्वभवपुच्छा, सावत्थी नयरी कोट्टए चेइए जियसत्तू राया सुंभेगाहावती सुंभसिरी भारिया सुंभा दारिया सेसं जहा कालिया Page #260 -------------------------------------------------------------------------- ________________ २५७ श्रुतस्कन्धः-२, वर्गः-२, अध्ययनं-५ नवरं अछुट्टाति पलिओवमाई ठिती, एवं खलु जंबू ! निक्खेवओ अज्झयणस्स एवं सेसाविचत्तारिअज्झयणा, सावत्थीएनवरंमाया पिया सरिसनामया, एवं खलुजंबू! निक्खेवओ बितीयवग्गस्स। (वर्ग-३-अध्ययनानि- १....५४) मू. (२२६) उक्खेवओ तइयवग्गस्स एवं खलु जंबू! समणेणं भगवया महावीरेणं जान संपत्तेणं तइयस्स वग्गस्स चउपण्णं अज्झयणा पन्नत्ता, तं०-पढमे अज्झयणे जाव चउपन्नति अज्झयणे, जतिणं भंते! समणेणं जाव संपत्तेणं के अड्डे पन्नत्ते?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नयरे गुणसीलए चेइए सामी समोसढे परिस णिग्गया जाव पज्जुवासति, तेणं कालेणं २ इलादेवी धरणीए रायहाणीए इलावडंसए भवणे इलंसिसीहासणंसिएर कालीगमएणंजाव नट्टविहिं उवदंसेत्ता पडिगया, पुव्वभवपुच्छा, वाणारसीए नयरे काममहावणे चेइए इले गाहावती इलसिरी भारिया इला दारिया सेसंजहा कालीए नवरंधरणस्स उग्गमहिसित्ताए उववाओ सातिरेगअद्धपलिओवमठिती सेसंतहेव, एवं खलु निक्खेवओ पढमज्झयणस्स, एवं कमा सतेरा सोयामणी इंदा घणा विज्जुयावि, सव्वाओ एयाओ धरणस्स अग्गमहिसीओएव, एते छ अज्झयणा वेणुदेवस्सवि अविसेसिया भाणियव्वा एवं जाव गोसस्सवि एए चेव छ अज्झयणाएवमेते दाहिणिल्लाणं इंदाणं चउप्पण्णं अज्झयणा भवंति, सव्वाओवि वाणारसीए काममहावणे चेइए तइयवग्गस्स निक्खेवओ। (वर्ग:-४- अध्ययनानि-१-५४) चउत्थस्स उक्खेवओ, एवं खलु जंबू! समणेणंजाव संपत्तेणंधम्मकहाणंचउत्थवग्गस्स चउप्पण्णं अज्झयणा पं०, तं०- पढमे अज्झयणे जाव चउप्पन्नइमे अज्झयणे, पढमस्स अज्झयणस्स उक्खेवओ गो० ! एवं खलु जंबू! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा पञ्जुवासति, तेणं कालेणं २ रूया देवी रूयाणंदा रायहाणी रूयगवडिंसए भवणे रूयगंसि सीहासणंसिजहा कालीए तहा नवरं पुव्वभवे चंपाए पुण्णभद्दे चेतिए रूयगगाहावई रूयगसिरी भारिया रूया दारिया सेसं तहेव, नवरं भूयानंद अग्गमहिसित्ताए उववाओ देसूणं पलिओवमं ठिई निक्खेवओ, एवं खलु सुरूयावि रूयंसावि रूयगावतीवि रूयकंतावि रूयप्पभावि, एयाओ चेव उत्तरिल्लाणं इंदाणं भाणियव्वाओ जाव महाघोसस्स, निक्खेवओ चउत्थवग्गस्स। (वर्गः-५ अध्ययना नि-१...५४ ) पंचमवग्गस्स उक्खेवओ, एवं खलु जंबू ! जाव बत्तीसं अज्झयणा पं०, तं०मू. (२३०) कमला कमलप्पभा चेव, उप्पला य सुदंसणा। रूववती बहुरूवा, सूरूवा सुभगाविय ॥ 1717 Page #261 -------------------------------------------------------------------------- ________________ २५८ ज्ञाताधर्मकथाङ्ग सूत्रम्-२/५/१-५४/२३१ मू. (२३१) पुण्णा बहुपुत्तिया चेव, उत्तमा भारियावि। पउमा वसुमती चेव, कणगा कणगप्पभा॥ मू. (२३२) वडेंसा केउमती चेव, वइरसेणा रयिप्पिया। रोहिणी नमिया चेव, हिरी पुप्फवतीतिय॥ मू. (२३३) भुयगा भुयगवती चेव, महाकच्छाऽपराइया। सुघोसा विमला चेव, सुस्सरा य सरस्वती ॥ ___ उक्खेवओ पढमज्झयणस्स, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा पञ्जुवासति, तेणं कालेणं २ कमलादेवी कमलाएरायहाणीए कमलवडेंसएभवणे कमलसि सीहासणंसि सेसंजहा कालीए तहेव नवरं पुव्वभवे नागपुरे नयरे सहसंबवणे उजाणे कमलस्स गाहावतिस्स कमलसिरीए भारियाए कमला दारिया पासस्स० अंतिए निक्खंता कालस्स पिसायकुमारिंदस्स अग्गमहिसी अद्धपलिओवमं ठिती, एवं सेसावि अज्झयणा दाहिणिल्लाणं वाणमंतरिंदाणं, भाणियव्वाओ सव्वाओ नागपुरे सहसंबवने उज्जाणे माया पिया धूया सरिसनामया, ठिती अद्धपलिओवमं । (वर्गः-६-अध्ययनानि-१...३२) मू. (२३४) छट्ठोवि वग्गो पंचमवग्गसरिसो, नवरं महाकालिंदाणं उत्तरिलल्लाणं इंदाणं अग्गमहिसीओपुवभवेसागेयनयरे उत्तरकुरुउजाणेमाया पिया धूया सरिसणामया सेसंतंचेव। (वर्गः-७ अध्ययनानि-१-४) मू. (२३५) सत्तमस्स वग्गस्स उवक्खेवओ, एवं खलु जंबू ! जाव चत्तारि अज्झयणा पं०, तं०-सूरप्पभा आयवा अचिमाली पभंकरा, पढमज्झयणस्स उक्खेवओ, एवं खलु जंबू! तेणं कालेणं २ रायगिहे समोसरणंजाव परिसा पञ्जुवासइ, तेणं कालेणं २सूरप्पभा देवी सूरंसि विमाणंसिसूरप्पभंसि सीहासणंसि सेसंजहा कालीएतहा नवरंपुव्वभवो अरक्खुरीए नयरीए सूरप्पभस्स गाहावइस्ससूरसिरीए भारियाए सुरप्पभादारिया सूरस्सअग्गमहिसी ठिती अद्धपलिओवमं पंचहिं वाससएहिं अब्भहियं सेसंजहा कालीए, एवं सेसाओवि सव्वाओ अरक्खुरीए नयरीए। (वर्गः-८-अध्ययननि-१-४) मू. (२३६) अट्ठमस्स उक्खेवओ, एवं खलु जंबू ! जाव चत्तारि अज्झयणा पं०, तं०-चंदप्पभा दोसिणाभा अचिमाली पभंकरा, पढमस्स अज्झयणस्स उक्खेवओ, एवं खलु जंबू! तेणंकालेणं २ रायगिहे समोसरणंजाव परिसापज्जुवासति, तेणं कालेणं चंदप्पभा देवी चंदप्पभंसि विमाणंसि चंदप्पभंसि सीहासणंसि सेसं जहा कालीए, नवरं पुव्वभवे महुराए नयरीए भंडिवडेंसए उज्जाणे चंदप्पभे गाहावतीचंदसिरीभारिया चंदप्पभा दारिया चंदस्सअग्गमहिसी ठिती अद्धपलिओवमंपण्णासाए वाससहस्सेहिंअब्भहियं सेसंजहा कालीए, एवं सेसाओवि महुराए नयरीए मायापियरोवि धूयासरिसणामा। Page #262 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः -२, वर्गः-९, अध्ययनं - ९-८ वर्ग:- ९ अध्ययनानि - १... ८ मू. (२३७) नवमस्स उक्खेवओ, एवं खलु जंबू ! जाव अट्ठ अज्झयणा पं०, तं० – पउमा सिवाय सती अंजू रोहिणी नवमिया अचला अच्छरा, पढमज्झयणस्स उक्खेवओ, एवं खलु जंबू तेणं कालेणं रायगिहे समोसरणं जाव परिसा पजुवासइ, तेणं कालेणं २ पउमावई देवी सोहम्मे कप्पे पउमवडेंसए विमाणे सभाए सहम्माए पउमंसि सीहासांसि जहा कालीए एवं अट्ठवि अज्झयणा कालीगमएणं नायव्वा, नवरं सावत्थीए दो जणीओ हत्थिणाउरे दो जणीओ कंपिल्लपुरे दो जणीओ सागेयनयरे दो जणीओ पउमे पियरो विजया मायराओ सव्वाओऽवि पासस्स अंतिए पव्वतियाओ सक्कस्स अग्गमहिसीओ ठिई सत्त पलि ओवमाइं महाविदिहे वासे अंतं काहिंति । वर्ग:- १० - अध्ययनानि - १... ८ मू. (२३८) दसमस्स उक्खेवओ, एवं खलु जंबू ! जाव अट्ठ अज्झयणा पं०, तं०मू. (२३९) कण्हा य कण्हराती रामा तह रामरक्खिया वसू या । वसुगुत्ता वसुमित्ता वसुंधरा चेव ईसाणे ।। २५९ मू. (२४०) पढमज्झयणस्स उक्खेवओ, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पज्जुवासति, तेणं कालेणं २ कण्हा देवी ईसाणे कप्पे कण्हवडेंसए विमाणे सभाए सुहम्माए कण्हंसि सीहासणंसि सेसं जहा कालीए एवं अट्ठवि अज्झयणा कालीगमएणं नेयव्वा, नवरं पुव्वभवे वाणारसीए नयरीए दो जणीओ रायगिहे नयरे दो जणीओ सावत्थीए नयरीए दो जणीओ कोसंबीए नयरीए दो जणीओ रामे पिया धम्मा माया सव्वाओऽवि पासस्स अरहओ अंतिए पव्वइयाओ पुप्फचलाए अज्जाए सिस्सिणीयत्ताए ईसाणस्स अग्गमहिसीओ ठिती नव पलिओवमाइं महाविदेहे वासे सिज्झिहिंति वुज्झिहिंति मुच्चिहिंति सव्वदुक्खाणं अंतं काहिंति । एवं खलु जंबू ! निक्खेवओ दसमवग्गस्स ।। वर्ग:- १० - समाप्तः मू. (२४१) एवं खलु जंबू ! समणेणं भगवया महावीरेणं आदिगरेणं तित्थगरेणं संयसंबुद्धेणं पुरिसोत्तमेणं जाव संपत्तेण० । धम्मकहा सुयक्खंधो समत्तो दसहिं वग्गेहिं नायाधम्मकहाओ समत्ताओ । श्रुतस्कन्धः २ - समाप्तः नमः श्रीवर्द्धमानाय, श्रीपार्श्वप्रभवे नमः । श्रीमत्सरस्वत्यै, सहायेभ्यो नमो नमः ॥ वृ. ॥ १ ॥ ॥ २ ॥ इह हि गमनिकार्थं यन्मया व्यूहयोक्तं, किमपि समयहीनं तद्विशोध्यं सुधीभिः । नहि भवति विधेया सर्वथाऽस्मिन्नुपेक्षा, दयितजिनमतानां तायिनां चाङ्गिवर्गे ॥ Page #263 -------------------------------------------------------------------------- ________________ २६० ॥३॥ 11811 ॥५॥ ॥ ६ ॥ ॥७॥ 11211 ॥९॥ 1190 11 11 99 11 ॥ १२ ॥ परेषां दुर्लक्षा भवति हि विपक्षाः स्फुटमिदं, विशेषाद् वृद्धानामतुलवचनज्ञानमहसाम् । निराम्नायाधीभिः पुनरतितरां मादशजनैस्ततः शास्त्रार्थे मे वचनमनधं दुर्लभमिह ॥ ततः सिद्धान्ततत्त्वज्ञैः, स्वयमूह्यः प्रयत्नतः । न पुनरस्मदाख्यात, एव ग्राह्यो नियोगतः ॥ तथापि माऽस्तु मे पापं सङ्घमत्युपजीवनात् । वृद्धान्यासानुसारिखाद्धितार्थं च प्रवृत्तितः ॥ तथाहि - किमपि स्फुटीकृतमिह स्फुटेऽप्यर्थतः, सकष्टमतिदेशतो विविधवाचनातोऽपि यत् । समर्थपदसंश्रयाद्विगुणपुस्तकेभ्योऽपि यत्, परात्महितहेतवेऽनभिनिवेशिना चेतसा ॥ यो जैनाभिमतं प्रमाणमनधं व्युत्पादयामासिवान्, प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादि सम्बन्धि तत् । नानावृत्तिकथाकथापथमतिक्रान्तं च चक्रे तपो निःसम्बन्धविहारमप्रतिहतशास्त्रानुसारात्तथा ॥ तस्याचार्यजिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनः, तद्बन्धोरपि बुद्धिसागर इति ख्यातस्य सूरेर्भुवि । छन्दोबन्धनिबद्धबन्धुरवचःशब्दादिसल्लक्ष्मणः, श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः ॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता । ज्ञाताधर्मकथाङ्गस्य, श्रुतभक्त्या समासतः ॥ निर्वृतककुलनभस्तलचन्द्रदोणाख्यसूरिमुख्येन । पण्डितगुणेन गुणवप्रियेण संशोधिता चेयम् ॥ प्रत्यक्षरं गणनया, ग्रन्थानं विनिश्चितम् । अनुष्टुभां सहस्राणि त्रीण्येवाष्टशतानि च ॥ एकादशसु शतेष्वथ विंशत्यधिकेषु विक्रमसमानाम् । अणहिलपाटकनगरे विजयदशम्यां च सिद्धेयम् ॥ ज्ञाताधर्मकथाङ्ग सूत्रम्-------- ६ षष्ठं अङ्गसूत्रं ज्ञाताधर्मकथा - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता ज्ञाताधर्मकथाङ्गसूत्रस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । *** Page #264 -------------------------------------------------------------------------- ________________ अध्ययनं-१, 119 11 नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ७ उपासकदशाङ्गसूत्रम् सटीकं (सप्तमं अङ्गसूत्रम्) (मूलसूत्रम्+अभयदेवसूरिविरचिता वृत्तिः) श्रीवर्द्धमानमानम्य, व्याख्या काचिद्विधीयते । उपासकदशादीनां प्रायो ग्रन्थान्तरेक्षिता ॥ २६१ वृ. तत्रोपासकदशाः सप्तममङ्ग, इह चायमभिधानार्थः- उपासकानां श्रमणोपासकानां सम्बन्धिनोऽनुष्ठानस्य प्रतिपादिका दशा: - दशाध्ययनरूपा उपासकदशाः, बहुवचनान्तमेतद् ग्रन्थनाम् । आसां च सम्बन्धाभिधेयप्रयोजनानि नामान्वर्थसामर्थ्येनैव प्रतिपादितान्यवगन्तव्यानि, तथाहि—उपासकानुष्ठानमिहाभिधेयं तदवगमश्च श्रोतॄणामनन्तरप्रयोजनं, शास्त्रकृतां तु तव्प्रतिबोधनमेव तत्, परम्परप्रयोजनमं तूभयेषामप्यपवर्गप्राप्तिरिति । सम्बन्धस्तु द्विविधः शस्त्रेष्वभिधीयतेउपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च तत्रोपायोपेयभावलक्षणः शस्त्रनामान्वर्थसामथ्येनैवासामभिहितः, तथाहि–इदं शस्त्रमुपाय एतत्साध्योपासकानुष्ठानावगम- श्चोपेयमित्युपायोपेयभावलक्षणः सम्बन्धः, गुरुपर्वक्रमलक्षणं तु सम्बन्धं साक्षाद्दर्शयितुमाह मू. (१) तेणं कालेणं तेणं समएणं चम्पा नामं नयरी होत्था, वण्णओ, पुणभद्दे चेइए । मू. (२) तेणं कालेणं तेणं समएणं अज्जसुहम्मे समोसरिए जाव जम्बु पज्जुवासमाणे एवं वयासी-जइणं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं छट्टस्स अङ्गस्स नायाधम्मकहाणं अयमट्टे पन्नत्ते सत्तमस्सणं भंते! अङ्गस्स उवासगदसाणं समणेणं जाव संपत्तेणं के अट्ठे प० ?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं सत्तमस्स अङ्गस्स दस अज्झयणा प० तं० वृ. 'तेणं कालेणं तेणं समएणमित्यादि, सर्वं चेदं ज्ञातधर्मकथाप्रथमाध्ययनविवरणानुसारेणानुगमनीयां । मू. (३) आनंदे 9 कामदेवे य २, गाहावइ चुलणीपिया ३ । सुरादेवे ४ चुल्लसय ५, गाहावइ कुंडकोलिए ६ सद्दालपुत्ते ७ महासयए ८, नंदिनीपिया ९ सालिहीपिंया १०। वृ. नवरं 'आनन्दे' इत्यादि रूपकं तत्रानन्दाभिधानोपासकवक्तव्यताप्रतिबद्धमध्ययनमानन्द एवाभिधीयते, एवं सर्वत्र, 'गाहावइ' त्ति गृहपतिः ऋद्धिमद्विशेषः 'कुण्डकोलिए' त्ति रूपकान्तः । मू. (४) जइ णं भंते ! समणेणं जाव संपत्तेणं सत्तमस्स अङ्गस्स उवासगदसगाणं दस अज्झयणा पन्नत्ता पढमस्स णं भन्ते ! समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ? ॥ Page #265 -------------------------------------------------------------------------- ________________ २६२ उपासकदशाङ्गसूत्रम् १/५ मू. (५) एवं खलुजंबू! तेणंकालेणं तेणं समएणं वाणियगामे नामंनयरे होत्या, वण्णओ, तस्सणंवाणियगामस्स नयरस्स बहियाउत्तरपुरच्छिमे दिसीभाए दूइपलासए नामंचेइए, तत्थणं वाणियगामे नयरे जियसत्तू राया होत्था वण्णओ, तत्थ णं वाणियगामे आनंदे नाम गाहावई परिवसइ, अड्डेजाव अपरिभूए । तस्सणं आनंदस्स गाहावइस्स चत्तारि हिरण्णकोडीओ निहाणपउत्ताओ चत्तारि हिरण्ण कोडीओ वुडिपउत्ताओचत्तारि हिरण्णकोडिओपवित्थरपउत्ताओचत्तारिवया दसगोसाहस्सिएणं वएणं होत्था। सेणं आनंदे गाहावई बहूणं राईसर जाव सत्थवाहाणं बहूसु कज्जेसु य कारणेसुय मन्तेसुयकुडुम्बेसुय गुज्झेसुय रहस्सेसुय निच्छएसुयववहारेसुयआपुच्छणिज्जे पडिपुच्छणिज्जे सयस्सवि यणं कुडुम्बस्स मेढी पमाणं आहारे आलम्बणं चक्खू, मेढीभूएजाव सव्वकजवट्टावए यावि होत्था । तस्सणंआनंदस्स गाहावइस्ससिवानंदा नामंभारिया होत्था, अहीण जावसुरुवाआनंदस्स गाहावइस्स इट्ठा आनंदेणं गाहावइणा सद्धिं अमुरत्ता अविरत्ता इट्ठा सद्द जाव पञ्चविहे माणुस्सए कामभोए पच्चणुभवमाणी विहरइ॥तस्सणंवाणियगामस्स बहिया उत्तरपुच्छिमे दिसीभाएएत्थ णं कोल्लाए नामं सन्निवेसे होत्था, रिद्धस्थिमिय जाव पासादीए ४॥ तत्थणंकोल्लाए सन्निवेसे आनंदस्स गाहावइस्स बहुए मित्तनाइयगसयणसम्बन्धिपरिजणे परिवसइ, अड्डेजाव अपरिभूए। तेणं कालेणं तेणंसमएणं समणे भगवं महावीरे जाव समोसरिए, परिसा निग्गया, कोणिए राया जहा तहा जियसत्तू निग्गच्छइ २ ताजाव पञ्जुवासइ ।। तएणं से आनंदे गाहावई इमीसे कहाए लद्धढे समाणे एवं खलु समणे जाव विहरइ, तं महाफलं जावगच्छामिणंजाव पज्जुवासामि, एवं सम्पेहेइ २ ताण्हाए सुद्धप्पावेसाइंजाव अप्पमहग्घाभरणालतियसरीरे सयाओ गिहाओ पडिनिक्खमइ २ ता सकोरण्टमल्लदामेणं छत्तेणं धरिजमाणेणंमणुस्सवगुरापरिक्खित्तेपायविहारचारेणंवाणियगामनयरंमज्झमज्झेणं निग्गच्छइ २ त्ता जेणामव दूइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ ता तिखुत्तो आयाहिणं पयाहिणं करेइ २ ता वन्दइ नमसइजाव पज्जुवासइ॥ वृ. 'प्रविस्तरो' धनधान्यद्विपदचतुष्पदादिविभूतिविस्तरः, 'व्रजा' गोकुलानि, दशगोसाहम्रिकेण-गोसहस्रदशकपरिमाणेनेत्यर्थः। मू. (६) तए णं समणे भगवं महावीरे आनंदस्स गाहावइस्स तीसे य महइमहालियाए जाव धम्मकहा, परिसा पडिगया, राया य गए। मू. (७) तएणं से आनंदे गाहावई समणस्स भगवओ महावीरस्स अन्तिए धम्मं सोचा निस्स हट्टतुट्ठ जावएवं वयासी-सद्दहामिणंभंते ! निग्गन्थं पावयणं पत्तियामिणं भंते! निग्गन्थं पावयणंरोएमिणंभंते! निग्गंथं पावयणंएवमेयंभंते तहमेयंभंते! अवितहमेयंभंते!इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते !से जहेयं तुब्भे वयत्तिकटु, __ जहा णं देवाणुप्पियाणं अंतिए बहवे राईसरतलवरमाडम्बियकोडुम्मबिय- सेट्ठिसैणावइसत्थवाहप्पिइओ मुण्डे भवित्ता अगाराओ अनगारियं पव्वइया नो खलु अहं तहा संचाएमि मुण्डे जावपव्वइत्तए, अहंणं देवाणुप्पियाणं अन्तिएपञ्चाणुव्वइयंसत्तसिक्खावइयंदुवालसविहं गिहिधम्म पडिवजिस्सामि, अहासुहं देवाणुप्पिया! मा पडिबंन करेह ॥ Page #266 -------------------------------------------------------------------------- ________________ अध्ययनं-१, २६३ मू. (८) तएणं से आनंदे गाहावई समणस्स भगवओ महावीरस्स अन्तिए तप्पढमयाए थूलगं पाणाइवायं पञ्चक्खाइ जावजीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयसा कायमा १ । तयानंतरं चणं थूलगंमुसावायं पञ्चक्खाइ जावज्जीवाए दुविहं तिविहेणं न करेमिन कारवेमि मणसा वयसा कायसा २ । तयानंतरं चणं थूलगं अदिन्नादाणं पच्चक्खाइ जावजीवाए दुविहं तिविहेणं न करेमिन कारवेमि मणसा वयमा कायसा ३ । तयानंतरं च णं सदारसंतोसिए परिमाणं करेइ, नन्नत्थ एकाए सिवानंदाए भारियाए, अवसेसं सव्वं मेहुणविहिं पञ्चक्खामि म० ३,४। तयानंतरं च णं इच्छाविहिपरिमाणं करेमाणे हिरण्णसुवण्णविहिपरिमाणं करेइ, नन्नत्थ चउहिं हिरण्णकोडीहिं निहाणपउत्ताहिं चउहिं बुड्डिपउत्ताहिं चउहिं पवित्थरपउत्ताहिं, अवसेसं सव्वं हिरण्णसुवण्णविहिं पञ्चक्खामि ३, तयानंतरं च णं चउप्पयविहिपरिमाणं करेइ, नन्नत्थ चउहिं वएहिं दसगोसाहस्सिएणं वएणं, अवसेसं सव्वं चउप्पयविहिं पच्चक्खामि ३, तयानंतरंच णं खेत्तवत्थुविहिपरिमाणं करेइ, नन्नत्थ पञ्चहिं हलसएहिं नियत्तणसइएणं हलेणं, अवसेसं सव्वं खेत्तवत्थुविहिंपच्चक्खामि ३, तयानंतरचणंसगडविहिपरिमाणं करेइ, नन्नत्थपञ्चहिंसगडसएहिं दिसायत्तिएहिं पञ्चहिं सगडसएहिं संवाहणिएहिं, अवसेसंसव्वंसगडविहिं पच्चखामि ३, तयानंतरं चणं वाहणविहिपरिमाणंकरेइ, नन्नत्थ चउहि वाहणेहिंदिसायत्तिएहिं चउहिं वाहणेहिं संवाहणिएहिं, अवसेसं सव्वं वाहणविहिं पञ्चक्खामि ३, ५।। तयानंतरंचणंउवभोगपरिभोगविहिंपच्चक्खाएमाणे उल्लणियाविहिपरिमाणंकरेइ, नन्नत्थ एगाए गन्धकासाईए, अवसेसं सव्वं उल्लणियाविहिं पञ्चक्खामि ३, तयानंतरं च णं दन्तवणविहिपरिमाणं करेइ, नन्नत्थ एगेणं अल्ललट्ठीमहुएणं, अवसेसं दन्तवणविहिं पञ्चक्खामि ३। तयानंतरं च फलविहिपरिमाणं करेइ, नन्नत्थ खीरामलएणं, अवसेसं फलविधि पञ्चक्खामि ३, तयानंतरं चणं अब्भङ्गणविहिपरिमाणं करेइ, नन्नत्थ सयपागसहस्सपागेहिं तेल्लहिं, अवसेसं अब्भंगणविहिं पच्चक्खामि ३, तयानंतरचणं उव्वट्टणाविहिपरिमाणं करेइ, नन्नत्थ एगेणंसुरहिणा गन्धट्टएणं, अवसेसं उव्वट्टणाविहिं पच्चक्खामि ३, तयानंतरं चणं मजणविहिपरिमाणं करेइ, नन्नत्थ अट्टहिं उट्टिएहिं . उदगस्स घडएहिं, अवसेसं मजणविहिं पञ्चक्खामि ३, तयानंतरंच णं वत्थविहिपरिमाणं करेइ, नन्नत्य एगेणंखोमजुयलेणं, अवसेसंवत्थविहिंपच्चक्खामि ३, तयानंतरंचणंविलेवणविहिपरिमाणं करेइ, नन्नत्थ अगरुकुडमचन्दणमाहिएहिं, अवसेसं विलेवणविहिं पञ्चक्खामि ३, तयानंतरं च णं पुप्फविहिपरिमाणं करेइ, नन्नत्थ एगेणंसुद्धपउमेणं मालइकुसुमदामेणं वा, अवसेसं पुप्फविहिं आभरणविहिंपच्चस्खामि ३, तयानंतरचणंधूवणविहिपरिमाणं करेइ, नन्नत्थ अगरुतुरुक्कधूवमादिएहिं, अवसेसं धूवणविहिं पच्चक्खामि ३, तयानंतरं च णं भोयणविहिपरिमाणं करेमाणे पेज्जविहिपरिमाणं करेइ, नन्नत्थ एगाए कट्टपेजाए, अवसेसं पेज्जविहिं पच्चक्खामि ३, तयानंतरं चणंभक्खविहिपरिमाणं करेइ, नन्नत्थ एगेहिं धयपुण्णेहिं खम्डखज्जएहिं वा, अवसेसंभक्खविहिं पच्चक्खामि ३, तयानंतरचणंओदनविहिपरिमाणंकरेइ, नन्नत्थ कलमसालिओदनेणं, अवसेसंओदनविहिं Page #267 -------------------------------------------------------------------------- ________________ २६४ उपासकदशाङ्गसूत्रम् १ / ८ पञ्चक्खामि ३, तयानंतरं च णं सूवविहिपरिमाणं करेंइ, नन्नत्थ कलायसूवेण वा सुग्गमासूवेण वा, अवसेसं सूवविहिं पञ्चक्खामि ३, तयानंतरं च णं घयविहिपरिमाणं करेइ, नन्नत्थ सारइएणं गोघयमण्डेणं, अवसेसं घयविहिं पञ्च्चक्खामि ३, तयानतरं च णं सागविहिपरिमाणं करेइष नन्नत्थ वत्थुसाएण वा सुत्थिग्साएण वा मण्डुक्कियसाएण वा, अवसेसं सागविहिं पञ्चक्खामि ३, तयाणन्तरं चणं माहुरयविहिपरिमाणं करेइ, नन्नत्य एगेण पालङ्गामुहारएणं, अवसेसं माहुरयविहिं पञ्चक्खामि ३, तयानंतरं च णंजेमणविहिपरिमाणं करेइ, नन्नत्थ सेहंबदालियंबेहि, अवसेसं जेमणविहिंपच्चक्खामि ३. तयानंतरं च णं पाणियविहिपरिमाणं करेइ, नन्नत्थ एगेणं अन्तलिक्खोदएणं, अवसेसं पाणियविहिं पञ्चक्खामि ३, तयानंतरं च णं मुहवासविहिपरिमाणं करेइ, नन्नत्थ पञ्चसोग-न्धिएणं तम्बोलेणं, अवसेसं मुहवासविहिं पञ्चक्खामि ३, ६ । तयानंतरं च णं चउव्विहं अणट्ठादण्डं पच्चक्खाइ, तंजहा -अवज्झाणायरियं पमायायरियं हिंसप्पयाणं पावकम्मोवएसे ३, ७ । वृ. 'तप्पढमयाए' त्ति तेषाम् - अणुव्रतादीनां प्रथमं तत्प्रथमं तद्भावस्तत्प्रथमता तया 'धूलगं 'ति त्रसविषयं 'जावज्जीवाए 'ति यावती चासौ जीवा च-प्राणधारणं यावज्जीवा यावान् वा जीवः - प्राणधारणं यस्यां प्रतिज्ञायां सा यावज्जीवा तया, 'दुविहं' ति करणकारणभेदेन द्विविधं प्राणातिपातं 'तिविहेणं' ति मनःप्रभृतिना करणेन ‘कायस’त्ति सकारस्यागमिकत्वात्कायेनेत्यर्थः, न करोमीत्यादिनैतदेव व्यक्तीकृतं । स्थूलमृषावादः तीव्रसंक्लेशात्तीव्रस्यैव संक्लेशस्योत्पादकः । स्थूलकमदत्तादानं-चौर इति व्यपदेशनिबन्धनं । स्वदारैः सन्तोषः स्वदारसन्तोषः स एव स्वदारसन्तोषिकः स्वदारसन्तोषिर्वा स्वदारसन्तुष्टिः, तत्र परिमाणं - बहुभिदरैिरुपजायमानस्य सङ्क्षेपकरणं, कथम् ? - 'नन्नत्थे 'ति न मैथुनमाचरामि अन्यत्र एकस्याः स्त्रियाः, किमभिधानायाः ? शिवानन्दायाः, किम्भूतायाः ? भार्यायाः ' स्वस्येति गम्यते, एतदेव स्पष्टयन्नाह - अवशेषं - तद्वर्जं मैथुनविधिं तत्प्रकारं तत्कारणं वा, तथा वृद्धव्याख्या तु ‘नन्नत्थ' त्ति अन्यत्र तां वर्जयित्वेत्यर्थः । हिरण्णं ति-रजतं सुवर्णं - प्रतीतं विधिः-प्रकारः, 'नन्नत्थ' त्तिन - नैव करोमीच्छां हिरण्यादी, अन्यत्र चतसृभ्यो हिरण्यकोटीभ्यः, ता वर्जयित्वेत्यर्थः, ‘अवसेसं’ ति शेषं तदतिरि- क्तमित्येवं सर्वत्रावसेयम्, 'खेत्तवत्थु' त्ति-इ क्षेत्रमेव वस्तु क्षेत्रवस्तु ग्रन्थान्तरे तु क्षेत्रं च वास्तु च-गृहं क्षेत्रवास्तु इति व्याख्यायते, 'नियत्तणसइएणं' ति निवर्त्तनं - भूमिपरिमाणविशेषो देशविशेषप्रसिद्धः ततो निवर्त्तनशतं कर्षणीयत्वेन यस्यास्ति तन्निवर्त्तनशतिकं तेन, 'दिसायत्तिएहिं 'ति दिग्यात्रा - देशान्तरगमनं प्रयोजनं येषां तानि दिग्यानिकानि तेभ्योऽन्यत्र, 'संवाहणिएहिं' ति संवाहनं क्षेत्रादिभ्यस्तृणकाष्ठधान्यादेर्गृहादावानयनं तत्प्रयोजनानि सांवाहनिकानि तेभ्योऽन्यत्र, 'वाहणेहिं' तियानपात्रेभ्यः, 'उवभोगपरिभोग' त्ति उपभुज्यते - पौनःपुन्येन सेव्यत इत्युपभोगो-भवनवसनवनितादिः परिभुज्यते - सकृदासेव्यत इति परिभोगः - आहारकुसुमविलेपनादिः व्यत्ययो वा व्याख्येय इति, ‘उल्लणिय’त्तिनस्नानजलार्द्रशरीरस्य जललूषणवस्त्रं, 'गन्धकासाईए' त्ति गन्धप्रधाना कषायेण रक्ता शाटिका गन्धकाषायी तस्याः, 'दन्तवण' त्ति दन्तपावनं - दन्तमलापकर्षणकाष्ठम्, 'अल्ललट्ठीम Page #268 -------------------------------------------------------------------------- ________________ अध्ययनं-१, २६५ हुएणं'तिआर्टेणंयष्टीमधुना-मधुरसवनस्पतिविशेषेण, खीरामलएणं' तिअबद्धास्थिकंक्षीरमिव मधुरं वा यदामलकंतरमादन्यत्र, 'सयपागसहस्सपागेहिं' ति द्रव्यशतस्य सत्कंक्वाथशतेन सह यत्पच्यते कार्षापणशतेन वा तच्छतपाकम्, एवं सहस्रपाकमपि, 'गन्धट्टएणं' ति गन्धद्रव्याणामुपलकुष्ठादीनां अट्टओ' त्ति चूर्णं गोधूमचूर्णं वा गन्धयुक्तंतस्मादन्यत्र, 'उट्टिएहिं उदगस्सघडएहिं तिउष्ट्रिका-बृहन्मृन्मयभाण्डंतत्पूरणप्रयोजनाये घटास्त उष्ट्रिकाः, उचितप्रमाणानातिलघवो महान्तो वेत्यर्थः, इह च सर्वत्रान्यत्रेतिशब्दप्रयोगेऽपि प्राकृतत्वात्पञ्चम्यर्थे तृतीया द्रष्टव्येति, 'खोमजुयलेणंति कासिकवयुगलादन्यत्र, 'अगरु'त्ति अगुरुर्गन्धद्रव्यविशेषः, 'सुद्धपउमेणं ति कुसुमान्तरवियुतं पुण्डरीकंवा शुद्धपद्मततोऽन्यत्र, 'मालइकुसुमदाम' त्तिजातिपुष्पमाला मडकण्णेज्जएहि'तिमृष्टाभ्याम्-अचित्रवद्भ्यांकर्णाभरणविशेषाभ्यां नाममुद्द' त्ति नामाङ्किता मुद्रा-अङ्गुलीयकं नाममुद्रा, 'तुरुक्कधृव'त्ति सेल्हक-लक्षणोधूपः, 'पेजविहिं ति पेयाहारप्रकारं 'कट्ठपेज' त्तिमुद्गादियूषोघृततलिततण्डुलपेयावा, 'भक्ख'त्तिखरविशदमभ्यवहार्य भक्षमित्यन्यत्र रूढम्, इह तुपक्वान्नमानंतद्विवक्षितं, 'घय-पुण्ण तिघृतपूराःप्रसिद्धाः, 'खण्डखज्ज' त्ति खण्डलिप्तानि खाद्यानि अशोकवर्तयः खण्डखाद्यानि, 'ओदण' त्ति ओदनः-कूरं, कलत्त सालि'त्तिपूर्वदेशप्रसिद्धः, सूवत्तिभूपः कूरस्य द्वितीयाशनंप्रसिद्ध एव कलायसूवेत्तिकलायाः चणकाकारा धान्यविशेषा मुद्गा माषाश्च प्रसिद्धः, 'सारइएणं गोधयमण्डेणं' ति शागदिकेन शरत्कालोत्पन्नेन गोघृतमण्डेन-गोघृतसारेण, 'साग'त्ति शाको वस्तुलादिः, 'चुचुसाए'त्ति चूचुशाकः,सौवस्तिकशाको मण्डूकिकाशाकश्चे लोकप्रसिद्धा एव, ‘माहुरय' त्ति अनम्लरसानि शालनकानि, 'पालङ्गत्ति वल्लीफलविशेषः, 'जेमण'त्ति जेमनानि वटकपरणादीनि, 'सेहंबदालियंबेहिं ति सेधे-सिद्धौ सति यानि अम्लेन-तीमनादिना संस्क्रियन्ते तानि सेधाम्लानि यानि दाल्या मुद्गादिमय्या निप्पादितानि अम्लानि च तानि दालिकाम्लानीति सम्भाव्यन्ते, 'अन्तलिक्खोदयंति यज्जलमाकाशान्पतदेवगृह्यतेतदन्तरिक्षोदकम्, 'पञ्चसोगन्धिएणं'ति पञ्चभिः-एलालवङ्गकर्पूरकक्कोलजातीफललक्षणैः सुगन्धिभिर्द्रव्यैरभिसंस्कृतंपञ्चसौगन्धिकम्। ___ 'अणट्ठादण्ड'न्तिअनर्थेन-धर्मार्थकामव्यतिरेकेणदण्डोऽनर्थदण्डः, अवज्झाणायरियं ति अपध्यानम्-आतरौद्ररूपं तेनाचरितः-आसोवितो योऽनर्थदण्डः स तथा तं, एवं प्रमादाचरितमपि, नवरंप्रमादो-विकथारूपोऽस्थगिततैलाजनधरणादिरूपोवा, हिंसंहिंसाकारिशस्त्रादि तत्पदानं-परेषां समर्पणं, 'पापकर्मोपदेशः' 'क्षेत्राणि कृषत' इत्यादिरूपः, मू. (९) इह खलु आनंदाइ समणे भगवं महावीरे आनंदसमणोवासगंएवं वयासी-“एवं खलुआनंदा! समणोवासएणंअभिगयजीवाजीवेणंजावअणइक्कमणिज्जेणंसम्मत्तस्सपञ्चअइयारा पेयालाजाणियव्वानसमायरियव्वा, तंजहा-सद्धा कलाविइगिच्छा परपासंडपसंसापरपासंडसंथवे तयानंतरं च णं थूलगस्स पाणाइवायवेरमणस्स समणोवासएणं पच अइयारा पेयालाजाणियव्वा न समायरियव्वा, तंजहा-बंधे वहे छविच्छेए अइभारे भत्तपाणवोच्छेए । तयानंतरं च णं थूलगस्स मुसावायवेरमणस्स पच अइयाराजाणियव्वा न समायरिव्वा, तंजहा-सहसाअब्भक्खाणे रहसाअब्भक्खाणे सदारमन्तभेए मोसोवएसे कूडलेहकरणे २। तयानंतरं च णं थूलगस्स अदिन्नादानवेरमणस्स पच अइयारा जाणियव्वा न समाय Page #269 -------------------------------------------------------------------------- ________________ २६६ उपासकदशाङ्गसूत्रम् १/९ रियव्वा, तंजहा-तेणाहडे तक्करप्पओगे विरुद्धञ्जाइक्कमे कूडतुलकूडमाणे तप्पडिरूवगववहारे ३ तयानंतरं च णं सदारसन्तोसिए पंच अइयारा जाणियव्वा न समायरियव्वा, तंजहाइत्तरियपरिग्गहियागमणे अपरिग्गहियगमणे अनंगकीडापरविवाहकरणेकामभोगतिव्वाभिलासे४/ तयानंतरंचइच्छापरिमाणस्ससमणोवासएणंपचंअइयाराजाणियव्वानसमायरियव्वा, तंजहा-खेत्तवत्थुपमाणाइक्कमे हिरण्णसुवण्णपमाणाइक्कमे दुपयचउप्पयमाणाइक्कमे धणधन्नपमाणाइक्कमे कुवियपमाणाइक्कमे ५, । तयानंतरं च णं दिसिवयस्स पचं अइयारा जाणियव्वा न समायरियव्वा, तंजहाउड्ढदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदसिपमाणाइक्कमे खेत्तवुड्डी सइअन्तरद्धा६ तयानंतरं चणं उवभोगपरिभोगे दुविहे पन्नत्ते, तंजहा-भोयणओ य कम्मओ य, तत्थ णं भोयणओ समणोवासएणं पचं अइयारा जाणियव्वा न समायरियव्वा, तंजहा-सचित्ताहारे सचित्तपडिबद्धहारे अप्पउलिओसहिभक्खणयादुप्पउलिओसहमक्खणयातुच्छोसहिभक्खणया, कम्मओणंसमणोवासएणंपनरस कम्मादानाइंजाणियव्वाइंन समायरियव्वाइं, तंजहा-इङ्गालकम्मे वणकम्मेसाडीकम्मे भाडीकमम्मे फोडीकम्मे दंतवाणिज्जे लक्खवाणिज्जे रसवाणिज्ज विसवाणिज्जे केसवाणिजे जन्तपीलणकम्मे मनिल्लञ्छणकम्मे दवग्गिदावणया सरदहतलावसोसणया असईजणपोसणया ७। तयानंतरं च णं अणट्ठादण्डवेरमणस्स समणोवासएणं पञ्च अइयारा जाणियव्वा न समायरियव्वा, तंजहा-कन्दप्पे कुक्कुइए मोरिए सक्षुत्ताहिगरणे उवभगपरिभोगइरित्ते ८। तयानंतरंचणं सामाइयस्स समणोवासएणं पचं अइयारा जाणियव्वा न समायरियव्वा, तंजहा-मणदुप्पणिहाणे वयदुप्पणिहाणे कायदुप्पणिहाणेसामाइयस्स सइअकरणया सामाइयस्स अणवट्ठियस्स करणया ९। तयानंतरंचणंदेसावगासियस्ससमणोवासएणंपचंअइयाराजाणियव्वानसमायरियव्वा, तंजहा-आणवणप्पओगे पेसवणप्पओगेसद्दाणुवाएरूवाणुवाएअबहिया पोग्गलपक्खेवे १०। तयानंतरचणंपोसहोववासस्ससमणोवासएणंपचं अइयाराजाणियव्वा, न समायरियव्वा तंजहा-अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारे अप्पमज्झियदुप्पमज्झियसिज्जासंथारे अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमीअप्पमज्जियदुप्पमज्जियउच्चारपासवणभूमी पोसहोववासस्ससम्म अननुपालणया ११ तयानंतरचणंअहासंविभागस्स समणोवासएणंपचंअइयाराजाणियव्वा न समायरियव्वा तंजहा-सचित्तनिक्खेवणया सचित्तपिहणया कालाइक्कमे परववदेसे मच्छरिया १२ । तयानंतरंचणं अपच्छिममारणन्तियसंलेहणाझूसणाराहणाएपचंअइयाराजाणियव्वा, न समायरियव्वा तंजहा-इहलोगासंसप्पओगे परलोगसंसप्पओगे जीवियासंसप्पओगे मणासंसप्पओगे कामोगासंसप्पओगे १३। वृ. 'आनंदाइ'त्ति हे आनन्द इत्येवंप्रकारेणामन्त्रणवचनेन श्रमणो भगवान् महावीर आनन्दमेवमावादीदिति, एतदेवाह-‘एवं खलु आनंदे'त्यादि, 'अइयारा पेयाल त्ति अतिचारा-मिथ्यात्वमोहनीयोदयविशेषादात्मनोऽशुभाःपरिणाम Page #270 -------------------------------------------------------------------------- ________________ अध्ययनं-१, २६७ विशेषाये सम्यकत्वमतिचारयन्तितेचानेकप्रकारागुणिनामनुपबृंहादयः ततस्तेषांमध्ये 'पेयाल'त्ति साराः-प्रधानाःस्थूलत्वेनशक्यव्यपदेशत्वाद्येते तथा तत्र शङ्का-संशयकरणंकाङ्क्ष-अन्यान्यदर्शनग्रहः विचिकित्सा-फलंप्रति शङ्का विद्वज्जुगुप्सावा-साधूनाजात्यादिहीलनेति, परपाषण्डाःपरदर्शनिनस्तेषां प्रशंसा-गुणोत्कीर्तनं परपाषण्डसंस्तवः-तत्परिचयः। तथा 'बन्धे'त्ति बन्धो द्विपदादीनां रज्ज्वादिना संयमनं 'वहे' त्ति वधो यष्टयादिभिस्ताडनं 'छविच्छेए'त्तिशरीरावयवच्छेदः अइभारे'त्तिअतिभारारोपणंतथाविधशक्तिविकलानांमहाभारारोपणं ‘भत्तपाणवोच्छेए'त्ति अशनपानीयाद्यप्रदानं, इहायं विभागः पूज्यैरूक्तः॥१॥ बन्धवहं छविछेइं अइभारंभत्तपाणवोच्छेयं । कोहादिदूसियमणो गोमणुयाईण नो कुज्जा' ॥ (तथा) ॥१॥ न मारयामीति कृतव्रतस्य, विनैव मृत्युं क इहातिचारः । निगद्यते यः कुपितः करोति, व्रतेऽनपेक्षस्तदसौ व्रती स्यात् ।। ॥२॥ कायेन भग्न न तो व्रती स्यात्कोपाद्दयाहीनतया तुभग्नम् । तद्देशभङ्गादातिचार इष्टः, सर्वत्र योज्यः क्रम एष धीमन् ! ॥ (इती) ___ 'सहसाअब्भक्खाणे' त्ति सहसा-अनालोच्याभ्याख्यानम्-असदोषाध्यारोपणं सहसाऽभ्याख्यानं, यथा ''चौरस्त्वम्' इत्यादि, एतस्य चातिचारत्वं सहसाकारेणैव, न तीव्रसंक्लेशेन भणनादिति १, रहसाअब्भक्खाणे त्तिरह:-एकान्तस्तेन हेतुना अभ्याख्यानंरहोऽभ्याख्यानम्, एतदुक्तं भवति-रहसि मन्त्रयमाणानां वक्ति-एते हीदं चेदं च राजापकारादि मन्त्रयन्तीति, एतस्यचातिचारत्वमनाभोगमभणनात्, एकान्तमात्रोपाधितयाचपूर्वस्माद्विशेषः,अथवासम्भाव्यमानार्थभणनादतिन्रोनतुभङ्गोऽयमिति २, 'सदारमन्तभेए'त्तिस्वदारसंबन्धिनो मन्त्रस्य-विश्रम्भजल्पस्यभेदः-प्रकाशनंस्वादारमन्त्रभेदः, एतस्य चातिचारत्वंसत्यभणनेऽपिकलत्रोक्ताप्रकाशनीय प्रकाशनेन लज्जादिभिर्मरणाद्यनर्थपरम्परासम्भवात्परमार्थतोऽसत्यत्वात्तस्येति ३, 'मोसोवएसे' त्तिमृषोपदेशः-परेषामसत्योपदेशः सहसाकारानाभोगादिना, व्याजेन वायथा अस्माभिस्तदिदमिदं वाऽसत्यमभिधाय परो विजित' इत्येवंवार्ताकथनेन परेषामसत्य- वचनव्युत्पादनमतिचारः, साक्षात्कारेणासत्येऽप्रवर्तनादिति ४, कूडलेहकरणे' त्तिअसद्भूतार्थस्यलेखस्यविधानमित्यर्थः, एतस्य चातिचारत्वंप्रमादादिनादुर्विवेकत्वेन वा, 'मया मृषावादः प्रत्या-ख्यातोऽयंतु कूडलेखो, न मृषावादनम्' इति भावयत इति ५, वाचनान्तरे तु 'कन्नालियं गवालियं भूमालियं नासावहारे कूडसक्खिज्जं सन्धिकरणे'त्ति पठ्यते, आवश्यकादौ पुनरिमे स्थूलमृषावादभेदा उक्ताः, ततोऽयमर्थः सम्भाव्यते-एते एव प्रमादासहसाकारानाभोगैरभिधीयमानामृषावादविरतेरतिचाराभवन्ति, आकुट्टयातुभङ्गाइति, एतेषां चेदं स्वरूपम्-कन्या-अपरिणीता स्त्री तदर्थमलीकं कन्यालीकं तेन च लोकेऽतिगर्हितत्वादिहोपात्तेन सर्वं मनुष्यजातिविषयमलीकमुपलक्षितं, एवं गवालीकमपि चतुष्पदजात्यलीकोपलक्षणं, भूम्यलीकमपदानांसचेतनाचेतनवस्तूनामलीकस्योपलक्षणं,न्यासो-द्रव्यस्य निक्षेपः,परैः समर्पितंद्रव्यमित्यर्थः, तस्यापहारः-अपलपनंन्यासापहारः, तथाकूटम्-असद्भूतमसत्यार्थसंवादनेन साक्ष्यं-साक्षिकर्मकूटसाक्ष्यं, कस्मिन्नित्याह-सन्धिकरणे' द्वयोर्विवदमानयोः Page #271 -------------------------------------------------------------------------- ________________ २६८ उपासकदशाङ्गसूत्रम् १/९ सन्धानकरणे, विवादच्छेद इत्यर्थः, इह च न्यासापहारादिद्वयस्य आधत्रयान्तविऽपि प्रधानविवक्षयाऽपह्नवसाक्षिदानक्रियमयोर्भेदेनोपादानं द्रष्टव्यमिति। _ 'तेनाहडे' त्ति स्तेनाहृतं-चौरानीतं, तत्समर्घमिति लोभात्काणक्रयेण गृह्णतोऽतिचरति तृतीयव्रतमित्यतिचारहेतुत्वात् स्तेनाहृतमित्यतिचार उक्तः,अतिचारताचास्य साक्षाच्चौर्याप्रवृत्तेः १, 'तक्करप्पओगे'त्ति तस्करप्रयोगश्चौरव्यापारणं, 'हरत यूयम्' इत्येवमभ्यनुज्ञानमित्यर्थः, अस्याप्यतिचारताऽनाभोगादिभिरिति२, विरुद्धरज्जाइक्कमे त्तिविरुद्धपयोराज्यंतस्यातिक्रमःअतिलङ्घनं विरुद्धाराज्यातिकम न हि ताभ्यां तत्रातिक्रमोऽनुज्ञातः, चौर्यबुद्धिरपि तस्य तत्र नास्तीति, अतिचारताऽस्यानाभोगादिना इति ३, 'कूडतुलकूडमाणे'त्ति तुला-प्रतीता मानंकुडवादि कूटत्वं-न्यूनाधिकत्वं, ताभ्यां न्यूनाभ्यां ददतोऽधिकाभ्यां गृह्णतोऽतिचरतिव्रतमिति अतिचारहेतुत्वा-दतिचारः कूटतुलाकूटमानमुक्तः, अतिचारत्वंचास्यानाभोगादेः,अथवा 'नाहं चौरः क्षत्रखन- नादेरकरणात्' इत्यभिप्रायेण व्रतसापेक्षत्वात् ४, 'तप्पडिरूवगववहारे' त्ति तेन-अधिकृतेन प्रतिरूपकं-सशंतप्रतिरूपकंतस्य विविधमवहरणंव्यवहारः-प्रक्षेपस्तप्रतिरूपकव्यवहारः, यद्यत्र घटते व्रीहिघृतादिषुपलजीवसादितस्य प्रक्षेपइतियावत्, तप्रतिरूपकेन वा वसादिना व्यवहरणंतप्रतिरूपकव्यवहारः, अतिचारता चास्य पूर्ववत् ५। _ 'सदारसंतोसीए'त्ति स्वदारसन्तुष्टेरित्यर्थः, 'इत्तरियपरिग्गहियागमणे'त्ति इत्वरकालपरिगृहीता कालशब्दलोपादित्वपरिगृहीता-भाटीप्रदानेन कियन्तमपि कालं दिवसमासादिकं स्ववशीकृतेत्यर्थः, तस्यां गमनं-मैथुनासेवनमित्वरपरिगृहीतागमनं, अतिचारताचास्यातिक्रमादिभिः १, अपरिग्गहियागमणे'त्तिअपरिगृहीतानामवेश्या अन्यसत्कपरिगृहीतभाटिका कुलाङ्गना वाअनाथेति,अस्याप्यातिचारताऽतिक्रमादिभिरेव २, अनङ्गकीड'त्तिअनङ्गानिमैथुनकमपिक्षया कुचकुक्षोरुवदनादीनितेषुक्रीडनमनङ्गक्रीडा, अतिचारताचास्यस्वदारेभ्योऽन्यत्रमैथुनपरिहारेणानुरागादालिङ्गनादिविदघतोव्रतमालिन्यादिति ३, परविवाहकरणे'त्तिपरेषाम्-आत्मन आत्मीयापत्येभ्यश्च व्यतिरिक्तानां विवाहकरणं परविवाहकरणं, अयमभिप्राय:-स्वदारसन्तोषिणो हिन युक्तःपरेषां विवाहादिकरणेन मैथुननियोगोऽनर्थको विशिष्टविरतियुक्तत्वादित्येवमनाकलयतः परार्थकरणोद्यततयाऽतिचारोऽयमिति ४, कामभोगतिव्वाभिलासे'त्ति कामौ शब्दरूपे भोगाःगन्धरसस्पर्शास्तेषु तीव्राभिलाषः-अत्यन्तं तदध्यवसायितं कामभोगतीव्राभिलाषः, अयमभिप्रायः-स्वदारसन्तोषी हि विशिष्टविरतिमान्, तेनच तावत्येवमैथुनासेवा कर्तुमुचिता यावत्या वेदजनिताबाधोपशाम्यति, यस्तुवाजिकरणादिभिः कामशास्त्रविहितप्रयोगैश्च तामधिकामुत्पाद्य सततं सुरतसुखमिच्छति स मैथुनविरतिव्रतं परमार्थतो मलिनयति, को हि नाम सकर्णकः पामामुत्पाद्याग्निसेवाजनितं सुखं वाञ्छेदिति अतिचारत्वं कामभोगतीव्राभिलाषस्येति ५ 'खेतवत्थुपमाणाइक्कमेत्ति क्षेत्रवस्तुनःप्रमाणातिक्रमः, प्रत्याख्यानकालगृहीतमानोल्लङ्घनमित्यर्थः, एतस्य चातिचारत्वमनाभोगादिनाऽतिक्रमादिनावा, अथवा एकक्षेत्रादिपरिमाणकर्तुस्तदन्यक्षेत्रस्य वृत्तिप्रभृतिसीमापनयनेन पूर्वक्षेत्रे योजना क्षेत्रप्रमाणातिक्रमोऽतिचार एव, व्रतसापेक्षत्वात्तस्येति १, हिरण्णसुवण्णपमाणाइक्कमे तिप्राग्वत्, अथवा राजादेःसकाशाल्लब्धं हिरण्याद्यभिग्रहावधिं यावदन्यस्मै प्रयच्छतः 'पुनरवधिपूर्ती ग्रहीष्यामि' इत्यव्यवसायवतोऽ Page #272 -------------------------------------------------------------------------- ________________ अध्ययनं-१, २६९ यमतिचारस्तथैवेति२, धणधन्नपमाणाइक्कमे त्तिअनाभोगादेः अथवालभ्यमानंधनाद्यभिग्रहावधिं यावत्परगृह एव बन्धनबद्धं कृत्वाधारयतोऽतिचारोऽयमिति ३, 'दुपयचउप्पयपमाणाइक्कमे'त्ति अयमपितथैव, अथवा गोवडवादिचतुष्पदयोषित्सुयथा अभिग्रहकालावधीपूर्तो प्रमाणाधिकवत्सादिचतुष्पदोत्पत्तरिभवति तथा षष्ढादिकं प्रक्षिपतोऽतिचारोऽयं, तेन हि जातमेव वत्सादिकमपेक्ष्य प्रमाणातिक्रमस्य परिहृतत्वाद्गर्भगतापेक्षया तस्य सम्पन्नत्वादिति ४, 'कुवियपमाणाइक्कमे'त्ति कुप्यं-गृहोपस्करःस्थालकच्चोलकादि, अयंचातिचारोऽनाभोगादिना, अथवापञ्चैवस्थालानिपरिग्रहीतव्यानीत्याद्यभिग्रहवतः कस्याप्यधिकतराणांतेषांसम्पत्तौ प्रत्येकं यादिमेलनेन पूर्वसङ्ख्यावस्थापनेनातिचारोऽयमिति ५, आह च॥१॥ "खेत्ताइहिरण्णाईधणाइदुपयाइकुप्पमाणकमे । जोयणपयाणबन्धणकारणभावेहि नो कुजा ।।" दिग्व्रतं शिक्षाव्रतानिच यद्यपि पूर्वंनोक्तानितथापितत्रतानि द्रष्टव्यानि, अतिचारभणनस्यान्यथा निरवकाशता स्यादिहेति, कथमन्यथाप्रागुक्तं-“दुवालसविहंसावगधम्मपडिवज्जिस्सामि" इति, कथंवा वक्ष्यति-'दुवालसविहंसावगधम्मपडिवजई' इति, अथवा सामायिकादीनामित्वरकालीनत्वेन प्रतिनियतकालकरणीयत्वान्न तदैव तान्यसौप्रतिपन्नवान् दिग्व्रतं च विरतेरभावाद्उचितावसरे तुप्रतिपत्स्यतइति भगवतस्तदतिचारवर्जनोपदेशनमुपपन्नं, यच्चोक्तं 'द्वादशविधंगृ–हिधर्मप्रतिपत्स्ये' यच्च वक्ष्यति-'द्वादशविधं श्रावकधर्मप्रतिपद्यते' तद्यथाकालं तत्करणाभ्युपगमनादनवद्यचमवसेयमिति । तत्र ‘उड्ढदिसिपमाणाइक्कमे' त्ति, क्वचिदेवं पाठः, क्वचित्तु ‘उड्ढदिसाइक्कमे'त्ति, एते चोर्ध्वादिगाद्यतिक्रमा अनाभोगादिनाऽतिचारतयाऽवसेयाः १-३, 'खेत्तवुड्डित्ति एकतो योजनशतपरिमाणमभिगहीतमन्यतोदशयोजनान्यभिगृहीतानि, ततश्च यस्यां दिशिदशयोजनानि तस्यां दिशिसमुत्पन्ने कार्ययोजनशतमध्यादपनीयान्यानिदशयोजनानितत्रैवस्वबुद्धयाप्रक्षिपति, संवर्धयत्येकत इत्यर्थः,अयं चातिचारोव्रतसापेक्षत्वादवसेयः४, सइअन्तरद्ध' त्तिस्मृत्यन्तर्धास्मृत्यन्तर्धानंस्मृतिभ्रंशः 'किंमयाव्रतंगृ–हीतं शतमर्यादयापञ्चाशन्मर्यादयावा?' इत्येवमस्मरणे योदजनशतमर्यादायामपि पञ्चशतमतिक्रामतोऽयमातिचारोऽवसेय इति ५। _ 'भोयणओ कम्मओ य' त्ति भोजनतो-भोजनमाश्रित्य वाह्याभ्यन्तरभोजनीयवस्तून्यपेक्ष्येत्यर्थः, 'कर्मतः' क्रियां जीवनवृत्तिं बाह्याभ्यन्तरभोजनीयवस्तुप्राप्तिनिमित्त-भूतामाश्रित्येत्यर्थः, 'सचित्ताहारे'त्ति सचेतनाहारः,पृथिव्यप्कायवनस्पतिकायजीवशरीरिणां सचेतनानामभ्यवहरणमित्यर्थः, अयंचातिचारः कृतसचित्ताहारप्रत्याख्यानस्य कृततत्परिमाणस्य वाऽनाभोगादिना प्रत्याख्यातं सचेतनं भक्षयतस्तद्वा प्रतीत्यातिक्रमादौ वर्तमानस्य १, 'सचित्तपडिबद्धहारे'त्ति सचित्तेवृक्षादौ प्रतिबद्धस्य गुन्दादेरभ्यवहरणम्, अथवा सचित्ते-अस्थिके प्रतिबद्धंयत्पक्कमचेतनंखर्जूरफलादितस्यसास्थिकस्यकटाहमचेतनंभक्षयिष्यामीतरत्परिहरिष्यामि इति भावनया मुखे क्षेपणमिति, एतस्य चातिचारत्वं व्रतसापक्षत्वादिति २, ‘अप्पउलिओसहिभक्खणय'त्तिअपक्कायाः-अग्निनाऽसंस्कृतायाः ओषधेः-शाल्यादिकाया भक्षणता-भोजनमित्यर्थः, अस्याप्यतिचारताऽनाभोगादिनैव, ननु सचित्ताहारातिचारेणैव अस्य संगृहीतत्वात्किं Page #273 -------------------------------------------------------------------------- ________________ २७० उपासकदशाङ्गसूत्रम् १/९ भेदोपादानेनेति?, उच्यते, पूर्वोक्तपृथिव्यादिसचित्तसामान्यापेक्षयाओषधीनांसदाभ्यवहरीयत्वेन प्राधान्यख्यापनार्थं, दृश्यते च सामान्योपादाने सत्यपि प्राधान्यापेक्षया विशेषोपादानमिति ३, 'दुप्पउलिओसहिभक्खणया' दुप्पकाःअग्निना ओषधयस्तद्भक्षणता, अतिचारता चास्य पक्वबुद्धयाभक्षयतः ३, 'तुच्छोसहिभक्खणय'त्तितुच्छाः-असाराओषधयः-अनिष्पन्न-मुद्गफलीप्रभृतयः, तद्भक्षणे हि महती विराधना स्वल्पाच तत्कार्य तृप्तिरिति विवेकिनाऽ-चित्ताशिना ताअचित्तीकृत्यनभक्षणीया भवन्ति, तत्करणेनापिभक्षणेऽतिचारोभवति, व्रतसापे-क्षत्वात्तस्येति ५, इह च पञ्चातिचारा इत्युपलक्षणमात्रमेवावसेयं, यतो मधुमद्यमांसरात्रिभोजना-दिव्रतिनामनाभोगातिक्रमादिभिरनेके ते सम्भवन्तीति॥ 'कम्मओण'मित्यादि, कर्मतो यदुपभोगव्रतं 'खरकर्मादिकं कर्म प्रत्याखायमि'इत्येवंरूपं तत्र श्रमणोपासकेन पञ्चदश कर्मादानानि वर्जनीयानि, 'इङ्गालकम्मे'त्ति अङ्गारकरणपूर्वकस्ताद्विक्रयः, एवं यदन्यदपि वह्निसमारम्भपूर्वकंजीवनमिष्टकाभाण्डकादिपाकरूपंतदङ्गरकर्मेति ग्राह्यं, समानस्वभावत्वात्, अतिचारता चास्य कृतैतप्रत्याख्यानस्यानाभोगादिना अत्रैव वर्तनादिति, एवं सर्वत्र भावना काय्या १, नवरं 'वनकर्म' वनस्पतिच्छेदनपूर्वकंतद्विक्रयजीवनं २, शकटकर्म' शकटानां घटनविक्रयवाहनरूपं ३, 'भाटककर्म' मूल्यार्थ गन्त्र्यादिभिः परकीयभाण्डवहनं ४, 'स्फोटकम' कुद्दालहलादिभिर्भूमिदारणेनजीवनं ५, ‘दन्तवाणिज्यं हस्तिदन्तशङ्खपूतिकेशादीनां तत्कर्मकारिभ्यःक्रयेण तद्विक्रयपूर्वकंजीवनं ६, लाक्षावाणिज्यं सातजीवद्रव्यान्तरविक्रयोपलक्षणं ७, रसवाणिज्यं'सुरादिविक्रयः ८, विषवाणिज्यं जीवघातप्रयोजनशस्त्रादिविक्रयोपलक्षणं९, 'केशवाणिज्यं केशवतांदासगवोष्ट्रहस्त्यादिकानां विक्रयरूपं १०, यन्त्रपीडनकर्म' यन्त्रेण तिलेक्षप्रभृतीनां यत्पीडनरूपं कर्म तत् ११, तथा 'निलाञ्छनकर्म'वर्धितककरणं १२, दवाग्नेःवनाग्नेनिं-वितरणक्षेत्रादिशोधननिमित्तंदवाग्निदानमिति १३, 'सरोहदतडागपरिशोपणता'तत्र सरः-स्वभावनिष्पन्नं-इदो-नद्यादीनांनम्नतरःप्रदेशःतडागं-खननसम्पन्नमुत्तानविस्तीर्णजलस्थानं एतेषां गोधूमादीनां वपनार्थं १४, ‘असतीजनपोषणता' असतीजनस्य-दासीजनस्य पोषणं तद्भाटिकोपजीवनार्थं यत्तत् तथा, एवमन्यदपि क्रूरकर्मकारिणः प्राणिनः पोषणमसतीजनपोषणमेवेति १५। ___'कन्दप्पे'त्ति कन्दर्पः-कामस्तद्वेतुर्विशिष्टो वाक्प्रयोगोऽपि कन्दर्प उच्यते, रागोद्रेकात् प्रहासमिश्रं मोहोद्दीपकं नर्मेति भावः, अयं चातिचारः प्रमादाचरितलक्षणानर्थदण्डभेदव्रतस्य सहसाकारादिनेति १, 'कुक्कुइए'त्ति कौत्कुच्यम् अनेकप्रकारामुखनयनादिविकारपूर्विका परिहासादिजनिका भाण्डानामिव विडम्बनाक्रिया, अयमपि तथैव २, 'मोहरिए'त्तिमौख्यधाष्र्यप्रायमसत्यासम्बद्धप्रलापित्वमुच्यते, अयमातिचारःप्रमादव्रतस्यपापकर्मपदेशव्रतस्य वाऽनाभोगादिनैव ३, 'संजुत्ताहिगरणे'त्ति संयुक्तम्-अर्थक्रियाकरणक्षममधिकरणम्-उदखलमुशलादि, तदतिचारहेतुत्वादतिचारो हिंस्रप्रदाननिवृत्तिविपयः, यतोऽसौ साक्षाद्यद्यपि हिं शकटादिकं न समर्पयति परेषां तथापि तेन संयुक्तेन तेऽयाचित्वाऽप्यक्रियां कुर्वन्ति, विसंयुक्ते तु तस्मिंस्ते स्वत एव विनिवारिता भवन्ति ४, ‘उवभोगपरिभोगाइरित्ते'त्ति उपभोगपरिभोगविपयभूतानि यानि द्रव्याणि स्नानप्रक्रमे उष्णोदकोद्वर्तनकामलकादीनि भोजनप्रक्रमे अशनपानादीनि तेषु Page #274 -------------------------------------------------------------------------- ________________ अध्ययन-१, २७१ यदतिरिक्तम्- अधिकमात्मादीनामर्थक्रियासिद्धावप्यवशिष्यते तदुपभोगपरिभोगातिरिक्तं, तदुपचारादतिचारः, तेन ह्यात्मोपभोगातिरिक्तेन परेषां स्नानभोजनादिभिरनर्थदण्डो भवति, अयं च प्रमादव्रतस्यैवातिचार इति ५। उक्ता गुणव्रतातिचाराः, अथ शिक्षाव्रतानां तानाह_ 'सामाइयस्स' त्ति समो-रागद्वेष- वियुक्तो यः सर्वभूतान्यात्मवत्पश्यति तस्य आयःप्रतिक्षणमपूर्वापूर्वज्ञानदर्शनतचारित्रपर्यायाणां निरुपमसुखहेतुभूतानामधःकृतचिन्तामणिकल्पद्रुमोषमानांलाभः समायःसःप्रयोजनम-स्यानुष्ठानस्येतिसामायिकंतस्य-सावद्ययोगनिषेधरूपस्य निरवद्ययोगप्रतिषेधस्वभावस्य च मणदुप्पणिहाणे'त्तिमनसोदुष्टंप्रणिधानं प्रयोगोमनोदुष्प्रणिधानं कृतसामायिकस्य गृहेतिकर्मव्य-तायांसुकृतदुष्कृतपरिचिन्तनमितिभावः १, वयदुप्पाणिहाणे'त्ति कृतसामायिकस्यनिष्ठुरसाव-धवाक्प्रयोगः २, कायदुप्पणिणे'त्ति कृतसामायिकस्याप्रत्युपेक्षितादीभूतलादौ करचरणादीनां देहावयवानामनिभृतस्थापनमिति ३, सामाइयस्स सइअकरणय' त्ति सामायिकस्य सम्बन्धिनी या स्मृतिः-अस्यां वेलायां मया सामायिकं कर्तव्यं, तथा कृतं तन्न वा इत्येवंरूपं स्मरणं, तस्याः प्रबलप्रमादतयाऽकरणं स्मृत्यकरणं ४, 'अणवट्ठियस्स करणय'त्ति अनवस्थितस्य अल्पकालीन-स्यानियतस्य वा सामायिकस्य करणमनवस्थितकरणम्, अल्पकाल करणानन्तरमेव त्यजति यथाकथञ्चिद्वा तत्करोतीति भावः ५, इह चाद्यत्रयस्यानाभोगादिनातिचारत्वम् उतरद्वयस्य तु प्रमादवहुलतयेति॥ 'देसावगासियस्स'त्ति दिग्व्रतगृहीतदिक्परिमाणस्यैकदेशो देशस्तस्मिन्नवकाशोगमनादिचेष्टास्थानं देशावकाशस्तेन निर्वृत्तं देशावकाशिकं-पूर्वगृहीतदिग्व्रतसङ्केपरूपंसर्वपव्रतसङ्ग्रेपरूपं चेति, 'आणवणप्पओगे'त्ति इह विशिष्टावधिके भूदेशाभिग्रहे परतः स्वयंगमनायोगाद्यदन्यःसचित्तादिद्रव्यानयनेप्रयुज्यते सन्देशकप्रदानादिनात्वयेदमानेयम् इत्यानमयनप्रयोगः १, पेसवणप्पओगे' बलाद्विनियोज्यःप्रेष्यस्तस्य प्रयोगो, यथाभिगृहीतप्रविचारदेशव्यतिक्रमभयात् "त्वयाऽवश्यमेव तत्र गत्वा मम गवाद्यानेयं इदं वा तत्र कर्तव्यम्" इत्येवंभूतः प्रेष्यप्रयोगः २, 'सद्दाणुवाए'त्ति स्वगृहवृत्तिप्राकारद्यवच्छिन्नभूप्रदेशाभिग्रहे बहिः प्रयोजनोत्पत्तौ तत्र स्वयंगमनायोगावृत्तिप्राकारादिप्रत्यासन्नवर्तिनो बुद्धिपूर्वकं तसभ्युत्काशितादिशब्दकरणेन समवसितकान्बोधयतः शब्दानुपातः, शब्दस्यानुपातनम्-उच्चारणंतादग्येन परकीयश्रवणविवरमनुपतत्यसाविति ३, 'रूवाणुवाए'त्ति अभिगृहीकतदेशाद्वहिः प्रयोजनभावे शब्दमनुच्चारयत एवपरेषांस्वसमीपानयनाथस्वशरीररूपदर्शनंरूपानुपातः ४ बहियापोग्गलपक्खेवेत्तिअभिगृहीतदेशाद्वहिः प्रयोजनसद्भावे परेषां प्रबोधनाय लेष्ट्वादिपुद्गलप्रक्षेप इति भावना ५, इह चाद्यद्वयस्यानाभोगादिनाऽतिचारत्वं इतरस्य तु त्रयस्य व्रतसापेक्षत्वादिति ॥ _ 'पोसहोववासस्स'त्तिइह पोषधशब्दोऽष्टम्यादिपर्वसु रूढः, तत्र पोषधेउपवासः पोषधोपवासः, सचाहारादिविषयभेदाच्चतुर्विध इतितस्य, अप्पडिलेहियेत्यादिअप्रत्युपेक्षितो-जीवरक्षार्थं चक्षुषा न निरीक्षित; 'दुष्प्रत्युपेक्षितः' उद्भ्रान्तचेतोवृत्तितयाऽसम्यग्निरीक्षितः शय्या- शयनं तदर्थं समस्तारकः-कुशकम्बलफलकादिः शय्यासंस्तारकः ततः पदत्रयस्य कर्मधारये भवत्यप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्यासंस्तारकः, एतदुषभोगस्यातिचारहेतुत्वादयमतिचार उक्तः १, एवमप्रभार्जितदुष्प्रमार्जितशय्यासंस्तारकोऽपि नवरंप्रमार्जनंवसनाञ्चलादिना २, एवमितरौ Page #275 -------------------------------------------------------------------------- ________________ २७२ उपासकदशाङ्गसूत्रम् १/९ द्वौ, नवरमुच्चारः-पुरिषं, स्रवणं, मूत्रंतयोभूमिः स्थण्डिलम् ३, ४, एते चत्वारोऽपिप्रमादितयाऽतिचाराः, पोसहोववासस्ससम्मअननुपालणय'त्तिकृतपोषधोपवासस्यास्थिर-चित्ततयाऽऽहारशरीरसत्काराब्रह्मव्यापाराणामभिलषणादननुपालना पोषधस्येति, अस्य चातिचारत्वं भावतो विरतेर्बाधितत्वादिति॥ _ 'अहासंविभागस्से'तिअहत्ति-यथासिद्धस्यस्वार्थंनिवर्तितस्येत्यर्थः,अशनादेःसमितिसङ्घतत्वेन पश्चात्कर्मादिदोषपरिहारेण विभजनंसाधवेदानद्वारेण विभागकरणंयथासंविभागःतस्य, 'सचित्तनिक्खिवणये' त्यादि सचित्तेषु व्रीह्यादिषु निक्षेपणमन्नादेरदानबुद्धया मातृस्थानतः सचित्तनिक्षेपणं १, एवं सचित्तेन फलादिना स्थगनं सचित्तपिधानं २, 'कालातिक्रमः' कालस्यसाधुभोजनकालस्यातिक्रमः-उल्लङ्घनं कालातिक्रमः, अयमभिप्रायः, कालमूनमधिकंवा ज्ञात्वा साधवो न ग्रहीष्यन्ति ज्ञास्यन्ति च यथाऽयंददाति एवं विकल्पतो दानार्थभ्युत्थानमतिचार इति ३, तथा 'परव्यपदेशः' परकीयमेतत् तेन साधुभ्यो न दीयते इति साधुसमक्ष भणनं, जानन्तु साधवो यद्यस्यैतद्भक्तादिकं भवेकत्तदा कथमस्मभ्यं न दद्याद्? इति साधुसम्प्रत्ययार्थम्भणनं, अथवा अस्माद्दानान्मम मात्रादेः पुण्यमस्त्विति भणनमिति ४, मत्सरिता' अपरेणेदं दत्तं किमहं तस्मादपि कृपणो हीनो वा अतोऽहमपि ददामि इत्येवंरूपो दानप्रवर्तकविकल्पो मत्सरिता ५, ___ एतेचातिचाराएव, नभङ्गाः, दानार्थमभ्युत्थानादानपरिणतेश्चदूषितत्वाद्, भङ्गस्वरूपस्य चेहैवमभिधानाद्, यथा॥१॥ दानन्तरायदोसा न देइ दिजन्तयं च वारेइ । दिन्ने वा परितप्पइ इति किवणत्ता भवे भङ्गो । आवश्यकटीकायां हि न भङ्गातिचारयोर्विशेषेऽस्माभिरवबुद्धः, केवलमिह भङ्गाद्विवेकं कुर्वद्भिरस्माभिरतिचारा व्याख्याताःसम्प्रदायात् नवपदादिषु तथा दर्शनात्, ॥२॥ जारिसओजइभेओजह जायइ जहेव तत्थ दोसगणा। - जयणा जह अइयारा भङ्गा तह भावणा नेया॥ इत्यस्या आवश्यकचूण्यां पूर्वगतगाथाया दर्शनात्, अतिचारशब्दस्य सर्वभङ्गे प्रायोऽप्रसिद्धत्वाच्च, ततोनें शङ्कनीयंयएतेऽतिचारा उक्तास्तेभङ्गा एवेति, तथायएते प्रतिव्रतं पञ्चपञ्चातिचारास्त उपलक्षणमतिचारान्तराणामसेया न त्ववधारणं, यदाहुः पूज्याः॥१॥ “पञ्चे पञ्चाइयाराउ, सुत्तम्मि जे पदंसिया। ते नावहारणट्ठाए, किन्तु ते उवलक्खणं॥" इति, इदं चेह तत्त्वं-यत्र व्रतविषयेऽनाभोगादिनाऽतिक्रमादिपदत्रयेण वा स्वबुद्धिकल्पनया वा व्रतसापेक्षतया व्रतविषयं परिहरतः प्रवृत्तिः सोऽतिचारो, विपरीततायां तु भङ्गः, इत्येवं सङ्कीर्णातिचारपदगमनिका कार्या। अथ सर्वविरतावेवातिचारा भवन्ति, देशाविरतौ तु भङ्गा एव, यदाह॥१॥ “सव्वेऽविय अइयारा सञ्जलणाणं तु उदयओ हुन्ति । मूलच्छेज्जं पुण होइ बारसण्हं कसायाणं ॥" अत्रोच्यते, इयं हि गाथा सर्वविरतावेवातिचारभङ्गोपदर्शनार्था, न देशविरत्यादि दिलेला Page #276 -------------------------------------------------------------------------- ________________ अध्ययनं-१, भङ्गदर्शनार्था, तथैव वृत्तौ व्याख्यातत्वात्, तथा सञ्जवलनोदयविशेषे सर्वविरतिविशेषस्यातिचारा एव भवन्ति, न मूलच्छेदः प्रत्याख्यानावरणादीनां तूदये पञ्चानुपूर्व्या सर्वविरत्यादीनां मूलतः छेदो भवतीत्येवंभूतव्याख्यानान्तरेऽपि न देशविरत्यादावतिचाराभावः सिध्यति, यतो यथा संयतस्य चतुर्थानामुदये यथाख्यातचारित्रं भ्रश्यति इतरचारित्रं सम्यकत्वं च सातिचारमुदयविशेषान्निरतिचारं च भवतीति एवं तृतीयोदये सरागचरणं भ्रश्यति देशविरतस्य तु देशविरतिसम्यकत्वे सातिचारे निरतिचारे च प्रत्येकं तथैव स्यातां, द्वीतीयोदये देशविरतिर्भ्रश्यति, सम्यकत्वं तु तथैव द्विधा स्यात्, प्रथमोदये तु सम्यकत्वं भ्रश्यतीति, एवं चैतत् कथमन्यथा सम्यकत्वातिचारेषु दैशिकेषु प्रायश्चित्तं तप एव निरूपितं, सार्विकेषु तु मूलमिति, अथानन्तानुबन्ध्यादयो द्वादश कषायाः सर्वघातिनः सञ्जवलनास्तु देशघातिन इति, ततश्च सर्वघातिनामुदये मूलमेव, देशघातिनां त्वतिचार इति, सत्यं, किन्तु यदेतत्सर्वघातित्वं द्वादशानां कषायाणां तत्सर्वविरत्यपेक्षमेव शतकचूर्णिकारेण व्याख्यातं, न तु सम्यकत्वाद्यपेक्षमिति, तथा हि तद्वाक्यं - "भगवप्पणीयं पञ्चमहव्वयमइयं अट्ठारसीलङ्गसहस्सकलियं चारितं घाएन्ति त्ति सव्वघाइणो "त्ति किञ्च - प्रागुपदर्शितायाः 'जारिसओ' इत्यादिगाथायाः सामर्थ्यादतिचारभङ्गौ देशविरतिसम्यकत्वयोः प्रतिपत्तव्याविति 'अपच्छिमे' त्यादि, पश्चिमैवापश्चिमा मरणं - प्राणत्यागलक्षणं तदेवान्तो मरणान्तः तत्र भवामारणान्तिकी संलिख्यते - कृशीक्रियते शरीरकषायाद्यनयेति संलेखना - तपोविशेषलक्षणा ततः पदत्रयस्य कर्मधारयः तस्या जोषणा - सेवना तस्या आराधना, अखण्डकालकरणमित्यर्थः, अपश्चिममारणान्तिकसंलेखनाजोषणाराधना, तस्याः, 'इहलोगे' त्यादि, इहलोकोमनुष्यलोकः तस्मिन्नाशंसा - अभिलाषः तस्याः प्रयोग इहलोकाशंसाप्रयोगः, श्रेष्ठी स्यां जन्मान्तरेऽमात्यो वा इत्येवंरूपा प्रार्थना १ एवं परलोकाशंसाप्रयोगो 'देवोऽहं स्याम्' इत्यादि २, ‘जीविताशंसाप्रयोगो’जीवितं - प्राणधारणं तदाशंसायाः - तदभिलाषस्य प्रयोगो, यदि 'बहुकुलमहं जीवेयम्' इति । अयं हि संलेखनावान्कश्चिदूस्त्रमाल्यपुस्तकवाचनादिपूजादर्शना - बहुपरिवारावलोकनाल्लोकश्लाघाश्रवणाचैवं मन्यते, यथा 'जीवितमेव श्रेयः, प्रतिपन्नानशनस्यापि यत एवंविधा मदुद्देशेन विभूतिर्वेर्ते' इति ३, 'मरणाशंसाप्रयोगः ' उक्तस्वरूपपूजाद्यभावे भावयत्यसौ यदि 'शीघ्नं म्रियेऽहम्' इतिस्वरूप इति ४, कामभोगशंसाप्रयोगो “यदि मे मानुष्यकाः कामभोगा दिव्या वा सम्पद्यन्ते तदा साधु" इति विकल्परूपः ५ । मू. (१०) तए णं से आनंदे गाहावई समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं सावयधम्मं पडिवज्जइ २ त्ता समणं भगवं महावीरं वंदइ नमंसइ २ त्ता एवं वयासी २७३ “नो खलु मे भंते! कप्पइ अज्झप्पभिई अन्नउत्थिए वा अन्नउत्थियदेवयाणि वा अन्ननउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा वंदित्तए वा नमंसित्तए वा, पुव्वि अणालत्तेणं आलवित्तए वा संलवित्तए वा, तेसिं असनं वा पानं वा खाइमं वा साइमं वा दाउँ वा अणुप्पदाउं वा, नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवाभिओएगेणं गुरुनिग्गहेणं वित्तिकन्तारेणं कप्पइ मे समणे निग्गन्थे फासुएणं एसणिज्जेणं असनपानखाइमसाइमेणं वत्थपडिग्गहकम्बलपायपुंछणेणं 7 18 Page #277 -------------------------------------------------------------------------- ________________ २७४ उपासकदशाङ्गसूत्रम् १/१० पीढफलयसिज्झासंथारएणं ओसहभेसज्जेणं य पडिलाभेमाणस्स विहरित्तएत्तिकट्ठ इमं एयारूवं अभिग्गहं अभिगिण्हइ २ त्ता पमिणाइंपुच्छइ२ त्ताअट्ठाइंआदियइ २त्ता, समणं भगवंमहावीरं तिक्खुत्तो वन्दइ २ त्ता समणस्स भगवओ महावीरस्स अंतियाओ दूइपलासाओ चेइयाओ पडिनिक्खमइ २ ताजेणेव वाणियगामे नयरे जेणेव सएगिहे तेणेव उवागच्छइ २ ता सिवानन्दं भारियं एवं वयासी-एवं खलु देवाणुप्पिए ! मए समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते, सेऽपि य धम्मे मे इच्छिए पडिच्छिए अभिरुइए, तं गच्छ णं तुमं देवाणुप्पिए ! समणं भगवं महावीरं वंदाहि जाव पज्जुवासाहि, समणस्स भग० महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयंदुवालसविहं गिहिधम्म पडिवजाहि । वृ. 'नोखलु'इत्यादि, नोखलु मम भदन्त!' भगवन् ! 'कल्पते' युज्यते 'अद्यप्रभृति'इतः सम्यकत्वप्रतिपत्तिदिनादारभ्यनिरतिचारसम्यकत्वपरिपालनार्थंतद्यतनामाश्रित्य 'अन्नउथिएव'त्ति जैनयूथाद् यदन्यद् यूथं-सङ्घान्तरं तीर्थान्तरमित्यर्थः तदस्ति येषां तेऽन्ययूथिकाःचरकादिकुतीर्थिकाः तान्, अन्ययूथिकदैवतानि वा-हरिहरादीनि अन्ययूथिकपरिगृहीतानि वा चैत्यानि-अर्हप्रतिमालक्षणानि, यथा भौतपरिगृहीतानि वीरभद्रमहाकालादीनि 'वंदितुं वा' अभिवादनं कर्तुं 'नमस्कर्तुं वा' प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्तनं कर्तुं तद्भत्तुं तां मिथ्यात्वस्थिरीकरणादिदोषप्रसङ्गादित्यभिप्रायः तथा पूर्व-प्रथममनालप्तेन सता अन्यतीर्थिकैः तानेव आलपितुंवा' सकृत्सम्भाषितुं संलपितुंवा पुनः पुनःसंलापकर्तुं, यतस्ते तप्ततरायोगोलकल्पाः खल्वासनादिक्रियायां नियुक्ता भवन्ति, तप्रत्ययश्च कर्मबन्धः स्यात, तथाऽऽलापादे: सकाशात्परिचयेन तस्यैव तत्परिजनस्य वा मिथ्यात्वप्राप्तिरिति, प्रथमालप्तेन त्वसम्भ्रमं लोकापवादभयात् “कीदशस्त्वम्" इत्यादि वाच्यमिति, तथा 'तेभ्यः' अन्ययूथिकेभ्योऽशनादि दातुंवा सकृत् अनुप्रदातुंवा पुनः पुनरित्यर्थः,अयंचनिषेधो धर्मबुद्धयैव, करुणयातु दद्यादपि, किंसर्वथा नकल्पत इत्याह-'नन्नत्थ रायाभिओगेणं'ति 'न'इतिन कल्पत इति योऽड्यं निषेधः सोऽन्यत्र राजाभियोगात्, तृतीयायाः पञ्चम्यर्थत्वाद् राजाभियोगं वर्जयित्वेत्यर्थः, राजाभियोगास्तु-राजपरतन्त्रता, गणः-समुदायस्तदभियोगो-पारवश्यता गणाभियोगस्तस्मात, बलाभियोगो नाम-राजगणव्यतिरिक्तस्य बलवतः पारतन्त्रयं, देवताभियोगो-देवपरतन्त्रता, गुरुनिग्रहो-मातापितृपारवश्यं गुरुणां वा-चैत्यासाधूनां निग्रहःप्रत्यनीककृतोपद्रवो गुरुनिग्रहः तत्रोपस्थिते तद्रक्षार्थमन्ययूथिकादिभ्यो दददपि नातिक्रामनितसम्यकत्वमिति, 'वित्तिकन्तारेणं तिवृत्तिःजीविका तस्याः कान्तारम्-अरण्यंतदिवकान्तारंक्षेत्रकालोवा वृत्तिकान्तारं, निर्वाहाभाव इत्यर्थः, तस्मादन्यत्र निषेधो दानप्रणामादेरितिप्रकृतमिति, 'पडिग्गहंति पात्रं पीढं' ति पट्टादिकं 'फलगं'ति अवष्टम्भादिकं फलकं 'भेसज्जंति पथ्यं अट्ठाइंति उत्तरभूतानर्थानाददाति॥ मू. (११) तए णं सा सिवानंदा भारिया आनंदेणं समणोवासएणं एवं वुत्ता समाणा हट्टतुट्ठा कोडुम्बियपुरिसे सद्दावेइ २ ता एवं वयासी-खिप्पामेव लहुकरण जाव पज्जुवासइ, तए णं समणे भगवं महावीरे सिवानंदाए तीसे य महइ० जाव धम्मं कहेइ, तएणंसा सिवानंदासमणस्सभगवओमहावीरस्सअंतिएधम्मनिसम्महट्ठजाव गिहिधम्म पडिवज्जइ २ ता तमेव धम्मियं जाणप्पवरं दुरुहइ २ त्ता जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया। Page #278 -------------------------------------------------------------------------- ________________ अध्ययनं -१, वृ. 'लहुकरण' इत्यत्र यावत्करणात् 'लहुकरणजुत्तजोइयमित्यादिर्यानवर्णको व्याख्यास्यमान- सप्तमाध्ययनादवसेयः ॥ २७५ मू. (१२) भंते त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नमंसइ २ त्ता एवं वयासी - पहू णं भन्ते ! आणंदे समणोवासए देवाणुप्पियाणं अंतिए मुण्डे जाव पव्वइत्तए ?, नो तिणट्टे समट्ठे, गोयमा ! आनंदे णं समणोवासए बहूइं वासाईं समणोवासगपरियागं पाउणिहिइ २ त्ता जाव सोहम्मे कप्पे अरुणे विमाणे देवत्ताए उववज्जिहिइ । तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पन्नत्ता । तत्थ णं आनंदस्सऽ वि समणोवासगस्स चत्तारि पलिओवमाइं ठिई पन्नत्ता ॥ तए णं समणे भगवं ! महावीरे अन्नया कयाइ बहिया जाव विरहइ । वृ. ‘महावीरस्स अंतियं’ति अनते भवा आन्तिकी महावीरसमीपाभ्युपगतेत्यर्थः । मू. (१३) तए णं से आनंदे समणोवासए जाव अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ । तए णं सा सिवानंदा भारिया समणोवासिया जाया जाव पडिलाभेमाणी विहरइ । मू. (१४) तए णं तस्स आनंदस्स समणोवासगस्स उच्चावएहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिं अप्पाणं भावेमाणस्स चोद्दस संवच्छराइं विकंताई, पन्नरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स अन्नया कयाइ पुव्वरत्तावरत्तकालसमंयसि धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झत्थिए चिन्तिए पत्थिए मणोगए संकङ्कप्पे समुप्पज्जित्था एवं खलु अहं वाणियगामे नयरे बहूणं राईसर जाव सयस्सवि य णं कुडुम्बस्स जाव आधारे, तं एएणं विक्खेवेणं अहं नो संचाएमि समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसम्पजित्ताणं विहरित्तए । तं सेयं खलु ममं कल्लं जाव जलन्ते विउलं असनं जहा पूरणो जाव जेट्टपुत्तं कुडुम्बे ठवेत्ता तं मित्तं जाव जेट्ठपुत्तं च आपुच्छित्ता कोल्लाए सन्निवेसे नायकुलंसि पोसहसालं पडिलेहित्ता समणस् भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसम्पज्जित्ता णं विहरित्तए । एवं संपेइ २त्ता कल्लं विउलं तहेव जिमियभुत्तुत्तरागए तं मित्त जाव विउलेणं पुष्फ ५ सक्कारेइ सम्माहेइ २ त्ता तस्सेव मित्त जाव पुरओ जेट्ठपुत्तं सद्दावेइ २ त्ता एवं वयासी- एवं खलु पुत्ता ! अहं वाणियगामे बहूणं राईसर जहा चिन्तियं जाव विहरित्तए, तं सेयं खलु मम इदानिं तुमं सयरस कुडुम्बरस आलम्बणं ४ ठवेत्ता जाव विहरित्तए । तए णं जेट्टपुत्ते आनंदस्स समणोवासगस्स तहत्ति अयमङ्कं विनएणं पडिसुणेइ ।। तए णं सें आंनदे समणोवासए तस्सेव मित्त जाव पुरओ जेट्ठपुत्तं कुडुम्बे ठवेइ २ त्ता एवं वयासी - माणं देवाणुप्पिया ! तुब्भे अज्जप्पभिई केइ मम बहूसु कज़ेसु जाव आपुच्छउ वा पडिपुच्छउ वा ममं अट्ठाए असनं वा ४ उवक्खडेउ वा उवकरेउ वा ॥ तणं से आनंदे समणोवासए जेट्ठपुत्तं मित्तनाई आपुच्छइ २ त्ता सयाओ गिहाओ पडिनिक्खमइ २ तावाणियगामं नयरं मज्झं मज्झेणं निग्गच्छइ २ त्ता जेणेव कोल्लाए सन्निवेसे जेणेव नायकुले जेणेव पोसहसाला तेणेव उवागच्छइ २ त्ता पोसहसालं पमज्जइ २ ता उच्चारपासवभूमिं पडिलेइ २ त्ता दब्भसंधारयं संथरइ, दब्भसंधारयं दुरूहइ २ त्ता पोसहसा लाए पोस हिए Page #279 -------------------------------------------------------------------------- ________________ २७६ उपासकदशाङ्गसूत्रम् १/१४ दब्भसंथारोवगए स० भ० म० अंतिय धम्मपन्नत्ति उवसम्पजित्ताणं विहरइ । वृ. तां ‘धम्मपन्नत्ति'तिधर्मप्रज्ञापनामुपसम्पद्यअङ्गीकृत्यानुष्ठानद्वारतः 'जहापूरणो'त्ति भगवत्यभिहितो बालतपस्वी स यथा स्वस्थाने पुत्रादिस्थापनमकरोत् तथाऽयं कृतवानित्यर्थः । एवंचासौ कृतवान् ‘विउलं असनपानखाइमसाइमंउवक्खडावित्ता मित्तनाइनियगसम्बन्धिपरिजणं आमन्तेत्तातं मित्तनाइनियगसम्बन्धिपरिजणं विउलेणं ४ वत्थगन्धमल्लालङ्कारेण य सक्कारेत्ता सम्माणेत्ता तस्सेव मित्तनाइनियगसम्बन्धिपरिजणस्स पुरओ जेट्टपुत्तं कुडुम्बे ठावेइ ठावित्त'त्ति 'नायकुलंसि'त्ति स्वजनगृहे ।। 'उवक्खडेउ'ति उपस्करोतु-राध्यतु, 'उववरेउ'त्ति उपकरोतु, सिद्धं सद् द्रव्यान्तरैः कृतोपकारम्-आहितगुणान्तरं विदघातु मू. (१५) तएणं से आनंदे समणोवासए उवासगपडिमाओ उवसम्पज्जित्ताणं विहरइ, पढमं उवासगपडिमं अहासुत्तं अहाकप्पं अहामग्गं अहातचं सम्मकाएणं फासेइ पालेइ सोहेइ तीरेइ कित्तेइ आराहेइ ।। तएणं से आनंदे समणोवासए दोच्चं उवासगपडिमं, एवं तच्चं चउत्थं पंचमं छठं सत्तम अट्ठमं नवमंदसमं एक्कारसमंजाव आराहेइ ।। वृ. 'पढम'तिएकादशानामाद्यामुपासकप्रतिमां-श्रावकोचिताभिग्रहविशेषरूपामुपसम्पद्य विहरति, तस्याश्चेदं स्वरूपम्॥१॥ “सङ्कादिसल्लविरहियसम्मद्दसंणजुओ उजो जन्तू। सेसगुणविप्पमुक्को एसा खलु होइ पढमा उ॥' सम्यग्दर्शनप्रतिपत्तिश्च तस्य पूर्वमप्यासीत्, केवलमिह शङ्कादिदोषराजाभियोगाद्यपवादवर्जितत्वेन तथाविधसम्यग्दर्शनाचारविशेषपालनाभ्युपगमेन च प्रतिमात्वं सम्भाव्यते, कथमन्यथाऽसावेकमासंप्रथमायाः प्रतिमायाः पालनेन द्वौमासौद्वितीयायाः पालनेन एवं यावदेकादशमासानेकादश्यः पालनेन पञ्च सार्धानि वर्षाणि पूरितवानित्यर्थतो वक्ष्यतीति, न चायमर्थो दशाश्रुतस्कन्धादावुपलभ्यते, श्रद्धामात्ररूपायास्तत्र तस्याः प्रतिपादनात्, 'अहासुत्तंतिसूत्रानतिक्रमेण 'यथाकल्प' प्रतिमाचारानतिक्रमेण 'यथामार्ग क्षायोपशमिकभावानतिक्रमेण 'अहातचं ति यथातत्त्वं दर्शनप्रतिमेतिशब्दस्यान्वर्थानतिक्रमेण, ‘फासेइत्तिस्पृशतिप्रतिपत्तिकाले विधिना प्रतिपत्तेः पालेइ'त्ति सततोपयोगप्रतिजागरणेन रक्षति सोहेइ'त्तिशोभयति गुरुपूजापुरस्सरपारणकरणेनशोधयति वा निरतिचारतया 'तीरेइ'त्ति पूर्णेऽपि कालावधावनुबन्धात्यागात् 'कीर्तयति' तत्समाप्तौ इदमिदंचेहादिमध्यावसानेषु कर्त्तव्यं तच्च मया कृतमिति कीर्तनात् ‘आराधयति' एभिरेव प्रकारैः सम्पूर्णेनिष्ठां नयतीति॥ 'दोच्चंति द्वितीयां व्रतप्रतिमाम् । इदं चास्याः स्वपरूपम्॥१॥ _ 'दसणपडिमाजुत्तो पालेन्तोऽणुव्वए निरइयारे। अनुकम्पाइगुणजुओ जीवो इह होइ वयपडिमा । -'तचंति तृतीयां सामायिकप्रतिमाम्, तत्स्वरूपमिदम्॥१॥ . 'वरदंसणवयजुत्तो सामइयं कुणि जो तिसञ्जासु । उक्कोसेण तिमासं एसा सामाइयप्पडिमा।' Page #280 -------------------------------------------------------------------------- ________________ अध्ययनं-१, - 'चउत्थं' ति चतुर्थी पोषधप्रतिमाम्, एवंरूपाम्'पुव्वोदियपडिमजुओ पालइ जो पोसहं तु सम्पुण्णं । अट्ठमिचउद्दसाइसु चउरो मासे चउत्थी सा ।।' 'पञ्चमं’ति पञ्चमीं प्रतिमाप्रतिमां, कायोत्सर्गप्रतिमामित्यर्थः, स्वरपं चास्याः'सम्ममणुव्वयगुणवयसिक्खावयवं थिरो य नाणी य । अट्ठामिचउद्दसीसुं पडिमं ठाएगराइयं ॥ असिणाण वियडभोई मउलिकडो दिवसबम्भचारी य । राई परिमाणकडो पडिमावज्रेसु दियहेसु 119 11 119 11 ॥२॥ ॥३॥ 119 11 ॥२॥ ॥३॥ 119 11 119 11 119 11 ॥२॥ ॥१॥ झायइ परिमाए ठिओ तिलोयपुज्जे जिणे जियकसाए । नियदोसपच्चणीयं अन्नं वा पंच जा मासा ॥' - 'छडिं' ति षष्ठीं अब्रह्मवर्जनप्रतिमाम् एतत्स्वरूपं चैवम्'पुव्वोदियगुणजुत्तो विसेसओ विजियमोहणिज्जो य । वज्जइ अबम्भमेगन्तओ य राई पि थिरचित्तो ॥ सिङ्गारकहाविरओ इत्थीए समं रहम्मि नो ठाइ । इय अइप्पसङ्गं तहा विभूसं च उक्कोसं ॥ एवं जा छम्मासा एसोऽहिगओ उ इयरहा दिट्ठ । जीप इमं जइ एयम्मि लोगम्मि ।' -स'त्तमिं' ति सप्तमीं सचित्ताहारवर्जनप्रतिमामित्यर्थः, इयं चैवम्'सच्चित्तं आहारं वज्रइ असणाइयं निरवसेसं । सेसवयसमाउत्तो जा मासा सत्त विहिपुव्वं ॥' 'अट्ठमिं'ति अष्ठमी स्वयमारम्भवर्जनप्रतिमां, तद्रूपमिदम्'वज्रइ सयमारम्भं सावज्जं कारवेइ पेसेहिं । वित्तिनिमित्तं पुव्वयगुणजुत्तो अट्ठ जा मासा ॥' -‘नवमिं’ति नवमीं भृतकप्रेष्यारम्भवर्जनप्रतिमाम्, सा चेयम्पेसेहि आरम्भं सावज्जं कारवेइ नो गुरुयं । पुवो इयगुणत्तो नव मासा जाव विहिणा उ ।। -‘दसमिं’ति दशमीं उद्दिष्टभक्तवर्जनप्रतिमां, सा चैवम्'उद्दिट्ठकडं भत्तंपि वज्जए किमुय सेसमारम्भं । सो होइ उ सुरमुण्डो सिहलिं वा धारए कोइ ॥ दव्वं पुट्ठो जाणं जाणे इह वयइ नो य नो वेति । पुव्वोदियगुणजुत्तो दस मासा कालमाणेणं ॥' -‘एक्कारसमिं’ति एकादशीं श्रमणभूतप्रतिमां, तत्स्वरूपं चैतत्'खुरमुण्डो लोएण व रयहरणं ओग्गहं च धेत्तूणं । समणभूओ विहरइ धम्मं कारण फासेन्तो ॥ २७७ Page #281 -------------------------------------------------------------------------- ________________ २७८ ॥२॥ एवं उक्कोसेणं एक्कारसमास जाव विहरेइ । एक्काहाइपरेणं एवं सव्वत्थ पाएणं ॥ इति मू. (१६) तए णं से आनंदे समणोवासए इमेणं एयारूवेणं उरालेणं विउलेणं पयत्तेणं पग्गहियेणं तवोकम्मेणं सुक्केजाव किसे धमणिसंतए जाए।। तए णं तस्स आनंदस्स समणोवासगस्स अन्नया कयाइ पुव्वरत्ता जाव धम्मजागरियं जागरमाणस्स अयं अज्झत्थिए ५ एवं खलु अहं इमेणं जाव धमणिसंतए जाए, तं अत्थि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे सद्धाधिइसंवेगे, तंजाव ता मे अत्थि उट्टाणे सद्धाधिइसंवेगे जाव य मे धम्मायरिए धम्मोवएसए समणे भगवं महावीरे जिने सुहत्थी विहरइ ताव ता मे सेयं कल्लं जाव जलन्ते अपच्छिममारणन्तियसंलेहणाझूसणाझूसियस्स भत्तपानपडियाइविक्खयस्स कालं अणवर्क खमाणस्स विहरित्तए, एवं सम्पेहेइ २ त्ता कल्लं पाउ जाव अपच्छिममारणंतिय जाव कालं अनवकखंमाणे विहरइ ॥ उपासकदशाङ्गसूत्रम् १/१५ तए णं तस्स आनंदस्स समणोवासगस्स अन्नया कयाइ सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेसाहिं विसुज्झमाणीहिं तदावरणिज्जाणं कम्माणं खओवसणेणं ओहिनाणे समुप्पन्ने, पुरत्थिमेणं लवणसमुद्दे पंचजोयणसइयं खेत्तं जाणइ पासइ, । एवं दक्खिणेणं पञ्च्चत्थिमेण य, उत्तरेणं जाव चुल्लहिमवन्तं वासघरपव्वयं जाणइ पासइ, उड्डुं जाव सोहम्मं कप्पं जाणइ पासइ, अहे जाव इमीसे रयणप्पभाए पुढवीए लोलुयच्चुयं नरयं चउरासीइवाससहस्साट्ठिइयं जाणइ पासइ । मू. (१७) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरिए, परिसा निग्गया, जाव पडिगया, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी इंदभूई नामं अनगारे गोयमगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वज्ररिसहनारायसङ्घयणे कणगलगनिधसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे घोरतवे महातवे उराले घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढरीरे संखित्तविउलतेउलेसे छठ्ठे छट्टेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणंतवसा अप्पाणं भावेमाणे विहरइ । तए णं से भगवं गोयमे छट्ठक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ बिइयाए पोरिसीए झाणं झायइ, तइयाए पोरिसीए अतुरियं अचवलं असंभंते मुहपत्तिं पडिलेहेइ २ ता भायणवत्थाइं पडिलेइ २ त्ता भायणवत्थाई पमज्जइ २ त्ता भायणाई उग्गाहेइ २ त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं वंदइ नमंसइ २ त्ता एवं वयासीइच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाए छट्टक्खमणपारणगंसि वाणियगामे नयरे उच्चनीयमज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडित्तए, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह । तए णं गोयमे समणेणं भगवया महावीरेण अब्भणुण्णाए समाणे सम० भग० महावीरस्स अंतियाओ दूइपलासाओ चेइयाओ पडिनिक्खमइ २ ता अतुरियमचवलमसंभंते जुगंतरपरिलोयणाए दिट्ठीए पुरओ ईरियं सोहेमाणे जेणेव वाणियगामे नयरे तेणेव उवागच्छइ २ त्ता वाणिय े उच्चनीयमज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडइ । Page #282 -------------------------------------------------------------------------- ________________ अध्ययनं-१, २७९ तए णं से भगवं गोयमे वाणीयगामे नयरे जहा पन्नत्तीए तहा जाव भिक्खायरियाए अडमाणे अहापजत्तं भत्तपाणं सम्मं पडिग्गाहेइ २ त्ता वाणियगामाओ पडिनिग्गच्छइ २ ता कोल्लायस्स सन्निवेसस्स अदूरसामन्तेणं वीईवयमाणे बहुजणसई निसामेइ, बहुजणो अन्नमन्नस्स एवमाइक्खइ४-एवं खलु देवाणुप्पिया! समणस्स भगवओमहावीरस्सअन्तेवासी आनंदे नाम समणोवासए पोसहसालाए अपच्छिम जाव अनवकङ्खमाणे विहरइ।। तएणं तस्स गोयमस्स बहुजणस्सअंतिए एयमढे सोचा निसम्मअयमेयासवे अज्झथिए ४-तंगच्छामिणं आनंदंसमणोवासयंपासामि, एवं संपेहेइ २त्ता जेणेवे कोल्लाए सनिवेसेजेणेव आनंदे समणोवासएजेणेव पोसहसाला तेणेव उवागच्छइ, तएणं से आनंदे समणोवासए भगयं गोयमं एज्जमाणं पासइ २त्ता हट्ट हियए, भगवं गोयमं वंदइ नमसइ रत्ता एवं वयासी एवं खलु भंते! अहं इमेणं उरालेणंजावधमणिसन्नए जाए, न संचाएभिदेवाणुप्पियस्स अंतियं पाउब्भवित्ता णं तिक्खुत्तो मुद्धाणेणं पाए अभिवंदित्तए, तुब्भे णं भंते ! इच्छाकारेणं अनभिओएणं इओ चेव एह, जाणं देवाणुप्पियाणं तिक्खुत्तो मुद्धाणेणं पाएसु वंदामि नमसामि तए णं से भगवं गोयमे जेणेव आनंदे समणोवासए तेणेव उवागच्छइ। वृ. 'उरालेण'मित्यादिवर्णको मेघकुमारतोवर्णक इव व्याख्येयः, यावदनवकांक्षन् विहरतीति। मू. (१८) तएणं से आनंदे समणोवासए भगवओ गोयमस्स तिक्खुत्तो मुद्धाणेणं पाएसु वंदइ नमसइ रत्ता एवं वयासी-अस्थि णं भंते ! गिहणो गिहिमज्झावसन्तस्स ओहिनाणे समुप्पञ्जइ?, हन्ता अत्थि। जइणंभंते! गिहिणोजाव समुप्पज्जइ, एवं खलुभंते! ममवि गिहिणो गिहिमज्झावसंतस्स ओहिनाणे समुप्पन्ने-पुरथिमेणं लवणसमुद्दे पञ्च जोयणसयाइं जाव लोलुयच्चुयं नरयं जाणामि पासामि । तएणं से भगवं गोयमे आनंदं समणोवासयं एवं वयासी-अस्थिणं आनंदा! गिहिणो जाव समुप्पज्जइ, नो चेव णं एमहालए, तं णं तुम आनंदा ! एयस्स ठाणस्स आलोएहि जाव तवोकम्मं पडिवजाहि। तए णं से आनंदे समणोवासए भगवं गोयम एवं वयासी-अस्थि णं भंते ! जिनवयणे संताणं तच्चाणं तहियाणं सब्भूयाणं भावाणं आलोइज्जइ जाव पडिवजिज्जइ ?, नो इणढे समढे, जइणं भन्ते! जिनवयणे सन्ताणंजावभावाणंनो आलोइजइजाव तवोकमंनो पडिवजिज्जातं णं भंते ! तुब्भे चेव एयस्स ठाणस्स आलोएह जाव पडिवजह । तए णं से भगवं गोयमे आनंदेणं समणोवासएणं एवं वुत्ते समाणे संकिए कंखिए विइगिच्छासमावन्ने आनंदस्स अन्तियाओ पडिनिक्खमइ रत्ता जेणेव दूइपलासे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २त्ता समणस्स भगवओ महावीरस्स अदूरसामन्ते गमणागमणाए पडिक्कमइ २ त्ता एसणमणेसणं आलोएइ २ ता भत्तपाणं पडिदंसेइ २ ता समणं भगवं महावीरं वंदइ नसइ २ ता एवं वयासी एवं खलु भंते ! अहं तुब्भेहिं अब्भणुन्नाए तं चेव सव्वं कहेइ जाव तएणं अहं संकिए ३ आनंदस्स समणोवासगस्स अन्तियाओ पडिनिक्खमामि २ ता जेणेव इहं तेणेव हव्वमागए, तं Page #283 -------------------------------------------------------------------------- ________________ २८० उपासकदशाङ्गसूत्रम् १/१८ णं भंते ! किं आनंदेणं समणोवासएणं तस्स ठाणस्स आलोएयव्वं जाव पडिवजेयव्वं उदाहुमए?, गोयमा इ समणे भगवं महावीरे भगवं गोयम एवं वयासी-गोयमा ! तुमचेवणं तस्स ठाणस्स आलोएहि जाव पडिवजाहि, आनंदं च समणोवासायं एयमढें खामेहि । .. तएणं से भगवं गोयमे समणस्स भगवओ महावीरस्स तहत्ति एयमढें विनएणं पडिसुणेइ २ त्ता तस्स ठाणस्स आलोएइ जाव पडिवज्जइ, आनंदं च ग्मणोवासयं एयमढें खामेइ । तएणं समणे भगवं महावीरे अन्नया कयाइ बहिया जणवयविहारं विहरइ वृ. 'गिहमज्झावसन्तस्सतिगृहमध्यावसतः, गेहे वर्त्तमानस्येत्यर्थः।। 'सन्ताण' मित्यादय एकार्थाः शब्दाः ॥ 'गोयमा इत्ति हे गौतम! इत्येवमामन्त्र्येति॥ मू. (१९) तएणं से आनंदे समणोवासए बहूहिं सीलव्वएहिं जाव अप्पाणं भावेत्तावीसं वासाइं समणोवासगपरियागं पाउणित्ता एक्कारस य उवासगपडिमाओ सम्म काएणं फासित्ता मासियाए संलेहणाए अत्ताणंझूसित्तासद्धिंभत्ताइंअणसणाएछेदेत्ताआलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवडिंसगस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरुणे विमाणे देवत्ताए उववन्ने। तत्थ णं अत्यंगइयाणं देवाणं चत्तारि पलिओवमाइं ठिई पन्नता, तत्थ णं आनंदस्सवि देवस्स चत्तारि पलिओवमाइं ठिई पन्नत्ता। आनंदेभंते! देवेताओदेवलवोगाओआउक्खएणं ३ अनंतरंचयंचइत्ता कहिंगच्छिहिइ कहिं उववजिहिइ?, गोयमा ! महाविदेहे वासे सिज्झिहिइ । निक्खेवो वृ. निक्खेवओ'त्ति निगमनं, यथा “एवं खलु जम्बू ! समणेणं जाव उवासगदसाणं पढमस्स अज्झयणस्स अयमढे पन्नत्तेति बेमि":॥ अध्ययनं-१ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता उपासकदशाङ्ग सूत्रे प्रथम अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता ( अध्ययनं-२ - कामदेवः) मू. (२०) जइ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं पढमस्स अज्झयणस्स अयमढे पन्नते दोच्चस्स णं भन्ते ! अज्झयणस्स के अढे पन्नते?, एवं खलु जंबू! तणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था, पुन्नभद्दे चेइए, जियसत्तू राया, कामदेवे गाहावई, भद्दा भारिया, छ हिरण्णकोडीओ निहाणपउत्ताओ, छ बुडिपउत्ताओ, छ पवित्थरपउत्ताओ, छ वया दसगोसाहस्सिएणं वएणं । समोसरणं। जहा आनंदोतहानिग्गओ, तहेवसावयधम्मपडिवजइ, साचेव वत्तव्वया जावजेट्टपुत्तं मित्तनाइं आपुच्छित्ता जेणेव पोसहसाला तेणेव उवागच्छइ २ ता जहा आनंदो जाव समणस्स भगवओ मावीरस्स अंतियं धम्मपन्नत्ति उवसम्पज्जित्ताणं विहरइ। __ मू. (२१)तएणं तस्स कामदेवस्स समणोवासगस्स पुव्वरत्तावरत्तकालसमयंसिएगे देवे मायी मिच्छद्दिट्ठी अंतियं पाउब्भूए, Page #284 -------------------------------------------------------------------------- ________________ अध्ययनं-२, २८१ तएणं से देवे एगं महं पिसायरूवं विउव्वइ, तस्स णं देवस्स पिसायरूवस्स इमे एयारूवे वण्णावासे पन्नते-सीसं से गोकिलञ्जसंठाणसंठियं सालिभसेल्लसरिसा से केसा कविलतेएणं दिप्पमाणा महल्लउट्टियाकभल्लसंठाणसंठियं निडालं मुगुंसपुंछ व तस्स भुमगाओ फुग्गफुग्गाओ विगयबीभच्छदसणाओ सीसघडिविणिग्गयाइं अच्छीणि विगयबीभच्छदसणाई कण्णा जह सुप्पकत्तरं चेव विगयबीभच्छदंसणिज्जा, उरब्भपुडसन्निभासेनासा, झुसिराजमलचुल्लिसंठाणसंठिया दोऽवि तस्स नासापुड्या, घोटयपुंछं व तस्स मंसूई कविलकविलाई विगयबीभच्छदंसणाई, उठाउट्टससचेव लम्बा, फालसरिसासेन्ता, जिब्भाजहा सुप्पकत्तरंचेव विगयबीभच्छंदसाणिज्जा, हलकुद्दालंसठियासेहणुया, गल्लकडिल्लंचतस्सखडं फुट्टेकविलंफरुसंमहल्लं, मुइङ्गाकारोवमे सेखन्धे, पुरवरकवाडोवमेसेवच्छे, कोट्ठियासंठाणसंठिया दोऽवितस्स बाहा, निसापाहाणसंठाणसंठिया दोऽवितस्सअग्गहत्था, निसालोढसंठाणसंठियाओ हत्थेसुअङ्गुलीओ, सिप्पिपडगसंठिया से नक्खा, पहावियपसेवओ व्व उरंसि लम्बन्ति दोऽवि तस्स थणया, पोट्टं अयकोट्ठओ व्ब वर्ल्ड, पाणकलन्दसरिसा से नही, सिक्कगसंठाणसंठिया से नेते, किण्णपुडसंठाणसंठिया दोवि तस्स वसणा, जमलकोट्ठियासंठाणसंठिया दोऽवितस्स ऊरू, अज्जुणगुटुं व तस्स जाणूइंकुडिलकुडिलाइं विगयबीभच्छदंसणाई, जङ्घाओ कक्खडीओ लोमेहिं उवचियाओ, अहरीलोढसंठाणसंठिया दोऽवि तस्स पाया, -अहरीलोढसंठाणसंठियाओ पाएसु अङ्गुलीओ, सिप्पिपुडसंठिया से नक्खा लडहमडहजाणुए विगयभग्गभुग्गभुमए अवदालियवयणविवरनिल्लालियग्गजीहे सरडकयमालियाए उन्दुरमालापनि रणद्धसुकयचिंधे नउलकयकन्नपूरे सप्पकयवेगच्छे अप्फोडन्ते अभिगजन्ते भीममुक्कट्टहासे नानाविहपंचवणेहिं लोमेहिं उवचिएएगंमहं नीलुप्पलगवलगुलियअय-सिकुसुमप्पगासं असिंखुरधारंगाहाय जेणेव पोसहसाला जेणेव कामदेवे समणोवामए तेणेव उवागच्छइ २ ता आसुरते रुट्टे कुविए चंडिक्किए मिसिमिसियमाणे कामदेवं समणोवासयं एवं वयासी ___ हं भो कामदेवा ! समणोवासया अप्पत्थियपत्थिया दुरन्तपन्तलकअखणा हीणपुण्णचाउद्दसियाहिरिसिरिधिइकित्तिपरिवज्जिया! धम्मकामया पुण्णकामया सग्गकामयामोक्खकामया धम्मकंखिया पुण्णकंखिया सग्गखिया मोक्खकंखिया धम्मपिवासिया पुण्णपिवासिया सग्गपिवासिया मोक्खपिवासिया।। -नोखलुपकप्पइतवदेवाणुप्पिया! जंसीलाईवयाइंवेरमणाइंपच्चक्खाणाइंपोसहोववसाइं चालित्तए वा खोभित्तए वा खंडित्तए वा भंजित्तए वा उज्झितए वा परिचइत्ताए वा, तंजइणंतुमं अज्ज सीलाई जाव पोसहोववासाइं न छड्डेसि न भंजे सि तो ते अहं अज्झ इमेणं नीलुप्पल जाव असिणा खंडाखंडिं करेमि, जहाणं तुमं देवाणुप्पिया! अदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि, तएणं से कामदेवे समणोवासए तेणं देवेणं पिसायरूवेणं एवं वुत्ते समाणे अभीए अतत्थे अणुब्विग्गे अक्खुभिए अचलिए असम्भन्ते तुसिणीए धम्मज्झाणोवगए विहरइ। वृ.अथद्वितीये किमपि लिख्यतेपुव्वरत्तावरत्तकालसमयंसित्तिपूर्वरात्रश्चासावपररात्रश्चेति पूर्वरात्रापररात्रः, स एव कालसमयः- कालविशेषः ॥ तत्र ‘इमेयारूवे वण्णावासे पन्नत्ते'त्ति वर्णकव्यासो-वर्णकविस्तरः,सीसंति-शिरः 'से' तस्य गोकिला'त्तिगवांचरणार्थंयद्वंशदलमयं Page #285 -------------------------------------------------------------------------- ________________ २८२ उपासकदशाङ्गसूत्रम् २/२१ महद्माजनंतद्गोकिलशं यदुच्यते तस्याधोमुखीकृतस्य यत्संस्थानं तेनसंस्थितं, तदाकारमित्यर्थः, पुस्ताकान्तरे विशेषणान्तरमुपलभ्यते 'विगयकप्पयनिभं'ति विकृतो योऽलञ्जरादीनां कल्प एव कल्पकः- खण्डं कर्परमिति तात्पर्यं, तन्निभं तत्सदशमिति, क्वचित्तु 'वियहकोप्परनिभं' ति दृश्यते, तच्चोपदेशगम्यं, 'सालिभसेल्लसरिसा' व्रीहिकणिशशूकसमाः, 'से' तस्या केसा' वालाः, एतदेव व्यनक्ति-'कविलतेएणं दिप्पमाणा' पिङ्गलदीप्तया रोचमानाः 'उट्टियाकभल्लसंठाणसंठियं उष्ट्रिका-मृण्मयोमहाभाजनविशेषस्तस्याः कभल्लं-कपालं तस्य यत्संस्थानं तत्संस्थितं, 'निडालं' ति ललाटं, पाठान्तरे ‘महल्लउट्टियाकभल्लसरिसोवमे' महोष्ट्रिकायाकभल्लसदशमित्येवमुल्लेखेनोपमा-उपमानवाक्यं यत्र तत्तथा, 'मुगुंसपुंछं व' भुजपरिसर्पविशिषो मुगुंसा साच खाडहिल्लत्ति सम्भाव्यते, तत्पुच्छवत्, 'तस्येति पिशाचरूपस्य 'भुमगाओ'त्ति भ्रुवौ, प्रस्तुतोपमार्थमेव व्यनक्ति_ 'फुग्गफुग्गाओ' त्ति परस्परासम्बद्धरोमिके विकीर्णविकीर्णरोमिके इत्यर्थः, पुस्तकान्तरे तु 'जडिलकुडिलाओ'त्ति प्रतीतं 'विगयबीभच्छदसणाओ' त्ति विकृतं बीभत्सं च दर्शनं-रूपं ययोस्ते तथा, 'सीसघडिविणिग्गयाणि' शीर्षमेव घटी तदाकारत्वात् शीर्षघटी तम्या विनिर्गते इव विनिर्गते शिरोघटीमतिक्रम्य व्यवस्तितत्वात् 'अक्षिणी' लोचने, विकृतबीभत्सदर्शने प्रतीतं, कर्णी-श्रवणौ यथाशूर्पकर्तरमेव-शूर्पखण्डमेवनान्यथाकारौ, टप्पराकारावित्यर्थः, विकृतेत्यादि तथैव उरब्म-पुडसन्निभा' उरभ्रः-ऊरणस्तस्यपुटं-नासापुटंतत्सन्निभा-तत्सशीनासा-नासिका, पाठान्तरेण-'हुरब्मपुडसंठाणसंठिया' तत्र हुरब्धा-वाद्यविशेषस्तस्याः पुट-पुष्करंतत्संस्थानसंस्थिता, अतिचिपिटत्वेन तदाकृतिः ‘झुसिर' त्तिमहारन्ध्रा जमलचुल्लीसंठाणसंठिया' यमलयोःसमस्थितद्वयरूपयोः चुपल्लयोर्यत्संस्थानं तत्संस्थिते द्वे अपि तस्य नासापुटे-नासिकाविवरे, वाचनान्तरे 'महल्लकुब्बसंठिया दोऽवि से कवोला' तत्र क्षीणमांसत्वादुननतास्थित्वाच्च 'कुब्बति निम्नं क्षाममित्यर्थः, तत्संस्थितौ द्वावपि 'से' तस्य ‘कपोलौ' गण्डौ तता 'घोडय'त्ति घोटकपुच्छवद्-अश्ववालधिवत्तस्य-पिशाचरूपस्य श्मश्रूणि' कूर्चकेशाः, तथा 'कपिलकापिलानि' अतिकडाराणि, विकृतानीत्यादितथैव, पाठान्तरेणघोडयपुंछंवतस्स कविलफरुसाओ उद्धलोमाओ दाढियाओ' तत्र परुषे-कर्कशस्पर्शे ऊर्ध्वरोमिके न तिर्यगवगते इत्यर्थः दंष्ट्रिकेउत्तरौष्ठरोमाणि, 'ओष्ठौ' दशनच्छदौउष्ट्रस्येव लम्बौ-प्रलम्बमानौ, पाठान्तरेण उट्ठासेघोडगस्सजहादोऽविलम्बमाणा' तथाफाला-लोहमयकुशाः तत्सध्शा दीर्घत्वात् ‘से' तस्य ‘दन्ता' दशनाः, जिह्वा यथा शूर्पकर्तरमेव, नान्यथाकारा, विकृतेत्यादि तदेव, पाठान्तरे 'हिङ्गुलुयद्याउकन्दरबिलं व तस्स वयणं' इति दृश्यते, तत्र हिङ्गुलुको-वर्णद्रव्यं तद्रूपो धातुर्यत्रतत्तथाविधंयत्कन्दरबिलं-गुहालक्षणंरन्ध्रतदिवतस्यवदनं, हलकुद्दालं हलस्योपरितनो भागः तत्संस्थिते तदाकारे अतिवक्रदीर्धे से तस्य ‘हणुय' त्तिदंष्ट्राविशेषौ, ‘गल्लकडिल्लंचतस्स' त्ति गल् एव-कपोल एव कडिल्लं-मण्डकादिपचनभाजनं गल्लकडिल्लं, चः समुच्चये, 'तस्य;' पिशाचरूपस्य 'खडु'त्तिगर्ताकारं, निम्नमध्यभागमित्यर्थः, 'फुटुं' ति विदीर्णं, अनेनैव साधम्येण कडिल्लमित्युपमानं कृतं, 'कविलं' तिवर्णतः फरुसं' ति स्पर्शतः ‘महल्लं' ति बहत्, तथा मृदङ्गाकारेण-मर्दलाकृत्या उषमा यस्य स मृदङ्गाकारोपमः “से' तस्य स्कन्धः-अंशदेशः, Page #286 -------------------------------------------------------------------------- ________________ २८३ अध्ययनं-२, 'पुरवरे' ति पुरवरकपाटोपमं से' तस्य वक्षः-स्थलं, विस्तीर्णत्वादिति, तथा 'कोष्ठिका' लोहादिधातुधमनार्थंमृत्तिकामयी कुशूलिकातस्यायत्संस्थानंतेन संस्थितौ तस्य द्वावपिबाहू-भुजौ, स्थूलावित्यर्थः,तथा 'निसापाहाणे'त्तिमुद्गादिदलनशिलातत्संस्थितौ पृथुलत्वस्थूलत्वा-भ्यांद्वावपि अग्रहस्तौ-भुजयोरग्रभूती, करावित्यर्थः, तथा 'निसालोढे'ति शिलापुत्रकः तत्संस्थानसंस्थिता हस्तयोरङ्गुल्यः,स्थूलत्वदीर्घत्वाभ्यां, तथा 'सिप्पिपुडं'ति शुक्तिसम्पुटस्यैकं दलं तत्संस्थानसंस्थितास्तस्य नक्ख' तिनखाः हस्ताङ्गुलिसम्बन्धिः, वाचनान्तरेतुइदमपरमधीयते-'अडयालगसंठिओ उरो तस्सरोमगुविलो त्ति अत्र अड्या लगत्ति-अट्टालकः प्राकारावयवः सम्भाव्यते, तत्साधम्यं चोरसःक्षामत्वादिनेति, तथा पहावियपसेवओव्व;'त्तिनापितप्रसेवक इवनखशोधकक्षुरादिभाजनमिव 'उरसि' वक्षासि ‘लम्बेते प्रलम्बमानौ तिष्ठतःद्वावपि तस्य 'स्तनको वक्षोजौ, तथा 'पोट्ट' जठरं अयःकोष्ठकवत्-लोहकुशूलवस्त्तं-वर्तुलं, तथा पानं-धान्यरसंस्कृतं जलं येन कुविन्दाश्चीवराणि पाययन्तितस्य कलन्दं-कुण्ड पानकलन्दं तत्सदशी गम्भीरतया 'से' तस्य नाभिः-जठरमध्यावयवः, वाचनान्तरेऽधीतं 'भग्गकडी विगयवंकपट्टी असरिसा दोवि तस्स फिसगा' तत्र भग्नकटिर्विकृतवक्रपृष्ठः फिसकौ-पुत्तौ, तथा 'शिक्ककं दध्यादिभाजनानां दोरकमयमाकाशेऽवलम्बनं लोकप्रसिद्धं तत्संस्थानसंस्थितं 'से' तस्य नेत्रं-मथिदण्डाकर्षणरज्जुः तद्वद्दीर्घतया तन्नेत्रं शेफ उच्यते, तथा 'किण्णपुडसंठाणसंठिय'त्ति सुरागोणरूपतण्डुलकिण्वभृतगोणीपुटद्वयसंस्थानसंस्थितावितिसम्भाव्यते, द्वापितस्यवृषणौ–पोत्रकौ, तथा जमलकोट्ठिय' त्ति समतया व्यवस्तापितकुशलिकाद्वयसंस्थानसंस्थितौ द्वावपितस्यऊरू-जङ्के, तथा 'अज्जुणगुटुं' वत्ति अर्जुनः-तृणविशेषस्तस्य गुटुं-स्तम्बस्तद्वत्तस्य जानुनी, अनन्तरोक्तोपमानस्य साधर्म्य व्यनक्ति-कुटिलकुटिले-अतिवक्रे विकृतबीभत्सदर्शने, तथा 'जङ्के' जानुनोरघोवर्तिन्यौ 'कक्खडीओ'त्ति कठिने, निर्मीसे इत्यर्थः, तथा रोमभिरुपचिते, तथा अघरी-पेषणशिला तत्संस्थानसंस्थितौ द्वावपि तस्य पादौ, तथा अधरीलोष्टः-शिलापुत्रकः तत्संस्थानसंस्थिताः पादयोरङ्गुल्यः, तथा शुक्तिपुटसंस्थिताः ‘से' तस्य पादाङ्गुलिनखाः। केशाग्रान्नखाग्रं यावद्वर्णितं पिशाचरूपम्, अधुना सामान्येन तद्वर्णनायाह- "लडहमडहजाणुए त्तिइहप्रस्तावेलडहशब्देन गन्त्र्याः पश्चाद्भागवर्तितदुत्तराङ्गरक्षणार्थंयत्काष्ठंतदुच्यते, तच्च गन्त्र्यां श्लथबन्धनं भवति, एवंच श्लथसन्धिबन्धनत्वाल्लडह इव लडहे मडहेचस्थूलत्वाल्पदीर्धत्वाभ्या जानुनी यस्य तत्तथा, विकृते-विकारवत्यौ भग्ने-विसंस्थुलतया भुग्ने-वक्रे भ्रुवौ यस्य पिशाचरूपस्य तत्तथा, इहान्यदपि विशेषणचतुष्टयं वाचनान्तरेऽधीयते- 'मसिमूसगमहिसकालए' मषीमूषिकामहिपवत्कालं 'रियमेहवण्णे' जलभृतमेघवर्णं कालमेवेत्यर्थः, 'लम्बोट्टे निग्गयदन्ते' प्रतीतमेव, 'अवदारिए'त्ति तथा 'अवदारितं' विवृतीकृतं वदनलक्षणं विवरं येन तत्तथा, तथा निर्लालिता' निष्काशिताअग्रजिह्वा-जिह्वायाअग्रभागोयेन तत्तथा ततः कर्मधारयः, तथा शरटैः-कृकलासैः कृता मालिका-सक्रतुण्डे वक्षसि वा येन तत्तथा, -तथाउन्दुरमालया-मूषिकजा परिणद्धं-परिगतंसुकृतं-सुष्ठुरचितंचिह्न-स्वकीयलाञ्छनं येन तत्तथा तथा, नकुलाभ्यां-गभ्रुभ्यां कृते कर्णपूरे-आभरणविशेषौ येन तत्तथा, तथा सर्पाभ्यां कृतं वैकक्षम्-उत्तरासङ्गो येन तत्तथा, पाठान्तरेण 'मूसगकयभुंभलए विच्छुयकयवेगच्छे Page #287 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गसूत्रम् २ /२१ सप्पकयजण्णोवइए' तत्र भुंभलयेत्ति-शेखरः विच्छुयाति-वृश्चिकाः यज्ञोपवीतं - ब्राह्मणकण्ठसूत्रं, तथा ‘अभिन्नमुहनयणनक्खवरवग्धचित्तकत्तिनियंसणे' अभिन्नाः - अविशीर्णा मुखनयननखा यस्यां सा तथा साचासौ वरव्याघ्रस्य चित्रा - कर्बुरा कृतिश्च - चर्मेति कर्मधारयः, सा निवसनं परिधानं यस्य तत्तथा, ‘सरसरुहिरमंसावलित्तगत्ते' सरसाभ्यां रुधिरमांसाभ्यामलिप्तं गात्रं यस्य तत्तथा, ‘आस्फोटयन्’ करास्फोटं कुर्वन् 'अभिगर्जन्' धनध्वनिं मुञ्चन् भीमो मुक्तः - कृतोऽट्टहासोहासविशेषो येन तत्तथा, नानाविधपञ्चवर्णे रोमभिरुपचितं एकं महन्नीलोत्पलगवलगुलिकातसीकुसुमप्रकाशमसिं क्षुरधारं गृहीत्वा यत्र पोषधशाला यत्र कामदेवः श्रमणोपासकस्तत्रोपागच्छति स्मेति, इह गवलं - महिषश्टङ्गं गुलिका - नीली अतसी - धान्यविशेषः असिः - खङ्गः क्षुरस्येव धारा यस्यातिच्छेदकत्वादसौ क्षुरधारः, 'आसुरत्ते रुट्ठे कुविए चंडिक्किए मिसीमिसीयमाणे' त्ति एकार्थाः शब्दाः कोपातिशयप्रदर्शनार्थाः, 'अप्पत्थियपत्थिया' अप्रार्थितप्रार्थक दुरन्तानि - दुष्टार्यवसानानि प्रान्तानि - असुन्दगाणि लक्षणानि यस्य स तथा 'हीणपुण्णचाउद्दसिय' त्ति हीनाअसम्पूर्णा पुण्या चतुर्दशी तिथिर्जन्मकाले यस्य स हीनपुण्यचतुर्दशकिः, तदामन्त्रणं, श्रीहीधृतिकीर्त्तिवर्जितेति व्यक्तं, तथा धर्मं श्रुतचारित्रलक्षणं कामयते-अभिलषति यः स धर्मकामः, तस्यामन्त्रणं हे धम्मकामया !, एवं सर्वपदानि, २८४ नवरं पुण्यं - शभप्रकृतिरूपं कर्म स्वर्गः- तत्फलं मोक्षो - धर्मफलं काङ्क्ष-अभिलाषातिरेकः पिपासा - काङ्क्षतिरेकः, एवमेतैः पदैरुत्तरोत्तरोऽलाषप्रकर्ष एवोक्तः, "नोखलु' इत्यादि' नखलु - नैव कल्पते शीलादीनि चलयितुमिति वस्तुस्थितिः, केवलं यदि त्वं तान्यद्य न चलयसि ततोऽहं त्वां खण्डाखण्डि करोमीति वाक्यार्थः, तत्र शीलानि - अणुव्रतानि, व्रतानि - दिव्रतादीनि, विरमणानिरागादिविरतयः, प्रत्याख्यानानि - नमस्कारसहितादीनि, पोषधोपवासान्- आहारादिभेदेन चतुर्विधान्, - 'चालित्तए' भङ्गकान्तरकरणतः 'क्षोभयितुं' एतत्पालनविषयं क्षोभं कर्तु, खण्डयितुं देशतो, भङ्कतुंसर्वतः, 'उज्झितुं' सर्वस्या देशाविरतेस्त्यागतः, परित्यक्तुं सम्यकत्वस्यापि त्यागादिति, 'अट्टदुहट्टवसट्टे' ति आर्तस्य ध्यानविशेषस्य यो दुहट्टत्ति-दुर्घटो दुःस्थगो दुर्निरोधो वशः पारतन्त्र्यं तेन ऋतः -पीडितः आर्तदुर्घटवशार्तः, अथवा आर्तेन दुःखार्तः आर्तदुःखार्तः, तथा वशेनविषयपारतन्त्र्येण ऋतः - परिगतो वशार्तः, ततः कर्मधारय इति ॥ अभीते इत्यादीन्येकार्थान्यभयप्रकर्षप्रदर्शनार्थानि । मू. (२२) तए णं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव धम्मज्झाणोवगयं विहरमाणं पासइ २ त्ता दोच्चंपि तच्चंपि कामदेवं एवं वयासी-हं भो कामदेवा ! समणोवासया अपत्थियपत्थिया जइ णं तुमं अज्ज जाव ववरोविजसि थए णं से कामदेवे समणोवासये तेणं देवेणं दोच्चंपि तच्चंपि एवं वुत्ते समाणे अभीए जाव धम्मज्झाणोवगए विहरइ, तणं से देवे पिसायरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ २ ता आसुरत्ते तिवलियं मिउडिं निडाले साहड कामदेवं समणोवासयं नीलुप्पल जाव असिणा खंडाखंडि करेइ, तणं से कामदेवे समणोवासए तं उज्जलं जाव दुरहियासं वेयणं सम्मं सहइ जाव अहियासेइ Page #288 -------------------------------------------------------------------------- ________________ अध्ययनं-२, २८५ वृ. 'तिवलियं' ति त्रिलिकां भ्रूकटिं-दृष्टिरचनाविशेषं ललाटे 'संहत्यविधायेति चलयितुमन्यथाकर्तुं, चलनंच द्विधासंशयद्वारेण विपर्ययद्वारेणच, तत्रक्षोभयितुमिति संशयतो, विपरिणमयितुमिति च विपर्ययतः॥ मू. (२३) तए णं से देवे पिसायसवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ२ ताजाहे नोसंचाएइ कामदेवंसमणोवासयंनिगंथाओपावयणाओचालित्तए वाखोभित्तए वा विपरिणामित्तए वा ताहे संते तंते परितंते सणियं सणियं पच्चोसक्कइ २ त्ता पोसहसालाओ पडिनिखमइ २ तादिव्बंपिसायरूवं विप्पडहइ २ त्ता एगंमहंदिव्वंहत्तिरूवंविउव्वइसत्तंगपइट्ठियं सम्म संठियंसुजायंपुरओ उदग्गं पिट्ठओ वराह अयाकुञ् िअलम्बकुञ्छि पलम्बलम्बोदराधरकरं अब्भुग्गयमउलमल्लियाविमलधवलदंतं कंचणकोसीपविट्ठदंतं आणामियचावललियसंविल्लियग्गसोंडं कुम्मपडिपुन्नचलणं वीसइनक्खं अल्लीणपमाणजुत्तपुच्छं मत्तं मेहमिव गुलगुलेन्तं मणपवणजइणवेगं दिव्वं हत्थिरूवं विउव्वइ २ त्ता -जेणेव पोसहसाला जेणेव कामदेवे समणोवासए तेणेव उवागच्छइ २ त्ता कामदेवं मणोवासयं एवं वयासी-हं भो कामदेवा! समणोवासया तहेव भणइ जाव न भचस तो ते अज्ज अहं सोंडाए गिण्हामि २ त्ता पोसहसालाओ नीणेमि २ ता उर्ल्ड वेहासंउविहामि २ ता तिक्खेहिं दंतमुसलेहिं पडिच्छामिर ताअहे धरणितलंसि तिक्खुत्तोपाएसुलोलेमिजहाणंतुमंअदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि, तए णं से कामदेवे समणोवासए तेणं देवेणं हत्थिरूवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं अभीयंजाव विहरमाणं पासइ २ त्ता दोच्चपि तचंपिकामदेवं समणोवासयंएवं वयासी-हं भो कामदेवा! तहेव जाव सोऽवि विहरइ, तए णं से देवे हत्थिरूवे कामदेवं समणोवासयं अभीयं जाव विहरमाणं पासइ २ त्ता आसुरुत्ते ४ कामदेवं समणोवासयं सोंडाए गिण्हेइ २ त्ता उर्ल्ड वेहासं उबिहइ २ त्ता तिक्खेहिं दन्तमुसलेहिं पडिच्छइ २ ता अहे धरणितलंसि तिक्खुत्तो पाएसु लोलेइ, तए णं से कामदेवे समणोवासएतं उज्जलं जाव अहियासेइ। वृ. श्रान्तादयः समानार्थाः, 'सत्तंगपइडियं' ति सप्ताङ्गानि-चत्वारः पादाः करः पुच्छं शिश्नं चेति एतानिप्रतिष्टितानि-भूमौ लग्नानि यस्य तत्तथा, “सम्ममांसोपचयात्संस्थितं गजलक्षणोपेतसकलाङ्गोपाङ्गत्वात्सुजातमिव सुजातंपूर्णदिनजातं पुरओ' अग्रत उदग्रं-उच्चं, समुच्छ्रितशिर इत्यर्थः, 'पृष्ठतः' पृष्ठदेशे वराहः-शूकरः स इव वराहः, प्राकृतत्वान्नपुंसकलिङ्गता, अजायाइव कुक्षिर्यस्य तदजाकुक्षि, अलम्बकुक्षि बलवत्त्वेन प्रलम्बो-दीर्घो लम्बोदरस्येवगणपतेरिव अधरः-ओष्टः करश्च-हस्तो यस्य तत्प्रलम्बलम्बोदराधरकरं, अभ्युद्गतमुकुलाजातकुडमला यामल्लिका-विचकिलस्तद्वत् विमलधवलौ दन्तौ यस्यअथवा प्राकृतत्वान्माल्लिकामुकुलवदभ्युद्गतौ उन्नतौ विमलधवलौचदन्तौ यस्य तदभ्युद्गतमुकुलमल्लिकाविमलधवलदन्तं, काञ्चनकोशीप्रविष्टदन्तं, कोशी–प्रतिमा आनामितम्-ईषन्नामितं यच्चापं–धनुस्तद्वद्या ललिता च-विलासवती संवोल्लिताच-वेल्लन्तीसङ्कोचितावाअग्रशुण्डा-शुण्डाग्रंयस्यतत्तथा, कूर्मवत्कृर्माकाराः प्रतिपूर्णाश्चरणा यस्य तत्तथा, विंशतिनखं, आलीनप्रमाणयुक्तपुच्छामिति कठ्यम् ॥ Page #289 -------------------------------------------------------------------------- ________________ २८६ उपासकदशाङ्गसूत्रम् २/२४ मू. (२४) तए णं से देवे हथिरुवे कामदेवं समणोवासयं जाहे नो संचाएइ जाव सणियं सणियं पच्चोसक्कइ २ ता पोसहसालाओ पडिनिक्खमइ २ ता दिव्वं हस्थिरूवं विप्पजहइ २ त्ता एगं महं दिव्वं सप्परूवं विउव्वइ उग्गविसं चंडवसं घोरविसं महाकायं मसीमूसाकालगं नयनविसरोसपुण्णं अंजणपुंजनिगरप्पगासं रत्तच्छं लोहियलोयणं जमलजुयलचंडलजीहं धरणीयवेणिभूयंउक्कडफुडकुडिलजडिलकक्कसवियडफडाडोवकरणदचअछंलोहागरधम्ममाणधमधमेंतधोसंअणागलियतिव्वचंडरोसंसप्परूवंविउव्वइ २ ताजेणेव पोसहसालाजेणेव कामदेवे समणोवासए तेणेव उवागच्छइ २ त्ता कामदेवं समणोवासयं एवं वयासी-हं भो कामदेवा! समणोवासया जावन भंजेसि तो ते अज्जेव अहं सरसरस्स कायं दूरुहामि २ ता पच्छिमेणंभाएणं तिक्खुत्तो गीवं वेडेमि र त्ता तिक्खाहिं विसपरिगयाहिं दाढाहिँउउरंसिचेव निकुट्टेमिजहाणंतुमं अदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविजसि, तए णं से कामदेवे समणोवासए तेणं देवेणं सप्परवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, सोऽविदोच्चंपितचंपिभणइ, कामदेवोऽविजाव विहरइ, तएणं से देवेसप्परूवे कामदेवं समणोवासयं अभीयं जाव पासइ २ ता आसुरुत्ते ४ कामदेवस्स समणोवासयस सरसरस्स कायंदुरुहइ २ ता पच्छिमभायेणं तिखुत्तो गीवं वेढेइ २ ता तिक्खाहिं विसपरिगयाहिं दाढाहिं उरंसि चेव निकुट्टेइ, तएणं स कामदेवे समणोवासएतं उज्जलं जाव अहियासेइ। वृ. 'उग्गाविसं' इत्यादीनि सर्पर्पविशेषणानि क्वचिद्यावच्छब्दोपात्तानिक्वचिंत्साक्षादुक्तानि दृश्यन्ते, तत्र उग्रविषं-दुरधिसह्यविषं, चण्डविषं अल्पकालेनैवदष्टशरीरव्यापकविषत्वात्, घोरविषंमारकत्वात्, महाकायं-महाशरीरं, मषीभूमाषाकालकं, नयनविषेण-दृष्टिविषेण रोषेण चपूर्ण नयनधिपरोपपूर्णं, अञ्जनपुञ्जानां-कज्जलोत्कराणांयोनिकरः-समूहस्तद्वत्पूरकाशो यस्य तदञ्जनपुअनिकरप्रकाशं, रक्ताक्षंलोहितलोचनं, यमलयोः-समस्थयोयुगलं-द्वयंचञ्चलचलन्त्योःअत्यर्थं चपलयोर्जिह्ययोर्यस्य तद्यमलयुगलचालजिह्यं धरणीतलस्य वेणीव-केशबन्धविशेष इव कृष्णत्वदीर्घत्वाभ्यामिति घरणतिलवेणिभूतम् उत्कटोनाभिभवनीयत्वात् स्फुटो-व्यक्तों भासुरतया दृश्यत्वात् कुटिलोवक्रत्वात् जटिलः केशसटायोगात्कर्कशो-निष्ठुरोनम्रतायाअभावात् विकटो-विस्तीर्णो यः स्फट्टोपः-फणाडम्बरंतत्करणे दक्षं उत्कटस्फुटकुटिलजटिलकर्कशविकटस्फट्ठोपकरणदक्षं, तथा 'लोहागरधम्ममाणधमधमेन्तघोस' लोहाकरस्येव ध्मायमानस्यभस्त्रावेतोनोद्दीप्य-मानस्यधमधमायमानस्य-धमधमेत्येंशब्दायमानस्य घोषः-शब्दोयस्य तत्तथा, इहचविशेष्यस्य पूर्वनिपातःप्राकृतत्वादिति, अणागलिवतिव्वपयण्डरोसं अनाकलितःअप्रमितोऽनर्गलितो वा निरोद्धुमशक्यस्तीव्रप्रचण्ड:-अतिप्रकृष्टो रोषोयम्य तत्तथा, 'सरसरस्स' त्ति लौकिकानुकरण- भाषा, 'पच्छिमेणं भाएणं' ति पुच्छेनेत्यर्थः, 'निकुट्टेमि' ति निकुट्टयामि प्रहण्मि ‘उज्जलं' ति उज्ज्वलां विपक्षलेशेनाप्यकलङ्गितां, विपुलां शरीरव्यापकत्वात्, कर्कशां कर्कशद्रव्यमिवानिष्टां, प्रगाढां-प्रकर्षवतींचण्डां-रौद्रांदुःखांदुःखरूपां, नसुखामित्यर्थः किमुक्तं भवति-'दुरहियासं' ति दुरधिसह्यामिति । मू. (२५)तएणं से देवे सप्परूवे कामदेवं समणोवासयं अभीयंजाव पासइ २ त्ता जाहे नो संचाएइ कामदेवं समणोवासयं निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा Page #290 -------------------------------------------------------------------------- ________________ अध्ययनं-२, २८७ विपरिणामित्तए वाताहे संते ३ सणियंसणियं पच्चीसक्कइ २ ता पोसहसालाओपडिनिक्खमइ२ त्ता दिव्वं सप्परूवं विप्पजहइ २ ता एगं महं दिव्वं देवरूवं विउव्वइ हारविराइयवच्छंजाव दस दिसाओ उज्जोवेमाणं पभासेमाणं पासाईयंदरिसणिजं अभिरुवं पडिरूवं दिव्वं देवरूवं विउव्वइ २त्ताकामदेवस्ससमणोवासयसस्सपोसहसालंअणुप्पविसइ २त्ताअंतलिक्खपडिवन्नेसखिंखिणियाइं पंचवण्णाई वत्थाई पवरपरिहिए कामदेवं समणोवासयं एवं वयासी- “हंभो कामदेवा समणोवासया! धन्ने सिणंतुमंदेवाणुप्पिया! सपुण्णेकयत्येकयलक्खणेसुलद्धेणंतवदेवाणुप्पिया माणुस्सए जम्मजीवियफले, जस्स णं तव निग्गंथे पायवणे इमेयारूवा पडिवत्ती लद्धा पत्ता अभिसमन्नागया। एवं खलु देवाणुप्पिया ! सक्के देविन्दे देवराया जाव सक्कंसि सीहासणंसि चउरासीईए सामाणियसाहस्सीणं जाव अन्नेसिं च बहूणं देवाण य देवीण य मज्झगए एवमाइक्खइ ४-एवं खलु देवा ! जम्बुद्दीवे दीवे भारहे वासे चंपाए नयरीए कामदेवे समणोवासये पोसहसालाए पोसहियबंभचारी जाव दब्मसंथारोवगए समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसंपज्जित्ताणं विहरइ, नोखलु से सक्का केणइदेवेण वादानवेण वाजावगंधव्वेण वा निग्गंथाओ पावयणाओचालित्तएवाखोभित्तए वा विपरिणामित्तएवा, तएणंअहं सक्कस्स देविंदस्सदेवरन्नो एयमढें असदहमाणे ३ इहं हव्वमागए, तं अहो णं देवाणुप्पिया ! इड्डी ६ लद्धा, ३, तं दिट्ठाणं देवाणुप्पिया! इड्डी जाव अभिसमन्नागया, तंखामेमिणं देवाणुप्पिया! खमंतु मज्झ देवाणुप्पिया! खंतुमरहंतिणं देवाणुप्पिया नाई भुजो करणयाएत्तिकट्ठपायवडिएपंजलिउडे एयमटुंभुजो भुजोखामेइ २ ताजामेव दिसंपाउब्भूए तामेव दिसंपडिगए, आखामइ२ तएणं से कामदेवे समणोवासए निरुवसग्गं तिकट्ठ पडिमं पारेइ। वृ. 'हारविराइयवच्छ'मित्यादौ यावत्करणादिदं दृश्यं-'कडगतुडियथम्मियभुयं अङ्गदकुण्डलमट्ठगण्डतलकण्णपीढधारं विचित्तहत्थाभरणं विचित्तमालामउलिं कल्लाणगपवरवस्थपरिहियंकल्लाणपगवरमल्लाणुलेवणधरंभासुरबोन्दिपलम्बवणमालधरंदिव्वेणंवण्णेणंदिव्वेणं गन्धेणं दिव्वेणंफासेणं दिव्वेणं सङ्घयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए'त्ति कण्ठ्यं नवरं कटकानि-कङ्कणविशेषाः तुटितानि-बाहुरक्षकास्ताभिरतिबहुत्वात्स्तंभितौ-स्तब्धीकृतौ भुजौ यस्य तत्तथा, अङ्गदे च-केयूरे कुण्डले च प्रतीते, मृष्टगण्डतले-घृष्टगण्डे ये कापीढाभिधाने कणाभरणे ते च धारयति यत्तत्तथा, तच्च विचित्रमालाप्रधानो मौलिः-मकुटं मस्तकं वा यम्य तत्तथा, कल्याणकमअनुपहतंप्रवरंवस्त्रंपरिहितं येनतत्तथा, कल्याणकानि-प्रवराणिमाल्यानिकुसुमानिअनुलेपिनानिचधारयति यत्तत्तथा, भास्वरबोन्दीकं-दीप्तशरीरं, प्रलम्बायवनमालाआभरणविशेषस्तां धारयति यत्तत्तथा, दिव्येन वर्णेन युक्तमिति गम्यते, एवं सर्वत्र, -नवरंऋद्धया-विमानवस्त्रभूषणादिकयायुक्तया-इष्टपरिवारादियोगेनप्रभया-प्रभावेन छायया-प्रतिबिम्बन अर्चिषा-दीप्तिज्वालया तेजसा-कन्त्या लेश्यया-आत्मपरिणामेन, उद्योतयत्-प्रकाशयत्-प्रभासयत्-शोभयदिति, प्रासादीयं चित्ताहादकंदर्शनीयं यत्पश्यच्चक्षुर्न Page #291 -------------------------------------------------------------------------- ________________ २८८ उपासकदशाङ्गसूत्रम् २/२५ श्राम्यति अभिरूपं-मनोज्ञप्रतिरूपं-द्रष्टारंद्रष्टारंप्रति रूपंयस्य 'विकुव्य'-वैक्रियंकृत्वा 'अन्तरिक्षप्रतिपन्नः' आकाशस्थितः 'सकिङ्किणीकानि' क्षुद्रघण्टिकोपेतानि, 'सक्केदेविन्दे' इत्यादौयावत्करणादिदंश्यं वज्जपाणीपुरन्दरेसयक्कऊसहस्सक्खेमघवंपागसासणेदाहिणलोगाहिवईबत्तीसविमाणसयसहस्साहिवईएरावणवाहणेसुरिन्देअरयम्बरवत्थधरेआलइयमालमउडेनवहेमचारुचित्तचञ्चलकुण्डलविलिहिज्जमाणगण्डेभासुरबोन्दीपलम्बवणमाले सोहम्मेकप्पेसोहम्मवडिंसए विमाणे सभाए सोहम्माए' त्ति, शक्रादिशब्दानांचव्युत्पत्यर्थभेदेन भिन्नार्थता द्रष्टव्या, तथाहि-शक्तियोगाच्छकः, देवानां परमेश्वरत्वाद्देवेन्द्रः, देवानांमध्ये राजमानत्वात्-शोभमानत्वाद्देवराजः, वज्रपाणिः-कुलिशकरः, पुरं-असुरादिनगरविशेषस्तस्यदारणात्पुरन्दरः,तथाऋतुशब्देनेह प्रतिमा विवक्षिताः,ततः कार्तिकश्रेष्ठित्वे शतंक्रतूनाम्-अभिग्रहविशेषाणां यस्यासौ शतक्रतुरितिचूर्णिकारव्याख्या, तथापञ्चानां मन्त्रिशतानां सहमक्ष्णां भवतीति तद्योगादसौ सहस्राक्षः, ततथा मघशब्देनेह मेघा विवक्षिताः ते यस्य वशवर्तिनः सन्ति स मघवान्, तथा पाको नाम बलवांस्तस्य रिपुःतच्छासनात्पाकशासनः, लोकस्यार्द्धम्-अर्धलोको दक्षिणो योऽर्द्धलोकः तस्य यो ऽधिपतिः स तथा, एरावणवाहणेऐरावतो-हस्ती स वाहनं यस्य स तथा, सुष्ठु राजन्ते ये ते सुरास्तेषामिन्द्रः-प्रभुः सुरेन्द्रः, सुराणां-देवानां वा इंद्रः सुरेंद्रः, पूर्वत्र देवेन्द्रत्वेन प्रतिपादित्वात्, अन्यथा वा पुनरुक्तपरिहारः कार्यः, अरजांति-निर्मलानिअम्बरम्आकाशं तद्वदच्छत्वेन यानि तान्यम्बराणि तानि च वस्त्राणि च २ तानि धारयति यः स तथा, आलगितमालम्आरोपितगमुकुटंयस्यसतथा, नवेइवनवेहेम्नः-सुवर्णस्यसम्बन्धिनीचारुणीशोभने चित्रे-चित्रवती चञ्चले ये कुण्डले ताभ्यां विलिख्यमानौ गण्डौ-कपोलौ यस्य स तथा, शेषं प्रागिवेति, 'सामाणियसाहस्सीण'मिह यावत्करणादिदं दृश्यं 'तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणंअट्ठण्हंअग्गमहिसीणंसपरिवाराणं तिण्हं परिसाणंसत्तण्हंअनियाणंसत्तण्हं अनियाहिवईणं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं' ति, तत्रत्रयस्त्रिंशाः-पूज्या महत्तरकल्पाः, चत्वारो लोकपालाःपूर्वादिदिगधिपतयः सोमयमवरुणवैश्रवणाख्याः,अष्टौअग्रमहिष्यः-प्रधानभार्याः, तत्परिवारःप्रत्येकंपञ्चसहनाणि,सर्वमीलने चत्वारिंशत्सहस्राणि, तिः परिषदः-अभ्यन्तरामध्यमाबाह्याच, सप्तानीकानि-पदातिगजाश्वरथवृषभभेदात्पञ्चसाङ्ग्रामिकाणि, गन्धर्वानीकंनाट्यानीकं चेति सप्त, अनीकाधिपतयश्च सप्तंवैप्रधानः पत्तिः प्रधानोगज एवमन्येऽपि, आत्मरक्षा-अङ्गरक्षास्तेषांचतः सहस्राणां चतुरशीत्यः। ___ आख्यातिसामान्यतो भाषते विशेषतः, एतदेव प्रज्ञापयति प्ररूपयतीति पदद्वयेन क्रमेणोच्यत इति, देवेणवे'त्यादौ यावत्करणादेवं द्रष्टव्यं 'जक्खेण वा रक्खसेण वा किन्नरेण वा किम्पुरिसेण वा महोरगेण वा गन्धव्वेण वा' इति ।। 'इड्डी' इत्यादि यावत्करणादिदं दृश्यं 'जुई जसो बलं वीरियं पुरिसक्कारपरक्कमे त्ति।। 'नाईभुजोकरणयाए न-नैव,आइंतिनिपातोवाक्यालङ्कारे अवधारणेवा, भूयःकरणतायां-पुनराचरणे न प्रवर्तिध्ये इति गम्यते ॥ मू. (२६) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव विहरइ, तएणं से कामदेवे समणोवासए इमीसे कहाए जाव लद्धढे समाणे एवं खलु समणे भगवं Page #292 -------------------------------------------------------------------------- ________________ अध्ययनं -२, २८९ महावीरे जाव विहरइ तं सेयं खलु मम समणं भगवं महावीरं वंदित्ता नमंसित्ता तओ पडिनियत्तस्स पोसहं पारित्तएत्तिकट्टु एवं संपेहेइ २ त्ता सुद्धप्पावेसाइं वत्थाई जाव अप्पमहग्घ० जाव मणुस्सवग्गुरापरिक्खित्ते सयाओ गिहाओ पडिनिक्खमइ २ त्ता चंपं नगरिं मज्झंमज्झेणं निग्गच्छइ २ त्ता जेणेव पुण्णभद्दे चेइए जहा संखो जाव पज्जुवासइ । तए णं समणे भगवं महावीरे कामदेवस्स समणोवासयस्स तीसे य जाव धम्मकहा समत्ता वृ. 'जहा संखे' त्ति यथा शङ्खः श्रावको भगवत्यामभिहितस्तथाऽयमपि वक्तव्यः, अयमभिप्रायः-अन्ये पञ्चविधमभिगमं सचित्तद्रव्यव्युत्सर्गादिकं समवसरणप्रवेशे विदधति, शङ्खः पुनः पोषधिकत्वेन सचेतनादिद्रव्याणामभावात्तन्न कृतवान्, अयमपि पौषधिक इति शङ्खनोपमितः ॥ यावत्करणादिदं द्रष्टव्यं -'जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ त्ता वंदइ नमसइ २ त्ता नच्चासन्ने नाइदूरे सुस्सूसमाणे नमंसमाणे अभिमुहे पञ्जलिउडे पज्जुवासइ' त्ति । 'तए णंसमणे ३ कामदेवरस समणोवासयस्स तीसे य' इत आरभ्य औपपातिकाधीतं सूत्रं तावद्वक्तव्यं यावद्धर्मकथा समाप्ता परिषच्च प्रतिगता, तच्चैवं सविशेषमुपदर्श्यते- 'तए णं समणे भगवं महावीरे कामदेवस्स समणीवासयस्स तीय महइमहालिया - तस्याश्च महातिमहत्या इत्यर्थः । 'इसिपरिसाए मुनिपरिसाए जइ परिसाए' तत्र पश्यन्तीति ऋषयः अवध्यादिज्ञानवन्तः, मुनयो - वाचंयमाः, यतयो– धर्मक्रियासु प्रयतमानाः, 'अनेगसयवंदाए' अनेकशतप्रमाणानि वृन्दानि यस्यां सा तथा 'अनेगसयवन्दपरिवाराए' अनेकशतप्रमाणानि यानि वृन्दानि तानि वृन्दानि परिवारो यस्य । सा तथा, तस्याः धर्मं परिकथयतीति सम्बन्धः, किम्भूतो भगवान् ? - 'ओहबले अइब्बले महब्बले' ओघबलः - अव्यवच्छिन्नबलः अतिबलः - अतिक्रान्ताशेष पुरुषामरतिर्यग्बलः, महाबलःअप्रमितबलः, एतदेव प्रपञ्चयते- 'अपरिमियबलविरियतेयमाहप्पकंतिजुत्ते' अपरिमितानि यानिबलादीनि तैर्युक्तो यः स तथा, तत्र बलं - सारीरः प्राणः वीर्यं - जीवप्रभवः तेजो- दीप्तिः माहात्म्यं - महानुभावता कान्तिः - काम्यता 'सारयनवमेह थणियमहुरनिग्घोस- दुन्दुभिसरे' शरत्कालप्रभवाभिनवमेघशब्दवन्मधुरो निर्घोषो यस्य दुन्दुभेरिव च स्वरो यस्य स तथा, - - 'उरेवित्थडाए' उरसि विस्तृतया उरसो विस्तीर्णत्वात् सरस्वत्येति सम्बन्धः, 'कण्डे पवट्टियाए' गलविवरस्य वर्तुलत्वात्, 'सिरे सङ्किलाए' मूर्धनि सङ्कीर्णया, आयामस्य मूर्ध्ना स्खलितत्वात्, ‘अगरलाए’ व्यक्तवर्णयेत्यर्थः, 'अमम्मणाए' अनवरखञ्चयमानयेत्यर्थः, 'सव्वक्खरसन्निवाइयाए' सर्वाक्षरसंयोगवत्या 'पुण्णरत्ताए' परिपूर्णमधुरया 'सव्वभासाणुगामिणीए' सरस्सईए - भणित्या 'जोयणनीहारिणा सरेणं' योजनातिक्रामिणा शब्देन, 'अद्धमागहाए भासाए भासइ अरहा धम्मं परिकहेइ,' अर्धमागधी भाषा यस्यां 'रसोर्लशी मागध्या' मित्यादिकं मागधभाषालक्षणं परिपूर्ण नास्ति, भाषते सामान्येन भणति, किंविधो भगवान् ? अर्हन्- पूजितो पूजोचितः, अरहस्यो वा सर्वज्ञत्वात्, कं ? 'धर्म्म' श्रद्धेयज्ञेया- नुष्ठेवस्तु श्रद्धानत्रानानुष्ठानरूपं । तथा परिकथयति अशेषविशेषकथनेनेति । तथा 'तेसिं सव्वेसिं आरियमणारियाणं अगिलाए धम्माइक्खइ' न केवलं ऋषिपर्षदादीनां, ये वन्दनाद्यर्थमागतास्तेषां च सर्वेषामार्याणाम् 7 19 Page #293 -------------------------------------------------------------------------- ________________ २९० उपासकदशाङ्गसूत्रम् २/२६ आर्यदेशोत्पन्नानामनार्याणां-म्लेच्छानामग्लान्या अखेदेनेति॥ 'साऽविय णं अद्धमागहा भासा तेसिं आरियमनारियाणं अप्पणो भासाए परिणामेणं परिणमई'स्वभाषापरिणामेनेत्यर्थः,धर्मकथामेवदर्शयति-'अस्थि लोए अत्थिअलोए एवंजीवा अजीवा बन्धे मोक्खे पुण्णे पावे आसवे संवरे वेयणा निजरा' एतेषामस्तित्वदर्शनेन शून्यज्ञाननिरात्मद्वैतैकान्तक्षणिकनित्यवादिनास्तिकादिकुदर्शननिराकरणात् परिणामिवस्तुप्रतिपादनेन सकलैहिकामुष्मिकक्रियाणामनवद्यत्वमावेदितं, तथा अस्थिअरहंताचक्कवट्टीबलदेवा वासुदेवा नरगा नेरइया तिरिक्खजोणिया तिरिक्खजोणिणीओ माया पिया रिसओ देवा देवलोया सिद्धी सिद्धा परिनिव्वाणे परिनिव्वुया' सिद्धिः-कृतकृत्यता परिनिर्वाणं-सकलकर्मकृतविकारविरहादतिस्वास्थ्य एवं सिद्धपरिनिर्वृतानामपि विशेषोऽवसेयः । - तथा अत्थि पाणाइवाए मुसावाए अदिन्नादाणे मेहुणे परिग्गहे, अत्थि कोहे, माणे माया लोभे पेज्जे दोसे कलहे अब्भक्खाणे पेसुन्ने अरइरई परपरिवाए मायामोसे मिच्छादसणसल्ले, अस्थि पाणाइवायवेरमणे जाव कोहविवेगे जाव मिच्छादसणसल्लविवेगे, किं बहुना? सव्वं अस्थिवं अथित्ति वयइ, सव्वं नत्थिभावनस्थित्ति वयइ, सुचिण्णा कम्मासुचिण्णफलाभवन्ति' सुचरिताःक्रियादानादिकाः सुचीर्णफलाः-पुण्यफला भवन्तीत्यर्थः, 'दुच्चिण्णा कम्मादुच्चिण्णफला भवन्ति, 'फुसइ पुण्णपावे' बध्नात्यात्मा शुभाशुभकर्मणी, न पुनः साङ्ख्यमतेनेव न बध्यते, ‘पञ्चायन्ति जीवा' प्रत्याजायन्ते उत्पद्यन्ते इत्यर्थः, “सफले कल्लाणपवए' इष्टानिष्टफलं शुभाशुभं कर्मेत्यर्थः, 'धम्ममाइक्खइ' अनन्तरोक्तं ज्ञेयद्धेयानश्रद्धानरूपमाचष्टे इत्यर्थः, तथा -'इणमेवनिग्गंथेपावयणेसचे' इदमेव प्रत्यक्ष नैर्ग्रन्थं प्रवचन-जिनशासनसत्यं सद्भूतं कषादिशुद्धत्वात्सुवर्णवत् 'अनुत्तरे' अविद्यमानप्रधानतरं 'केवलिए अद्वितीयं 'संसुद्धे निर्दोषं 'पडिपुण्णे' सद्गुणभृतं 'नेयाउए' नैयायिकंन्यायनिष्ठं सल्लगत्तणे मायादिशल्यकर्तनं सिद्धिमग्गे' हितप्राप्तिपथः ‘मुत्तिमग्गे' अहितविच्युतेरुपायः, 'निजाणमग्गे' सिद्धिक्षेत्रावाप्तिपथः परिनिव्वाणमग्गे' कर्माभावप्रभवसुखोपायः, 'सव्वदुक्खप्पहीणमग्गे' सकलदुःखक्षयोपायः, इदमेवप्रवचनं फलतःप्ररूपयति- 'इत्थं ठियाजीवासिझंति निष्ठितार्थतयाबुझंतिकेवलितयामुच्चन्ति-कर्मभिः परिनिव्वायन्ति स्वथीभवन्ति, किमुक्तं भवति?-सव्वदुक्खाणमन्तं करेन्ति, एगच्चा पुण एगे भयन्तारो, एकाच्या अद्वितीयपूज्याः संयमानुष्ठाने वा असशीअर्चा-शरीरं येषां ते एकार्चाः, तेपुनरेके केचनयेन सिध्यन्ति ते भक्तारो-निर्ग्रन्थप्रवचनसेवका भदन्ता वा-भट्टारका भयत्रातारो वा, 'पुव्वकम्मावसेसेणं अन्नतरेसु देवलोगेसु देवत्ताए उववत्तारो भवन्ति महिड्डिएसु महज्जुइएसु महाजसेसु महाबलेसु महाणुभावेसु महासुक्खेसुदूरङ्गएसु चिरट्ठिइएसु, तेणं तत्थ देवा भवन्ति महिड्डियाजावचिरट्ठिइया हारविराइयवच्छा कडगतुडिय-थम्मियभुया अङ्गदकुण्डलमट्ठगण्डतलकण्णपीढधारा विचित्तहत्याभरणा विचित्तमालाम- उलीमउडा-विदीप्तानि विचित्राणि वा 'मउली'त्ति मुकुटविशेषः कल्लाणपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधराभासुरबोन्दी पलम्बवणमालाधरा दिव्वेणं वव्वेणं दिव्वेणं गन्धेणं दिव्वेणं फासेणं दिव्वेणं सङ्घयणेणं दिव्वेणं संठाणेणं दिव्वाए इवीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाएछायाए दिव्वाए अचीए दिव्वेणं तेएणं दिव्वाए लेसाएदस दिसाओउज्जोएमाणापभासेमाणा गइकल्लाणा ढिइकल्लाणाआगमेसिभद्दा Page #294 -------------------------------------------------------------------------- ________________ अध्ययनं-२, २९१ पासाईया दरसणिज्जा अभिरूवा पडिरूवा, तमाइक्खइ' यदेतत् धर्मफलं तदाख्याति, -तथा ‘एवंखलुचउहि ठाणेहिंजीवानेरइयत्ताए कम्मंपकरेन्ति, एव'मितवक्ष्यमाणप्रकारेणेति, नेरइयत्ताए कम्मं पकरेत्ता नेरइएसु उववजन्ति, तंजहा-महारम्भयाए महापरिग्गहयाए पञ्चेन्दियवहेणं कुणिमाहारेणं' 'कुणिमं' ति मांसं, एवं च एएणं अभिलावेणं तिरिक्खजोणिएसु माइल्लयाएअलियवयणेणं उक्कञ्चणयाएवञ्चणयाए, तत्रमाया-वञ्चनबुद्धिः उत्कञ्चनं-मुग्धवञ्चनप्रवृत्तस्यसमीपवर्तिविदग्धचित्तरक्षणार्थंक्षणमव्यापारतयाअवस्थानं, वञ्चनं-प्रतारणं॥मणूसेसु पगइभद्दयाए पगइविणीययाए माणुक्कोसयाए अमच्छरियाए, प्रकृतिभद्रकता-स्वभावत एवापरोपतापिता, अनुक्रोशो-दया। देवेसु सरागसंजमेणं संजमासंजमेणं अकामनिज्जराए बालवतोकम्मेणं, तमाइक्खइ ।। यदेवमुक्तरूपं नारकत्वादिनिबन्धनं तदाख्यातीत्यर्थः । तथा॥१॥ जह जह नरया गम्मन्ती जे नरया जाय वेयणा नरए। सारीरमाणसाइंदुक्खाइ तिरिक्खजोणीए॥ ॥२॥ माणुस्संच अनिच्चं वाहिजरामरणवेयणापउरं। देवे य देवलोए देवेहिं देवसोक्खाई ।। ॥३॥ नरगं तिरिक्खजोणिं माणुसभावं च देवलोगं च । सिद्धिं च सिद्धिवसहिं छज्जीवणियं परिकहेइ॥ ॥४॥ जह जीवा बज्झन्ती मुच्चन्ती जह य सङ्किलिस्सन्ति । जह दुक्खाणं अन्तं करेन्ति केई अपडिबद्धा ।। ॥५॥ अट्टा अट्टियचित्ता जह जीवा दुक्खसागरमुवेन्ति । जह वेरग्गमुवगया कम्मसमुग्गं विहाडेन्ति॥ - आर्ताः-शरीरतो दुःखिताः आर्तितचित्ताः-शोकादिपीडिताः, आर्ताद्वा ध्यानविशेषदार्तितचित्ता इति। ॥६॥ जह रागेण कडाणं कम्माणं पावओ फलविवागो। जह य परिहीणकम्मा सिद्धा सिद्धलयमुवेन्ति ॥ अथानुष्ठेयानुष्ठानलक्षणं धर्ममाह-'तमेव धम्मं दुविहमाहाक्खियं' येन धर्मेणं सिद्धा, सिद्धालयमुपयान्ति स एव धर्मो द्विविध आख्यात इत्यर्थः, जहा आगारधम्मंच अनगारधम्मंच, अनगारधम्मोइह खलु सव्वओ सर्वान्धनधान्यादिप्रकारानाश्रित्य 'सव्वत्ताए' सर्वात्मना, सर्वैरात्मपरिणामैरित्यर्थः, अगाराओ अनगारियं पव्वइयस्स सव्वाओ पाणाइवायाओ वेरमणं, एवंमुसावायाओअदिन्नादाणमेहुणपरिग्गहराईभोयणाओवेरमणं, अयमाउसो! अनगारसामाइए धम्मे पन्नत्ते, एयस्स धम्मस्स सिक्खाए उवट्ठिए निग्गन्थे वा निग्गन्थी वा विहरमाणे आणाए आराहए भवइ। - अगारधम्म दुवालसविहं आइक्खइ, तंजहा-पञ्चाणुव्वयाइं तिण्णि गुणव्वयाइं चत्तारि सिक्खावयाई, पञ्च अणुव्वयाई तंजहा-थूलाओ पाणाइवायाओ वेरमणं एवं मुसावायाओ अदिन्नादाणओ सदारसन्तोसे इच्छापरिमाणे, तिण्णि गुणव्वयाइं तंजहा-अणट्ठादण्डवेरमणं Page #295 -------------------------------------------------------------------------- ________________ २९२ उपासकदशाङ्गसूत्रम् २ / २६ दिसिव्वयं उवभोगपरिभोगपरिमाणं, चत्तारि सिक्खावयाई तंजहा- सामाइयं देसावगासियं पोसहोववासो अतिहिसंविभागो, अपच्छिममारणन्तिसंलेहणाझूसणाआराहणा, अयमाउसो ! आगारसमाइए धम्मे पन्नत्ते, एयस्स धम्मस्स सिक्खाए उवट्ठिए समणोवासए समणोवासिया वा विहरमाणे आणाए आराहए भवइ ॥ तणं सा महइमहालिया मणूसपरिसा समणस्स भगवओ महावीरस्स अन्तिए धम्मं सोच्चा निसम्म हट्टतुट्ठ जाव हियया उट्ठाए उट्ठेइ २ त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ त्ता वंदइ नमंसइ २ त्ता अत्थेगइया मुंडा भवित्ता अगाराओ अनगारियं पव्वइया, अत्थेगइया पञ्चणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवन्ना, अवसेसा णं परिसा समणं भगवं महावीरं वंदित्ता नमंसित्ता एवं वयासी सुयक्खाए णं भंते! निग्गंथे पावयणे, एवं सुपन्नत्ते भेदतः, सुभासिए वचनव्यक्तितः, सुविणीए सुष्ठु शिष्येषु विनियोजनात्, सुभाविए तत्त्वभणनात्, अनुत्तरे भंते! निग्गंथे पावयणे, धम्मं णं आइक्खमाणा उवसमं आइक्खह, क्रोधादिनिग्रहमित्यर्थः, उवसमं आइक्खमाणा विवेगं आइक्खह, बाह्यग्रन्थत्यागमित्यर्थः, विवेगं आइक्खमाणा वेरमणं आइक्खह, मनोनिवत्तिमित्यर्थः, वेरमणं आइक्खमाणा अकरणं पावाणं कम्माणं आइक्खइ, धर्ममुपशमादिस्वरूपं ब्रूथेति हृदयं, नत्थि अन्ने कोइ समणे वा माहणे वा जे एरिसं धम्ममाइविखत्तए, प्रभुरिति शेषः, किमङ्ग पुण एत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगयत्ति ॥ मू. (२७) कामदेवाइ ! समणे भगवं महावीरे कामदेवं समणोवासयं एवं वयासी-से नूनं कामदेवा ! तुब्भं पुव्वरत्तावरत्तकालसमयंसि एगे देवे अंतिए पाउब्भूए, तए णं से देवे एगं महं दिव्वं पिसायरूवं विउव्वइ २ त्ता आसुरुत्ते ४ एगं महं नीलुप्पल जाव असिं गहाय तुमं एवं वयासी-हं भो कामदेवा ! जाव जीवियाओ ववरोविज्झसि, तं तुमं तेणं देवेणं एवंवुत्ते समाणे अभीए जाव विहरसि एवं वण्णगरहिया तिन्निवि उवसग्गा तहेव पडिउच्चारेयव्वा जाव देवे पडिगओ, से नूनं कामदेवा अड्डे समट्टे ?, हन्ता, अत्थि, अज्जो इ समणे भगवं महावीरे बहवे समणे निग्गंथे य निग्गंधीओ य आमंतेत्ता एवं वयासी- जइ ताव अज्जो ! समणोवासगा गिहिणो गिहमज्झावसंता दिव्वमाणुसतिरिक्खजोणिए उवसग्गे सम्मं सहति जाव अहियासेंति, सक्का पुण्णाई अज्जो ! समणेहिं निग्गंथेहिं दुवालस गणिपिडगं अहिज्जमाणेहिं दिव्यमाणुसतिरिक्खजोणिए सम्मं सहित्तए जाव अहियासित्तए, तओ ते बहवे समणा निग्गन्था य निग्गंधीओ य समणस्स भगवओ महावीरस्स तहत्ति एयमहं विनएणं पडिसुणंति । तएण से कामदेवे समणोवासए हट्ट जाव समणं भगवं महावीरं पसिणाइं पुच्छइ अट्ठमादियइ, समणं भगवं महावीरं तिक्खुत्तो वंदइ नमंसइ २ त्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए तए णं समणे भगवं महावीरे अन्नया कयाइ चंपाओ पडिनिक्खमइ २ त्ता बहिया जणवयविहारं विहरइ । वृ. 'अट्ठे समट्टे' त्ति अस्त्येषोऽर्थ इत्यर्थः, अथवा अर्थः- प्रयोदितं वस्तु समर्थः - सङ्गतः हन्ता इति कोमलामन्त्रणवचनं, 'अज्जो' त्ति आर्या इत्येवमामन्त्र्यैवमवादीदिति, ‘संहति 'त्ति यावत्करणादिदं दृश्यं - स्वमंति तितिक्खंति, एकार्थाश्चैते, विशेषव्याख्यानमप्येषामस्ति तदन्यतोऽवसेयमिति ॥ Page #296 -------------------------------------------------------------------------- ________________ अध्ययनं-२, २९३ मू. (२८) तएणं से कामदेवे समणोवासए पढम उवासगपडिमं उवसंपज्जित्ताणं विहरइ, तएणं से कामदेव समणोवासए बहूहिं जाव भावेत्ता वीसंवासाइं समणोवासगपरियागं पाउणित्ता एक्कारस उवासगपडिमाओसम्मकाएणंफासेत्तामासियाएसंलेहणाए अप्पाणंझूसित्ता सढि भत्ताइंअणसणाएछेदेत्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सोहम्मवडिंसयस्स महाविमाणस्स उत्तरपुरच्छिमेणं अरुणाभे विमाणे देवत्ताए उववन्ने, तत्थ णं अत्थेगइयाणंदेवाणंचत्तारि पलिओवमाइंठिई पन्नत्ता कामदेवस्सऽवि देवस्स चत्तारि पलिओवमाई ठिई पन्नत्ता। से णं भंते ! कामदेवे ताओ देवलोगाओ आउखएणं भवक्खएणं ठिइक्खएणं अनंतरं चयं चइत्ता कहिं गमिहिइ कहिं उववजिहिइ?, गो० ! महाविदेहे वासे सिज्झिहिइ । निक्खेवो - वृ. 'निक्खेवओ'त्ति निगमनवाक्यं वाच्यं, तच्चेदं एवं खलु जम्बू! समणेणंजाव संपत्तेणं दोच्चस्स अज्झयणस्स अयमढे पन्नत्तेति बेमि । अध्ययनं-- २ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता उपासकदशाङ्ग सूत्रस्य द्वीतीयअध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता ( अध्ययनं ३-चुलनीपिता ) मू. (२९) उक्खेवो तइयस्स अज्झयणस्स-एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं वाणारसी नामं नयरी, कोट्ठए चेइए, जियसत्तू राया। ___ तत्थ णं वाणारसीए नगरीए चुलणीपिया नामंगाहावई परिवसइ, अड्डेजाव अपरिभूए, सामा भारिया, अट्ठ हिरण्णकोडीओ निहाणपउत्ताओअट्ठ बुड्डिपउत्ताओ अट्ठ पवित्थरपउत्ताओ अट्ठ वया दसगासाहस्सिएणं वएणं जहा आनंदो राईसर जाव सव्वकज्जवट्टावए यावि होत्था, सामी समोसढे, परिसा निग्गया, चुलणीपियावि जहा आनंदो तहा निग्गओ, तहेव गिहिधम्म पडिवज्जइ, गोयमपुच्छा तहेव सेसंजहा कामदेवस्स जाव पोसहसालाए पोसहिए बंभचारी समणस्स भगवओ महाविरस्स अंतियं धम्मपन्नत्तिं उवसंपज्जित्ता णं विहरइ वृ. अथ तृतीयं व्याख्यायते, तच्च सुगममेव, नवरं 'उक्खेवो' त्ति उपक्षेपः- उपोद्घातः तृतीयाध्ययनम्य वाच्यः, सचायम् जइणं भंते ! समणेणं भगवया जाव संपत्तेणं उवासगदसाणं दोच्चस्स अज्झयणस्स अयमढे पन्नत्ते तच्चस्स णं भंते ! अज्झयणस्स के अढे पन्नत्ते? इति, कण्ठ्यश्चायम् ॥ तथा क्वचित्कोष्ठकं चैत्यमधीतं क्वचिन्महाकामवनमिति, श्यामा नाम भार्या मू. (३०) तएणं तस्स चुलणीपियस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अंतियं पाउब्भूएतएणं से देवे एगं नीलुप्पल जाव असिंगहाय चुलणीपियंसमणोवासयं एवं वयासी-हंभो चुलणीपिया! समणोवासया जहा कामदेवो जाव न भंजासि तो ते अहं अजजेटुं पुत्तं साओ गिहाओ नीणेमि २ ता तव अग्गओघाएमिर तातओ मंससोल्ले करेमि र त्ता आदान भरियंसि कडाहयंसि अदहेमि २ ता तव गायं मंसेण य सोणिएण य आयञ्चामि, ___जहाणं तुमंअट्टदुहट्टवसट्टे अकाले चेवजीवियाओ ववरोविज्जसि, तएणंसेचुलणीपिया Page #297 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गसूत्रम् ३/३० समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरइ, तएणं से देवे चुलणीपियंसमणोवासयं अभीयं जाव पासइ २ त्ता दोच्चंपि तचच्चंपि चुलणीपियं समणोवासयं एवं वयासी हं भो चुलणीपिया समणोवासया ! तं चैव भणइ, सो जाव विहरइ, २९४ तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासित्ता आसुरुत्ते ४ चुलणीपियस्स समणोवासयस्स जेट्टं पुत्तं गिहाओ नीणेइ २ त्ता अग्गओ घाएइ २ त्ता तओ मंससोल्लए करेइ २ त्ता आदानमरियंसि कडाहयंसि अद्दइ २ त्ता चुलणीपियस्स समणोवासयस्स गायं मंसेण य सोणियेण य आयञ्चइ, तए णं से चुलणीपिया समणोवासए तं उज्जलं जाव अहियासेइ तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ २ त्ता दोच्चंपि चुलणीपियं समणोवासयं एवं वयासी-हं भो चुलणीपिया समणोवासया ! अपत्थियपत्थया जाव न भंजसि तो ते अहं अज्र मज्झिमं पुत्तं साओ गिहाओ नीणेमि २ त्ता तव अग्गओ घाएमि जहा जेट्टं पुत्तं तहेव भणइ तहेव करेइ एवं तच्चंपि कनीयसं जाव अहियासेइ, तणं से देवे चुलणीपियं समणोवासयं अभीयं जाव पासइ २ त्ता चउत्थंपि चतुलणीपियं समणोवामयं एवं वयासी- “हं भो चुलणीपिया समणोवासया अपत्थियपत्थया ४ जइ गं तुमं जावन भंजसि तओ अहं अज्ज जा इमा तव माया भद्दा सत्थवाही देवयगुरुजणणी दुक्करदुक्करकारिया तं ते साओ गिहाओ नीणेमि २ त्ता तव अग्गओ घाएमि २ त्ता तओ मंससोल्लए करेमि २त्ता आदानमरियंसि कडाहयंसि अद्दहेमि २ त्ता तव गायं मंसेण य सोणिएण य आयंचामि जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि, तए णं से चुलणीपिया समणोवासए तेणं देवेणं एवं वुत्ते समाणे अभीए जाव विहरइ, तए णं से देवे चुलणीपियं समणोवासयं अभीयं जाव विहरमाणं पासइ २ त्ता चुलणीपियं समणोवासयं दोच्चंपि तच्चंपि एवं वयासी-हं भो चुलणीपिया समणोवायसा ! तहेव जाव बवरोविज्जसि, तए णं तस्स चुलणीपियस्स समणोवासयस्स तेणं देवेणं दोच्चंपि तच्चंपि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झत्थिए ५ अहो णं इमे पुरिसे अनारिए अणनरियबुद्धी अनारियाई पावाई कम्माई समायरइ, जेणं ममं जेट्टं पुत्तं साओ गिहाओ नीणेइ २ त्ता मम अग्गओ घाएइ २ त्ता जहा कयं तहा चिंतेइ जाव गायं आयंचइ, जेणं ममं मज्झिमं पुत्तं साओ गिहाओ जाव सोणिएण य आयंचइ, जेणं ममं कनीयसं पुत्तं साओ गिहाओ तहेव जाव आयंचटइ, जाऽवि य णं इमा ममं माया भद्दा सत्थवाही देवयगुरुजणणी दुक्करदुक्करकारिया तंपि य णं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाएत्तए तं सेयं खलु ममं एवं पुरिसं गिण्हित्तएत्तिकट्टु उद्धाइए, सेऽवि य अगासे उप्पइए, तेणं च खंभे आसाइए, महया महया सद्देणं कोलाहले कए, तए णं सा भद्दा सत्थवाही तं कोलाहलसद्दं सोच्चा निसम्म जेणेव चुलणीपिया समणोवासए तेणेव उवागच्छइ २ त्ता चुलणीपियं समणोवासयं एवं वयासी- किण्णं पुत्ता ! तुमं महया सद्देणं कोलाहले कए ? तणं से चुलणीपिया समणोवासए अम्मयं भद्दं सत्थवाहिं एवं वयासी- एवं खलु अम्मो जाणामि केवि पुरिसे आसुरुत्ते ५ एगं महं नीलुप्पल जाव असिं गहाय ममं एवं वयासी-हं भो चुलणीपिया समणोवासया ! अपत्थियपत्थया ४ जइ णं तुमं जाव ववरोविज्जासि, अहं तेणं Page #298 -------------------------------------------------------------------------- ________________ अध्ययनं-३, पुरिसेणं एवं वुत्ते समाणे अभीए जाव विहरामि, तएणं से पुरिसेममंअभीयंजाव विहरमाणंपासइ २ ताममंदोच्चंपितचंपिएवं वयासी-हं भो चुलणीपियासमणोवासया! तहेवजाव गायंआयंचइ, तएणं अहंतंउज्जलंजाव अहियासेमि, एवं तहेव उच्चारेयव्वं सव्वं जाव कनीयसंजाव आयंचइ, अहं तं उज्जले जाव अहियासे मि, तए णंसेपुरिसेममंअभीयंजावपासइ २ ताममंचउत्थंपिएवंवयासी-हंभोचुलणीपियासमणोवासया अपत्थियपत्थया जाव न भंजसि तो ते अज्ज जाइमा माया गुरु जाव ववरोविज्जसि, तएणं अहं तेणं पुरिसेणं एवं वुत्ते समाणे अभीए जाव विहरामि, तए णं से पुरिसे दोचंपि तचंपिममंएवं वयासी-हं भो चुलणीपिया समणोवासया! अज्ज जाव ववरोविजसि, तएणं तेणं पुरिसेणं दोच्चंपि तच्चंपि ममं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए ५ अहो णं इमे पुरिसे अनारिए जाव समायरइ, जेणं ममंजेटुं पुत्तं साओ गिहाओ तहेव जाव कनीयसंजाव आयंचइ, तुब्भेऽवियणं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाएत्तए, तंसेयं खलु ममंएयपुरिसंगिण्हित्तएत्तिकटुउद्घाइए, सेऽवियआगासेउप्पइए, मएऽवि य खंभे आसाइए महया महया सद्देणं कोलाहले कए, तए णं सा भद्दा सत्थवाही चुलणीपियं समणोवासयं एवं वयासी-नो खलु केई पुरिसे तव जाव कनीयसंल पुत्तं साओ गिहाओ निणेइ२ ता तव अग्गओ घाएइ, एस णं केइ पुरिसे तव उवसग्गं करेइ, एसणं तुमे विदरिसणे दिट्टे, तंणं तुमंइयाणिं भग्गव्वए भग्गनियमे भग्गपोसहे विहरसि, तंणंतुमपुत्ता! एयस्स ठाणस्स आलोएहि जावपडिवजाहि, तएणं सेचुलणीपिया समणोवासए अम्मगाए भद्दाए सत्थवाहीएतहत्तिएयमद्वं विनएणं पडिसुणेइ २ त्ता तस्स ठाणस्स आलोएइ जाव पडिवज्जइ मू. (३१) तए णं से चुलनीपिया समणोवासए पढमं उवासगपडिमं उवसंपज्जित्ता णं विहरइ, पढमं उवासगपडिमं अहासुत्तं जहा आनंदो जाव एक्कारसवि, तए णं से चुलणीपिया समणोवासए तेणं उरालेणं जहा कामदेवो जाव सोहम्मे कप्पे सोहम्मवडिंसगस्स महाविमाणस्स उत्तरपुच्छिमेणं अरुणप्पभे विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाइं ठिई पन्नत्ता । महाविदेहे वासे सिज्झिहिइ ५॥निक्खेवो वृ. 'तओ मंससोल्ले' त्ति त्रीणणि मांसशूल्यकानि शूले पच्यन्ते इति शूल्यानि, त्रीणि मांसखण्डानीत्यर्थः, 'आदानभरियंसि' त्ति आदानम्-आद्रहणं यदुदकतैलादिकमन्यतरद्रव्यपाकायाग्नावुत्ताप्यतेतद्वृते, 'कडाहंसित्ति कटाहे-लोहमयभाजनविशेषे, आद्रहयामिउत्क्वाथयामि आयंचामि'त्ति आसिञ्चामि ॥ ___ “एस णं तए विदरिसणे दिट्टे' त्ति एतच्च त्वया विदर्शनं – विरूपाकारं विभीषिकादि दृष्टम्-अवलोकितमिति, 'भग्गव्वए'त्ति भग्नव्रतः, स्थूलप्राणातिपातविरतेर्भावतो भग्नत्वात्, तद्विनाशार्थं कोपेनोद्धावनात् सापराधस्यापि व्रताविषयीकृतत्वात्, 'भग्ननियमः' कोपोदयेउनोत्तरगुणस्यक्रोधाभिग्रहरूपस्य भग्नत्वात्, ‘भग्नपोषधः' अव्यापारपौषधभङ्गत्वात्, ‘एयस्स' त्ति द्वीतीयार्थत्वात् षष्ठयाः, एतमर्थमालोचय-गुरुभ्यो निवेदय, यावत्करणात् पडिक्कमाहिनिवर्तस्व, निन्दाहि-आत्मसाक्षिकां कुत्सां कुरु, गरिहाहि-गुरुसाक्षिकां कुत्सांविधेहि, विउट्टाहि-वित्रोटय तद्भावामुंबन्धच्छेदं विधेहि, विसोहेहि-अतिचारमलक्षालनेन अकरणयाए Page #299 -------------------------------------------------------------------------- ________________ २९६ उपासकदशाङ्गसूत्रम् ३/३१ अब्भुट्टेहि-तदकरणाभ्युपगमं कुरु, 'अहारिहंतवोकम्मंपायच्छित्तंपडिवजाहि' त्ति प्रतीतं, एतेन च निशीथादिषु गृहिणं प्रति प्रायश्चित्तस्याप्रतिपादनान्न तेषां प्रायश्चित्तमस्तीति ये प्रतिपद्यन्ते तन्मतमपास्तं, साधूद्देशेन गृहिणोऽपि प्रायश्चित्तस्य जीवितव्यवहारानुपातित्वात् अध्ययनं-३- समाप्तम् (अध्ययनं-४-सुरादेवः मू. (३२) उक्खेवओ चउत्थस्स अज्झयणस्स, एवं खलुजम्बू! तेणंकालेणं तेणं समएणं वाणारसी नामं नयरी, कोट्ठए चेइए, जियसत्तू राया, सुरादेवे गाहावई अड्डे छ हिरण्णकोडीओ जाव छ वया दसगोसाहस्सिएणं वएणं, धन्ना भारिया, सामी समोसढे, जहाआनंदोतहेवपडिवज्जइ गिहिधम्म, जहाकामदेवोजाव समणस्स भगवओमहावीरस्स धम्मपन्नत्तिं उवसंपजित्ताणं विहरइ। वृ. अथ चतुर्थमारभ्यते, तदपि सुगमं नवरं चैत्यं कोष्ठकं, पुस्तकान्तरे काममहावनं, धन्या च भार्या। मू. (३३) तए णं तस्स सुरादेवस्स समणोवासयस्स पुव्वरत्तावरत्तकाललसमयंसि एगे देवे अंतियं पाउब्भवित्था से देवे एगं महं नीलुप्पल जाव असिंगहाय सुरादेवं समणोवासयं एवं वयासी-हंभो सुरादेवा समणोवासया! अपत्थियपत्थिया ४ जइणं तुमंसीलाइंजाव न भंजसि तो ते जेहें पुत्तं साओ गिहाओ नीणेमि २ ता तव अग्गओ घाएमि २ ता पंच सोल्लए करेमि आदानभरियसि कडाहयंसि अद्दहेमि २ ता तव गायं मंसेण य सोणिएण य आयंचामि जहा णं तुमं अकाले चेव जीवियाओ ववरोविज्जसि, एवं मज्झिमयं, कनीयसं, एकेके पंच सोल्लया, तहेव करेइ, जहा चुलणीपियस्स, नवरं एक्केके पंचसोल्लया, तए णं से देवे सुरादेवं समणोवासयं चउत्थंपि एवं वयासी __हं भो सुरादेवा !समणोवासया अपत्थियपत्थिया ४ जाव न परिचयासि तो ते अज्ज सरीरंसि जमगसमगमेव सोलस रोगायके पक्खिवामि, तंजहा-सासे कासे जाव कोढे, जहा णं तुमं अदृदुहट्ट जाव ववरोविञ्जसि, तएणं से सुरादेवे समणोवासए जाव विहरइ, एवं देवो दोच्चंपि तच्चंपि भणइजाव ववरोविज्जसि, तएणं तस्स सुरादेवस्स समणोवासयस्सतेणं देवेणं दोच्चंपतचंपि एवं वुत्तस्स समाणस्स इमेयारूवे अज्झथिए ४ -अहो णं इमे पुरिसे अनारिए जाव समायरइ, जेणं ममं जेटुं पुत्तं जाव कनीयसं जाव आयंचइ, जेऽवि य इमे सोलस रोगायंका तेऽवि य इच्छइ मम सरीरगंसि पक्खिवित्तए, तं सेयं खलुममंएयं पुरिसंगिण्हित्तएत्तिकट्ट उद्धाइए, सेऽविय आगासे उप्पइए, तेण यखंभे आसाइए महयामहया सद्देणं कोलाहले कए, तए णं सा धन्ना भारिया कोलाहलं सोचा निसम्म जेणेव सुरादेवे समणोवासए तेणेव उवागच्छइ २ त्ता एवं वयासी किण्णं देवाणुप्पिया ! तुब्भेहिं महया महया सद्देणं कोलाहले कए?, तए णं से सुरादेवे समणोवासए धन्नं भारियं एवं वयासी-एवं खलु देवाणुप्पिए ! केऽवि पुरिसे तहेव कहेइ जहा चुलणीपिया, धन्नाऽवि पडिभणइ जाव कनीयसं, नो खलु देवाणुप्पिया! तुब्भे केऽवि पुरिसे For Priv Page #300 -------------------------------------------------------------------------- ________________ अध्ययनं-४, २९७ सरीरंसिजमगसमगं सोलस रोगायङ्के पक्खिवइ, एस णं केवि पुरिसे तुब्भं उवसग्गं करेइ, सेसं जहा चुलणीपियस्स तहा भणइ, एवं सेसं जहाचुलणीपियस्स निरवसेसंजाव सोहम्मे कप्पेअरुणकंते विमाणे उववन्ने । चत्तारि पलिओवमाई ठिई, महाविदेहे वासे सिज्झिहिइ ५, निक्खेवो ।। वृ. 'जगमसमगं' ति यौगपद्येनेत्यर्थः, 'सासे' इत्यादौ यावत्करणादिदं दृश्यं सासे १ काले २ जरे ३ दाहे ४, कुच्छिसूले ५ भगन्दरे ६ । अरिसा ७ अजीरए ८ दिट्ठी ९ मुद्धसूले १० अकारए ११॥ अच्छिवेयणा १२ कण्णवेयणा १३ कण्हू १४ उदरे १५ कोढे १६ ।' अध्ययनं-४- समाप्तम् (अध्ययनं-५-क्षुल्लशतकः मू. (३४) एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं आलभिया नामं नयरी, संखवने उज्जाणे जियसत्तू राया, चुल्लुसयए गाहावई अड्डेजाव छ हिरण्णकोडीओ जाव छ वया दसगोसाहस्सिएणं वएणं बहुला भारिया सामी समोसढे, जहा आनंदो तहा गिहिधम्म पडिवज्जइ, सेसं जहा कामदेवो जाव धम्मपन्नत्ति उवसंपज्जित्ताणं विहरइ ॥ __ मू. (३५) तए णं तस्स चुल्लसयगस्स समणोवासयस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अंतियं जाव असिंगहाय एवं वयासी-हं भो चुल्लसयगा समणोवासया! जाव न भंजसि तो ते अज्ज जेठं पुत्तं साओ गिहाओ नीणेमि एवं जहा चुलणीपियं, नवरं एक्केके सत्तमंससोल्लया जाव कनीयसं जाव आयंचामि, तएणं से चुल्लसयए समणोवासे जाव विहरइ, तएणंसेदेवेचुल्लसयगंसमणोवासयंचउत्थंपिएवंवयासी-हंभोचुल्लसयगा! समणोवासया जावन भंजसि तो ते अञ्ज जाओ इमाओ छ हिरण्णकोडीओ निहाणपउत्ताओ छ वुड्डिपउत्ताओ छ पवित्थरपउत्ताओ ताओ साओ गिहाओ नीणेमि २ त्ता आलभियाए नयरीए सिंघाडग जाव पहेसुसव्वओसमंता विप्पइरामि, जहाणंतुमंअट्टदुहट्टवसट्टेअकाले चेवजीवियाओववरोविजसि . तएणं से चुल्लसयए समणोवासए तेणं देवेणं एवं वुत्ते समणे अभीए जाव विहरइ, तए णं से देवे चुल्लसयगं समणोवासयं अभीयं जाव पासित्ता दोच्चंपि तचंपि तहेव भणइ जाव ववरोविज्जसि, तए णं तस्स चुल्लसयगस्स समणोवासयस्स तेणं देवेणं दोच्चंपि तच्चंपि एवं वुत्तस्स समाणस्स अयमेयारुवे अज्झथिए ४ अहोणं इमे पुरिसे अनारिए जहा चुलणीपिया तहा चिंतेइ जाव कनीयसंजाव आयंचइ, जाओऽवियणंइमाओ ममंछ हिरण्णकोडीओ छ निहाणपउत्ताओछबुड्डिपउत्ताओ छ पवित्थर पउत्ताओ ताओऽवि य णं इच्छइ ममं साओ गिहाओ नीणेत्ता आलभीयाए नयरीए सिंघाडग जाव विप्पइरित्तए, तं सेयं खलु ममं एवं पुरिसं गिण्हित्तएत्तिकट्ठ उद्घाइए जहा सुरादेवो तहेव भारिया पुच्छइ तहेव कहेइ ५ मू. (३६) सेसंजहाचुलणीपियस्सजाव सोहम्मे कप्पे अरुणसिढे विमाणे उववन्ने, चत्तारि पलिओवमाइं ठिई सेसं तहेव जाव महाविदेहे वासे सिज्झिहिइ ५ ॥ निक्खेवो । Page #301 -------------------------------------------------------------------------- ________________ २९८ उपासकदशाङ्गसूत्रम् ५ / ३५ वृ. पञ्चमं कण्ठय् ॥ अध्ययनं - ५ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता उपासकदशाङ्गसूत्रस्य पञ्चमअध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता अध्ययनं - ६ - कुण्डकोलिकः मू. (३७) ।। छट्ठस्स उक्खेवओ-एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं कंपिल्लपुरे नयरे सहसंबवणे उज्जाणे जियसत्तू राया कुंडकोलिए गाहावई पूसा भारिया छ हिरण्णकोडीओ निहाणपउत्ताओ छ वुड्ढिपउत्ताओ छ पवित्थरपउत्ताओ छ वया दसगोसाहस्सिएणं वएणं । सामी समोसढे, जहा कामदेवो तहा सावयधम्मं पडिवज्जइ । सच्चैव वत्तव्वया जाव पडिला भेमाणे विहरइ । मू. (३८) तए णं से कुंडकोलिए समणोवासए अन्नया कयाइ पुव्वावरण्हकालसमयंसि जेणेव असोगवणिया जेणेव पुढविसिलापट्टए तेणेव उवागच्छइ २ त्ता नाममुद्दगं च उत्तरिज्जगंच पुढविसिलापट्टए ठवेइ २ त्ता समणस्स भगवओ महावीरस्स अन्तियं धम्मपण्णत्तिं उवसम्पज्जित्ता णं विहरइ, तए णं तस्स कुंडकोलियस्स समणोवासयस्स एगे देवे अंतियं पाउब्भवित्था तए णं से देवे नाममुद्दं च उत्तरिज्जं च पुढविसिलापट्टयाओ गेण्हइ २ त्ता सखिखिणि अंतलिक्खपडिवन्ने कुंडकोलियं समणोवासयं एवं वयासी हं भो कुंडकोलिया ! समणोवासया सुंदरी णं देवाणुप्पिया गोसालस्स मंखलिपुत्तस्स धम्मपन्नत्ती-नत्थि उट्ठाणे इ वा कम्मे इ वा बले इ वा वीरिए इ वा पुरिसक्कारपरक्कमे इ वा नियया सव्वभावा, मंगुली णं समणस्स भगवओ महावीरस्स धम्मपन्नत्ती अत्थि उट्ठाणे इ वा जाव परक्कमे इ वा अनियया सव्वभावा, तणं से कुंडकोलिए समणोवासए तं देवं एवं वयासी - जइ णं देवा ! सुंदरी गोसालस्स मंखलिपुत्तस्स धम्मपन्नत्ती नत्थि उट्ठाणे इ वा जाव नियया सव्वभावा, मगुली णं समणस्स भगवओ महावीरस्स धम्मपन्नत्ती अत्थि उट्ठाणे इ वा जाव अनियया सव्वभावा, तुमेणं देवा ! इमा इयारूवा दव्वा देविड्डी दिव्वा देवजुई दिव्वे देवाणुभावे किणा लद्धे किणा पत्ते किणा अभिसमन्नागए किं उड्डाणेणं जाव पुरिसक्कारपरक्कमेणं उदाहु अणुट्ठाणेणं अकम्मेणं जाव अपुरिसक्कारपरक्कमेणं ?, तए णं से देवे कुंडकोलियं समणोवासयं एवं वयासी - एवं खलु, देवाणुप्पिया ! मए इमेयारूवा दिव्वा देविड्ढी ३ अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं लद्धा पत्ता अभिसमन्नागया तए णं से कुंडकोलिए समणोवासए तं देवं एवं वयासी जइ णं देवा ! तुमे इमा एयारूवा दिव्वा देविड्ढी ३ अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं लद्धा पत्ता अभिसमन्नागया, जेसि णं जीवाणं नत्थि उट्ठाणे इ वा पते किं न देवा ?, अह णं देवा तुमे इमा एयारूवा दिव्वा देविड्डी ३ उट्ठाणेणं जाव परक्कमेणं लद्धा पत्ता अभिसमन्नागया तो जं वदसि - सुंदरी णं गोसालस्स मंखलिपुत्तस्स धम्मपन्नत्ती- नत्थि उट्टाणे इ वा जाव नियया सव्वभावा, मंगुली णं समणस्स भगवओ महावीरस्स धम्मपन्नत्ती - अत्थि उट्टाणे इ वा जाव अनियया सव्वभावा, Page #302 -------------------------------------------------------------------------- ________________ अध्ययनं-६, २९९ तंतेमिच्छा।।तएणंसेदेवकुंडकोलिएणंसमणोवासएणंएवंयुत्तेसमाणेसंकिएजावकलुससमावन्ने नो संचाएइ कुंडकोलियस्ससमणोवासयस्स किंचिपामोक्खमाइक्खित्तए, नाममुद्दयं च उत्तरिज्जयं च पुढविसिलापट्टए ठवेइ २ त्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए। तेणं कालेणं तेणं समएणं सामी समोसढे, तए णं से कुंडकोलिए समणोवसए इमीसे कहाए लद्धढे हट्ट जहा कामदेवो तहा निग्गच्छइ जाव पज्जुवासइ धम्मकहा। वृ.अथषष्ठे किमपि लिख्यते-'धम्मपन्नत्ति'त्तिश्रुतधर्मप्ररूपणा दरअशनं-मतं सिद्धान्त इत्यर्थः, उत्थानं-उपविष्टः सन् यदूद्धर्वीभवति कर्म-गमनादिकं बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकारः-पुरुषत्वाभिमानः पराक्रमः-- स एव सम्पादितस्वप्रयोजनः, 'इति' उपदर्शने 'वा' विकल्पे, नास्त्येतदुत्थानादि जीवनां, एतस्य पुरुषार्थाप्रसाधकत्वात्, तदसाधकत्वं चपुरुषकारसद्भावेऽपिपुरुषार्थसिद्धयनुपलम्भात्, एवं च नियताः सर्वभावाः-यैर्यथा भवितव्यं ते तथैव भवन्ति, न पुरुषकारबलादन्यथा कर्तुं शक्यन्ते इति, आह च॥१॥ “प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोहवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥" (तथा) ॥२॥ “न हि भवति यन्न भाव्यं भवति च भाव्यं विनाऽपि यत्नेन । . करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति ॥" । ___ इति ‘मंडुली'त्ति असुन्दरा धर्मप्रज्ञप्तिः श्रुतधर्मप्ररूपणा, किंस्वरूपाऽसा- वित्याहअस्तीत्यादि, अनियताः सर्वेभावाः-उत्थानादेर्भवन्ति तदभावान्न भवन्तीतिकृत्वेत्येवंस्व-रूपा, ततोऽसौ कुण्डकोलिकः तं देवमेवमवादीत्-यदि गोशालकस्य सुन्दरोधर्मो नास्ति कर्मादीत्यतो नियताःसर्वभावा इत्येवंरूपोमङ्गुलश्चमहावीरधर्मःअस्तिकर्मादीत्यनियताः सर्वभावाइत्येवंस्वरूपः, तन्मतमनूध कुण्डकोलिकस्तन्मतदूषणाय विकल्पद्वयं कुर्वन्नाह 'तुमे ण'मित्यादि, पूर्ववाक्ये यदीति पदोपादानादेतस्य वाक्यस्यादौ तदेति पदं द्रष्टव्यं इति, त्वयाऽयं दिव्योदेवादिगुणः केन हेतुना लब्धः? किमुत्थानादिना उदाहु'त्ति आहोश्चित् अनुत्थानादिना? तपोब्रह्मचर्यादीनामकरणेनेतिभावः, यद्युत्थानादेरभावेनेतिपक्षोगोशालकमताश्रितत्वाद् भवतः तदा येषां जीवानां नास्त्युत्थानादि-तपश्चरणकरणमित्यर्थः 'ते' इति जीवाः किंन देवाः?, पृच्छतः अयमभिप्रायः-यथा त्वं पुरुषकारं विनादेवः संवृत्तः स्वकीयाभ्युपगमतः एवं सर्वजीवाये उत्थानादिवर्जितास्तेदेवाःप्राप्नुवन्ति, नचैतदेवमिष्टमित्युत्थानद्यपलापपक्षे दूषणं, अथत्वयेयंऋद्धिरुत्थानादिना लब्धाततोयद्वदासि-सुन्दरा गोशालकप्रज्ञप्तिरसुन्दरामहावीरप्रज्ञप्तिः इति तत्ते-तव मिथ्यावचनं भवति, तस्य व्यभिचारादिति॥ ततोऽसौ देवस्तेनैवमुक्तः सन् ‘शङ्कितः' संशयवान् जातः किं गोशालकमतं सत्यमुत महावीरमतं?, महावीरमतस्य युक्तितोऽनेन प्रतिष्ठितत्वाद्, एवंविधविकल्पवान्संवृत्तइत्यर्थः, काश्रितो-महावीरमतमपि साध्वेतद् युक्तयपेतत्वादिति विकल्पवान् संबृत्त इत्यर्थः, यावत्करणाद्भेदमापनो–मतिभेदमुपागतो, गोशालकमतमेव साध्विति निश्चयादपोढत्वात्, तथा कलुषसमापन्नः-प्राक्तननिश्चयविपर्ययलक्षणं, गोशालकमतानुसारिणांमतेन मिथ्यात्वंप्राप्त इत्यर्थः, Page #303 -------------------------------------------------------------------------- ________________ ३०० उपासकदशाङ्गसूत्रम् ६/३८ अथवा कलुषभावं जितोऽहमनेनेतचिखेदरूपमापन्नइति, ‘नोसंचाएइत्तिनशक्नोति पामोक्वं' ति प्रमोक्षम्-उत्तरमाख्यातुं-भणितुमिति ॥ मू. (३९) कुंडकोलिया इसमणे भगवं महावीरे कुंडकोलियं समणोवासयंएवं वयासी-से नूनं कुंडकोलिया ! कल्लं तुब्भ पुव्वावरण्हकालसमयंसि असोगवणियाए एगे देवे अंतियं पाउन्भवित्था, तएणं से देवे नाममुदं च तहेव जाव पडिगए। से नूनं कुंडकोलिया अढे समढे ?, हंता अस्थि, तं धन्ने सिणं तुम कुंडकोलिया जहा कामदेवो अज्जो इ समणे भगवं महावीरे समणे निग्गंथे य निग्गंथीओ य आमंतित्ता एवं वयासी ___ जइ ताव अज्जो गिहिणो गिहिमज्झावसन्ता णं अन्नउस्थिए अटेहि य हेऊहि य पसिणेहि य कारणेहि य वागरणेहि य निप्पट्टसिणवागरणे करेन्ति, सक्का पुणाई अजो समणेहिं निग्गंथेहिं दुवालसंगगणिपिडगंअहिज्जमाणेहिं अन्नउत्थिया अट्टेहि यजाव निप्पट्टपसिणवागरणा करित्तए, तएणं समणा निग्गंथा य निग्गंधीओ य समणस्स भगवओ महावीरस्स तहत्ति एयमद्वं विणएणं पडिसुणेन्ति, तएणं से कुंडकोलिए समणोवासए समणं भगवं महावीरं वंदइ नमसइ २ त्ता पसिणाई पुच्छइ २ ता अट्ठमादियइ २ ता जामेव दिसंपाउन्भूए तामेव दिसंपडिगए, सामी बहिया जणक्यविहारं विहरइ। मू. (४०) तएणं तस्स कुंडकोलियस्स समणोवासयस्स बहूहिं सील जाव भावेमाणस्स चोद्दस्स संवच्छराई विकंताई पन्नरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स अन्नया कयाइ जहा कामदेवो तहा जेट्टपुत्तं ठवेत्ता तहा पोसहसालाए जाव धम्मपन्नत्ति उवसम्पञ्जित्ता णं विहरइ, एवं एक्कारस उवासगपडिमाओ तहेव जाव सोहम्मे कप्पे अरुणज्झए विमाणे जाव अंतं काहिइ । निस्खेवो॥ . वृ. 'गिहमज्झावसन्ता णं' ति गृह-अध्यावसन्तो, णमिति वाक्यालङ्कारे अन्ययूथिकान् 'अर्थेः' जीवादिभिः सूत्राभिधेयैर्वा हेतुभिश्च-अन्वयव्यतिरेकलक्षणैः प्रश्नैश्च परप्रश्नीयपदार्थैः कारणैः-उपपत्तिमात्ररूपैः व्याकरणैश्च-परेण प्रश्नितस्योत्तरदानरूपैः, _ 'निप्पट्ठपसिणवागरणे' त्ति निरस्तानि स्पष्टानि-व्यक्तानि प्रश्नव्याकरणानि येषां ते निःस्पष्टप्रश्नव्याकरणाः, प्राकृतत्वाद्वा निःस्पष्टप्रश्नव्याकरणास्तान् कुर्वन्ति, ‘सक्का पुण' त्तिशक्या एव, हे आर्याः ! श्रमणैरन्ययूथिका निःस्पष्टप्रश्नव्या करणाः कर्तुम् । अध्ययनं-६-समाप्तम् अध्ययनं-७- सद्दालपुत्रः मू. (४१) सत्तमस्स उक्केवो ॥ पोलासपुरे नामं नयरे, सहस्संबवणे उज्जाणे, जियसत्तू राया।तत्थणंपोलासपुरे नयरे सद्दालपुत्ते नामं कुंभकारे आजीविओवासए परिवसइ, आजीवियसमंयिसलढे गहियढे पुच्छियढे विणिच्छियढे अभिगयढे अद्विमिंजपेमाणुरागरत्ते यअयमाउसो आजीवियसमए अढे अयं परमढे सेसे अणडेति आजीवियसमएणं अप्पाणं भावमाणे विहरइ, तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स एक्का हिरण्णकोडी निहाणपउत्ता एक्का बुड्डिपउत्ता एका पवित्थरपउत्ता एक्के वए दसगोसाहस्सिएणं वएणं, तस्स णं सद्दालपुत्तस्स Page #304 -------------------------------------------------------------------------- ________________ अध्ययनं -७, आजीविओवासगस्स अग्गिमित्ता नामं भारिया होत्था, तस्स णं सद्दालपुत्तस्स आजीविओवासगस्स पोलासपुरस्स नगरस्स बहिया पंच कुंभकारावणसया होत्था, ३०१ तत्थ णं बहवे पुरिसा दिन्नभइभत्तवयणा कल्लाकल्लिं बहवे करए य वरए य पिहडए य घडए य अद्धघडए य कलसए य अलिंजरए य जंबूलए य उट्ठियाओ य करेन्ति, अन्ने य से बहवे पुरिसा दिन्नभइभत्तवेयणा कल्लाकल्लिं तेहिं बहूहिं करएहि य जाव उट्टियाहि य रायमग्गंसि वित्ति कप्पेमाणा विहरन्ति । वृ. सप्तमं सुगममेव, नवरं 'आजीविओवासए' त्ति आजीविका :- गोशालक शिष्याः तेषामुपासकः आजीविकोपासकः, लब्धार्थः श्रवणतो गृहीतार्थो बोधतः पृष्टार्थः संशये सति विनिश्चितार्थ उत्तरलाभे सति, 'दिन्नभइभत्तवेयण' त्ति दत्त भृतिभक्तरूपं द्रव्यभोजनलक्षणं वेतनं-मूल्यं येषां ते तथा, ‘कल्लाकल्लिं' ति प्रतिप्रभातं बहून् करकान् - वाघटिकाः वारकांश्च - गडुकान् पिठरकानू - स्थालीः घटकान् प्रतीतान् अर्द्धघटकांश्च-धटार्द्धमानान् कलशकान्- आकारविशेषतो बृहद्घटकान् अलिञ्जराणि च - महदुदकभाजनविशेषान् जम्बूलकांश्च - लोकरूढ्यासेयान् उष्ट्रिकाश्च- सुरातैला- दिभाजनविशेषान् ॥ मू. (४२) तए णं से सद्दालपुत्ते आजीविओवासए अन्नया कयाइ पुव्वावरण्हकालसमयंसि जेणेव असोगवणिया तेणेव उवागच्छइ २ त्ता गोसालस्स मंखलिपुत्तस्स अंतियं धम्मपन्नत्तिं उवसंपजित्ता णं विहरइ, तए णं तस्स सद्दालपुत्तस्स आजीविओवासगस्स एगे देवे अंतियं पाउब्भवित्था, तणं से देवे अंतलिक्खपडिवन्ने सखिंखिणियाइं जाव परिहिए सद्दालपुत्तं आजीविओवासयं एवं वयासी - एहिइ णं देवाणुप्पिया कल्लं इहं मामाहणे उप्पन्ननाणदंसणधरे तीयपडुपन्नमणागयजाणए अरहा जिने केवली सव्वन्नू सव्वदरिसी तेलोक्कवहियमहियपूइए सदेवमणुयासुरस्स लोगस्स अच्चणिजे वंदणिज्जे सक्कारणिज्जे संमाणाणिज्जे कल्लाणं मंगलं देवयं चेइयं जाव पवासणिजे तच्चकम्मसम्पयाम्पउत्ते, तं णं तुमं वंदनाहि जाव पज्जुवासेज्जाहि, पाडिहारिएणं पीढफलगसिज्जासंथारएणं उवनिमंतेज्जाहि, दोच्चंपि तच्चंपि एवं वयइ २ त्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए, तए णं तस्स सद्दालपुत्तस्स आजीविओवासगस्स तेणं देवेणं एवं वृत्तस्स समाणस्स इमेयारूवे अज्झत्थिए ४ समुप्पन्ने - एवं खलु ममं धम्मवरिए धम्मोवएसे गोसाले मंखलिपुत्ते से णं महामाहणे उप्पन्ननाणदंसणधरे जाव तच्चकम्मसम्पयासम्पउत्ते से गं कल्लं इहं हव्वमागच्छिरसइ, ते णं तं अहं वंदिससामि जाव पज्जुवासिस्सामि पाडिहारिएणं जाव उवनिमंतिस्सामि । वृ. 'एहिइ' त्ति एष्यति, 'इहं' ति अस्मिन्नगरे, 'महामाहणे' त्ति मा हन्मि न हन्मीत्यर्थः, आत्मना वा हनननिवृत्तः परं प्रति 'मा हन' इत्येवमाचष्टे यः स माहनः, स एव मनःप्रभृतिकरणादिभिराजन्म सूक्ष्मादिभेदभिन्नजीवहनननिवृत्तत्वात् महान्माहनो महामाहनः उत्पन्ने - आवरणक्षयेणाविर्भूते ज्ञानदर्शने धारयति यः स तथा, अत एवातीतप्रत्युत्पन्नानागतज्ञायकः, 'अरह' त्ति अर्हन्, महाप्रातिहार्यरूपपूजार्हत्वात्, अविद्यमानं वा रहः - एकान्तः सर्वज्ञत्वाद्यस्य सोऽरहाः, जनो रागादिजेतृत्वात्, केवलानि - परिपूर्णानि शुद्धान्यन्तानि वा ज्ञानादीनि यस्य सन्ति स केवली, Page #305 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गसूत्रम् ७/४२ अतीतादिज्ञानेऽपि सर्वज्ञानं प्रति शङ्का स्यादित्याहसर्वज्ञः साकारोपयोगसामर्थ्यात्, सर्वदर्शी अनाकारोपयोगसामर्थ्यादिति, तथा 'तेलोक्कवहियमहियपूइए 'त्ति त्रैलोक्येन - त्रिलोकवासिना जनेन, ३०२ 'वहिय'त्ति समग्रैश्वर्याद्यतिशयसन्दोहदर्शनसमाकुलचेतसा हर्षभरनिर्भरण प्रबलकुतूहलबलादनमिषलोचनेनावलोकितः 'महिय' त्ति सेव्यतया वांछितः 'पूजितश्च' पुष्पादिभिर्यः स तथा एतदेव व्यनक्ति - सदेवा मनुजासुरा यस्मिन् स सदेवमनुजासुरस्तस्य लोकस्य प्रजायाः, अर्चनीयः पुष्पादिभिः वन्दनीयः स्तुतिभिः सत्करणीयः- आदरणीयः सन्माननीयोऽ- भ्युत्थानदिप्रतिपत्तिभिः, कल्याणं मंगल दैवतं चैत्यमित्येवंबुद्धया पर्युपासनीय इति, 'तच्चकम्म' त्तितध्यानिसत्फलानि अव्यभिचारितया यानि कर्माणि क्रियस्तत्सम्पदा - तत्समृद्धयायः सम्प्रयुक्तो - युक्तः स तथा ॥ ‘कल्ल’मित्यत्र यावत्करणात् 'पाउप्पभायाए रयणीए इत्यादिर्जलन्ते सूरिए' इत्येतदन्तः प्रभातवर्णको दृश्यः, स चोत्क्षिप्तज्ञातवद्याख्येयः । मू. (४३) तए णं कल्लं जाव जलन्ते समणे भगवं महावीरे जाव समोसरिए, परिसा निग्गया जाव पज्जुवासइ, तणं से सद्दालपुत्ते आजीविओवासए इमीसे कहाए लट्ठे समाणे- एवं खलु समणे भगवं महावीरे जाव विहरइ, तं गच्छामि णं समणं भगवं महावीरं वंदामि जाव पज्जुवासामि, एवं संपेहेइ २ त्ता ण्हाए जाव पायाच्छित्ते सुद्धप्पावेसाइं जाव अप्पमहग्घाभरणालंकियसरीरे मणुस्सवग्गुरापरिगए साओ गिहाओ पडिनिक्खमइ २ त्ता पोलासपुरं नयरं मज्झंमज्झेणं निग्गच्छइ २ त्ता जेणेव सहस्संबवणे उज्जाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता तिखुत्तो आयाहिणं पयाहिणं करेइ २ त्ता वंदइ नमसइ २ त्ता जाव पज्जुवासइ, तणं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स तीसे य महइ जाव धम्मकहा समत्ता, सद्दालपुत्ता इ समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासीसे नूनं सद्दालपुत्ता ! कल्लं तुमं पुव्वावरण्हकालसमयंसि जेणेव असोगवणिया जाव विहरसि तए णं तुब्भं एगे देवे अंतियं पाउब्भवित्था, तए णं से देवे अंतलिक्खपडिवन्ने एवं वयासी-हं भो सद्दालपुत्ता ! तं चैव सव्वं जाव पज्जुवासिस्सामि, से नूनं सद्दालपुत्ता ! अट्ठे समट्ठे ?, हंता अत्थि, नो खलु सद्दालपुत्ता ! तेणं देवेणं गोसालं मंखलिपुत्तं पणिहाय एवं वृत्ते, तए णं तस्स सद्दालपुत्तस्स आजीविओवासयस्स समणेणं भगवया महावीरेणं एवं वुत्तस्स समाणस्स इमेयारूवे अज्झत्थिए ४ एसणं समणे भगवं महावीरे महामाहणे उप्पन्ननाणदंसणधरे जाव तच्चकम्मसंपयासंउत्ते, तं सेयं खलु ममं भगवं महावीरं वंदित्ता नमंसित्ता पाडिहारिएणं पीढफलग जाव उवनिमंतिए, एवं संपेहेइ २ त्ता उट्ठाए उट्ठेइ २ त्ता समणं भगवं महावीरं वंदइ नमंसइ २ त्ता एवं वयासी एवं खलु भंते! ममं पोलासपुरस्स नयरस्स बहिया पंच कुम्भकारावणसया, तत्थ णं तुब्भे पाडिहारियं पीढ जाव संथारयं ओगिण्हित्ता णं विहरह, तए णं समणे भगवं महावीरे सद्दालपुत्तस्स आजीविओवासगस्स एयमठ्ठे पडिसुणेइ २ त्ता सद्दालपुत्तस्स आजिविओवासगस्स पंचकुम्भकारावणसएस फासुएसणिज्जं पाडिहारियं Page #306 -------------------------------------------------------------------------- ________________ अध्ययन-७, ३०३ पीठफलग जाव संथारयं ओगिण्हित्ता णं विहरइ। मू. (४४) तएणं से सद्दालपुत्ते आजीविओवासए अन्नया कयाइ वायाहययं कोलालभंडं अंतो सालाहिंतो बहिया नीणेइ २ त्ता आयवंसि दलवइ, तएणं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी-सद्दालपुत्ता! एस णं कोलालभंडे कओ?, तए णं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं वयासी-एस णं भंते ! पुब्बिं मट्टिया आसी, तओ पच्छा उदएणं निगिजइ २ त्ता छारेण य करिसेण य एगयओ मीसिञ्जइ २ ता चक्के आरोहिज्जइ, तओ बहवे करगाय जाव उट्टियाओय कज्जति, तएणंसमणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयंएवंवयासी-सद्दालपुत्ता एसणंकोलालभंडे किंउट्ठाणेणंजावपुरिसक्कारपरक्कमेणं कञ्जति उदाहु अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं कजति ?, तए णं से सद्दालपुत्ते आजीविओवासएसमणंभगवंमहावीरंएवंवयासी-भन्ते! अणुट्ठाणेणंजाव अपुरिसक्कारपरक्कमेणं, नथि उठाणे इ वा जाव परक्कमे इ वा, नियया सव्वभावा, तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी-सद्दालपुत्ता! जइ णं तुब्भं केइ पुरिसे वायाहयं वा पक्केल्लयं वा कोलालभण्डं अवहरेज्जा वा विक्खिरेजा वा भिंदेजा वा अच्छिंदेजा वा परिडवेज्जा वा अग्गिमित्ताए वा भारियाए सद्धिं विउलाई भोगभोगाई भुंजमाणे विहरेज्जा, तस्स णं तुमं पुरिसस्स किं दण्डं वत्तेजासि?, भंते! अहंणंतंपुरिसं आओसेज्जा वा हणेजा वा बंधेजा वा महेजा वा तज्जेज्जा वा तालेजा वा निच्छोडेजा वा निब्भच्छेज्जा वा अकाले चेव जीवियाओ ववरोवेज्जा । सद्दालपुत्ता! नो खलु तुब्भ केइपुरिसे वायाहयंवा पक्केल्लयंवा कोलालभंडं अवहरइवाजाव परिहवेइ वा अग्गिमित्ताए वा भारियाए सद्धिं विउलाई भोगभोगाइं जमाणे विहरइ, नो वा तुमंतंपुरिसं आओसेजसि वा हणिज्जसि वा जाव अकाले चेव जीवियाओ ववरोवेजसि, जइ नत्थि उट्ठाणे इ वा जाव परक्कमे इ वा नियया सव्वभावा अहण तुब्भ केइ पुरिसे वायाहयंजाव परिट्ठवेइ वा अग्गिमित्ताए वा जाव विहरइ, तुमंता तं पुरिसं आओसेसि वा जाव ववरोवेसि तो जं वदसि नथि उठाणे इ वा जाव नियया सव्वभावा तं ते मिच्छा, एत्थ णं से सद्दालपुत्ते आजीविओवासए संबुद्धे, तएणं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं वंदइ नमसइ २ त्ता एवं वयासी-इच्छामिणंभंते! तुभंअंतिएधम्मंनिसामेत्तए, तएणंसमणं भगवंमहावीरे सद्दालपुत्तस्स आजीविओवासगरस तीसे य जाव धम्म परिकहेइ॥ वृ. 'वायाहयगं'ति वाताहतं वायुनेपच्छोपमानीतमित्यर्थः, 'कोलालभण्डंतिकुलालाःकुम्भाकाराःतेषामिदं कालालं तच्च तद्भाण्डंच-पण्यंभाजनंवा कौलालभाण्डम्, एतत्किं पुरुषकारेणेतरथा वा क्रियते इति भगवता पुष्टे स गोशालकमतेन नियतिवादलक्षणेन भावितत्वातपुरुषकारेणेत्युत्तरदाने च स्वमतक्षतिपरमताभ्यनुज्ञानलक्षणं दोषमाकलयन् अपुरुषकारएण इत्यवोचत्, ततस्तदभ्युपगतनियतिमतनिरासाय पुनः प्रश्नयन्नाह 'सद्दालपुत्त' इत्यादि, यदि तव कश्चित्पुरुषो वाताहतं वा आममित्यर्थः ‘पक्वेल्लयं वत्ति Page #307 -------------------------------------------------------------------------- ________________ ३०४ उपासकदशाङ्गसूत्रम् ७ / ४४ पक्कं वा अग्निना कृतपार्क अपहरेद्वा चोरयेत् विकिरेद्वा इतस्ततो विक्षिपेत् भिन्द्याद्वा काणताकरणेन आच्छिन्द्याद्वा हस्तादुद्दालनेन पाठान्तरेण विच्छिन्द्याद्वा- विविधप्रकारेश्चेदं कुर्यादित्यर्थः परिष्ठापयेद्वा बहिर्नीत्वा त्यजेदिति । वत्तेज्जासि त्ति निर्वर्त्तयसि 'आओसेज्जा व 'त्ति आक्रोशयामि वा मृतोऽसि त्वमित्यादिभिः शापैरभिशपामि हन्मि वा दण्डादिना बध्नामि वा रज्वादिना, तर्जयामि वा 'ज्ञास्यसि रे दुष्टाचार' इत्यादिभिर्वचनविशेषैः ताडयामि वा चपेटादिना निच्छोटयामि वा धनादित्याजनेन निर्भत्सर्यामि वा पुरुषवचनैः अकाल एव च जीविताद्वा व्यपरोपयामि मारयामीत्यर्थः ॥ इत्येवं भगवांस्तं सद्दालपुत्तं स्ववचनेन पुरुषकाराभ्युपगमं ग्राहयित्वा तन्मतविघटनायाह'सद्दालपुत्त' इत्यादि, न खलु तव भाण्डं कश्चिदपहरति न च त्वं तमाक्रोशयसि यदि सत्यमेव नास्त्यु- त्थानादि, अथ कश्चित्तदपहरति त्वं च तमाक्रोशयसि तत एवमभ्युपगमे सति यद्वदसि - नास्त्युत्थानाद इति तत्ते मिथ्या-असत्यमित्यर्थः ॥ मू. (४५) तए णं से सद्दालपुत्ते आजीविओवासए समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्म हट्ठतुट्ठ जाव हियए जहा आनंदो तहा गिहिधम्मं पडिवज्जइ, नवरं एगा हिरण्णकोडी निहाणपउत्ता एगा हिरण्णकोडी वुड्डिपउत्ता एगा हिरण्णकोडी पवित्थरपउत्ता एगे वए दसगोसाहस्सिएणं वएण जाव समणं भगवं महावीरं वंदइ नमंसइ २ ता जेणेव पोलासपुरे नयरे तेणेव उवागच्छइ २ त्ता पोलासपुरं नयरं मज्झंमज्झेणं जेणेव सए गिहे जेणेव अग्गिमित्ता भारिया तेणेव उवागच्छइ २ त्ता अग्गिमित्तं भारियं एवं वयासी एवं खलु देवाणुप्पिए ! समणे भगवं महावीरे जाव समोसढे, तं गच्छाहि णं तुमं समणं भगवं महावीरं वंदाहि जाव पज्जुवासाहि, समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवज्जाहि, तए णं सा अग्गिमित्ता भारिया सद्दालपुत्तस्स समणोवासगस्स तहत्ति एयमद्वं विनएण पडिसुणेइ ॥ ते से सद्दालपुत्ते समणोवासए कोडुंबियपुरिसे सद्दावेइ २ त्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया ! लहुकरणजुत्तजोइयं समखुरवालिहाणसमलिहियसिंगएहिं जंबूणयामयकलावजोत्तपइविसिट्ठएहिं रययामयघंटसुत्तरज्जुगवरकंचणखइयनत्थापग्गहोग्गाहियएहिं नीलप्पलकयामेलएहिं पवरगोणजवाणएहिं नानामणिकणगधंटियाजलपरिगयं सुजायजुगजुत्तउज्जुगपसत्थसुविरइनिम्मियं पवरलक्खणोववेयं जुत्तामेव धम्मियं जाणप्पवरं उवट्टवेह २ त्ता मम एयमाणत्तियं पञ्च्चप्पिणह, तए णं ते कोडुंबियपुरिसा जाव पञ्चप्पिणंति ।। ते णं सा अग्गिमित्ता भारिया व्हाया जाव पायच्छित्ता सुद्धप्पावेसाइं जाव अप्पमहग्घाभरणालंकियसरीरा चेडियाचक्कवालपरिकिण्णा धम्मियं जाणप्पवरं दुरुहइ २ त्ता पोलासपुरं नगरं मज्झमज्झेणं निग्गच्छइ २ त्ता जेणेव सहस्संबवणे उज्जाणे जेणेव समणे० तेणेव उवागच्छइ २ ता धम्मियाओ जाणाओ पचोरुहइ २ त्ता चेडियाचक्कवालपरिवुडा जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता तिक्खुत्तो जाव वंदइ नमंसइ २ त्ता नच्चासन्ने नाइदूरे जाव पंजलिउडा ठिइया चेव पज्जुवासइ, तणं समणे भगवं महावीरे अग्गिमित्ताए तीसे य जाव धम्मं कहेइ, तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अंतिए धम्मं सोच्चा निसम्म हट्टतट्ठा समणं भगवं महावीरं Page #308 -------------------------------------------------------------------------- ________________ अध्ययनं-७, ३०५ वंदइ नमसइ २ ता एवं वयासी सदहामिणं भंते ! निग्गन्थं पावयणं जाव से जहेयं तुब्भे वयह, जहाणं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव पव्वइया तो खलु अहंतहा संचाएमि देवाणुप्पियाणं अंतिए मुंडा भवित्ता जाव अहंणंदेवाणुप्पियाणं अंतिए पंचाणुव्वइयंसत्तसिक्खावइयंदुवालसविहं गिहिधम्म पडिवञ्जिस्सामि, अहासुहं देवाणुप्पिया! मा पडिबंधं करेह, तए णं सा अग्गिमित्ता भारिया समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइथं सत्तसिक्खावइयंदुवालसविहंसावगधम्मपडिवजइ २त्ता समणं भगवं महावीरंवंदइ नमसइ२ त्ता तमेव धम्मियं जाणप्पवरं दुरुहइ २ त्ता जामेव दिसंपाउब्भूया तामेव दिसंपडिगया !! तएणं समणे भगवं महावीरे अन्नया कयाइ पोलासपुराओ नयराओ सहस्सम्बवणाओ पडिनिग्गच्छइ २त्ता बहियाजणवयविहारं विहरइ। वृ. 'तएणंसा अग्गिमित्ता' इत्यादि, ततः साअग्निमित्रा भार्या सद्दालपुत्रस्य श्रमणोपा सकस्य तथेति एतमर्थं विनयेन प्रतिशृणोति, प्रतिश्रुत्वाच स्नाता ‘कृतबलिकर्मा' बलिकर्मलोकरूढं, 'कृतकौतुकमंगलप्रायश्चित्ता' कौतुकं-मषीपुण्ड्रादि मंगलंदध्यक्षतचन्दनादि एते एव प्रायश्चित्तमिव प्रायश्चित्तं दुःखस्वप्नादिप्रतिघातकत्वेनावश्यंकार्यत्वादिति, शुद्धात्मा वैषिकाणिवेपार्हाणि मङ्गल्यानि प्रवरवस्त्राणि परिहिता, अल्पमहार्धाभरणालङकृ तशरीरा चेटिकाचक्रवालपरिकीर्णा, पुस्तकान्तरे यावनवर्णको दृश्यते, सचैवंसाव्याख्यानोऽवसेयः-'लहुकरणजुत्तजोइयं' लघुकरणेन-दक्षत्वेनयेयुक्ताःपुरुषास्तैोजितंयन्त्रयूपादिभिः सम्बन्धितंयत्तत्तथा, तथा 'समखुरवालिहाणसमलिहियसिङ्गएहि' समखुरवालिधानौ-तुल्यशफपुच्छौसमे लिखिते इव लिखितेशृङ्गे ययोस्तौ तथा ताभ्यांगोयुवभ्यामिति सम्बन्धः, 'जंबूणयामयकलावजोत्तपइविसिट्ठएहिं जाम्बूनदमयौ कलापौ-ग्रीवाभरणविशेषौ योक्त्रेच-कण्ठबन्धनरज्जूप्रतिविशिष्टे-शोभने ययोस्तौ तथा ताभ्यां, - ‘रययाभयघंटसुत्तरज्जुगवरकंचणखइयनत्थापग्गहोग्गहियएहिं' रजतमय्यौरुप्पयिवाकौ घंटे ययोस्तौ तथा सूत्ररज्जुके-कार्पासिकसूत्रमथय्यौ ये वरकांचनखचिते नस्तेनासारज्जूतयोःप्रग्रहेण-रश्मिनाअवगृहीतकौच-बद्धौयौ तौतथाताभ्यां, 'नीलुप्पलकयामेलएहिं' नीलोत्पलकृत- शेखराभ्यां 'पवरगोणजुवाणएहिं नानामणिकणगघंटियाजालपरिगयं सुजायजुगजुत्तउज्जुगप-सत्थसुविरहइनिम्मियं' सुजातं-सुजातदारुमयंयुगं-यूषः युक्तं-संगतं ऋजुकं-सरलं (प्रशस्त) सुविरचितं-सुघाटितं निर्मितं-निवेशितं यत्रतत्तथा 'जुत्तामेव धम्मनि जाणप्पवरं उवट्टवेह' युक्तमेव-सम्बद्धमेव गोयुव्यामिति सम्बन्ध इति। मू. (४६) तए णं से सद्दालपुत्ते समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ। तएणंसेगांसाले मंखलिपुत्तेइमीसेकहाएलद्धडे समाणे-एवंखलु सद्दालपुत्तेआजीवियरट. मयं वमित्ता समणाणं निग्गंथाणं दिहिँ पडिवन्ने, तं गच्छामि णं सद्दालपुत्तं आजीविओवासयं समणाणं निग्गंधाणं दिढि वामेत्ता पुनधि 7120 Page #309 -------------------------------------------------------------------------- ________________ ३०६ उपासकदशाङ्गसूत्रम्७/४६ आजीवियदिडिं गेण्हावित्तएत्तिकटु एवं संपेहेइ २ त्ता आजीवियसंघसंपरिबुडे जेणेव पोलासपुरे नयरे जेणेव आजीवियसभातेणेव उवागच्छइ २ त्ताआजीवियसभाएभंडगनिक्खेवं करेइ २ त्ता कइवएहिं आजीविएहिं सद्धिं जेणेव सद्दालपुत्ते समणोवासए तेणेव उवागच्छइ, तएणं से सद्दालपुत्ते समणोवासए गोसालं मंखलिपुत्तं एजमाणं पासइ २ ता नो आढाइ नो परिजाणाइ अणाढायमाणे अपरिजाणमाणे तुसिणीए संचिट्ठइ, तएणं से गोसाले मंखलिपुत्ते सद्दालपुत्तेणं समणोवासएणं अणाढाइज्जमाणे अपरिजणिज्जमाणे पीढफलगसिज्जासंथारट्ठयाए समणसभगवओ महावीरस्स गुणकित्तणंकरेमाणे सद्दालपुत्तंसमणोवासयंएवंवयासी-आगएणं देवाणुप्पिया! इहंमहामाहणे?,तएणंसद्दालपुत्ते समणोवासएगोसालंमंखलिपुत्तंएवं वयासी के णं देवाणुप्पिया ! महामाहणे ?, तएणं से गोसाले मंखलिपुत्ते सद्दालपुत्तं समणोवासयं एवं वयासी-समणे भगवं महावीरे महामहणे, से केणटेणं देवाणुप्पिया! एवं वुच्चइ-समणे भगवं महावीरे महामाहणे?, एवं खलु सद्दालपुत्ता! समणे भगवंमहावीरे महामाहणेउप्पन्ननाणदंसणधरे जाव महियपूइएजावतच्चकम्मसम्पयासम्पउत्ते, से तेणटेणं देवाणुप्पिया एवं वुच्चइ-समणे भगवं महावीरे महामाहणे। आगए णं देवाणप्पिया इहं महागोवे?, केणं देवाणुप्पिया! महागोवे?, समणे भगवं महावीरे महागोवे, से केणटेणं देवाणुप्पिया ! जाव महागोवे ?, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विनस्समाणे खज्जमाणे छिज्जमाणे भिज्जमाणे लुप्पमाणेविलुप्पमाणेधम्ममएणंदंडेणंसारक्खमाणे संगोवेमाणे निव्वाणमहावाइंसाहत्यिं संपावेइ, से तेणटेणं सद्दालपुत्ता! एवं वुच्चइ-समणे भगवं महावीरे महागोवे । आगाए णं देवाणुप्पिया ! इहं महासत्यवाहे ?, के णं देवाणुप्पिया ! महासत्यवाहे ?, सद्दालपुत्ता! समणे भगवंमहावीरे महासत्यवाहे, सेकेणटेणं०?, एवं खलु देवाणुप्पिया! समणे भगवं महावीरे संसाराडवीए बहवे जीवे नस्समाणे विनस्समाणे जाव विलुप्पमाणे धम्ममएणं पंथेणं सारक्खमाणे० निव्वाणमहापट्टणभिमुहे साहत्थिं संपावेइ, से तेणटेणं सद्दालपुत्ता एवं वुच्चइ-समणे भगवं महावीरे महासत्थवाहे। ____ आगएणं देवाणुप्पिया! इहं महाधम्मकही?, केणं देवाणुप्पिया महाधम्मकही? समणे भगवं महावीरे महाधम्मकही, से केपट्टेणं समणे भगवं महावीरे महाधम्मकही ?, एवं खलु देवाणुप्पिया समणे भगवं महावीरे महइमहालयंसि संसारंसि बहवे जीवे नस्समाणे विनस्समाणे ख० छि० भि० लु० वि० उम्मग्गपडिवन्नेसप्पहविप्पणढे मिच्छत्तबलाभिभूए अट्ठविहकम्मतपडलपडोच्छन्ने बहूहिं अट्टेहिं य जाव वागरणेहि य चाउरंताओ संसारकन्ताराओ साहत्थिं नित्थारेइ, से तेणटेणं देवाणुप्पिया! एवं वुच्चइ-समणे भगवं महावीरे महाधम्मकही। आगए णं देवाणुप्पिया ! इहं महानिजामए?, के णं देवाणुप्पिया! महानिज्जामए?, समणे भगवं महावीरे महानिज्जामए, से केणटेणं०?, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विनससमाणे जाव विलु० बुड्डमाणे निबुड्डमाणे उप्पियमाणे धम्ममईए नावाए निव्वाणतीराभिमुहे साहत्थिं संपावेइ, से तेणटेणं देवाणुप्पिया! एवं वुच्चइ-समणे भगवं महावीरे महानिजामए। Page #310 -------------------------------------------------------------------------- ________________ ३०७ अध्ययन-७, तएणं से सद्दालपुत्ते समणोवासए गोसालंमंखलिपुत्तं एवं वयासी-तुब्भेणं देवाणुप्पिया इयच्छेया जाव इयनिउणा इयनयवादी इयउवएसलद्धा इयविन्नाणपत्ता, पभू णं तुब्भे मम धम्मायरिएणं धम्मोवएलसएणं भगवया महावीरेणं सद्धिं विवादं करेत्तए?, नो तिणढे समढे, सेकेणटेणं देवाणुप्पिया! एवंवुच्चइ-नोखलु पभूतुब्भेममधम्मायरिएणंजाव महावीरेणं सद्धिं विवादं करेत्तए?, सद्दालपुत्ता! से जहानामए केइ पुरिसेतरुणेजुगवंजावनिउणसिप्पोवगए एगंमहं अयं वा एलयं वा सूयरं वा कुक्कुंवा तित्तिरं वा वट्टयं वा लावयं वा कवोयं वा कविञ्जलं वा वायसंवा सेणयंवा हत्थंसिवा पायंसि वाखुरंसिवा पुच्छंसिवा पिच्छंसिवा सिंगसिवा विसाणंसि वा रोमंसि वा जहिं जहिं गिण्हइ तहिं तहिं निचलं निप्पंद धरेइ, एवामेव समणे भगवं महावीरे ममंबहूहि अट्टेहिं य हेऊहि यजाव वागरणेहि य जहिं जहिं गिण्हइ तहिं तहिं निप्पट्ठपसिणवागरणं करेइ, से तेणटेणं सद्दालपुत्ता! एवं वुच्चइ-नो खलु पभू अहं तव धम्मायरिएणं जाव महावीरेणं सद्धिं विवादं करेत्तए, तए णं से सद्दालपुत्ते समणोवासए गोसालं मंखलिपुत्तं एवं वयासी-जम्हा णं देवाणुप्पिया! तुब्भ मम धम्मायरियस्स जाव महावीरस्स संतेहिं तच्चेहि तहिएहिं सब्भूएहिं भावेहिं गुणकित्तणं करेह तम्हाणं अहंतुब्भे पाडिहारिएणं पीढ जाव संथारएणं उवनिमंतेमि, नो चेवणं धम्मोत्तिवातवोत्तिवा, तं गच्छइणंतुब्भेममकुंभारावणेसुपाडिहारियंपीढफलगजावओगिहिताणं विहरह, तए णं से गोसाले खलिपुत्ते सद्दालपुत्तस्स समणोवासयस्स एयमद्वं पडिसुणेइ २ त्ता कुम्भारावणेसु पाडिहारियं पीढ जाव ओगिण्हित्ता णं विहरइ, तए णं से गोसाले मंखलिपुत्ते सद्दालपुतंसमणोवासयं जाहे नो संचाएइ बहूहिं आधवणाहि य पण्णवणाहि य सण्णवणाहि य विण्णवणाहि य निग्गंथाओ पावयणाओ चालित्तए वा खोभित्तए वा विपरिणामित्तए वा ताहे संते तंते परितंते पोलासपुराओ नगराओ पडिनिक्खमइ २ त्ता बहिया जणवयविहारं विहरइ वृ. 'महागोवे'त्यादिगोपो-गोरक्षकः सचेररगोरक्षकेभ्योऽतिविशिष्टत्वान्महानितिमहागोपः 'नश्यत' इतिसन्मानच्चयवमानान् विनश्यत' इत्यनेकशोभ्रियमाणान् ‘खाद्यमानान् मृगादिभावे व्याघ्रादिभिः 'छिद्यमानान्' मनुष्यादिभावे खङ्गादिना भिद्यमानान् कुन्तादिना लुप्यमानान् कर्णनासादिच्छेदनेन विलुप्यमानान् बाह्योपध्यपहारतः गाइवेति गम्यते, 'निव्वाणमहावाडं' ति सिद्धिमहागोस्थानविशेषं ‘साहत्थे'त्ति स्वहस्तेनेव स्वहस्तेन, साक्षादित्यर्थः ।। महासार्थवाहालापकानन्तरं पुस्तकान्तरे इदमपरमधीयते 'आगएणंदेवाणुप्पिया! इहंमहाधम्मकही?,केणंदेवाणुप्पिया! महाधम्मकही?,समणे भगवं महावीरे महाधम्मकही, से केणटेणं समणे भगवं महावीरे महाधम्मकही ?, एवं खलु सद्दालपुत्ता! समणेभगवंमहावीरेमहइमहालयंसि संसारंसिबहवेजीवेनस्समाणेजाव विलुप्पमाणे उम्मग्गपडिवन्नेसप्पहविप्पणतुमिच्छत्तबलाभिभूए अट्ठविहकम्मतमपडलपडोच्छन्ने बहूहिं अतुहिं यहेऊहियपसिणेहियकारणेहि यवागरणेहि यचाउरंताओसंसारकंताराओसाहत्थिं नित्थारेइ, से तेणटेणं सद्दालपुत्ता ! समणे भगवं महावीरे महाधम्मकहि" त्ति, कण्ठ्योऽयं, नवरंजीवानां नश्यदादिविशेषणहेतुदर्शनायाह-उम्मग्गेत्यादि, तत्रोन्मार्गप्रतिपन्नान्-आश्रितकुदाष्टिशासनान् Page #311 -------------------------------------------------------------------------- ________________ ३०८ उपासकदशाङ्गसूत्रम्७/४६ सत्पथविप्रनष्टान्-त्यक्तजिनशासनान्, एतदेव कथमित्याह-मिथ्यात्वबलाभिभूतान्, तथा अष्टविधकर्मैव तमःपटलम्-अन्धकारसमूहः तेन प्रत्यवच्छन्नानिति।। तथा निर्यामकालापके 'वुडमाणे'त्ति निमज्जतः 'निबुड्डमाणे'त्ति नितरां निमज्जतः जन्ममरणादिजले इति गम्यते, 'उप्पियमाणे'त्ति उत्प्लाव्यमानान् ।। 'पभु' त्ति प्रभवः समर्थाः इतिच्छेकाः-इति एवमुपलभ्यमानाद्भुतप्रकारेण, एवमन्यत्रापि,छेकाः-प्रस्तावज्ञाः, कलापण्डिता इतिवृद्धा व्याचक्षते तथा इतिदक्षाः-कार्याणामविलम्बितकारिणः तथा इतिप्रष्ठा-दक्षाणांप्रधाना वाग्गिमनइतिवृद्धैरुक्तं, क्वचित्पत्तट्ठांइत्यधीयते, तत्रप्राप्ताः -कृतप्रयोजनाः,तथाइतिनिपुणाः सूक्ष्मदर्शिनः कुशला इति च वृद्धोक्तं, इतिनयवादिनो-नीतिवक्तारः, तथा इत्युपदेशलब्धा लब्धाप्तोपदेशाः, वाचनान्तरे 'इतिमोघाविनः' अपूर्वश्रुतग्रहणशक्तिमन्तः 'इतिविज्ञानप्राप्ताः' अवाप्तसद्बोधाः। _ 'सेजहे'त्यादि, अथयथा नामकश्चित्पुरुषः 'तरुणे' त्तिवर्धमानवयाः, वर्णादिगुणोपचित इत्यन्ये, यावत्करणादिदं दृश्यं बलवं सामर्थ्यवान् ‘जुगवं' युगंकालविशेषःतप्रशस्तमस्यास्तीति युगवान, दुष्टकालस्यबलहानिकरत्वात्तद्वयवच्छेदार्थमिदं विशेषणं, जुवाणे' त्तियुवा-वयःप्राप्तः, 'अप्पायङ्केत्ति नीरोगः 'थिरग्गहत्थे' त्ति सुलेखकवद्, अस्थिराग्रहस्तो हि न गाढग्रहो भवतीति विशेषणमिदं दढपाणिपाए'त्तिप्रतीतं पासपिट्ठन्तरोरुपरिणए'त्तिपाझेच पृष्ठान्तरेच-तद्विभागौ ऊरूच परिणतौ-निष्पत्तिप्रकर्षावस्थां गतौ यस्य स तथा, उत्तमसंहनन इत्यर्थः, _ 'तलजमलजुयलपरिधनिभबाहुत्ति तलयोः- ताला भिधानवृक्षविशषयोः यमलयोःसमश्रेणीकयोर्ययुगलंपरिघश्च-अर्गला तन्निभौ-तत्सदशौ बाहूयस्य स तथा, आयतबाहुरात्यर्थः, 'घणनिचियवट्टपालिखन्धे'त्ति घननिचितः "-अत्यर्थं निबिडो वृत्तश्च-वर्तुलः पालिवत्तडागादिपालीव स्कन्धौ-अंशदेशीयस्य स तथा, चम्मेढगदुहणमोट्ठियसमाहयनिचियगायकाए'त्ति चर्मेष्टका-इष्टकाशकलादिभृतचर्मरकुतपरूपायदाकर्षणेन धनुर्धरा व्यायामंकुन्तिद्रुघणो-मुद्गरो मौष्टिको-मुष्टिप्रमाणः प्रोतचर्मज्जुकः पाषाणगोलकस्तैः समाहतानि-व्यायामकरणप्रवृत्तौ सत्यां ताडितानि निचितानिगात्राणि-अङ्गानियत्रस तथास एवंविधःकायो यस्य सथाय, अनेनाभ्यासजनितं सामर्थ्यमुक्तं, 'लङ्घणपवणजइणवायामसमत्थे त्तिलक्षणंच-अतिक्रमणंप्लवनंच-उत्लवनंजविनव्यायामश्च-तदन्यः शीघ्रव्यापारस्तेषु समर्थो यः स तथा, 'उरस्सबलसमागए'त्ति अन्तरोत्साहवीर्ययुक्तइत्यर्थः छेए' त्तिप्रयोगज्ञः 'दक्खे' त्तिशीघ्रकारी पत्तट्टे' त्तिअधिकृतकर्मणि निष्ठाङ्गतः प्राप्तार्थः,प्रज्ञ इत्यन्ये, 'कुसले' त्तिआलोचितकारी मेहावि' त्ति सकृददष्टश्रुतरर्मज्ञः निउणे'त्ति उपायरम्भकः 'निउफणसिप्पोवगए' त्ति सूक्ष्मशिल्पसमन्वित इति, अजं वा-छगलं एलकं वा-उरभ्रं शूकरं वा-वरागं कुर्कुटतित्तिरवर्तकलावककपोतकपिअलवायसश्येनकाः पक्षिविशेषा लोकप्रसिदद्धाः, 'हत्थंसि वत्ति यद्यप्यजादीनां हस्तो न विद्यते तथाप्यनेतनपादो हस्त इव हस्त इतिकृत्वा हस्ते वेत्युक्तं, यथासम्भवं चैषां हस्तपादखुरपुच्छपिच्छशृङ्गविषाणरोमाणि योजनीयानि, पिच्छपक्षावयवविशेषः, शटङ्गमिहाजैडकयौः प्रतिपत्तव्यं, विषाणशब्दोयद्यपिगजदन्तेरूढस्तथापीहशूकरदन्तेप्रतिपत्तव्यः, साधर्म्यविशेषादिति, Page #312 -------------------------------------------------------------------------- ________________ अध्ययनं -७, ३०९ निश्चलम् - अचलं सामान्यतो निष्पन्दं किञ्चिच्चलनेनापि रहितम्, 'आघवणाहि य' त्ति आख्यानैः प्रज्ञापनाभिः - भेदतो वस्तुप्ररूपणाभिः 'संज्ञापनाभिः' संज्ञाजननैः 'विज्ञापनाभिः अनुकूलभणितैः मू. (४७) तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स बहूहिं सील० जाव भावेमाणस्स चोद्दस संवच्छरा विइकंता, पन्नरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स पुव्वरत्तावरत्तकाले जाव पोसहसालाए समणस्स भगवओ महावीरस्स अंतियं धम्मपन्नत्तिं उवसंपजित्ता णं विहरइ, तणं तस्स सद्दालपुत्तस्स समणोवासयस्स पुव्वरत्तावरत्तकाले एगे देवे अंतियं पाउब्भवित्था, तए णं से देवे एगं महं नीलुप्पल जाव असिं गहाय सद्दालपुत्तं समणोवासयं एवं बयासी जहा चुलणीपियस्स तहेव देवो उवसग्गं करेइ, नवरं एक्केक्के पुत्ते नव मंससोल्लए करेइ जाव कनीयसं घाएइ २ त्ता जाव आयंचइ, तए णं से सद्दालपुत्ते समणोवासए अभीए जाव विहरइ, तएण से देवे सद्दालपुत्तं समणोवासयं अभीयं जाव पासित्ता चउत्थंपि सद्दालपुत्तं समणोवासयं एवं वयासी-हं भो सद्दालपुत्ता! समणोवासया अपत्थियपत्थिया जाव न भंजसि तओ ते जा इमा अग्गिमित्ता भारिया धम्मसहाइया धम्मबिइज्जिया धम्मानुरागरत्ता समसुहदुक्खसहाइया तं ते साओ गिहाओ नीणेमि २ त्ता तव अग्गओ घएमि २ त्ता नव मंससोल्लए करेमि २ त्ता आदानभरियंसि कडाहयंसि अद्दहेनि २ त्ता तव गायं मंसेण य सोणिएण य आयंचामि, जहा णं तुमं अट्टदुहट्ट जाव ववरोविज्जासि, ते णं से सद्दालपुत्ते समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरइ, तए णं से देवे सद्दालपुत्तं समणोवासयं दोच्चंपि तच्चंपि एवं वयासी-हं भो सद्दालपुत्ता ! समणोवासया तं चैव भणइ, तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स तेणं देवेणं दोच्चंपि तचंपि एवं वुत्तस्स समाणस्स अयं अज्झत्थिए ४ समुप्पन्ने एवं जहा चुलणीपिया तहेव चिंतेइ जेणं ममं जेट्टं पुत्तं जेणं ममं मज्झिमयं पुत्तं जेणं ममं कनीयसं पुत्तं जाव आयंचइ जाऽवि य णं ममं इमा अग्गिमित्ता भारिया समसुहदुक्खसहाइया तंपि य इच्छइ साओ गिहाओ नीणेत्ता ममं अग्गओ घाएत्तए, तं सेयं खलु ममं एवं पुरिसं गिण्हित्तएत्तिकट्टु उद्घाइए जहा चुलणीपिया तहेव सव्वं भाणियव्वं, नवरं अग्गिमित्ता भारिया कोलाहलं सुणित्ता भणइ, सेसं जहा चुलणीपियावत्तव्वया, नवरं अरुणभूए विमाणे उववन्ने जाव महाविदेहे वासे सिज्झिहिइ, निक्खेवओ ।। अध्ययनं - ७ - समाप्तम् अध्ययनं - ८ - महाशतक : मू. (४८) अट्ठमस्स उक्खेवओ, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिले चेइए सेणिए राया तत्थ णं रायगिहे महासयए नामं राहावई परिवसइ, अहे जहा आनंदो, नवरं अट्ठ हिरण्णकोडिओ सकंसाओ निहाणपउत्ताओ अट्ठ हिरण्णकोडिओसकंसाओ वुट्ठिपउत्ताओ अट्ट हिरण्णकोडिओ सकंसाओ पवित्थरपउत्ताओ अट्ठ वया दसगोसाहस्सिएणं वएणं, तस्स णं मासयगस्स रेवईपामोक्खाओ तेरस भारियाओ होत्था, अहीन जाव सुरूवाओ, Page #313 -------------------------------------------------------------------------- ________________ ३१० उपासकदशाङ्गसूत्रम् ८/४८ तस्स णं महासयगस्स रेवईए भारियाए कोलघरियाओ अट्ठ हिरण्णकोडिओ अट्ठ वया दसगोसाहस्सिएणंवएणंहोत्था अवसेसाणंदुवालसहभारियाणंकोलघरियाएगमेगा हिरण्णकोडी एगमेगे य वए दसगोसाहस्सिएणं वएणं होत्था । मू. (४९) तेणं कालेणं तेण समएणं सामी समोसढे, परिसा निग्गया, जहा आणंदो तहा निग्गच्छइ तहेव सावयधम्म पडिवज्जइ, नवरं अट्ठ हिरण्णकोडिओ सकंसाओ उच्चारेइ, अट्ठ वया, रेवईपामोक्खाहिं तेरसहिं भारियाहिं अवसेसंमेहुणविहिंपच्चक्खाइ, सेसंसव्वंतहेव, इमंचणंएयारूवं अभिग्गहंअभिगिण्हइ कल्लाकलिं च णं कप्पइ मे बेदोणियाए कंसपाईए हिरण्णभरियाए संववहरित्तए, तएणं से महासयए समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ, तएणं समणे भगवं महावीरे बहिया जणवयविहारं विहरइ। वृ.अष्टममपि सुगमं, तथापि किमपि तत्र लिख्यते 'सकंसाओ'त्ति सह कांस्येन-द्रव्यमानविशेषेण यास्ताः सकांस्याः ‘कोलधरियाओ'त्ति कुलगृहात्-पित-गृहादागताः कौलगृहिकाः॥ मू. (५०) तए णं तीस रेवईए गाहावइणीए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडुंब जाव इमेयारूवे अज्झथिए ४, एवं खलु अहं इमासिं दुवालसण्हं सवत्तीणं विघाएणं नो संचाएमि महासयएणं समणोवासएणं सद्धिं उरालाई माणुस्सायाइं भोगभोगाइं भुञ्जमाणी विहरित्तए, तं सेयं खलु ममं एयाओ दुवालसवि सवत्तियाओ अग्गिप्पओगेणं वा सत्थप्पओगेणं वा विसप्पओगेणं वा जीवियाओ ववरोवित्ता एयासिं एगमेगं हिरण्णकोडिं एगमेगं वयं सयमेव उवसंपज्जित्ताणं महासयणएणं समणोवासएण सद्धिं उरालाइंजाव विहरित्तए, एवं संपेहेइ २ ता तासिं दुवालसण्हं सवत्तीणं अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणी विहरइ, तएणं सारेवई गाहावइणी अन्नया कयाइ तासिंदुवालसण्हं सवत्तीणं अंतरंजाणित्ताछ सवत्तीओ सत्थप्पओगेणं उद्दवेइ २ ताछ सवत्तीओ विसप्पओगेणं उद्दवेइ २ तातासिंदुवालसण्हं सवत्तीणं कोलघरियं एगमेगं हिरण्णकोडिं एगमेगं वयं सयमेव पडिवज्जइ २ त्ता महासयएणं समणोवासएणं सद्धिं उरालाइं भोगभोगाइं भुञ्जमाणी विहरइ, तएणं सा रेवई गाहावइणी मंसलोलुया मंसेसु मुच्छिया जाव अज्झोववन्ना बहुविहेहिं मंसेहि य सोल्लेहि य तलिएहि य भज्जिएहि य सुरं च महुंच मेरगं च मजं च सीधुं च पसन्नं च आसाएमाणी ४ विहरइ॥ वृ. 'अन्तराणिय'त्तिअवसरान् ‘छिद्राणि विरलपरिवारत्वानि विरहान्' एकान्तानिति, 'मंसलोले'त्यादि, मांसलोला-मांसलम्पटा, एतदेव विशिष्यते-मांसमूर्छिता, तदोषानाभिज्ञत्वेन मूढेत्यर्थः,मांसग्रथिता-मांसानुरागतन्तुभिः सन्दर्भिता, मांसगृद्धा-तद्भोगेऽप्यजातकासाविच्छेदा, मांसाध्युपपन्ना-मांसैकाग्रचित्ता, ततश्च बहुविधैर्मासैश्च सामान्यैः तद्विशेषैश्च, तथा चाह ____ 'सोल्लिएहि य'त्ति शूल्यकैश्च-शूलसंस्कृतकैः तलितैश्च-घृतादिनाऽग्रौ संस्कृतैः Page #314 -------------------------------------------------------------------------- ________________ अध्ययनं ८, ३११ भर्जितैश्च-अग्निमात्रपकैः सहेति गम्यते, सुरांच काष्ठापिष्टनिष्पन्नां मधुच - क्षौद्रं मेरकंच मद्यविशेषं मद्यं च - गुडघातकीभवं सीधु च तद्विशेषं प्रसन्नं च-सुराविशेषं आस्वादयन्ती - ईषत्स्वादयन्ती कदाचिद् विस्वादयन्ती- विविधप्रकारैर्विशेषेण वा स्वादयन्तीति कदाचिदेव परिभाजयन्ती स्वपरिवारस्य परिभुआना सामस्त्येन विक्षिततद्विशेषान् ।। मू. (५१) तए णं रायगिहे नयरे अन्नया कयाइ अमाघाए धुट्टे याविहोत्था, तए णं सा रेवई गाहावइणी मंसलोलुया मंसेसु मुच्छिया ४ कोलघरिए पुरिसे सद्दावेइ २ त्ता एवं वयासीतुब्भे देवाणुप्पिया ! मम कोलघरियएहिंतो वएहिंतो कल्लाकल्लिं दुवे दुवे गोणपोयए उद्दवेह २ त्ता ममं उवणेह, तणं ते कोलधरिया पुरिसा रेवईए गाहावइणीए तहत्ति एयमहं विनएणं पडिसुंणति २ त्ता रेवईए गाहावइणीए कोलघरिएहिंतो वएहिंतो कल्लाकल्लिं दुवे दुवे गोणपोयए वर्हेति २ ता रेवईए गाहावइणीए उवर्णेति, तए णं सा रेवई गाहवइणी तेहिं गोणमंसेहिं सोल्लेहि य ४ सुरं च ६ आसाएमाणी ४ विहरइ । वृ. ‘अमाघातो' रूढिशब्दत्यात् अमारिरित्यर्थः 'कोलघरिए' त्ति कुलगृहसंबंधिनः 'गोणपोतकौ' गोपुत्रकौ 'उतवेह' त्ति विनाशयत ॥ मू. (५२) तए णं तस्स महासयगस्स समणोवासगस्स बहूहिं सील जाव भावेमाणस्स चोद्दस संवच्छरा विइकंता, एवं तहेव जेट्टं पुत्तं ठवेइ जाव पोसहसालाए धम्मपन्नत्तिं उवसंपजित्ता णं विहरइ, तणं सा रेवई गाहावइणी मत्ता तुलिया विइण्णकेसी उत्तरिज्जयं विकड्ढमाणी २ जेणेव पोसहसाला जेणेव महासयए सम० तेणेव उवागच्छइ २ त्ता मोहुम्मायजणणाई सिंगरियाई इत्थिभावाइं उवदंसेमाणी २ महासययं समणोवासयं एवं वयासी हं भो महासयया समणोवासया ! धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया धम्मकंखिया ४ धम्मपिवासिया ४ किण्णं तुब्भं देवाणुप्पिया ! धम्मेण वा पुण्णेण वा सग्गेण वा मोक्खेण वा ? जण्णं तुमं मए सद्धिं उरालाई जाव भुंजमाणे नो विहरसि, तए णं से महासयए समणोवासए रेवईए गाहावइणीए एयमहं नो आढाइ नो परियाणाइ अणाढाइज्रमाणे अपरियाणमाणे तुसिणीए धम्मज्झाणोवगए विहरइ, तणं सा रेवई गाहावइणी महासययं समणोवासयं देोच्चंपि तच्चंपि एवं वयासी- भो तं चेव भाइ, सोऽवि तहेव जाव अणाढाइजमाणे अपरियाणमाणे विहरइ, तसा रेवई गाहावइणी महासयएणं समणोवासएणं अणाढाइज्जमाणी अपरियाणिज्रमाणी जामेव दिसं पाउब्भूया तामेव दिसं पडिगया ॥ वृ. 'मत्त 'त्ति सुरादिमदवती 'लुलिता' मदवशेन घूर्णिता, स्खलत्पदेत्यर्थः, विकीर्णा - विक्षिप्ताः केशा यस्याः सा तथा, उत्तरीयकं - उपरितनवसनं विकर्षयन्ती मोहोन्मादजनकान् कामोद्दीपकान् शृङ्गारिकान्–शृङ्गाररसवतः स्त्रीभावनान्- कटाक्षसन्दर्शनादीन् उपसन्दर्शयन्ती 'हंभो' त्ति आमन्त्रणं महासयया ! इत्यादेर्विहरसीतिपर्यवसानस्य रेवतीवाक्यास्यायमभिप्रायः - अयमेवस्यस्वर्गो मोक्षो वा यत् मया सह विषयसुखानुभवनं, Page #315 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गसूत्रम् ८/५२ धर्मानुष्ठानं हि विधीयते स्वर्गाद्यर्थं स्वर्गादिश्चेत्यते सुखार्थं, सुखंचैतावदेव तावदृष्टं यत्कामासेवनमिति, भणन्ति च ॥१॥ "जइ नत्थि तत्थ सीमंतिणीओ मणहरपियङ्गुवण्णाओ । तारे सिद्धतिय बन्धणं खु मोक्खो न सो मोक्खो ।” (तथा) ३१२ 119 11 ॥१॥ “सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचनाः ॥” (तथा) “द्विरष्टवर्षा योषित्पञ्चविंशतिकः पुमान् । अनयोर्निरन्तरा प्रीतिः, स्वर्ग इत्यभिधीयते ॥” मू. (५३) तए णं से महासयए समणोवासए पढमं उवासगपडिमं उवसंपञ्जित्ता णं विहरइ, 'पढमं अहासुत्तं जाव एक्कारसऽ वि, तए णं से महासयए समणोवासए तेणं उरालेणं जाव किसे धमणिसंतए जाए तए णं तस्स महासययस्स समणोवासयस्स अन्नया कयाइ पुव्वरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स अयं अज्झत्थिए ४ एवं खलु अहं इमेणं उरालेणं जहा आनंदो तहेव अपच्छिममारणन्तिसंलेहणाझूसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवकममाणे विहरइ, तए णं तस्स महासयगस्स समणोवासगस्स सुभेणं अज्झवसाणेणं जाव खओवसमेणं ओहिनाणे समुप्पन्ने पुरत्थिमेणं लवणसमुद्दे जोयणसाहस्सियं खेत्तं जाणइ पासइ, एवं दक्खिणेणं पञ्च्चत्थिमेणं, उत्तरेणं जाव चुल्लहिमवंतं वासहरपव्वयं जाणइ पासइ, अहे इमीसे रयणप्पभाए पुढवीए लोलुयघुयं नरयं चउरासीइवाससहस्सट्ठिइयं जाणइ पासइ ॥ मू. (५४) तए णं सा रेवई गाहावइणी अन्नया कयाइ मत्ता जाव उत्तरिज्जयं विकड्डेमाणी २ जेणेव महासयए समणोवासए जेणेव पोसहसाला तेणेव उवागच्छइ २ त्ता महासययं तहेव भणइ जाव दोच्चंपि तच्चंपि एवं वयासी-हं भो तहेव, तए णं से महासयए समणोवासए रेवईए गाहावइणीए दोच्चंपि तच्चंपि एवं वुत्ते समाणे आसुरुत्ते ४ ओहिं पञ्जइ २ त्ता ओहिणा आभोएइ २ त्ता रेवई गाहावइणिं एवं वयासी-हं भो रेवई ! अपत्थियपत्थिए ४, एवं खलु तुमं अन्तो सत्तरत्तस्स अलसएणं वाहिणा अभिभूया समाणी अट्टदुहट्टवसट्टा असमाहिपत्ता कालमासे कालं किच्चा अहे इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरासीइवाससहस्सट्टिइएसु नेरइएसु नेरइयत्ताए उववज्जिहिसि, तए णं सा रेवई गाहावइणी महासयएणं समणोवासएणं एवं वृत्ता समाणी एवं वयासी- रुट्टे णं ममं महासयए समणोवासए हीणे णं ममं महासयए समणोवासए अज्साया णं अहं महासयएणं समणोवासएणं न नज्जइ णं अहं केणवि कुमारेणं मारिजिस्सामित्तिकट्टु भीया तत्था तसिया उव्विग्गा सञ्जायभया सणियं २ पच्चीसक्कइ २ त्ता जेणेव सए गिहे तेणेव उवागच्छइ २ त्ता ओहय जाव झियाइ, तणं सा रेवई गाहावइणी अंता सत्तरत्तस्स अलसएणं वाहिणा अभभूया अट्टदुहट्टवसट्टा कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए लोलुयच्चुए नरए चउरासीइवाससहस्सट्टिइएस Page #316 -------------------------------------------------------------------------- ________________ अध्ययनं ८, नेरइएस नेरइयत्ताए उववन्ना ॥ ३१३ 119 11 वृ. 'अलसणं' ति विषूचिकाविशेषलक्षणेन, तल्लक्षणं चेदम्"नोर्ध्वं व्रजाति नाधस्तादाहारो न च पच्यते । आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः ॥” इति ॥ ‘हीने’त्ति प्रीत्या हीनः-त्यक्तः 'अवज्झाय'त्ति अपध्याता दुध्यानविषयीकृता 'कुमारेणं' ति दुःखमृत्युना ॥ मू. (५५) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरणं जाव परिसा पडिगया, गोयमाइ समणे भगवं महावीरे एवं वयासी- एवं खलु गोयमा ! इव रायगिहे नयरे ममं अंतेवासी महासयए नामं समणोवासए पोसहसालाए अपच्छिममारणंतियसंलेहणाए झूसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवकंखमाणे विहरइ, तणं तस्स मासयगस्स रेवई गाहावइणी मत्ता जाव विकड्डेमाणी २ जेणेव पोसहसाला जेणेव महासयए तेणेव उवागच्छइ २ त्ता मोहुम्माय जाव एवं वयासी - तहेव जाव दोच्चंपि तच्चंपि एवं वयासी, तए णं से महासयए समणोवासए रेवईए गाहावइणीए दोच्चंपि तच्चंपि एवं वृत्ते समाणे आसुरुते ४ ओहिं पउंजइ २ त्ता ओहिणा आभोएइ २ त्ता रेवई गाहावइणिं एवं वयासी-जाव उववज्जिहिसि, नो खलु कप्पइ गोयमा ! समणोवासगस्स अपच्छिम जाव झूसियसरीरस्स भत्तपाणपडियाइक्खियस्स परो संतेहिं तच्चेहिं तहिएहिं सब्भूएहिं अनिट्टेहिं अकंतेहि अप्पिएहिं अमणुण्णेहिं वागरणेहिं वागरित्तए, तं गच्छ णं देवाणुप्पिया! तुमं महासययं समणोवासयं एवं वयाहि नो खलु देवाणुप्पिया! कप्पइ समणोवासगस्स अपच्छिम जाव भत्तपाणपडियाइक्खियस्स परो संतेहिं जाव वागरित्तए, तुमे य णं देवाणुप्पिया ! रेवई गाहावइणी संतेहिं ४ अनिट्ठेहिं ६ वागरणेहिं वागरिया तं गं तुमं एयस्स ठाणस्स आलोएहि जाव जहारिहं च पायच्छित्तं पडिवज्जाहि, तए णं से भगवं गोयमे समणस्स भगवओ महावीरस्स तहत्ति एयमद्वं विनएणं पडिसुणेइ २ त्ता तओ पडिनिक्खमइ २ त्ता रायगिहं नयरं मज्झंमज्झेणं अणुप्पविसइ २ त्ता जेणेव महासयगस्स समणोवासयस्स गिहे जेणेव महासयए समणोवासए तेणेव उवागच्छइ, तए णं से महासयए भगवं गोयमं एजमाणं पासइ २ त्ता हट्ठ जाव हियए भगवं गोयमं वंदइ नमंसइ, तए णं से भगवं गोयमे महासययं समणोवासयं एवं वयासी- एवं खलुदेवाणुप्पिया ! समणे भगवं महावीरे एवमाइक्खइ भासइ पन्नवेइ परूवेइ-नो खलु कप्पइ देवाणु प्पिया समणोवासगस्स अपच्छिम जाव वागरित्तए, तुमे णं देवाणुप्पिया ! रेवई गाहावइणी संतेहिं जाव वागरिआ, तं गं तुमं देवाणुप्पिया ! एयस्स ठाणस्स आलोएहि जाव पडिवज्जाहि, तएण से महासयए समणोवासए भगवओ गोयमस्स तहत्ति एयमट्टं विनएणं पडिसुणेइ २ त्ता तस्स ठाणस्स आलोएइ जाव अहारिहं च पायच्छित्तं पडिवज्जइ, तए णं से भगवं गोयमे महासयगस्स समणोवासयस्स अंतियाओ पडिनिक्खमइ २ त्ता रायगिहं नगरं मज्झमज्झेणं निग्गच्छइ २ त्ता जेणेव मसणे भगवं महावीरे तेणेव उवागच्छइ २ त्ता समणं भगवं महावीरं वंदइ नमसइ २ त्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । Page #317 -------------------------------------------------------------------------- ________________ उपासकदशाङ्गसूत्रम् ८/५५ तए णं समणे भगवं महावीरे अन्नया कयाइ रायगिहाओ नयराओ पडिनिक्खमइ २ ता बहिया जणवयविहारं विहरइ ३१४ वृ. 'नो खलु कप्पइ गोयमे' त्यादि, 'संतेहिं' ति सद्भिर्विद्यमानार्थैः 'तच्चेहिं 'ति तथ्यैस्तत्त्वरूपैर्वाऽनुपचारिकैः ‘तहिएहिं’'ति तमेवोक्तं प्रकारमापन्नैर्न मात्रयाऽपि न्यूनाधिकैः, किमुक्तं भवति ? - सद्भूतैरिति, अनिष्टैः - अवाञ्छितैः अकान्तैः - स्वरूपेणाकमनीयैः अप्रियैः - अप्रीतिकारकैः अमनोज्ञैः - मनसा न ज्ञायन्ते - नाभिलष्यन्ते वक्तुमपि यानि तैः, अमन आपैः - नमनस आप्यन्तेप्राप्यन्ते चिन्तयाऽपि यानि तैः, वचने चिन्तनेच येषां मनोनोत्सहत इत्यर्थः, व्याकरणैः - वचनविशेषैः मू. (५६) तए णं से महासयए समणोवासए बहूहिं सील जाव भावेत्ता वीसं वासाइं समणोवासयपरियायं पाउणित्ता एक्कारस उवासगपडिमाओ सम्मं कारण फासित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सट्टिं भत्ताइं अणसणाए छेदत्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे अरुणवडिंसए विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाइं ठिई । महाविदेहे वासे सिज्झिहिइ निक्खेवो ॥ अध्ययनं - ८ - समाप्तम् अध्ययनं - ९ - नंदिनीपिया मू. (५७) नवमस्स उक्खेवो, एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं सावत्थी नयरी कोट्ठए चेइए जियसत्तूराया तत्थ णं सावत्थीए नयरीए नंदिणीपिया नामं गाहावई परिवसइ, अड्डे चत्तारि हिरण्णकोडीओ निहाणपउत्ताओ चत्तारि हिरण्णकोडिओ वुढिपत्ताओ चत्तारि हिरण्णकोडीओ पवित्थरपउत्ताओ चत्तारि वया दसगोसाहस्सिएणं वएणं अस्सिणी भारिया सामी समोसढे जहा आनंदो तहेव गिहिधम्मं पडिवज्जइ सामी बहिया विहरइ, तणं से नंदिणीपिया समणोवासए जाए जाव विहरइ, तए णं तस्स नंदिणीपियस्स समणोवासयस्स बहूहिं सीलव्वयगुण जाव भावेमाणस्स चोद्दस संवच्छराई विकंताइं तहेव जेट्टं पुत्तं ठवइ धम्मपन्नत्तिं वीसं वासाइं परियागं नाणत्त अरुणगवे विमाणे उववाओ । महाविदेहे वासे सिज्झिहिइ ।। निक्खेवो ॥ वृ. [नवमे च कण्ठये एवेति ] अध्ययनं - ९ - समाप्तम् अध्ययनं - १० - सालिहीपिया | मू. (५८) दसमस्स उक्खेवो, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं सावत्थी नयरी कोट्ठए चेइए जियसत्तू तत्थ णं सावत्थीए नयरीए सालिहीपिया नामं गाहावई परिवसइ अड्डे दित्ते चत्तारि हिरण्णकोडीओ निहाणपउत्ताओ चत्तारि हिरण्णकोडिओ वुड्डिपउत्ताओ चत्तारि हिरण्णकोडीओ पवित्थरपउत्ताओ चत्तारि वया दसगोसाहस्सिएणं वएणं फग्गुणी भारिया सामी समोसढे जहा आनंदो तहेव गिहिधम्मं पडिवज्जइ, जहा कामदेवो तहा जेट्टं पुत्तं ठवेत्ता Page #318 -------------------------------------------------------------------------- ________________ अध्ययनं-१०, ३१५ पोसहसालाए समणस्स भगवओ महावीरस्स धम्मपन्नत्तिं उवसंपज्जित्ताणं विहरइ, नवरं निरुवसग्गाओ एक्कारसवि उवासगपडिमाओ तहेव भाणियव्वाओ, एवं कामदेवगमेणं नेयव्वं जाव सोहम्मे कप्पे अरुणकीले विमाणे देवत्ताए उववन्ने । चत्तारि पलिओवमाइं ठिई, महाविदेहे वासे सिज्झिहिइ वृ. दशमे च कंठ्ये एवेति प्रत्यध्ययनमुपक्षेपनिक्षेपावभ्यूह्य वाच्यौ । मू. (५९) दसण्हवि पनरसमे संवच्छरे वट्टमाणाणं चिंता । दसण्हवि वीसं वासाई समणोवासयपरियाओ।। एवं खलु जंबू! समणेणंजावसंपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं दसमस्स अज्झयणस्स अयमढे पन्नते। मू. (६०) उवासगदसाओ समत्ताओ॥उवासगदसाणं सत्तमस्सअंगस्स एगो सुयखन्धो दस अज्झयणा एक्कसरगा दससु चेव दिवसेसु उद्दिस्सिजंति तओ सुयखंधो समुद्दिस्सिजइ अणुण्णविजइ दोसु दिवसेसु, अंगतहेव ॥ वृ.शिष्टादिनामान्यरुणपदपूवाणिश्यानि, अरुणशिष्टमित्यादि।एताश्चपूर्वोक्तानुसारेणावसेयाः ।। यदिह न व्याख्यातं तत्सर्वं ज्ञाताधर्मकथाव्याख्यानमुपयुक्तेन निरूप्यावसेयमिति॥सर्वस्यापि स्वकीयंवचनमभिमतंप्रायशः स्याज्जनस्य, यत्तुस्वस्यापि सम्यग्न हिविहितरुचिः स्यात् कथं तत्परेषाम्? |चित्तोल्लासात्कुतश्चित्तदपि निगदितं किञ्चिदेवं मयैतद्युक्तं यच्चात्र तस्य ग्रहममलधियः कुर्वतां प्रीतये मे ।। १।। इति श्रीचन्द्रकुलाम्रनभोमणिश्रीजिनेश्वराचार्यान्ति - षच्छ्रीमन्नवाङ्गीवृत्तिकारकश्रीमदभयदेवाचार्यकृतं समाप्तमुपासकदशाविवरणम्॥ वृ. तथा एवं खलु जम्बू! इत्यादि उपासकदशानिगमनवाक्यमध्येयमिति । अध्ययनं– १० - समाप्तम् मू. (६१) वाणियगामे चंपा दुवे य वाणरसीए नयरीए। आलभियाय पुरवरी कम्पिल्लपरंच बोद्धव्वं ।। पोलासं रायगिहं साथीए पुरीए दोनि भवे । एए उवासगाणं नयरा खलु होतिबोद्धव्वा॥ मू. (६३) सिवनंद भद्द सामा धन बहुल पूस अग्गिमित्ताय। रेवइ अस्सिणि तह फग्गुणी य भजाण नामाइं॥ मू. (६४) ओहिण्णाण पिसाए माया वाहिधणउत्तरिज्जे य। भजा य सुव्वया दुव्वयानिरुवसग्गया दोन्नि॥ मू. (६५) अरुणे अरुणाभे खलु अरुणप्पहअरुणकंतसिढे य। अरुणज्झए यछट्टे भूय वडिंसे गवे कीले । मू. (६६) चाली सट्ठि असीई सट्ठी सट्ठी य सट्ठिदस सहस्सा। असिई चत्ता चत्ता एए वइयाण य सहस्सा। मू. (६७) बारस अट्ठारस चउवीसं तिविहं अट्ठरसाइ नेयं । धन्नेण तिच्चोविसं बारस बारस य कोडीओ। मू. (६२) Page #319 -------------------------------------------------------------------------- ________________ ३१६ भू. (६८) पू. (६९) मू. (७०) मू. (७१) मू. (७२) उल्फले अब्भिंगणुव्वट्टणे सणाणे य । वत्थ विलेवण पुप्फे आभरणं धूवपेजाइ ॥ भक्खोयण सूय घए सागे माहुरजेमणऽन्नपाणे य । तंबोले इगवीसं आनंदाईण अभिग्गहा ॥ उड्डुं सोहम्मपुरे लोलूए अहे उत्तरे हिमवंते । पंचसए तए तिदिसिं ओहिन्नाणं दसगणस्स ।। दंसण-वय-सामाइय पोसह-पडिमा - अंभ - सच्चित्ते । आरंभ-पेस- उद्दिट्ठ-वड्ज्जए समणभूए य ।। इक्कारस पडिमाओ वीसं परियाओ अणसणं मासे । सोहम्मे चउपलिया महाविदेहंमि सिज्झिहिइ || तथा पुस्तकान्तरे सङ्ग्रहगाथा उपलभ्यन्ते, ताश्चेमाःवाणियगामे १ चंपा दुवे य २ - ३ वाणारसीए नयरीए ६ । आलभिया य पुरवरी ५ कंपिल्लपुरं च बोद्धव्वं ६ ॥ पोलासं ६ रायगिहं ८ सावत्थीए पूरीए दोन्नि भवे ९-१० । उवसगाणं न खलु होंति बोद्धव्वा ॥ ॥ ३ ॥ सिवनंद १ भद्द २ सामा ३ धण ४ बहुल ५ पूस ६ अग्गिमित्ता ७ य । रेवइ ८ अस्सिणि ९ तह फग्गुणी १० य भज्जाण नामाई ॥ ओहिन्नाण १ पिसाए २ माया ३ वाहि ४ घण ५ उत्तरिज्जे ६ य । भज्जा य सुव्वया ७ दुव्वया ८ निरुवसग्गया दोन्नि ९ - १०॥ ॥ ५ ॥ अरुणे १ अरुणाभे २ खलु अरुणप्पह ३ अरुणकंत ४ सिट्टे ५ य । अरुणज्झए ६ य छट्ठे भूय ७ वडिंसे ८ गवे ९ कीले १० ॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उपासकदशाङ्गसूत्रस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । ७ सप्तम् अङ्गसूत्रं उपासकदशा समाप्तम् *** वृ. 119 11 ॥२॥ ॥ ४ ॥ उपासकदशाङ्गसूत्रम् : Page #320 -------------------------------------------------------------------------- ________________ वर्ग:-,१ अध्ययनं-१...१० ३१७ नमो नमो निम्मल सणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ८ अन्तकृद्दशाङ्गसूत्रं सटीकं (सष्टमंअङ्गसूत्रम्) (मूलसूत्रम् + अभयदेवसूरिविरचिता वृत्तिः) (वर्गः-१) ___-अध्ययनानि-१...१०:मू. (१) तेणं कालेणं तेणं समएणं चंपानामं नगरी पुन्नभद्दे चेतिए वन्नओ, तेणं कालेणं तेणं समएणं अज्जसुहम्मे समोसरिए परिसा निग्गया जाव पडिगया, तेणंका०२ अजसुहम्मस्स अंतेवासी अज्जजंबू जाव पज्जुवासति, एवं वदासि०-जतिणं भंते! समणेणं आदिकरेणंजाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणंअयमढे पन्नत्ते अट्ठमस्स णं भंते ! अंगस्स अंतगडदसाणं समणेणं० के अढे पन्नत्ते?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अट्ठ वग्गा पन्नत्ता, जतिणं भंते ! समणेणंजाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अट्ठ वग्गा पन्नत्ता पढमस्सणं भंते ! वग्गस्स अंतगडदसाणं समजेणं जाव संपत्तेणं कइ अज्झयणा पन्नत्ता?, एवं खलुजंबू! समणेणंजावसंपत्तेणंअट्ठमस्स अंगस्सअंतगडदसाणं पढमस्स वग्गस्स दस अज्झयणा पन्नत्ता, तं०__ वृ.१ अथान्तकृद्दशासु किमपि विवियते-तत्रान्तो-भवान्तः कृतो-विहितो यैस्तेऽन्तकृतास्तद्वक्तव्यताप्रतिबद्धा दशाः-दशाध्ययनरूपाग्रन्थपद्धतय इति अन्तकृत्दशाः, इह चाष्टौ वर्गाभवन्तितत्र प्रथमेवर्गेदशाध्ययनानितानिशब्दव्युत्पत्तेर्निमित्तमङ्गोकृत्यान्तकृतदशाउक्तास्तत्र चोपोद्घातार्थमाह-'तेण'मित्यादि सर्वमिदं ज्ञाताधर्मकथायामिवासेयं, मू. (२) “गोयम समुद्द सागर गंभीरे चेव होइ थिमिते य। अयले कंपिल्ले खलु अक्खोभ पसेणती विण्हू ॥" वृ. 'गोयमे'त्यादि गाथाऽध्ययनसङ्ग्रहार्था । मू. (३) जति णं भंते ! समणेणं जाव संप० अट्ठमस्स अंगस्स अंतगडदसाणं पढमस्स वग्गस्स दस अज्झयणा पन्नत्ता पढमस्स णं भंते ! अज्झयणस्स अंतगडदसाणं समणेणं जाव संपत्तेणंअद्वैपन्नत्ते?, एवं खलुजंबू! तेणंकालेणं २ बारवतीनामनगरी होत्था, दुवालसजोयणायामा नवजोअ-णवित्थिण्णा धणवइमतिनिम्माया चामीकरपागारा नानामणिपंचवन्नकविसीसगमंडिया सुरम्मा अलकापुरिसंकासा पमुदितपक्कीलिया पच्चक्खं देवलोगभूया पासादीया ४, Page #321 -------------------------------------------------------------------------- ________________ ३१८ अन्तकृद्दशाङ्ग सूत्रम् १/१...१०/३ तीसे णं बारवतीनयरीए बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं रेवतते नामं पब्बते होत्था, तत्थ णं रेवतते पव्वते नंदनवने नामं उज्जाणे होत्था वन्नओ, सुरप्पिए नामं जक्खायतणे होत्था पोराणे०, सेणं एगेणं वनसंडेणं०, असोगवरपायवे, तत्थ णं बारवतीनयरीए कण्हे नामं वासुदेवे राया परिवसति महता रायवन्नतो, से णं तत्थ समुद्दविजयपामोक्खाणं दसण्हं दसाराणं बलदेवपामोक्खाणं पंचण्हं महावीराणं पञ्जुन्नपामोक्खाणं अटुट्ठाणं कुमारकोडीणं संबपामोक्खाणं सट्ठीए दद्दुतसाहस्सीणं महसेनापामोक्खाणं छप्पन्नाएबलवगसाहस्सीणं वीरसेनपामोक्खाणंएगवीसाते वीरसाहस्सीणंउग्गसेणपा० सोलसण्हं रायसाहस्सीणं रुप्पिणिपा० सोलसण्हं देविसाहस्सीणं अनंगसेणापामोक्खाणं अनेगाणं गणियासाहस्सीणं अन्नेसिंच बहूणं ईसर जावसत्थवाहाणंबारवतीए नयरीए अद्धभरहस्सय समत्थस्स आहेवचंजाव विहरति, तत्थ णं बारवतीए नयरीए अंधगवण्ही नाम राया परिवसति, महता हिमवंत० वन्नओ, तस्स णं अंधगवहिस्स रन्नो धारिणी नामं देवी होत्था वन्नओ, तते णं सा धारिणी देवी अन्नदा कदाइंतंसि तारिसगंसि सयणिज्जंसि एवं जहा महब्बले वृ. 'धणवइमइनिम्माया' इति वैश्रमणबुद्धिविरचिता ३ अलयापुरिसकास'त्तिअलकापुरी-वैश्रमणयक्षपुरी तत्सशी ४ ‘समुइयपक्कीलिय'त्ति तन्निवासिजनानां प्रमुदितत्वप्रक्रीडितत्वाम्यामिति । ‘महया० रायवण्णओ'त्ति 'महयाहिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादि राजवर्णको वाच्यः, स च यथा प्रथमज्ञाते मेघकुमारराज्याभिषेकावसरे तथा दृश्यः, ‘दसण्हं दसाराणं'ति तत्रैते दश॥१॥ “समुद्रविजयोऽक्षोभ्यस्तिमितः सागरस्तथा। हिमवानचलश्चैव, धरणः पूरणस्तथा। ॥२॥ अभिचन्द्रश्च नवमो, वसुदेवश्चा वीर्यवान् । वसुदेवानुजे कन्ये, कुन्ती मद्री च विश्रुते ॥" दश च तेऽश्चि-पूज्या इति दशार्हः, तस्यां च द्वारिकावत्यां नगर्यामन्धकवृष्णिर्यादवविशेष एव । 'महाब्बले त्ति यथा भगवत्यां महाबलस्थाऽयं वाच्यः, तत्र च यद्वक्तव्यं तद्गाथया दर्शयतिमू. (४) “सुमिणसणकहणा जम्मं बालत्तणं कलातो य । जोव्वणपाणिग्गहणं कंता पासायभोगा य॥" वृ. स्वप्रदर्शनं - स्वप्ने सिंहदर्शनमित्यर्थः ‘कहणे ति ‘कथना' स्वप्नस्य राज्ञे निवेदना, जन्म दारकस्य बालत्वं तस्यैव, एवमादि सर्वमस्य तदक्षरं महाबलवद्वक्तव्यम्, मू. (५) नवरंगोयमो नामेणं अट्ठण्हंरायवरकन्नाणंएगदिवसेणं पाणिंगेण्हावेति अट्टट्ठओ दाओ, तेणं कालेणं २ अरहा अरिट्ठनेमी आदिकरे जाव विहरति चउव्विहा देवा आगया कण्हेवि निग्गए, तते णं तस्स गोयमस्स कुमारस्स जहा मेहे तहा निग्गते धम्मं सोचा जं नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि देवाणुप्पियाणं० एवं जहा मेहे जाव अनगारे जाते जाव इणमेव निग्गंथं पावयणं पुरओ काउंविहरति, Page #322 -------------------------------------------------------------------------- ________________ वर्ग:- १, अध्ययनं - १...१० ३१९ तणं से गोय अन्नदा कयाइ अरहतो अरिट्टनेमिस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जति २ बहूहिं चउत्थ जाव भावेमाणे विहरति, ते अरिहा अरिट्ठनेमी अन्नदा कदाइ बारवतीतो नंदनवणातो पडिनिक्खमति बहिया जणवयविहारं विहरति, तणं से गोयमे अणगारे अन्नदा कदाई जेणेव अरहा अरिट्ठनेमी तेणेव उवा० २ अरहं अरिट्टनेमिं तिक्खुत्तो आदा० पदा० एवं व० - इच्छामि णं भंते! तुब्भेहिं अब्भणुण्णाते समाणे मासियं भिक्खुपडिमं उवसंपजित्ताणं विहरेत्तए, एवं जहा खंदतो तहा बारस भिक्खुपडिमातो फासेति २ गुणरयणंपि तवोकम्मं तहेव फासेति निरवसेसं जहा खंदतो तहा चिंतेति तहा आपुच्छति तहा थेरेहिं सद्धिं सेत्तुखं दुरूहति मासियाए संलेहणाए बारस वरिसाइं परिताते जाव सिद्धे वृ. अस्ति परं विशेषः 'अट्ठओ दाओ' त्ति परिणयनानन्तरमष्टौ हिरण्यकोटीरित्यादि 'दाउ' त्ति दानं वाच्यं । 'तते ण' मित्यादौ तस्य गौतमस्य 'अयमेयारूवे अब्मत्थिए ४ संकप्पे समुप्पज्जित्था ' इत्यादि सर्वं यथा मेघकुमारस्य प्रथमज्ञाते उक्तं तथा वाच्यम्, अत एवाह - 'जहा मेहे तहा निग्गए धम्मं सोच्चा' इत्यादी सर्वत्रोचितक्रियाऽध्याहारो वाच्यो मेघकुमारचरितमनुस्मृत्येति । एवं सर्वं गौतमाख्यानकं भगवतीप्रतिपादिकस्कन्दककथानकसमानं तदनुसारेण वाच्यमिति, नवरं भिक्षुप्रतिमा एवम् एकमासपरिमाणा एकमासिकी एवं द्वयादिसप्तान्तमासपरिमाणाद्विमासिक्याद्याः सप्तमासिक्यन्ताः, तथा सप्तरात्रिंदिवप्रमाणाः प्रत्येकं सप्तरात्रिं दिवास्तिः अहोरात्रिकी एकरात्रिकी चेति, स्वरूपं चासां विशेषेण दशाश्रुतस्कन्धादवसेयं, तथा गुणरत्नसंवत्सरं तपः एवंरूपं, तत्र हि प्रथमे मासे निरन्तरं चतुर्थं तपः, दिवोत्कटुकस्य सूराभिमुखस्यावस्थानं रात्रौ वीरासनेनाप्रावृतस्य, एवमेव द्वितीयादिषु षोडशावसानेषु मासेषु षष्ठभक्तादि चतुस्त्रिंशत्तमभक्तपर्यन्तं तप इति । मू. (६) एवं खलु जंबू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं पढम वग्गपढमअज्झयणस्स अयमट्ठे पन्नत्ते, एवं जहा गोयमो तहा सेसा वण्हि पिया धारिणी माता समुद्दे सागरे गंभीरे थिमिए अयले कंपिल्ले अक्खोभे पसेणती विण्हुए एए एगगमा०, । वृ. ३ एवमन्यानि नव प्रागुक्तगाथोद्दिष्टानां समुद्रादीनां नवानामन्धकवृष्णिधारिणीसुतानामाख्यानकानि वाच्यानि, एवं दशभिरध्ययनैः प्रथमो वर्गों निरामनीयः । वर्ग: १, अध्ययनानि - १... १० समाप्तानि वर्ग:- १ - समाप्तः वर्ग:- २ -: अध्ययनानि - १...८: मू. (७) जति दोच्चस्स वग्गस्स उक्खेवतो, तेणं कालेणं २ बारवतीते नगरीए वण्हि पिया धारिणी माता । वृ. 'जइ दोच्चस्स उक्खेवउ' 'जइणं भंते! समणेणं भगवया महावीरेणं अट्ठमस्स अंगस्स Page #323 -------------------------------------------------------------------------- ________________ ३२० अन्तकृद्दशाङ्ग सूत्रम् २/१...८/७ पढमवग्गस्स अयमढे पन्नत्ते, दोच्चस्स णं भंते ! वग्गस्स के अढे पन्नत्ते?, एवं खलु जंबू ! तेणं कालेणं समणेणं भगवया महावीरेणं दोच्चस्स वग्गस्स अट्ठ अज्झयणा पन्नत्ता" इत्येवं द्वितीयवर्गलस्योपक्षेपो वाच्यः मू. (८) अक्खोभसागरे खलु समुद्दहिमवंत अचलनामे य । धरणे य पूरणेवि य अभिचंदे चेव अट्ठमते ॥ वृ.तस्त्र चाष्टावध्ययनाभिधानगाथा एवमध्येया-“अक्खोभ सागरे खलु समुद्द ३ हिमवंत ४ अचलनामे य ५। धरणे य ६ पूरणे य ७ अमिचंदे चेव अट्ठमए" मू. (९) जहा पढमो वग्गो तहा सव्वे अट्ठ अज्झयणा गुणरयणतवोकम्मं सोलस वासाई परियाओ सेत्तु मासियाए संलेहणाए सिद्धी। वर्ग:-२-अध्ययनानि १....८ समाप्तम् वर्ग:-२ समाप्तम् (वर्ग:-३) -:अध्ययनं-१:मू. (१०) जति तच्चस्स उक्खेवतो एवं खलु जंबू! तच्चस्स वग्गस्स अंतगडदसाणं तेरस अज्झयणा पन्नत्ता तं०-अनीयसे १ अनंतसेने २ अनिहय ३ विऊ ४ देवजसे ५ सत्तुसेणे ६ सारणे ७ गए ८ सुमुहे ९ दुम्मुहे १० कूवए ११ दारुए १२ अनादिट्ठी १३। जति णं भंते ! समणेणं जाव संपत्तेणं तच्चस्स वग्गस्स अंतगडदसाणं तेरस अज्झयणा पं० तच्चस्स णं भंते ! वग्गस्स पढमअज्झयणस्स अंतगडदसाणं के अटे प०? एवं खलुजंबू! तेणं कालेणं २ भद्दिलपुरे नामं नगरे होत्था वनाओ, तस्स गंभदिलपुरस्स उत्तरपुरच्छिमे दिसीभाए सिरिवने नामं उज्जाणे होत्था वन्नओ, जितसत्तु राया, तत्थ णं भद्दिलपुरे नयरे नागे नामंगाहावती होत्था अड्डे०, तस्स णं नागस्स गाहावतिस्स सुलसा नामं भारिया होत्था सूमाला जाव सुरूवा, तस्स णं नागस्स गाहावतिस्स पुत्ते सुलसाए भारियाए अत्तए अनीयजसे नाम कुमारे होत्था सूमाले जाव सुरुवे पंचधातिपरिक्खित्ते तं० खीरधाती जहा दढपइन्ने जाव गिरि० सुहं० परिवड्दति, तते णं तं अनियसं कुमारं सातिरेगअट्ठवासजायं अम्मापियरो कलायरिय जाव भोगसमत्थे जाते यावि होत्था, तते णं तं अनियसं कुमारं उम्मुक्कबालभावं जाणेत्ता अम्मापियरो सरि जाव बत्तीसाए इब्भवरकन्नगाणं एगदिवसे पाणिं गेण्हावेति, ततेणं से नागे गाहावतीअनीयसस्स कुमारस्स इमंएयारूवं पीतिदानं दलयति तं०-बत्तीसं हिरनकोडीओ जहा महब्बलस्स जाव उप्पिं पासा० फुट्ट विहरति, तेणं कालेणं २अरहा अरिट्ट जाव समोसढे सिरिवणे उज्जाने जहा जाव विहरति परिसा निग्गया, तते णं तस्स अनीयसस्स तं महा जहा गोयमे तहा नवरं सामाइयमातियाइं चोदस पुव्वाइं अहि जति वीसं वासातिं परिताओ सेसं तहेव जाव सेत्तुओ पव्वते मासियाए संलेहणाए जाव सिद्ध एवं खलु जंबू ! समणेणं अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स पढमअझयणस्स अयमढे पन्नत्ते. Page #324 -------------------------------------------------------------------------- ________________ वर्ग:-३, अध्ययनं -१ ३२१ वृ. 'जइ तच्चस्स उक्खेवउ 'त्ति 'जइ णं भंते! समणेणं० अंतगडदसाणं दोच्चस्स वग्गस्स अयमट्टे पन्नत्ते० एवं खलु जंबू ! समणेणं भगवया महावीरेणं तच्चस्स वग्गस्स तेरस अज्झयणा पन्नत्ता तंजहा-‘अनीयसे' त्यादि, 'जइ तच्चस्स वग्गस्स तेरस अज्झयणा पन्नत्ता, पढमस्सगं भंते! के अट्ठे पन्नत्ते ? ' एवं खलु जंबू ! तेण 'मित्यादि । 'खीरधातीमज्जणधाईमंडणधाईकीलावणधाती अंकधाइ' त्ति 'यथा दढपइण्णे' त्ति दृढप्रतिज्ञो राजप्रश्नकृते यथा वर्णितस्तथाऽयं वर्णनीयो यावद् गिरिकंदरमल्लीणेव्व चंपगवरपायवे सुहंसुहेणं परिवति, तए णं तमणीयसंकुमार' मित्यादि सर्वमभ्युह्य वक्तव्यम्, अभिज्ञानमात्ररूपत्वात् पुस्तकस्य, 'सरिसियाण' मित्यादौ यावत्करणात् 'सरित्तयाणं सरिव्वयाणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं सरिसेहिंतो कुलेहिंतो आणिल्लियाण' मिति दृश्यं । 'जहा महब्बलस्स’त्ति भगवत्यभिहितस्य तथाऽस्यापि दानं सर्वं वाच्यम्, 'उप्पिपासयवरगए फुट्टमाणेहिं मुइंगमत्थएहिं भोगभोगाई भुंजमाणे विहरति, सत्तुंजे पव्वए मासियाए संलेहणाए सिद्धे, एवं खलु जंबू ! समणेणं तच्चस्स वग्गस्स पढमस्स अज्झयणस्स अयमट्टे पन्नत्ते' त्ति निक्षेपस्तृतीयवर्गप्रथमाध्ययनस्य । अग्रेतनानि पञ्चाध्ययनान्यतिदिशन्नाह वर्ग:- ३ – अध्ययननं -१ समाप्तम् -: अध्ययनानि - २...६: मू. (११) एवं जहा अनीयसे एवं सेसावि अनंतसेनो जाव सत्तुसेणे छअज्झयणा एक्कगमा बत्तीसदो दाओ वीसं वासा परियातो चोद्दस सेत्तुञ्जे सिद्धा । वृ. एवं जहा अनीयसेत्यादि षडध्यनानि प्रथमाध्ययनस्यापरित्यागेन 'एक्कगमे 'त्ति षड्भ्योऽप्यन्तेऽङ्क एव पाठः, केवलं नामसु विशेषः, यतः सर्वेषामेषां द्वात्रिंशद्भार्याः द्वात्रिंशत्क एव दायो दानं विंशतिर्वर्षाणि पर्यायः, चतुर्दश पूर्वाणि श्रुतं शत्रुञ्जये सिद्धा, इति षडपि चैते तत्त्वतो वसुदेवदेवकीसुताः । वर्ग:- ३, अध्ययनानि - २ - ६ समाप्तानि -: वर्गः ३ - अध्ययनं -७ : मू. (१२) तेणं कालेणं २ बारवतीए नयरीए जहा पढमे नवरं वसुदेवे राया धारिणी देवी सीहो सुमिणे सारणे कुमारे पन्नासतो दातो चोद्दस पुव्वा वीसं वासा परिताओ सेसं जहा गोयमस्स जावसेत्तु सिद्धे । वृ. एवं सप्तमाध्ययनस्योपक्षेपमभिधायेदं वाच्यं - 'तेणं' मित्यादि । वर्ग:- ३, अध्ययनं - ७ समाप्तम् -: वर्ग : ३, अध्ययनं - ८ : - मू. (१३) जति उक्खेओ अट्टमस्स एवं खलु जंबू ! तेणं कालेणं २ बारवतीए नगरीए जहा पढमे जावा अरहा अरिट्ठनेमी सामी समोसढे । तेणं कालेणं २ अरहतो अरिट्टनेमिस्स अंतेवासी छ अनगारा भायरो सहोदरा होत्था सरिसया सरित्तया सरिव्वया नीलुप्पलगुलियअयसिकुसुमप्पगासा 7 21 Page #325 -------------------------------------------------------------------------- ________________ ३२२ अन्तकृद्दशाङ्ग सूत्रम् ३/८/१३ सिरिवच्छंकियवच्छा कुसुमकुंडलभद्दलया नलकुब्बरसमाणा, तते णं ते छ अनगारा जं चेव दिवसं मुंडा भवेत्ता अगाराओ अनगारियं पव्वतिया तं चेव दिवसं अरहं अरिट्ठनेमीं वंदंति नम॑संति २ एवं व० - इच्छामो णं भंते! तुब्भेहिं अब्भणुन्नाया समाणा तिहिं संघाडएहिं बारवतीए नगरीए जाव अडित्तते, अहासुहं०, तते णं ते छ अनगारा अरहया अरिट्ठानेमिणा अब्भणुण्णाता समाणा अरहं अरिट्ठनेमिं वंदंति नमंसंति २ अरहतो अरिट्ठनेमिस्स अंतियातो सहसंबवणातो पडिनिक्खमंति २ तिहिं संघाडएहिं अतुरियं जाव अडंति, तत्तणं एगे संघाइए बारवतीए नगरीए उच्चनीयमज्झिमाइं कुलाई घरसमुदानस्स भिक्खायरियाते अडमाणे २ वसुदेवस्स रन्नो देवतीए देवीते गोहे अणुपविट्टे, तते णं सा देवती देवी ते अनगारे एज्ज्रमाणे पासति पासेत्ता हट्ठ जाव हियया आसणातो अब्भुट्टेति २ सत्तट्ठ पयाई तिक्खुत्तो याहिणपयाहिणं करेति २ वंदति नम॑सति २ जेणेव भत्तधरते तेणेव उवागया सीहकेसराणं मोयगाणं थालं भरेति ते अनगारे पडिलाभेति वंदति नम॑सति २ पडिवसजेति, तदानंतरं च णं दोच्चे संघाडते बारवतीते उच्च जाव विसज्जेति तदाणंतरं च णं तच्चे संघाडते बारवतीए नगरीए उच्चनीए जाव पडिलाभेति २ एवं वदासि-किण्णं देवाणुप्पिया ! कण्हस्स वासुदेवस्स इमीसे बारवतीए नगरीते नवजोयण० पञ्चक्खदेवलोगभूताए समणा निग्गंथा उच्चनीय जाव अडमाणा भत्तपाणं नो लभंति जन्नं ताइं चेव कुलाई भतपाणाए भूज्जो २ अनुप्पविसेति ?, तते णं ते अनगारा देवतिं देवीं एवं वयासि-नो खलु देवा० ! कण्हस्स वासुदेवस्स इमीसे बारवतीते नगरीते जाव देवलोगभूयाते समणा निग्गंथा उच्चनीय जाव अडमाणा भत्तपाणं नो लभंति नो चेवणं ताइं ताइं कुलाई दोच्चंपि तच्चंपि भत्तपाणाए अणुपविसंति, एवं खलु देवाणुप्पिया अम्हे भद्दिलपुरे नगरे नागस्स गाहावतिस्स पुत्ता सुलसाते भारियाए अत्तया छ भायरो सहोदरा सरिसया जाव नलकुब्बरसमाणा अरहओ अरिट्ठनेमिस्स अंतिए धम्मं सोच्चा संसारभउव्विग्गा भीया जम्मणमरणाणं मुंडा जाव पव्वइया, ततेणं अम्हे जं चेव दिवसं पव्वतिता तं चैव दिवसं अरहं अरिट्ठनेमिं वंदामो नम॑सामो २ इमं एयारूवं अभिग्गहं अभिगेण्हामो - इच्छामो णं भंते! तुब्भेहिं अब्भणुण्णाया समाणा जाव अहासुह०, तते णं अम्हे अरहतो अब्भणुण्माया समाणा जावज्जीवाए छटुंछट्टेणं जाव विहरामो, तं अम्हे अज्ज छट्टक्खमणपारणयंसि पमाए पोरिसिए जाव अडमाणा तव गेहं अणुप्पविट्टा, तं नो खलु देवाणुप्पिए! ते चेव णं अम्हे, अम्हे णं अन्ने, देवतिं देविं एवं वदंति २ जामेव दिसं पाउ० तामेव दिसं पडिगता, तीसे देवतीते देवीए अयमेयारूवे अज्झ० ४ समुप्पन्ने, एवं खलु अहं पोलासपुरे नगरे अतिमुत्तेणं कुमारसमणेणं बालत्तणे वागरिता तुमण्णं देवाणु० अट्ठ पुत्ते पयात्तिस्ससि सरिसए जाव नलकुब्बरसमाणे नो चेव णं भरहे वासे अन्नातो अम्मयातो तारिसए पुत्ते पयातिस्संति तं न मिच्छा, इमं न पच्चक्खमेव दिस्सति भरहे वासे अन्नातोवि अम्मताओ एरिस जाव पुत्ते पयायाओ, तं गच्छामि णं अरहं अरिट्ठनेमिं वंदामि इमं च णं एयारवं वागरणं पुच्छिस्सामीतिकट्टु एवं संपेहेति २ कोडुंबियपुरिसा सद्दावेत्ति २ एवं व० लहुकरणप्पवरं जाव उवट्ठवेति, जहा देवानंदा जाव पज्जुवासति, ते अरहा अरिट्ठनेमी देवतिं देवं एवं व०-से नूनं तव देवती ! इमे छ अनगारे पासेत्ता अयमेयारूवे अब्भत्थि० ४ एवं Page #326 -------------------------------------------------------------------------- ________________ वर्गः-३, अध्ययनं-८ ३२३ खलु अहं पोलासपुरे नगरे अइमुत्तेणंतं चेवजाव निग्गच्छसि २ जेणेव ममं अंतियं हव्वमागया से नूनंदेवती अत्थे समढे?, हंता अस्थि, एवं खलु देवा० तेणं कालएमं २ भद्दिलपुरे नगरे गामे नामं गाहावती परिवसति अड्डे०, तस्स णं नागस्स गाहा० सुलसानामं भारिया होत्था, सा सुलसा गाहा० बालत्तणे चेव निमित्तएणं वागरिता-एसणं दारिया निंदू भविस्सति, तते णं सा सुलसा बालप्पभितिं चेव हरिणेगमेसीभत्तया याविहोत्था हरिणेगमेसिस्सि पडिमं करेति २ कल्लाकल्लिं हाता जाव पायच्छित्ता उल्लपडसाडया महरिहं पुप्फच्चणं करेति २ जंनुपायपडिया पणामं करेति ततो पच्छा आहारेति वा नीहारेति वा वरति वा, तते णं तीसे सुलसाए गाहा० भत्तिबहुमाणसुस्सूसाए हरिणेगमेसीदेवे आराहिते यावि होत्था, तते णं से हरिणेगमेसी देवे सुलसाए गाहावइणीए अनुकंपणट्टयाए सुलसंगाहावतिणिं तुमंच दोविसमउउयाओ करेति, ततेणं तुब्भे दोवि सममेव गन्भे गिण्हह सममेव गब्भे परिवहह सममेवदारए पयायह, तएणंसा सुलसा गाहावतिणी विणिहायमावन्ने दारए पयाइति, ततेणं से हरिणेगमेसी देवे सुलसाए अनुकंपणट्ठाते विणिहायमावण्णए दारए करतलसंपुडेणं गेण्हति २ तव अंतियंसाहरति २ तंसमयं चणंतुमंपिनवण्हं मासाणं० सुकुमालदारए पसवसि, जेविअणं देवाणुप्पिए तव पुत्ता तेवि य लव अंतिताओ करयलसंपुडेणं गेण्हति २ सुलसाए गाहा० अंतिए साहरति, __ तंतवचेवणं देवइ! एए पुत्ता नो चेव सुलसाते गाहाव०, तते णंसा देवती देवी अरहओ अरिट्ठ० अंतिए एयमढे सोच्चा निसम्म हट्टतुट्ठ जाव हियया अरहं अरिट्टनेमि वंदति नमंसति २ जेणेव ते छ अनगारा तेणेव उवागच्छति ते छप्पि अनगारा वंदति नमंसति २ आगतपण्हुता पप्फुतलोयणा कंचुयपडिक्खित्तया दरियवलयबाहाधारयकलंबपुप्फगंपिव समूससियरोमकूवा ते छप्पि अनगारे अनिमिसाते दिट्ठीए पेहमाणी २ सुचिरं निरिक्खति २ वंदति नमंसति २ जेणेव अरिहा अरिट्ठ० तेणेव उवाग० अरहं अरिट्ठनेमीं तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति नमंसति २ तमेव धम्मियं जाणं दुरूहति २ जेणेव बारवतीनगरी तेणेव उवा०२ बारवति नगरि अनुप्पविसति २ जेणेव सते गिहे जेणेव बाहिरिया उवट्टाणसाला तेणेव उवाग० २ ता धम्मियातो जाणप्पवरातो पच्चोरुहति २ जेणेव सते वासधरे जेणेव सए सयणिज्जे तेणेव उवाग०२ ता सयंसि सयणिज्जंसि निसीयति, तते णं तीसे देवतीते देवीए अयं अब्भत्थिते ४ समुप्पन्ने-एवं खलु अहं सरिसते जाव नलकुब्बरसमाणे सत्त पुत्ते पयाता, नो चेणंमए एगस्सविबालत्तणते समुन्भूते, एसवियणं कण्हे वासुदेवे छण्हं छण्हं मासाणं ममं अंतियं पायवंदते हव्वमागच्छति, तं धन्नातोणंताओ अम्माओ जासिं मण्णे णियगकुछ्छिसंभूतयाइं थणदुद्धलुद्धयाइं महुरसमुल्लावयाइं मंमणपजंपियाई थणमूलक्खदेसभागं अभिसरमाणातिं मुद्धयाइं पुणो य कोमलकमलोवमेहिं हत्थेहिं गिहिऊण उच्छंगि निवेसियाई देति समुल्लावते सुमहुरे पुणो २ मंजुलप्पभणिते, __ अहं नंअधन्ना अपुन्ना अकयपुन्ना एत्तो एक्कतरमपि न पत्ता, ओहय० जाव झियावति। इमंचणं कण्हे वासुदेवेण्हातेजाव विभूसिते देवतीए देवीए पायवदते हव्वमागच्छति, ततेणं से कण्हे वासुदेवे देवइं देविं० पासति २ ता देवतीए देवीए पायग्गहणं करेति २ देवती देवीं एवं Page #327 -------------------------------------------------------------------------- ________________ ३२४ अन्तकृद्दशाङ्ग सूत्रम् ३/८/१३ वदासि-अन्नदाणं अम्मो! तुब्भे ममं पासेत्ता हट्ट जाव भवह, किणं अम्मो ! अञ्ज तुब्भे ओहय जाव झियायह?, तएणं सा देवती देवी कण्हं वासुदेव एवं व०-एवं खलु अहं पुत्ता! सरिसए जाव समाणे सत्त पुत्ते पयाया नो चेव णं मए एगस्सवि बालत्तणे अनुभूते तुमंपिय णं पुत्ता ! ममं छण्हं २ मासाणं ममं अंतियं पदवंदते हव्वमागच्छसितं धन्नाओ णं ताओ अम्मयातो जाव झियामि, तएणं से कण्हे वासुदेवे देवतिं देविं एवं व०-माणं तुब्भे अम्मो! ओहय जाव झियायह अहन्तहा घत्तिस्सामि जहाणं ममं सहोदरे कनीयसे भाउए भविस्सतीतिकट्ठ देवतिं देविं ताहिं इटाहिं वग्गूहि समासासेति २ ततो पडिनिक्खमति २ जेणेव पोसहसाला तेणेव उवा० २ जहा अभओ नवरं हरिणेगमेसिस्स अट्ठमभत्तं पगेण्हति जाव अंजलिं कट्ट एवं वदासि-इच्छामिणं देवाणु० ! सहोदरं कनीयसंभाउयं विदिन्नं, तते णं से हरिणेगमेसी कण्हं वासुदेवं एवं वदासी-होहितिणं देवाणु० तव देवलोयचुते सहोदरे कनीयसे भाउए से णं उम्मुक्क जाव अणुप्पत्ते अरहतो अरिट्टनेमिस्स अंतियं मुंडे जाव पव्वतिस्सति, कण्हं वासुदेवंदोच्चंपितचंपिएवं वदति २ जामेव दिसंपाउ० तामेव दिसंपडिगते, ततेणं से कण्हे वासु० पोसहसालाओ पडिनि० जेणेव देवती देवी तेणेव उवा०२ देवतीए देवीए पायग्गहणं करेति २ एवंव०-होहितिणं अम्मो!मम सहोदरे कनीयसे भाउएत्तिकट्ठदेवतिं देविं ताहिं इटाहिं जाव आसासेति २ जामेव दिसंपाउब्भूते तामेव दिसंपडिगते। तएणंसा देवती देवी अन्नदा कदाइंतंसितारिसगंसिजाव सीहं सुमिणे पासेत्ता पडिबुद्धा जाव पाडया हट्टहियया परिवहति, ततेणं सा देवती देवी नवण्हं मासाणं जासुमणारत्तबंधुजीवतलक्खारससरसपारिजातकतरुणदिवाकरसमप्पभं सव्वनयणकंतं सुकुमालं जाव सुरूवं गततालुयसमाणंदारयंपयायाजम्मणंजहा मेहकुमारे जावजम्हाणंअम्हंइमेदारतेगततालुसमाणे तं होउणं अम्ह एतस्स दारगस्स नामधेजे गयसुकुमाले २, ततेणं तस्सदारगस्स अम्मापियरे नामं करेंति गयसुकुमालोत्ति सेसं जहा मेहे जाव अलं भोगसमत्थे जाते यावि होत्था। तत्थणंबारवतीए नगरीए सोमिले नाममाहणे परिवसतिअड्डेरिउव्वेदजाव सुपरिनिहितै यावि होत्या, तस्स सोमिलमाहणस्स सोमसिरी नाम माहणी होत्था सूमाल०, तस्सणं सोमिलस्स धूता सोमसिरीए माहणीए अत्तया सोमानामंदारिया होत्था सोमाला जाव सुरुवा रूवेणं जाव लावण्णेणं उक्किट्ठा उक्किट्ठसरीरा यावि होत्था, तते णं सा सोमा दारिया अन्नया कदाइ हाता जाव विभूसिया बहूहिं खुजाहिंजाव परिक्खित्ता सतातोगिहातोपडिनिक्खमति २ जेणेव रायमग्गतेणेव उवा० २ रायमग्गंसि कणगतिंदूसएणं कीलमाणी चिट्ठति २ । तेणं कालेणं २ अरहा अरिट्ठनेमी समोसढे परिसा निग्गया, तते णं से कण्हे वासुदेवे इमीसे कहाए लद्धढे समाणे हातेजाव विभूसिए गयसुकुमालेणं कुमारेणं सद्धिं हत्थिखंधवरगते सकोरंट० छत्तेणं धरेज्जमाणेणं सेअवरचामराहिं उद्धव्वमाणीहिं बारवईए नयरीए मज्झमझेणं अरहतो अरिट्टनेमिस्स पायवंदते निग्गच्छमाणे सोमंदारियंपासति २ सोमाए दारियाए रूवेण य जोव्वणेणंयलावण्णेणयजावविम्हिए, तएणंकण्हे० कोडुबियपुरिसेसद्दावेइ २ एवंव०-गच्छह णं तुब्भे देवाणु० सोमिलं माहणं जायित्ता सोमंदारियं गेण्हह २ कन्नतेउरंसि पक्खिवह, Page #328 -------------------------------------------------------------------------- ________________ वर्गः-३, अध्ययनं-८ ३२५ ततेणंएसा गयसुकुमालस्सकुमारस्स भारिया भविस्सति, ततेणंकोडुंबियजावपक्खिवंति, ततेणं से कण्हे वासुदेवेबारवतीए नगरीएमझमज्झेणंनिग्गच्छत्तिनिग्गच्छित्ताजेणेवसहसंबवणे उजाणेजाव पज्जुवासति, ततेणं अरहा अरिहनेमी कण्हस्स वासुदेवस्स गयसुकुमालस्स कुमारस्स तीसे यधम्मकहाए कण्हे पडिगते, ततेणं से गयसुकुमाले अरहतो अरिट्ट० अंतियंधम्मसोचाजंनवरं अम्मापियरंआपुच्छामि जहा मेहो महेलियावजं जाव वड्डियकुले, तते णं से कण्हे वासुदेवे इमीसे कहाए लद्धढे समाणे जेणेव गयसुकुमाले तेणेव उवागच्छति २ गयसुकुमालं आलिंगति २ उच्छंगे निवेसेति २ एवं वदासी-तुमममंसहोदरे कनीयसेभायातंमाणंतुमंदेवाणु० इयाणिं अरहतो मुंडेजाव पव्वयाहि, अहन्नं बारवतीए नयरीए महया २ रायाभिसेएणं अभिसिंचिस्सामि, ततेणं से गयसुकुमाले कण्हेणं वासुदेवेणं एवं वुत्ते समाणे तुसिणीए संचिट्ठति, तएणं से गयसुकुमाले कण्हं वासुदेवंअम्मापियरोय दोच्चंपितचंपिएवंव०-एवंखलु देवाणु०! माणुस्सया कामाखेलासवाजाव विप्पजहियव्वा भविस्संति, तंइच्छामिणंदेवाणुप्पिया! तुब्भेहिं अब्भणुन्नाये अरहतो अरिट्ठ० अंतिए जाव पव्वइत्तए, तते णं तं गयसुकुमालं कण्हे वासु० अम्मापियरो य जाहे नो संचाएति बहुयाहिं अणुलोमाहिं जाव आघवित्तते ताहे अकामाइं चेव एवं वदासी-तं इच्छामोणंतेजाया! एगदिवसमविरजसिरिंपासित्तए निक्खमणंजहा महाबलस्सजावतमाणाते तहा तहा जाव संजमित्तते, से गय० अणगारे जाते ईरिया० जाव गुत्तबंभयारी, ततेणं से गयसुकुमारे जंचेवदिवसंपव्वतिते तस्सेव दिवसस्स पुव्वावरण्हकालसमयंसि जेणेव अरहा अरिट्ठनेमी तेणेव उवा०२ अरहं अरिहनेमीं तिक्खुत्तो आयाहिणपयाहिणं० वंदति नमंसति २ एवं वदासि-इच्छामिणं भंते! तुब्भेहिं अब्भणुण्णाते समाणे महाकालंसि सुसाणंसि एगराइंय महापडिमं उवसंपज्जित्ताणं विहरेत्तते, अहासुहं देवाणु०!, तते णं से गय९ अण० अरहता अरिठ्ठ० अब्भणुनाए समाणे अरहं अरिट्ठनेमीं वंदति नमंसति २ अरहतो अरिट्ठ० अंति० सहसंबवणाओ उज्जाणाओपडिनिक्खमति २ जेणेव महाकाले सुसाणे तेणेव उवागते २ थंडिल्लं पडिलेहेतिर उच्चारपासवणभूमिं पडिलेहेति २ ईसिंपन्भारगएणं काएणं जाव दोवि पाए साहड एगराइं महापडिमं उवसंपज्जित्ताणं विहरति, इमं च णं सोमिले माहणे सामिधेयस्स अट्ठाते बारवतीओ नगरीओ बहिया पुव्वनीग्गते समिहातो यदब्भेय कुसे य पत्तामोडंच गेण्हति २ ततो पडिनियत्तति २ महाकालस्स सुसाणस्स अदूरसामंतेणं वीईवयमाणे २ संझाकालसमयंसि पविरलमणुस्संसि गयसुकुमालं अनगारंपासति २ तंवेरंसरति २ आसुरुत्ते ५ एवं व०-- एस णं भो ! से गयसूमाले कुमारे अप्पत्थिय जाव परिवजिते, जे णं मम धूयं सोमसिरीए भारियाए अत्तयं सोमंदारियं अदिट्टदोसपइयं कालवत्तिणिं विप्पजहेत्ता मुंडे जाव पव्वतिते, तं सेयं खलु ममं गयसुकुमालस्स कुमारस्स वेरनिजायणं करेत्तते, एवं संपेहेति २ दिसापडिलेहणं करेति २ सरसं मट्टियं गेण्हति २ जेणेव गयसूमाले अणगारे तेणेव उवा०२ गयसूमालस्स कुमारस्स मत्थए मट्टियाए पालिं बंधइ २ जलंतीओ चिययाओ फुल्लियकिंसुयसमाणे खयरंगारे कहल्लेणं गेण्हइ २ गयसूमालस्सअनगारस्स मत्थए पखिवति २ भीए ५ तओ खिप्पामेव अवक्कमइ २ जामेव दिसंपाउब्भूते० Page #329 -------------------------------------------------------------------------- ________________ ३२६ अन्तकृद्दशाङ्ग सूत्रम् ३/८/१३ ततेणं तस्स गयसूमालस्स अनगारस्स सरीरयंसि वेयणा पाउब्भूता उज्जला जाव दुरहियासा, त० से गय० अनगारे सोमिलस्स माहणस्स मणसावि अप्पदुस्समाणे तं उज्जलं जाव अहियासेति, तए णं तस्स गय० अण० तं उज्जलं जाव अहियासेमाणस्स सुभेणं परिणामेणं पसत्थज्झवसाणेणं तदावरणिज्जाणं कम्माणं खएणं कम्मरयविकिरणकरं अपुव्यकरणं अणुपविट्ठस्स अनंते अनुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने, ततो पच्छा सिद्धे जावप्पहीणे, तत्थ णं अहासंनिहितेहिं देवेहिं सम्म आराहितंतिकड्ड दिव्वे सुरभिगंधोदए बुट्टे दसद्धवन्ने कुसुमे निवाडिते चोलुक्खेवे कए दिव्वे य गीयगंधव्वनिनाये कए यावि होत्था । ततेां से कण्हे वासुदेवे कल्लं पाउप्पभायाते जाव जलंते पहाते जाव विभूसिए हत्तिखंधवरगते संकोरेंटमल्लदामेणं छत्तेणं धरेज्ज० सेयवरचामराहिं उद्धव्वमाणीहिं महया भडचडगरपहकरवंदपरिक्खित्ते बारवतिं नगरिं मज्झमज्झेणं जेणेव अरहा अरिट्ठ० तेणेव पहारेत्थ गमणाए, तणं से कहे वासुदेवे बारवतीए नयरीए मज्झंमज्झेणं निग्गच्छमाणे एक्कं पुरिसं पासति जुन्नं जराजज्जरियदेहं जाव किलंतं महतिमहालयाओ इट्टगरासीओ एगमेगं इट्टगं गहाय बहियारत्थापहातो अंतोगिहं अनुप्पविसमाणं पासति, तए णं से कण्हे वासुदेवे तस्स पुरिसस्स अनुकंपणट्ठाए हत्थिखंधवरगते चैव एगं इट्टगं गेण्हति २ बहिया रत्थापहाओ अंतोहिहं अनुप्पवेसेति, तते णं कण्हेणं वासुदेवेणं एगाते इट्टगाते गहितातो समाणीते अनेगेहिं पुरिससतेहिं से महालए इट्टगस्स रासी बहिया रत्थापहातो अंतोघरंसि अणुप्पवेसिए, तते णं कण्हे वासुदेवे बारवतीए नगरीए मज्झंमज्झेणं निग्गच्छति २ जेणेव अरहा अरिट्ठनेमी तेणेव उवागते २ जाव वंदति नम॑सति २ गयसुकुमालं अनगारं अपासमाणे अरहं अरिट्ठनेमिं वंदति नम॑सति २ एवं व० कहि णं भंते! से ममं सहोदरे कनीयसे भाया गयसुकुमाले अनगारे जाणं अहं वंदामि नम॑सामि, तते णं अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं वदासि - साहिए णं कण्हा ! गयसुकुमालेणं अनगारेणं अप्पणी अट्ठे, तते णं से कण्हे वासुदेवे अरहं अरिट्टनेमिं एवं वदासि कहण्णं भंते ! गयसूमालेणं अनगारेणं साहिते अप्पणो अट्ठे ?, तते णं अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं व०-एवं खलु कण्हा ! गयसुकुमाले णं अनगारे णं ममं कल्लं पुव्वावरण्हकालसमयंसि वंदई नम॑सति २ एवं व० - इच्छामि णं जाव उवसंपज्जित्ताणं विहरति, तए णं तं गयसुकुमालं अनगारं एगे पुरिसे पासति २ आसुरुते ५ जाव सिद्धे, तं एवं खलु कण्हा ! गयसुकुमालेणं अनगारेणं साहिते अप्पणो अट्ठे २, तणं से कहे वासुदेवे अहं अरिट्ठनेमिं एवं व०- केस णं भंते! से पुरिसे अप्पत्थियपतअतिए जाव परिवञ्जिते जे णं ममं सहोदरं कनीयसं भायरं गयसुकुमालं अनगारं अकाले चेव जीविया तो ववरोविते, तए णं अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं व०-मा णं कण्हा ! तुमं तस्स पुरिसस्स पदोसमावज्जाहि, एवं खलु कण्हा ! तेणं पुरिसेणं गयसुकुमालस्स अनगारस्स साहिजे दिन्ने, कहण्णं भंते! तेणं पुरिसेणं गयसुकुमालस्स णं साहेज्जे दिन्ने ?, तए णं अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं व० से नूनं कण्हा !ममं तुमं पायवंदए हव्वमागच्छमाणे बारवतीए नयरीए पुरिसं पाससि Page #330 -------------------------------------------------------------------------- ________________ वर्ग:-३, अध्ययनं ८ ३२७ जाव अनुपविसिते, जहा णं कण्हा! तुमं तस्स पुरिसस्स साहिज्जे दिन्ने एवमेव कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अनगारस्स अनेगभवसयसहस्ससंचितं कम्मं उदीरेमाणेणं बहुकम्मनिज्जरत्थं साहिज्जे दिने, तते णं से कण्हे वासुदेवे अरहं अरिट्ठनेमिं एवं व० से णं भंते! पुरिसे मते कहं जाणियव्वे ?, तए णं अरहा अरिट्ठ० कण्हं वासुदेवं एवं व० - जेणं कण्हा ! तुमं बारवतीए नयरीए अनुपविसमाणं पासेत्ता ठितए चेव ठितिभेएणं कालं करिस्सति तण्णं तुमं जाणेज्जासि एस णं से पुरिसे, तते णं से कण्हे वासुदेवे अरहं अरिट्ठनेमिं वंदति नम॑सति २ जेणेव आभिसेयं हत्थिरयणं तेणेव उवा० २ हत्थिं दुरूहति २ जेणेव बारवती नगरी जेणेव सते गिहे तेणेव पहारेत्थ गमणाए, तस्स सोमिलमाहणस्स कल्लं जाव जलते अयमेयारूवे अब्भत्थिए ४ समुप्पन्ने - एवं खलु कण्हे वासुदेवे अरहं अरिट्ठनेमिं पायवंदए निग्गते तं नायमेयं अरहता विन्नायमेयं अरहता सुतमेयं अरहता सिट्टमेयं अरहया भविस्सइ कण्हस्स वासुदेवस्स, तं न नज्जति णं कण्हे वासुदेवे ममं केणवि कुमारेणं मारिस्सतित्तिकट्टु भीते ४ सयातो गिहातो पडिनिक्खमति, कण्हस्स वासुदेवस्स बारवतिं नगरिं अनुपविसमाणस्स पुरतो संपक्खि सपडिदिसिं हव्वमागते, तते णं से सोमिले माहणे कण्हं वासुदेवं सहसा पासेत्ता भीते ४ ठिते य चेव ठितिभेयं कालं करेति धरणितलंसि सव्वंगेहिं धसत्ति संनिवडिते, तते णं से कण्हे वासुदेवे सोमिलं माहणं पासति २ एवं व० - एस णं देवाणुप्पिया ! से सोमिले माहणे अप्पत्थियपत्थिए जाव परिवज्जिते जेण ममं सहोयरे कनीयसे भायरे गयसुकुमाले अनगारे अकाले चेव जीवियाओ ववरोविएत्तिकड्ड सोमिलं माहणं पाणेहिं कड्डावेति २ तं भूमिं पाणिएणं अब्भोक्खावेति २ जेणेव सते गिहे तेणेव उवागते सयं गिहं अणुपविट्टे, एवं खलु जंबू ! जाव स० अंत० तच्चस्स वग्गस्स अट्ठमज्झयणस्स अयमट्ठे पन्नत्ते । बृ. 'जहा पढमे 'त्ति यथा तृतीयवर्गस्य प्रथमाध्ययनं तथेदमप्यध्ययनं नवरमिहायं विशेषो वसुदेव इत्यादि, चतुर्दशपूर्वादिकं तु प्रथमंसमानमपि स्मरणार्थमुक्तमिति 'जइ उक्खेवउत्ति 'जइणं भंते! अंतगडदसाणं तच्चस्स वग्गस्स सत्तमस्स अज्झयणस्स अयमट्ठे पन्नत्ते' 'अट्टमस्स' त्ति 'अट्ठमस्स णं भंते ! के अट्ठ पन्नत्ते ? इत्युपक्षेपः, तत एवं खल्वित्यादि निर्वचनं 'सरिसय'त्ति सध्शाः - समानाः 'सरित्तय'त्ति सध्क्त्वचः 'सरिव्वय'त्ति सध्ग्वयसः, नीलोत्पलगवलगुलिका अतसीजकुसुमप्रकाशाः 'गवलं' महिषश्रृङ्ग अतसीधान्यविशेषः श्रीवृक्षाङ्गिलवक्षसः 'कुसुमकुंडलभड्डुलय'त्ति कुसुमकुण्डलं- धत्तूरकपुष्पसमानाकृतिकर्णोभरणं तेन भद्रकाः - शोभना ये ते तथा, बालावस्थाश्रयं विशेषणं न पुनरनगारावस्थाश्रयमिदमित्येके, अन्येपुनराहुः - दर्भकुसुमवद्भद्राः सुकुमारा इत्यर्थः, तत्त्वं तु बहुश्रुतगम्यं, 'बलकूबरसमाणा' इदं च लोकरूढ्या व्याख्यातं यतो देवानां पुत्रा न सन्ति, 'जं चेव दिवसं'ति यत्रैव दिवसे ते मुण्डा भूत्वा अगारादनगारितां प्रव्रजिताः 'तं चेव दिवसं’ति तत्रैव दिवसे । 'कुलाई'ति गृहाणि । 'भुज्जो भुज्जो' त्ति भूयोभूयः पुनः पुनरित्यर्थः । 'लहुकरणे' ति लघुकरणेत्यादिवर्णकयुक्तं यानप्रवरमुपस्थापयन्ति । 'जहा देवानंद' त्ति भगवत्यभिहिता यथा देवानन्दा भगवन्महावीरप्रथममाता गता तथेयमपि भणनीया, Page #331 -------------------------------------------------------------------------- ________________ ३२८ अन्तकृद्दशाङ्ग सूत्रम् ३/८/१३ 'निंदु'त्ति मृतप्रसविनी, यत्रैते षडप्यनगारास्तत्रोपागच्छति तांश्च सा वन्दत इति । 'आगयपण्हय'त्तिआगतप्रश्नवा-पुत्रस्नेहात् स्तनागतस्तन्या पप्फुयलोयणे'तिप्रप्लुते आनन्दजलेन लोचने यस्याः सा तथा 'कंचुयपरिक्खित्त'त्ति परिक्षीप्तो विस्तारित इत्यर्थः कञ्चकोवारवाणो हर्षातिरेकस्थूरीभूतशरीरतया यया सा तथा 'दरियवलयबाह'त्ति दीर्णवलयौहर्षरोमाञ्चस्थूलत्वात् स्फुटितकटको बाहू-भुजौ यस्याःसा तथा प्राकृतत्वेन दरियवलयबाहा 'धाराहयकयंबपुष्फगंपिव समूससियरोमकूवा' धाराभिः- मेघजलधाराभिराहतं यत्कदम्बपुष्पं तदिव समुच्छ्रितानि रोमाणि कूपकेषु यस्याः सा तथा। _ 'अयमब्भत्थिए'त्तिइहैवं श्यम्-'अयमेयास्वेअब्भस्थिए चिंतिते पत्थिएमनोगए संकप्पे समुप्पज्जित्था' तत्रायमेतद्रूपः आध्यात्मिकः-आत्माश्रितश्चिन्तितः-स्मरणरूपःप्रार्थितः-अमिलाषरूपो मनोगतो-मनोविकाररूपः सङ्कल्पो-विकल्पः समुत्पन्नः। ___'धन्नाओणंताओ' इत्यादि, धन्या धनमर्हन्ति लप्स्त्यन्ते वा यास्ता धन्या इति, यासामित्यपेक्षया अन्या अम्बाः-स्त्रियः पुण्याः-पवित्राः क-तपुण्याः कृतार्थाः-कृतप्रयोजनाःकृतलक्षणाः-सफलीकृतलक्षणाः ‘जासिं'ति यासांमन्ये इति वितर्कार्थो निपातः निजककुक्षिसंभूतानि डिम्भरूपाणीत्यर्थः स्तनदुग्धेलुब्धानि यानि तानि तथा, मधुराः समुल्लापा येषां तानि तथा मन्मनंअव्यक्तमीषत्स्खलितंप्रजल्पितं येषांतानितथा, स्तनमूलात्कक्षादेशभागमभिसंचरन्तिमुग्धकानिअत्यव्यक्तविज्ञानानि भवन्तीति गम्यते, पुनश्च कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गे निवेशितानि सन्ति ददति समुल्लापकान् सुमधुरान् पुनः पुनर्मअलप्रभणितान् मजुलं-मधुरं प्रभणितं-भणितिर्येषु ते तथा तान्, इह सुमधुरानित्यभिधाय यन्मञ्जलप्रभणितानित्युक्तं तत्पुनरुक्तमपि न दुष्टं सम्भ्रमभणितत्वादस्येति, ‘एत्तो'ति विभक्तिपरिणामादेषामुक्तविशेषणवतां डिम्भानां मध्यात् एकतरमपिअन्यतरविशेषणमपि डिम्भं न प्राप्ता इत्युपहतमनः सङ्कल्पा भूतदष्टिका करतले पर्यस्तितमुखी ध्यायति । 'तहा धत्तिस्सामि'त्ति यतिष्ये 'कणीयसे'त्ति कनीयान्-कनिष्ठो लघुरित्यर्थः । _ 'जहा अभओ'त्ति यथा प्रथमे ज्ञातेऽभयकुमारोऽष्टमं कृतवान् तथाऽयमपीति नवरं-केवलमयं विशेषः अयं हरिणेगमैषिण आराधनायाष्टमं कृतवान्, स तु पूर्वसङ्गतिकस्य देवस्येति, विइण्णं'तिवितीर्ण-दत्तंयुषामाभिरिति गम्यते, तंसि तारिसगंसी'त्यादौयावत्करणात् शयनसिंहवर्णकौ साद्यन्तौ दृश्यौ, 'सुमिणे पासत्ताणं पडिबुद्धा जाव'त्ति इतो यावत्करणात् हृष्टा तुष्टा स्वप्नावग्रहं करोति शयनीयात्पादपीठाच्चावरोहति राज्ञे निवेदयति, स तु पुत्रजन्म तत्फलमादिशति, “पाढग'त्ति स्वप्नापाठकानाकारयति, तेऽपि तदेवादिशन्ति, ततो राज्ञा तदादिष्टमुपश्रुत्य परिवहइ'त्ति सुखंसुखेन गर्भं परिवहतीति द्रष्टव्यमिति, 'जासुमिणे' त्यादि जपा-वनस्पतिविशेषस्तस्याः सुमनसः-पुष्पाणि रक्तबन्धुजीवकंलोहितबन्धुकं तद्धि पञ्चवर्णमपि भवतीति रक्तग्रहणं लाक्षारसो-यावकः ‘सरसपारिजातकम्' अम्लानसुरद्रुमविशेषकुसुमं 'तरुणदिवाकरः' उदयद्दिनकरः एतैः समा-एतत्प्रभातुल्येत्यर्थः प्रभा-वर्णो यस्य स तथा रक्त इत्यर्थः तं, सर्वस्यजनस्य नयनानांकान्तः-कमनीयोऽभिलषणीय इत्यर्थः सर्वनयनकान्तस्तं सूमालेत्ति सुकुमालपाणिपाय'मित्यादिवर्णको दृश्यो यावत्स्वरूपमिति Page #332 -------------------------------------------------------------------------- ________________ वर्ग:-३, अध्ययनं ८ गजतालुकसमानं कोमलरक्तत्वाभ्यां २ 'रिउव्वेदे' इत्यादि ऋग्वेदयजुर्वेदसामवेदाथर्ववेदानां साङ्गोपाङ्गानां सारको धारकः पारग इत्यादिवर्णको यावत्करणाद् दृश्यः, 'बहूहिं' इत्यत्र बह्वीभिः कुब्जिकाभिः यावत्करणाद्वामनिकाभिः चेटिकामिः परिक्षिप्ता इत्यादिवर्णको ६श्यः । 'जहा मेहो महेलियावज्जं 'ति यथा प्रथमे ज्ञाते मेघकुमारो मातापितरौ सम्बोधयति एवमयमपि केवलं तत्र मात्रा तं प्रतीदमुक्तंएतास्तव भार्याः सध्गवयसः सदशराजकुलेभ्य आनीता भुङ्क्ष्वतावदेताभिः सार्द्ध विषयसुखमित्यादि तदिह न वक्तव्यं, अपरिणीतत्वात्तस्य, कियत्तद्वक्तव्यम्? इत्याह-'जाव वड्ढियकुले' त्ति त्वं जातोऽस्माकमिष्टपुत्रो नेच्छामस्त्वया वियोगं सोढुं ततो भुङ्ख भोगान् यावद्वयं जीवाम इत्यत आरभ्य यावदस्मासु दिवं गतेषु परिणतवयाः वर्द्धिते कुलवंशतन्तुकार्ये निरपेक्षः सन् प्रव्रजिष्यसीति । 'खेलासवा' इह यावत्करणात् 'सुक्कासवा सोणियासवा' यावदवश्यं विप्रहातव्याः, 'आघवित्तए 'त्ति आख्यातुं भणितुमित्यर्थः । 'निक्खमणं जहा महाबलस्स' यथा भगवत्यां महाबलस्य निष्क्रमणं राज्याभिषेख शिबिकारोहणादिपूर्वकमुक्तमेवमस्यापि वाच्यं, किमन्तम् ? इत्याह- 'जाव तमाणाए तहा २ जाव संजमइ' त्ति तस्य प्रव्रजितस्य किल भगवानुपदिशति स्म - 'एवं देवाणुप्पिया ! गंतव्वं चिट्ठियव्वं निसीयव्वं तुयट्टियव्वं भुंजियव्वं भासियव्वं एवं उट्ठाए २ पाणेहिं भूतेहिं जीवेहिं सत्तेहिं संजमेणं संजमियव्वं अस्सि च णं अट्ठे नो पमाएयव्वं, तए णं गयसुकुमारे अनगारे अरहओ अरिट्ठनेमिस्स अंतिए इमं एयारूवं धम्मियं उवएसं सम्मं पडिच्छति तमाणास्स तए गच्छइ तए चिट्ठति तए निसीयति तह तुयट्टति तह भुंजति तह उट्ठाए २ पाणेहिं ४ संजमेणं संजमइ' 'जं चेव दिवसं पव्वइते' इत्यादि, यदिह तद्दिनप्रव्रजितस्यापि गजसुकुमारमुनेः प्रतिमाप्रतिपत्तिरभिधीयते तत्सर्वज्ञेनारिष्टनेमिनोपदिष्टत्वादविरुद्धमितरथा प्रतिमाप्रतिपत्तावयं न्यायो यथा 119 11 ॥२॥ “पडिवज्जइ एयाओ संघयणधिईजुओ महासत्तो । पडिमाओ भावियप्पा सम्मं गुरुणा अणुन्नाओ ॥ गच्छेच्चिय निम्माओ जा पुव्वा दस भवे असं पुन्ना । नवमस्स तइयवत्थं होइ जहन्नो सुयाभिगमो ॥” ३२९ ‘ईसिपब्भारगएणं’ति ईषदवनतवदनेन 'जाव' त्ति करणात् एतद्रष्टव्यं 'वग्घारियपाणी' प्रलम्बभुज इत्यर्थः 'अनिमिसनयणे सुक्कपोग्गलनिरुद्धदिट्ठी' । 'सामिधेयस्स' त्ति समित्समूहस्य ‘समिहाउ’त्ति इन्धनभूताःकाष्ठिकाः 'दब्भे’त्ति समूलान् दर्भान् 'कुसे 'त्ति दर्भाग्राणीति ‘पत्तामोडयं च' त्ति शाखिशाखाशिखामोटितपत्राणि देवतार्चनार्थानीत्यर्थः, 'अदिट्ठदोसपइयं’ति दृष्टो दोपश्चौर्यादिर्यस्याः सा तथा सा चासौ पतिता च - जात्यादेर्बहिकृतेति ष्टदोषपतिता न तथेत्यदृष्टदोषपतिता, अथवा न दृष्टदोपपतितेत्यध्ष्टदोषपतिता, 'कालवत्तिणि'न्ति काले-भोगकाले यौवने वर्त्तते इति कालवर्त्तिनी 'विप्पजहित्ता' विप्रहाय । 'फुल्लियकिंसुयसमाणे 'त्ति विकसितपलाशकुसुमसमानाना रक्तानित्यर्थः ' खादिराङ्गारान्' खदिरदारुविकारभूताङ्गरान् 'कभल्लेणं' कप्परेण । उज्जला अत्यर्थं यावत्करणाद्वहव एकार्थाः विपुला तीव्रा चण्डा प्रगाढा कड़वी कर्कशा इत्येवंलक्षणा द्रष्टव्याः । 'अप्पुदुस्सामाणे'त्ति अप्रद्विषन् - द्वेषमाग Page #333 -------------------------------------------------------------------------- ________________ ३३० अन्तकृद्दशाङ्ग सूत्रम् ३/८/१३ च्छन्नित्यर्थः । 'कम्मरयविकिरणकरं' कर्मरजोवियजोकम् 'अपुव्वकरणं'तिअष्टमगुणस्थानकम् 'अनंते' इह यावत्करणादिदं दृश्यम्-‘अनुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुने'त्ति । 'सिद्धे' इह यावत्करणात् 'बुद्धे मुत्ते परिनिव्वुए'त्तिश्यं, 'गीतगंधव्वनिनाए'त्ति गीतं सामान्यं गन्धर्वं तु मृदङ्गादिनादसम्मिश्रमिति, 'भडचडगरपहकरवंदपरिक्खित्ते' भटानां ये चटकरप्रहकरा-विस्तारवत्समूहास्तेषांयद्ववृन्दंतेन परिक्षिप्तः । पहारेत्थ गमणाए'त्तिगमनाय संप्रधारितवानित्यर्थः ‘जुन्नं' इह याप्तकरणात् ‘जराजज्जरियदेहं आउरंझुसियं बुक्षुक्षितमित्यर्थः 'पिवासियंदुब्बलं' इति द्रष्टव्यमिति । अहइमहालयाउ'त्ति महातिमहतः इष्टकाराशेः सकाशात्, 'बहुकम्मनिज्जरत्थसाहिज्जे दत्ते'त्तिप्रतीतमिति । 'भेदेणं तिआयुःक्षयेण भयाध्यवसानोपक्रमेणेत्यर्थः 'तंनायमेयंअरहय'त्ति तदेवं ज्ञातं सामान्येन एतद्गजसुकुमालमरणमर्हता-जिनेन 'सुयमेयं तिस्मृतंपूर्वकाले ज्ञातं सत्कथनावसरे स्मृतं भविष्यति विज्ञातं-विशेषतः सोमिलेनैवमभिप्रायेण कृतमेतदित्येवमिति शिष्टं-कृष्णवासुदेवाय प्रतिपादितं भविष्यतीति। ___ ‘सपक्खि सपडिदिसि ति सपक्षं-समानपार्श्वतया सप्रतिदिक-समानप्रतिदिक्तया अत्यर्थममिमुख इत्यर्थः, अभिमुखागमने हिपरस्परसमावेवदक्षिणवामपाश्र्वोभवतः, एवं विदिशावपीति २ “एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स अट्ठमस्स अज्झयणस्स अयमढे पन्नत्तेत्तिबेमी ति निगमननम्, एवमन्यानि पञ्चाध्यनानि, एवमेतैयो दशभिस्तृतीयो वर्गो निगमनीयः । वर्गः-३ अध्ययनं- ८ समाप्तम् - वर्गः-३ अध्ययननि ९....१३:मू. (१४) नवमस्स उ उक्खेवओ, एवं खलू जंबू ! तेणं कालेणं २ बारवतीए नयरीए जहा पढमए जाव विहरति, तत्थ णं बारवतीए बलदेवे नामंराया होत्था वन्नओ, • तस्सणंबलदेवस्स रन्नो धारिणीनामं देवी होत्था वन्नओ, तते णंसा धारिणी सीहं सुमिणे जहा गोयमे नवरं सुमुहे नामं कुमारे पन्नासं कन्नाओ पन्नासदाओ चोद्दसप्पुवाइं अहिजति वीसं वासाइं परियातो सेसं तं चेव सेत्तु सिद्धे निक्खेवओ एवं दुम्मुहेवि कूवदारएवि, तिन्निवि बलदेवधारिणीयसुया, दारुएवि एवं चेव, नवरं वसुदेवधारिणिसुते। एवंअणाधिट्टीविवसुदेवधारिणीसुते, एवं खलुजंबू! समणेणंजाव सं० अट्ठमस्सअंगस्स अंतगडदसाणं तच्चस्स वग्गस्स तेरसमस्स अज्झयणस्स अयमढे पन्नत्ते ३ वर्ग:-३, अध्ययनानि ९...१३ समाप्तानि वर्गः-३ समाप्तः (वर्गः-४) -: अध्ययनानि-१...१०:मू. (१५) जतिणं भंते! समणेणंजाव संपत्तेणं तच्चस्स वग्गस्स अयमढे पं० चउत्थस्स के अटेपनत्ते?, एवंखलुजंबू! सम० जाव सं०-चउत्थस्स वग्गस्स दस अज्झयणा पन्नत्ता, तं० Page #334 -------------------------------------------------------------------------- ________________ वर्ग:-४, अध्ययनं - १...१० मू. (१६) जालि १ मयालि २ उवयाली ३ पुरिससेने य ४ वारिसेने य ५ । पजुन ६ संब७ अनिरुद्धे ८ सच्चनेमी य ९ दढनेमी १० ॥ ३३१ मू. (१७) जति णं भंते! समणेणं जाव संपत्तेणं चउत्थस्स वग्गस्स दस अज्झयणा पन्नत्ता पढमस्स णं अज्झयणस्स के अड्डे पन्नत्ते ?, एवं खलु जंबू ! तेणं का० बारवती नगरी तीसे जहा पढमे कण्हे वासुदेवे आहेवच्चं जाव विहरति, तत्थ णं बारवतीए नगरीए वसुदेवे राया धारिणी वन्नतो जहा गोयमो नवरं जालिकुमारे पन्नासतो दातो बारसंगी सोलस वासा परिताओ सेसं जहा गोयमस्स जाव सेत्तुञ्जे सिद्धे । एवं मयाली उवयाली पुरिससेने य वारिसेने य । एवं पजुन्नेवित्ति, नवरं कण्हे पिया रुप्पिणी माता । एवं संबेवि, नवरं जंबवती माता । एवं अनिरुद्धेवि नवरं पजुन्ने पिया वेदब्भी माया । एवं सच्चनेमी, नवरं समुद्दविजये पिता सिवा माता, दढनेमीवि, सव्वे एगगमा, चउत्थवग्गस्स निक्खेवओ वर्ग:- ४ समाप्तः वर्ग:- ५ -: अध्ययनं - १ : मू. (१८) जति णं भंते! सम० जाव सं० चउत्थस्स वग्गस्स अयमट्टे पन्नत्ते पंचमस्स वग्गस्स अंतकडदसाणं समणेणं जाव सं० के अट्ठे पं० ?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं पंचमस्स वग्गस्स दस अज्झ० पं०, तं मू. (१९) 'पउमावती १ य गोरी २ गंधारी ३ लक्खणा ४ सुसीमा ५ या । जंबवइ ६ सच्चभामा ७ रूप्पिणि ८ मूलसिरि ९ मूलदत्तावि १० ॥' मू. (२०) जति णं भंते! पंचमस्स वग्गस्स दस अज्झयणा पं०, पढमस्स णं भंते ! अज्झयणस्स के अट्ठे पं० ?, एवं जंबू ! तेणं कालेणं २ बारवती नगरी जहा पढमे जाव कण्हे वासुदेवे आहे० जाव विहरति, तस्स णं कण्हस्स वासु० पउमावती नाम देवी होत्था वन्नाओ, तेणं कालेणं २ अरहा अरिट्ठनेमी समोसढे जाव विहरति, कण्हे वासुदेवे निग्गते जाव पज्जुवासति, तणं सा पउमावती देवी इमीसे कहाए लद्धट्ठा हट्ठ० जहा देवती जाव पज्जुवासति, तए अरिहा अरिट्ठ० कण्हस्स वासुदेवस्स पउमावतीए य धम्मकहा परिसा पडिगता, तते णं कण्हे० अरहं अरिट्ठनेमिं वंदति नम॑सति २ एवं व० - इमीसे णं भंते ! बारवतीए नगरीए नवयोजण जाव देवलोगभूताए किंमूलाते विनासे भविस्सति ?, कण्हाति ! अरहं अरिट्ठ० कण्हं वासु० एवं व०-एवं खलु कण्हा ! इमीसे बारवतीए नयरीए नवजोयण जाव भूयाए सुरग्गिदीवायणमूला विनासे भविस्सति, कण्हस्स वासुदेवस्स अरहतो अरिट्ठ० अंतिए एवं सोच्चा निसम्म एयं अब्भत्थिए ४- धन्ना णं ते जालिमयालिपुरिससेनवारिसेनपजुन्नसंबअनिरुद्धदढनेमिसच्चनेमिप्पभियतो कुमारा जेणं चइत्ता हिरन्नं जाव परिभाएत्ता अरहतो अरिट्ठनेमिस्स अंतियं मुंडा जाव पव्वतिया, अहन्नं अधन्ने अकयपुन्ने रज्जे य जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मुच्छिते ४ नो संचाएमि अरहतो अरिट्ठ जाव पव्वतित्तए, कण्हाइ ! अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं व०- - से Page #335 -------------------------------------------------------------------------- ________________ ३३२ अन्तकृद्दशाङ्ग सूत्रम् ५/१/२० नूनं कण्हा! तव अयमब्मथिए ४-धन्नाणं तेजाव पव्वतित्तते, से नूनं कण्हा! अट्टे समढे हता अस्थि, तंनो खलु कण्हा! तंएवं भूतं वा भव्वं वा भविस्सति वा जन्नं वासुदेवा चइत्ता हिरन्नंजाव पव्वइस्संति, से केणटेणं भंते ! एवं वुच्चइ-न एवं भूयं वा जाव पव्वतिस्संति ?, कण्हाति ! अरहा अरिट्ठनेमी कण्हं वासुदेवंएवं व०-एवं खलु कण्हा! सव्वेविययणंवासुदेवापुव्वभवेनिदाणकडा, से एतेणटेणं कण्हा! एवं वुच्चति-न एयं भूयं० पव्वइस्सति, ततेणं से कण्हे वासु० अरहं अरिट्ट० एवं व०-अहंणं भंते! इतो कालमासे कालं किच्चा कहिं गमिस्सामि? कहिं उववजिस्सामि?, तते णं अरिहा अरिट्ट० कण्हं वासु० एवं व०-एवं खलु कण्हा! बारवतीए नयरीए सुरदीवायणकोवनिवाए अम्मापिइनियगविप्पहूणेरामेण बलदेवेण सद्धिं दाहिणवेयालिं अभिमुहे जोहिडिल्लपामोक्खाणं पंचण्हं पंडवाणं पंडुरायपुत्ताणं पासं पंडुमहुरं संपत्थिते कोसंबवणकानने नग्गोहवरपायवस्स अहे पुढविसिलापट्टए पीतवत्थपच्छाइयसरीरे जरकुमारेणं तिक्खणं कोदंडविप्पमुक्केणं इसुणा वामे पादे विद्धे समाणे कालमासे कालं किच्चा तच्चाए वालुयप्पभाए पुढवीए उज्जलिए नरए नेरइयत्ताए उववजिहिसि, ततेणंकण्हे वसुदेवएअरहतोअरिट्ठ० अंतिएएयमढे सोच्चा निसम्म ओहयजावझियाति, कण्हाति ! अरहा अरिठ्ठ० कण्हं वासुदेवं एवं वदासि-मा णं तुम देवाणुप्पिया! ओहय जाव झियाहि, एवं खलु तुमंदेवाणु० तच्चातो पुढवीओ उज्जलियाओ अनंतरंउव्वट्टित्ता इहेव जंबुद्दीवे भारहे वासे आगमेसाए उस्सप्पिणीए पुंडेसु जणवतेसु सयदुवारे बारसमे अममे नामं अरहा भविस्ससि, तत्थ तुमंबहूई वासाइं केवलपरियागं पाउणेत्ता सिज्झिहिसि ५, ततेणं से कण्हे वासुदेवेअरहतोअरिट्ट० अंतिए एयमद्वंसोचा निसम्महतुट्ठ० अप्फोडेति २ वग्गति २ तिवतिं छिंदति २ सीहनायं करेति २ अरहं अरिट्टनेमि वंदति णमंसति २ तमेव अभिसेकंहत्थिं दुरूहति २ जेणेव बारवती नगरी जेणेव सते गिहे तेणेव उवागते अभिसेयहत्थिरयणातो पच्चोरुहति जेणेव बाहिरिया उवट्ठाणसाला जेणेव सते सीहासणे तेणेव उवागच्छति २ सीहासणवरंसि पुरत्थाभिमुहे निसीयति २ कोडुबियपुरिसे सद्दावेति २ एवं व० गच्छहणंतुब्भे देवाणु०! बारवतीए नयरीएसिंघाडगजाव उवघोसेमाणा एवं वयह-एवं खलु देवाणुप्पिया ! बारवतीए नयरीए नवजोयण जाव भूयाए सुरग्गिदीवायणमूलाते विनासे भविस्सति, तं जो णं देवा० ! इच्छति बारवतीए नयरीए राया वा जुवराया वा ईसरे तलवरे माडंबियकोडुंबिय इब्भसेट्ठी वा देवी वा कुमारो वा कुमारी वा अरहतो अरिट्ठनेमिस्स अंतिए मुंडे जावपव्वइत्तएतंणंकण्हे वासुदेवे विसजेति, पच्छातुरस्सविय से अहापवित्तं वित्तिं अणुजाणति महता इड्डीसक्कारसमुदएणं य से निक्खमणं करेति, दोच्चंपि तचंपि घोसणयं घोसेह २ मम एवं पञ्चप्पिणह, तए णं ते कोडुंबिय जाव पञ्चप्पिणंति, तते णं सा पउमावती देवी अरहतो० अंतिए धम्मं सोचा निसम्म हट्ट तुट्ठ जाव हियया अरहं अरिट्टनमीं वंदति नमंसति २ एवं वयासी-सदहामिणं भंते ! निग्गंथं पावयणं० से जहेतं तुब्भे वदह जनवरं देवाणु० ! कण्हं वासुदेवं आपुच्छामि, तते णं अहं देवा० अंतिए मुंडा जाव पव्वयामि, अहासुहं०, तं० सा पउमावती देवी धम्मियं जाणप्पवरं दुरूहति २ जेणेव बारवती Page #336 -------------------------------------------------------------------------- ________________ वर्गः-५, अध्ययनं-१ ३३३ नगरी जेणेव सते गिहे तेणेव उवागच्छति २ धम्मियातो जाणातो पचोरुभति २ जेणेव कण्हे वासुदेवे ते० उ० करयल० कट्ठ एवं व० इच्छामि णं देवाणु० ! तुब्भेहिं अब्भणुण्णाता समाणी अरहतो अरिहनेमिस्स अंतिए मुंडा जाव पव्व०, अहासुहं, तए णं से कण्हे वासुदेवे कोडुबिते सद्दावेति २ एवं व०-खिप्पामेव पउमावतीते महत्थंनिक्खणाभिसेयंउवट्ठवेह २ एयमाणत्तियंपञ्चप्पिणह, तं०तेजाव पञ्चप्पिणंति, तए णं से कण्हे वासुदेवे पउमावती देवीं पट्टयं डुहेति अट्ठसतेणं सोवनकलस जाव महानि खमणाभिसेएणं अभिसिंचति २ सव्वालंकारविभूसियं करेति २ पुरिससहस्सवाहिणिं सिबियं रदावेति बारवतीनगरीमझमझेणं निग्गच्छतिर जेणेव रेवततेपव्वएजेणेव सहसंबवणे उज्जाणे तेणेव उवा० २ सीयं ठवेति पउमावती देवी सीतातो पचोरुभति २ जेणेव अरहा अरिट्ठनेमी तेणेव उवा० २ अरहं अरिद्वनेमी तिक्खुत्तो आ०प०२ वं० न० २ एवं व०- . एस णं भंते ! मम अग्गमहिसी पउमावतीनामं देवी इट्ठा कंता पिया मणुन्ना मणामा अभिरामाजाव किमंग पुण पासणयाए?, तन्नं अहंदेवाणु० सिस्सिणिभिक्खंदलयामिपडिच्छंतु णंदेवाणु०! सिस्सिणिभिक्खं, अहासुहं०, तं० सापउमावती उत्तरपउच्छिमंदिसीभागंअवक्कमति २ सयमेव आभरणालंकारं ओमुयति २ सयमेव पंचमुट्ठियं लोयं करेति २ जेणेव अरहा अरि० तेणेव उवा०२ अरहं अरिट्टनेमि वंदति नमंसति २ एवं व० आलित्तेजाव धम्ममाइक्खितं, ततेणं अरहाअरिट्ठ० पउमावती देवी सयमेव पव्वावेति २ सय० मुंडा० सय० जखिणीते अजाते सिस्सिणिंदलयति, त० साजक्खिणी अज्जा पउमावई देवीं संयं पव्वा० जाव संजमियव्वं, ततेणंसा पउमावती जाव संजमइ, त० सा पउमावती अज्जा जाता ईरियासमिया जाव गुत्तबंभयारिणी, त० सा पउमावती अज्जा जक्खिणीते अजाते अंतिए सामाइयमाइयाईएक्कारस अंगाइंअहिज्जति, बहूहिं चउत्थछट्ट० विविहतव० भा० विहरति, त० सा पउमावती अजा बहुपडिपुत्राईवीसं वासाइ सामनपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसेति २ सर्द्धि भत्ताई अणसणाए छेदेति २ जस्सहाते कीरइ नग्गभावे जाव तमढे आराहेति चरिमुस्सासेहिं सिद्धा ५।। वृ. चतुर्थे वर्गे दशाध्ययनानि, पञ्चमेऽपि तथैव, तत्र प्रथमे 'सुरग्गिदीवायणमलाए'त्ति सुराच-मधुकुमाराणामुन्मत्ताताकारणंअग्निश्च-अग्निकुमारदेवसन्धुक्षितोद्वीपायनश्च-सुरापानमत्तयुष्मत्कुमारखलीकृतः कृतनिदानोबालतपस्वी सम्प्राप्ताग्निकुमारदेववत्वः एते मूलं-कारणं यस्य विनाशस्यसतथा, अथवासुरश्चासावग्निकुमारश्चाग्निदाताद्वीपायनश्चेति सुराग्निद्वैपायनः शेषं तथैव । 'परिभाइत्ता'इह 'दाणंच दाइयाणं ति संस्मरणीयं ।। _ 'कोसंबवणकाणणे पाठान्तरेण 'कासंबकाणणे' 'पुढवि'त्ति 'पुढवीसिलापट्टए'त्ति हश्य, 'पीयवस्थ'ति पियवस्थपच्छादियसरीरे'त्ति दृश्यं । 'तिवइन्ति त्रयाणं पदानां समाहारस्त्रिपदीमल्लस्येव रङ्गभूमौ पदत्रयविन्यासविशेषस्तां छिनत्ति-करोति । राजा-प्रसिद्धो राजा युवराजः-राज्याहः ईश्वरः प्रभुरमात्यादिः तलवरो-राजवल्लभो राजसमानः माडम्बिकः-मडम्बाभिधानसन्निवेशविशेषस्वामी कौटुम्बिकः-द्वित्रादिकुटुम्बनेता इभ्यादयः प्रतीताः । पच्छाउरस्सवित्ति पच्छत्तिप्रव्रजतायद्विमुक्तं कुटुम्बकंतनिर्वाहार्थमातुरः Page #337 -------------------------------------------------------------------------- ________________ ३३४ अन्तकृद्दशाङ्ग सूत्रम् ५/१/२० साबाधमानसो यस्तस्यापि यथाप्रवृत्तां - यथाप्ररूपतां वृत्तिं - आजीवनम् 'अनुजानाति' पूर्ववद्ददाति न पुनर्वत्त्यर्जकस्य प्रव्रजितत्वेन पाश्चात्यनिर्वाह्यतत्कुटुम्बस्य तामपहरतीति । 'जाव किमंग पुण' इत्यत्र 'उदुम्बरपुप्फंपिव दुलभा सवणयाए किमंग पुण पासणयाए 'त्ति द्रष्टव्यमिति । 'आलित्ते ण 'मित्यादाविदं दृश्यम् - आदीप्तो भदन्त ! लोकः एवं प्रदीप्तः आदीप्तप्रदीप्तश्च जरया मरणेन च, तत इच्छामि देवानांप्रियैः स्वय मेवात्मानं प्रव्राजितुं यावत् आचारगोचरविनयवैनयिकचरणकरणयात्रामात्राप्रवृत्तिकं धर्म्माख्यातुमिति, यात्रामात्रार्थं च वृत्तिर्यत्र स तथा ताम् । 'ईरियासमिया' इत्यादौ यावत्करणाद्ग्रन्थान्तरेषु 'भासासमिया' इत्यादि 'मणगुत्ता' इत्यादि 'वयगुत्ता गुत्तिंदिया गुत्तबंभचारिणी'ति द्रष्टव्यं । 'बहूहि' इत्यत्रैवं द्रष्टव्यं - 'छट्टट्टमदसमदुवालसेहिं मासद्धमासखमणेहिं विविहेहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरइ'त्ति । 'जस्सट्ठाए कीरति नग्गाभवे' इत्यादौ यावत्करणादिदं दृश्यं - 'मुंडभावे कोसलोचे बंभचेरवासे अण्हाणगं अच्छत्तयं अणुवाहणयं भूमिसेज्जाओ फलगलसिज्जाओ परघरप्पवेसे लद्धावलद्धाई माणोवमाणाइं परेसिं हलणाओ निंदणाओ खिंसणाओ तालणाओ गरहणाओ उच्चावया विरूवरूवा बावीसं परीसहोवसग्गा गामकंडगा अहियासिज्जंति तमट्ठमाराहेइ' त्ति कण्ठ्यं, नवरं हीलना-अनभ्युत्थानादि निन्दना - स्वमनसि कुत्सा 'खिंसणा' लोकसमक्षमेव जात्याद्युद्घट्टनं तर्जना - ज्ञास्यसि रे जाल्मेत्यादि भणनं ताडना - चपेटादिना गर्हा - गर्हणीयसमक्षं कुत्सा उच्चावचा - अनुकूलप्रतिकूलाः असमञ्जसा इत्यर्थः विरूपरूपाः - विविधस्वभावा द्वाविंशतिः परीषहाः, उपसर्गाश्च षोडश ग्रामकण्टका-इन्द्रियग्रामस्य बाधकत्वेन कण्टका इवेति । वर्ग: : ५ - अध्ययनं - १ समाप्तम् -: वर्ग:- ५, अध्ययानानि - २...८ : मू. (२१) तेणं कालेणं २ बारवई रेवतए उज्जाणे नंदनवने तत्थ णं बारव० कण्हे वासु० तरसणं कण्हवासुदेवस्स गोरी देवी वन्नतो अरहा समोसढे कण्हे निग्गते गोरी जहा पउमावती तहा निग्या धम्मका परिसा पडिगता, कण्हेवि, तणं सा गोरी जहा पउमावती तहा निक्खंता जाव सिद्धा ४। एवं गंधारी । लक्खणा । सुसीमा । जंबवई । सच्चभामा । रूप्पिणी । अट्ठवि पउमावतीसरिसाओ अट्ठ अज्झयणा ॥ वृ. ‘अट्ठवि पउमावतीसरिसाउ' त्ति पद्मावत्या सहाष्टौ, ताश्च पद्मावतीसदृशाः समानवक्तव्यता इत्यर्थः परं नामसु विशेषः, एवं च 'अट्ठ अज्झयण'त्ति एतान्यष्टावध्ययनानि, सध्शानि च वासुदेवभार्याष्टकप्रतिबद्धत्वात्, अन्त्यं तु अध्ययनद्वयमष्टकविलक्षणं वासुदेवस्नुषाप्रतिबद्धत्वा दिति । पञ्चमस्य वर्गस्य निक्षेपो वाच्याः । वर्ग:- ५, अध्ययनानि - २... ८ समाप्तानि -: वर्ग :- ५ अध्ययने - ९...१० : मू. (२२) तेणे कालेणं बारवतीनगरीए रेवतते नंदनवने कण्हे०, तत्थ णं बारवतीए नयरीए कण्हस्स वासुदेवस्स पुत्ते जंबवतीए देवीए अत्तते संबे नामं कुमारे होत्था, अहीण०, तस्स णं संबस्स कुमारस्स मूलसिरीनामं भारिया होत्था वन्नओ, अरहा समोसढे कण्हे Page #338 -------------------------------------------------------------------------- ________________ वर्ग:-५, अध्ययनं-९...१० ३३५ निग्गते मूलसिरीवि निग्गया जहा पउमा० नवरं देवाणु० ! कण्हं वासुदेवं आपुच्छामि जाव सिद्धा । एवं मूलदत्तावि। वर्गः-५, अध्ययने ९-१० समाप्ते । वर्गः-५ - समाप्तः (वर्ग:-६) -:अध्ययने-१-२:मू. (२३) जति छट्ठस्स उक्खेवओ नवरं सोलस अज्झयणा पं०, तं०मू. (२४) 'मंकाती किंकमे चेव, मोग्गरपाणी य कासवे । खेमते धितिधरे चेव, केलासे हरिचंदणे ॥ वृ. षष्ठस्य चोपक्षेपस्तत्र च षोडशाध्ययनानि, तेषु श्लोकेनाष्टावष्टौतुगाथयोक्तानीति। मू. (२५) वारत्तसुदंसणपुग्नभद्द सुमणभद्द सुपइट्टे मेहे । अइमुत्ते अअलक्खे अज्झयणाणं तु सोलसयं ।' __मू. (२६) जइ सोलस अज्झयणा पं० पढमस्स अज्झयणस्स के अढे पन्नत्ते?, एवं खलु जंबू! तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेतिते सेणिए राया मंकातीनामंगाहावती परिवसति अड्ढे जाव परिभूते, तेणं कालेणं २ समणे भगवं महावीरे आदिकरे गुणसिलए जाव विहरति परिसानिग्गया, तते णं से मंकाती गाहावती इमीसे कहाए लद्धढे जहा पन्नत्तीए गंगदत्ते तहेव इमोऽवि जेट्ठपुत्तंकुडुंबे ठवेत्ता पुरिससहस्सवाहिणीए सीताते निक्खंतेजाव अनगारे जाते ईरियासमिते०, त० से मंकाती अनगारे समणस्स भगवतो महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाईएक्कारस अंगाइंअहिज्जति सेसंजहाखंदगस्स, गुणरयणंतवोकम्मंसोलसवासाइं परियाओ तहेव विपुले सिद्धे । किंकमेवि एवं चेव जाव विपुले सिद्धे। वर्गः-६ : अध्ययने-१-२ समाप्ते -वर्ग:-६-अध्ययनं-३:मू. (२७) तेणं कालेणं २ रायगिहे गुणसिलते चेतिते सेणिए राया चेल्लणादेवी, तत्थ णं रायगिहे अज्जुनए नाम मालागारे परिवसति, अड्डेजाव परिभूते, तस्सणं अज्जुनयस्स मालायारस्स बंधुमतीनामं भारिया होत्था सूमा०, तस्स णं अज्जुनयस्स रायगिहस्स नगरस्स बहिया एत्थ णं महं एगे पुष्फारामे होत्था कण्हे जाव निउरंबभूते दसद्धवन्नकुसुमकुसुमिते पासातीए ४, तस्सणंपुप्फारामस्सअदूरसामंतेतत्थणंअज्जुनयस्समालायरस्सअज्जतपज्जतपितिपज्जयागए अनेगकुलपुरिसपरंपरागते मोग्गरसपाणिस्स जक्खस्स जक्खाययणे होत्था, पोराणे दिव्वे सच्चे जहा पुण्णभद्दे, तत्थणं मोग्गरपाणिस्स पडिमा एगं महं पलसहस्सनिष्फन्नंअयोमयं मोग्गरं गहाय चिट्ठति, त० से अजुनते मालागारे बालप्पभितिं चेव मोग्गरपाणिजक्खभत्ते यावि होत्था, कल्लाकल्लिं पच्छियपडिगाइं गेण्हति २ रायगिहातो नगरातो पडिनिक्खमति २ जेणेव पुष्फरामे Page #339 -------------------------------------------------------------------------- ________________ ३३६ अन्तकृद्दशाङ्ग सूत्रम् ६/३/२७ तेणेव उ०२ पुप्फुच्चयं करेति २ अग्गाईवराइंपुप्फाइंगहाइ २ जेणेवमोग्गरपाणिस्सजक्खाययणे तेणेव उ० मुग्गरपाणिस्स जक्खस्स महरिहं पुप्फच्चणयं करेति २ जंनुपायवडिए पणामं करेति, ततो पच्छा रायमग्गंसि वित्तिं कप्पेमाणे विहरति, तत्थ णं रायगिहे नगरे ललिया नामंगोट्ठी परिवसति अड्डा जाव परिभूता जंकयसुकया यावि होत्था, तं० रायागिहे नगरे अन्नदा कदाइ पमोदे धुढे यावि होतअथा, तं० से अज्जुनते मालागारे कल्लं पभूयतराएहिं पुप्फेहिं कज्जमितिकट्ठपचूसकालसमयंसि बंधुमतीते भारियाते सद्धिं पच्छियपिडयातिं गेण्हति २ सयातो गिहातो पडिनिक्खमति २ रायगिहं नगरं मज्झममज्झेणं निग्गच्छति २ जेणेव पुष्करामे तेणेव उवा०२ बंधुमतीते भारियाए सद्धिं पुप्फुच्चयं करेति, तं० तीसे ललियाते गोट्ठीते छ गोहिल्ला पुरिसा जेणेव मोग्गपरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागता अभिरममाणा चिटुंति, त० से अज्जुनते मालागारे बंधुमतीए भारियाए सद्धिं पुप्फुच्चयं करेति अग्गाति वरातिं पुप्फातिं गहाय जेणेव मोग्गरपाणिस्स जखस्स जक्खाययणे तेणेव उवागच्छति, तते णं छ गोहिल्ला पुरिसाअज्जुनयंमाला० बंधुमतीए भारियाए सद्धिं इहंहव्वमागच्छतितं सेयंखलु देवाणु० ! अम्हं अज्जुणयमालागारंअवओडयबंधणयंकरेत्ताबंधुमतीतेभारियाए सद्धिं विपुलाइंभोगभोगाई भुंजमाणाणं विहरित्तएत्तिकट्ठ एयमटुं अन्नमन्नस्स पडिसुणेति २ कवाडंतरेसुनिलुक्कंति निच्चला निष्फंदा तुसिणीया पच्छण्णा-चिट्ठति, त० से अज्जुनतेमालागारे बंधुमतिभारियाते सद्धिंजेणेव मोग्गरजक्खाययणे तेणेव उवा० २ आलोए पणामं करेति महरिहंपुष्फच्चणं करेति जंनुपायपडिए पणामं करेति, तते णंछ गोट्टेल्ला पुरिसा दवदवस्स कवाडंतरेहिंतोनिग्गच्छंति २ अज्जुणयमालागारं गेण्हति २ अवओड-गबंधणं करेंति, बंधुमतीए मालागारीए सद्धिं विपुलाइंभोग० भुंजमाणा विहरंति, त० तस्स अज्जुणयस्स मालागारस्स अयमज्झथिए ४, एवं खलु अहं बालप्पभितिं चेव मोग्गरपाणिस्स भगवओ कल्लाकल्लिं जाव कप्पेमाणे विहरामि, तंजतिणंमोग्गरपाणिजक्खे इह संनिहिते होंते सेणं किंममंएयारूवंआवइंपावेज्जमाणं पासंते?, तंनत्थिणं मोग्गरपाणी जखे इह संनिहिते, सुव्वत्तंतंएस कटे, ततेणं से मोग्गरपाणी जक्खे अज्जुनयस्समालागारस्सअयमेयास्वंअब्भत्थियंजाववियाणेत्ता अज्जुनयस्स मालागारस्स सरीरयं अणुपविसति २ तडतडतडस्स बंधाई छिंदति, तं पलसहस्सनिष्फन्नं अयोमयं मोग्गरं गेण्हति २ ते इत्थिसत्तमे पुरिसे घातेति, तं० से अज्जुनते मालागारेमोग्गरपाणिणा जक्खेणं अण्णाइढे समाणे रायगिहस्सनगरस्स परिपेरंतेणं कल्लाकलिं छ इत्थिसत्तमे पुरिसे घातेमाणे विहरति, रायगिहे नगरे सिंघाडग जाव महापहपहेसुबहुजणोअन्नमनस्सएवमाइक्खति४-एवं खलुदेवाणु०! अज्जुणते० मोग्गरपाणिणा अण्णाइढे समाणे रायगिहे नगरे बहिया छ इत्थिसत्तमे पुरिसे घायेमाणे विहरति, तं० से सेणिए राया इमीसे कहाए लद्धढे समाणे कोडुबिय० सद्दावेति २ एवं व०-एवं खलु देवा ! अज्जुनते मालागारे जाव घातेमाणे जाव विहरति तं मा णं तुब्भे केती कट्टस्स वा तणस्स वा पाणियस्स वा पुप्फफलाणं वा अट्ठाते सतिरं निग्गच्छतु मा णं तस्स सरीरस्स बावत्ती Page #340 -------------------------------------------------------------------------- ________________ वर्ग:-६, अध्ययन-३ ३३७ भविस्सतित्तिकट्ठ दोच्चंपितचंपि घोसणयं घोसेह २ खिप्पामेव ममेयं पञ्चप्पिणह, तते णं ते कोडुंबिय जाव पच्च०, तत्थ णं रायगिहे नगरे सुदंसणे नामं सेट्ठी परिवसति अड्डे, तते णं से सुदंसणे समणोवासते यावि होत्था अभिगयजीवाजीवे जाव विहरति, तेणं कालेणं२ समणे भगवंजाव समोसढे विहरति, तं० रायगिहे नगरे सिंघाडग० बहुजणो अन्नमन्नस्स एवमाइक्खति जाव किमंग पुण विपुलस्स अट्ठस्स गहणयाए एवं तस्स सुदंसणस्स बहुजणस्स अंतिए एवं सोचा निसम्म अयं अब्भत्थिते ४ एवंखलु समणे जाव विहरतितंगच्छामिणं वंदामि०, एवं संपेहेति २ जेणेव अम्मापियरो तेणेव उवागच्छति २ करयल० एवं व०-एवं खलु अम्मताओ! समणे जावविहरतितंगच्छामि णं स० भ० महावीरं वदामि नमं० जाव पज्जु०, तते णं सुदंसणं सेटिं अम्मापियरो एवं वदासि एवं खलु पुत्ता! अजुने मालागारे जाव घातेमाणे विहरति, तं मा णं तुमं पुत्ता! समर्ण भगवं महावीरं वंदए निग्गच्छाहि, मा णं तव सरीरयस्स वावत्ती भविस्सति, तुमण्णं इहगते चेव समणंभगवंमहावीरंवंदाहि नमसाहि, ततेणंसुदंसणे सेट्ठी अम्मापियरंएवंव०-किण्णं अम्भयातो समणं भगवं० इहमागयं इहपत्तं इह समोसढं इहगते चेव वंदिस्सामि?,तं गच्छामि णं अह अम्मताओ ! तुब्भेहिं अब्भणुनाते समाणे भगवं महा० वंदते, त० सुदसंणं सेटिं अम्मापियरो जाहे नो संचायंति बहूहिं आघवणाहिं ४ जाव परूवेत्तते ताहे एवं वदासि अहासुहं०, तं० से सुदंसणे अम्मापितीहिं अब्भणुण्णाते समाणे पहाते सुद्धप्पास वेसाई जाव सरीरे सयातो गिहातो पडिनिक्खमति २ पायविहारचारेणं रायगिह नगरं मझमझेणं निग्गच्छति २ मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणंजेणेव गुणसिलते चेतिते जेणेव समणेभगवंमहा० तेणेव पहारेत्थ गमणाए, ततेणंसे मोग्गरपाणीजक्खे सुदंसणंसमणोवासत अदूरसामंतेणंवीतीवयमाणं २ पा०२ आसुरुत्ते ५, तंपलसहस्सनिष्फन्नं अयोमयंमोग्गरंउल्लालेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव पहारेत्थ गमणाते, ततेणंसे सुदंसणेसमणोवासतेमोग्गरपाणिं जक्खं एजमाणं पासति २ अभीते अतत्थे अणुब्बिग्गे अक्खुभिते अचलिए असंभंते वत्थंतेणं भूमी पमज्जति २ करयल० एवं वदासी नमोऽत्यु णं अरहताणं जाव संपत्ताणं नमोऽत्यु णं समणस्स जाव संपाविउकामस्स, पुब्बिं च णं मते समणस्स भगवतो महा० अंतिए थूलते पाणातिवाते पच्चक्खाते जावजीवाते थूलातेमुसावातेथूलातेअदिनादाणे सदारसंतोसेकतेजावजीवाते इच्छापरिमाणे कतेजावजीवाते, तंइदाणिंपिणं तस्सेव अंतियं सव्वं पाणातिवातं पञ्चक्खामि जावज्जीवाए मुसावायं अदत्तादानं मेहुणंपरिग्गहं पच्चक्खामिजावज्जीवाए सव्वं कोहंजाव मिच्छादसणसल्लं पञ्चक्खामिजावञ्जीवाए सव्वं असनं पानं खाइमं साइमं चउव्विहंपि आहारं पञ्चक्खामि जावज्जीवाए, जति णं एत्तो उवसग्गातो मुच्चिस्सामि तो मे कप्पेति पारेत्तते अह नो एत्तो उवसग्गातो मुच्चिस्सामिततो मेतहा पच्चक्खातेचेवत्तिकटुसागारंपडिमंपडिवज्जति ।त० सेमोग्गरपाणिजक्र तं पलसहस्सनिप्फन्नं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव उवा० २ नो चेवणं संचाएति सुदंसणंसमणोवासयंतेयसा समभिपडित्तते, ततेणं से मोग्गरपाणीजक्ने 7122 Page #341 -------------------------------------------------------------------------- ________________ ३३८ अन्तकृद्दशाङ्ग सूत्रम् ६/३/२७ सुदंसणं समणोवासतं सव्वओ समंताओ परिघोलेमाणे २ जाहे नो (चेव णं) संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तते ताहे सुदंसणस्स समणोवासयस्स पुरतो सपक्खि सपडिदिसिं ठिच्चा सुदंसणं समणोवासयं अणिनमसाते दिट्ठीए सुचिरं निरिक्खति २ अज्जुनयस्स मालागारस्स सरीरं विप्पजहति २ तं पलसहस्सनिप्फन्नं अयोमयं मोग्गरं गहाय जामेव दिसं पाउब्भूते तामेव दिसं पडिगते, त० से अज्जुनते माला० मोग्गरपाणिणा जक्खेणं विप्यमुक्के समाणे घसत्ति धरणियलंसि सव्वंगेहिं निवडिते, त० से सुदंसणे समणोवासते निरुवसग्गमितिक्ड पडिमं पारेति, तते णं से अज्जुनते माला० तत्तो मुहुत्तंतरेणं आसत्थे समाणे उट्ठेति २ सुदंसणं समणोवासयं एवं व० -तुमे णं देवाणु ! के कहिं वा संपत्थिया ?, तते णं से सुदंसणे समणो० अज्जुणयं माला० एवं व०एवं खलु देवाणुप्पिया ! अहं सुदंसणे नामं समणोवासते अभिगयजीवाजीवे गुणसिलते चेतिते समणं भगवं महावीरं वंदते संपत्थिते, त० से अज्जुनते माला० सुदंसणं समणोवासयं एवं व० - तं इच्छामि णं देवाणु ० ! अहमवि तुमए सद्धिं समणं भगवं महा० वंदेत्तए जाव पजुवासेत्तए, अहासुहं देवाणु ० १, त० से सुदंसणे समणोवासते अज्जुनएणं मालागारेणं सद्धिं जेणेव गुणसिलए चेतिते जणेव समणे भगवं महा० तेणेव उ० २ अज्जुनएणं मालागारेणं सद्धिं समणं भगवं महा० तिक्खुत्तो जाव पज्जुवासति, ततेणं समणे भगवं महा० सुदंसणस्स समणो० अज्जुनयस्स मालागारस्स तीसे य० धम्मकहा०, सुदंसणे पडिगते । तएण से अज्जुणते समणस्स० धम्मं सोच्चा हट्ट० सद्दहामि णं भंते! निग्गंथं पावयणं जाव अब्भुट्ठेमि, अहासुहं, त० से अज्जुनते माला० उत्तर० सयमेव पंचमुट्ठियं लोयं करेति जाव अनगारे जाते जाव विहरति, तते णं से अज्जुनते अनगारे जं चेव दिवसं मुंडे जाव पव्वइते तं चेव दिवसं समणं भगवं महा० वंदति २ इमं एयारूवं अभिग्गहं उग्गिण्हति कप्प मे जावज्जीवाते छट्ठछट्टेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स विहरित्तएत्तिकट्टु, अयमेयारूवं अभिग्गहं ओगेण्हति २ जावज्जीवाए जाव विहरति, तणं से अजुनते अनगारे छट्ठक्खमणपारणयंसि पढमपोरिसीए सज्झायं करेति जहा गोयमसामी जाव अडति, तते णं तं अज्जुणयं अनगारं रायगिहे नगरे उच्च जाव अडमाणं बहवे इत्थीओ य पुरिसा य डहरा य महल्ला य जुवाणा य एवं वदासी इमे णं मे पितामारते भाया० भगिणी० भज्जा० पुत्त० धूया० सुण्हा० इमेण मे अन्नतरे सयणसंबंधिपरियणे मारिएत्तिकट्टु अप्पेगतिया अक्कोसंति अप्पे० हीलंति निंदंति खिंसंति गरिहंति तज्ज्रेति तार्लेति, तते णं से अज्जुणते अनगारे तेहिं बहूहिं इत्थीहि य पुरिसेहि य डहरेहि य महल्लेह य जुवाणइएहि य आतोसेजमाणे जाव तालेज्जमाणे तेसिं मणसावि अपउस्समाणे सम्मं सहति सम्मं खमति तितिक्खवि अहियासेति सम्मं सहमाणे खम० तिति० अहि० रायगिहे नगरे उच्चणीयमज्झिमकुलाइं अडमाणे जति भत्तं लहति तो पाणं न लभति जइ पाणं तो भत्तं न लभति, तणं से अजुनते अदीणे अविमणे अकलुसे अनाइले अविसादी अपरितंतजोगी अडति २ रायगिहातो नगरातो पडिनिक्खमति २ जेणेव गुणसिलए चेतिते जेणेव समणे भगवं महा० जहा गोयमसामी जाव पडिदंसेति २ समणेणं भगवया महा० अब्भणुण्णाते अमुच्छिते ४ Page #342 -------------------------------------------------------------------------- ________________ वर्ग:-६, अध्ययनं -३ ३३९ बिलमिव पन्नगभूतेणं अप्पाणेणं तमाहारं आहारेति, तते णं समणे० अन्नदा राय० पडि० २ बहिं जण० विहरति, तते णं से अज्जुनते अनगारे तेणं ओरालेणं पयत्तेणं पग्गहिएणं महानुभागेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपुण्णे छम्मासे सामण्णपरियागं पाउणति, अद्धमासियाए संलेहणाए अप्पाणं झूसेति तीसं भत्ताइं अणसणाते छेदेति २ जस्सङ्घाते कीरति जाव सिद्धे वृ. 'किहे जाव' त्ति इह यावत्करणात् 'किण्हे किण्होभासे नीले नीलोभासे' इत्यादि मेघनिकुरम्बभूत इत्येतदन्त आरामवर्णको दृश्यः । 'ललिय'त्ति दुर्ललितगोष्ठी- भुजङ्गसमुदायः, आढ्या यावच्छब्दाद्दीप्ता बहुजनस्यापरिभूता 'जंकयसुकय'त्ति यदेव कृतं शोभनमशोभनं वा तदेव सुष्ठु कृतमित्यभिमन्यते पितृपौरादिभिर्यस्याः सा यत्कृतसुकृता । 'पमोए' त्ति महोत्सवः । 'अग्गाई' ति अग्ने भवान्यग्राणि प्रधानानीत्यर्थः वराणि तान्येव, एकार्थशब्दोपादानं तु प्राधान्यप्रकर्षख्यापनार्थं । २ 'अवउडयबंधणयं 'ति अवमोटनतोऽवकोटनतो वा पृष्ठदेशे बाहुशिरसा संयमनेन बन्धनं यस्य स तथा । 'दवदवस्स व 'त्ति द्रुतं द्रुतं । 'सुवत्तं णं एस कट्ठे' व्यक्तं स्फुटम् एषः–यक्षः प्रतिमारूपः ‘काष्ठं' दारु तन्मयत्वाद्देवताशून्यत्वेनाकिञ्चित्करत्वादिति । 'सइरं निग्गच्छउं 'त्ति स्वैरं - यथेष्टं निर्यातु । 'इह आगय' मित्यादि, इह नगरे आगतं प्रत्यासन्नत्वेऽप्येवं व्यपदेशः स्यात् अत उच्यते-इह संप्राप्तं, प्राप्तावपि विशेषाभिधानायोच्यते इह समवसृतं-धर्म्मव्याख्यानप्रह्णतया व्यवस्थितं, अथवा इह नगरे पुनरिहोद्याने पुनरिह साधूचितावग्रहे इति । 'सुद्धप्पत्ति शुद्धात्मा यावत्करणात् 'वेसियाइं पवरवत्थाई परिहिए अप्पमहग्घाभर - णालंकियसरीरे' 'वत्थंतेणं' ति वस्त्राञ्चलेन 'करयल 'त्ति 'करयलपरिग्गहियं सिरसावत्तं दसनहं अंजलिं मत्थए कट्टु' इति द्रष्टव्यं । 'नो चेवणं संचाएति सुदंसणं समणोवासयं तेयसा समभिपइत्तए' त्ति न शक्नोति सुदर्शनं समभिपतितुम्-आक्रमितुमित्यर्थः, केन ? - तेजसा प्रभावेन सुदर्शनसम्बन्धिनेति । सहत इत्यादीनि एकार्थानि पदानीति केचित्, अन्ये तु सहते भयाभावेन क्षमते कोपाभावेन तितिक्षते दैन्याभावेन अधिसहते - आधिक्येन सहत इति । 'अदीणे' त्यादि, तत्रादीनः शोकाभावात् अविमना न शून्यचित्तः अकलुषो द्वेषवर्जितत्वात् अनाविलः जनाकुलो वा निःक्षोभत्वात् अविषादी किं मे जीवितेनेत्यादिचिन्तारहितः अत एवापरितान्तः - अविश्रान्तो योगः - समाधिर्यस्य स तथा स्वार्थिकेनन्तत्त्वाच्चापरितान्तयोगी । 'बिले 'मिवेत्यादि, अस्यायमर्थो - यथा बिले पन्नगः पार्श्वसंस्पर्शेनात्मानं प्रवेशयति तथा यमाहारं मुखेनासंस्पृशन्निव रागविरहितत्वादाहारयति - अभ्यवहरतीति । वर्ग:- ६ - अध्ययनं - ३ – समाप्तम् -: वर्गः - ६ - अध्ययनानि ४... १४ : मू. (२८) तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेतिते तत्थ णं सेणिए राया कासवे नामं गाहावती परिवसति जहा मंकाती, सोलस वासा परियाओ विपुले सिद्धे ४ / मू. (२९) एवं खेमतेऽ विगाहावती, नवरं कागंदी नगरी सोलस परिताओ विपुले पव्वए सिद्धे ५ । Page #343 -------------------------------------------------------------------------- ________________ ३४० अन्तकृद्दशाङ्ग सूत्रम् ६/४...१४/३० मू. (३०) एवं धितिहरेवि गाहा० कामंदीए ण० सोलस वासा परियाओ जाव विपुले सिद्धे ६ । मू (३१) एवं कोलासेविगा० नवरंसागेए नगरे बारस वासाइंपरियाओविपुले सिद्धे ७, मू. (३२) एवं हरिचंदणेवि गा० साएए बारस वासा परियाओ विपुले सिद्धे ८ ।य मू(३३) एवंबारत्ततेविगा० नवरंरायगिहे नगरेबारस वासा परियाओविप्ले सिद्धे९। मू. (३४) एवं सुदंसणेवि गा० नवरं वाणियगामे नयरे दूतिपलासते चेइते पंच वासा परियाओ विपुले सिद्धे १०। मू. (३५) एवं पुन्नभद्देवि गा० वाणियगामे नगरे पंच वासा विपुले सिद्धे ११। मू. (३६) एवं सुमणभद्देवि सावत्थीए नग० बहुवासपरि० सिद्धे १२ । मू. (३७) एवं सुपइटेवि गा० सावत्थीए नगरीए सत्तावीसंवासा परि० विपुले सिद्धे १३ मू. (३८) मेहे रायगिहे नगरे बहूई वासातिं परिताओ १४। वर्गः-६ अध्ययानि ४...१४ समाप्तानि -:वर्गः६ अध्ययनं-१५:मू. (३९) तेणं कालेणं २ पोलासपुरे नगरे सिरिवणे उज्जाणे, तत्थ णं पोलासपुरे नगरे विजये नामंराया होत्था, तस्सणं विजयस्सरनो सिरी नामदेवी होत्था वन्नतो, तस्सणं विजयस्स रन्नो पुत्ते सिरीए देवीते अत्तते अतिमुत्ते नाम कुमारे होत्था सूमाले, तेणं कालेणं २ समणे भगवं महा० जाव सिरिवनेविहरति, तेणंका०२ समणस्स० जेट्टे अंतेवासी इंदभूती जहा पन्नत्तीए जाव पोलासपुरे नगरे उच्च जाव अडइ, इमंचणं अइमुत्ते कुमारे ण्हाते जाव विभूसिते बहहिं दारएहि य दारियाहि य डिभएहि य डिभियाहिं य कुमारएहि य कुमारियाहि य सद्धिं संपरिवुडे सतो गिहातो पडिनिक्खमति २ जेणेव इंदट्ठाणे तेणेव उवागते तेहिं बहूहिं दारएहि य ६ संपरिवुडे अभिरममाणे २ विहरति, तते णं भगवं गोयमे पोलासपुरे नगरे उच्चनीय जाव अडमाणे इंदट्ठाणस्स अदूरसामंतेणं वीतीवयति, ततेणं से अइमुत्ते कुमारे भगवंगोयमंअदूरसामंतेणंवीतीवयमाणं पासति २ जेणेव भगवं गोयमे तेणेव उवागते २ भगवं गोयम एवं वदासी-केणं भंते ! तुब्भे ? किं वा अडह?, ततेणं भगवंगोयमे अइमुत्तं कुमारं एवं व० ___अम्हेणं देवाणुप्पिया! समणा निग्गंथाईरियासमियाजावबंभयारी उच्चनीय जावअडामो, तते णं अतिमुत्ते कुमारे भगवं गोयमं एवं व०-एह णं भंते ! तुन्भे जा णं अहं तुभं भिक्खं दवावेमीतिक? भगवं गोयमंअंगुलीए गेण्हति २ जेणेव सते० तेणेव उवागते, तते णं सा सिरीदेवी भगवं गोयमं एजमाणं पासति पासेत्ता हट्ट० आसणातो अब्युटेति २ जेणवे भगवं गोयमे तेणेव उवागया भगवं गोयमंतिक्खुत्तो आयाहिणपयाहिणं वंदति र विउलेणं असन ४ पडिविसजेति, तते णं से अतिमुत्ते कुमारे भगवं गोयमं एवं व०--कहि णं भंते ! तुब्भु परिवसह?, त० भगवं० अइमुत्तं कुमारं एवं व०-एवं खलु देवाणुप्पिया! मम धम्मायरिए धम्मोवतेसते भगवं महा० आदिकरेजाव संपाविउकामे इहेवपोलासपुरस्सनगरस्स बहिया सिरिवणे उज्जाणे अहापडि० Page #344 -------------------------------------------------------------------------- ________________ वर्गः-६, अध्ययनं-१५ ३४१ उग्गहं० संजमेणं जाव भवेमाणे विहरति, तत्थ णं अम्हे परिवसामो, तते णं से अइमुत्ते कुमारे भगवं गोयमं एवं व०-गच्छामि णं भंते ! अहं तुब्भेहिं सद्धिं समणं भगवंमहा० पायवंदते?, अहासुहं, ततेणं से अतिमुत्ते कुमारे भगवं गोतमेणं सद्धिंजेणेव समणे महावीरे तेणेव उवा० २ समणं भगवं महा० तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति जाव पञ्जुवासति, तते णं भगवं गोयमे जेणेव समणे भगवं महा० तेणेव उवागते जाव पडिदंसेति २ जंममे० तव० विहरति, त० समणे अतिमुत्तस्स कुमारस्स तीसे य धम्मकहा, त० से अतिमुत्ते समणस्स भ० म० अं० धम्म सोच्चा निसम्म हट्ठ० जनवरं देवाणु० ! अम्मापियरो आपुच्छामि, तते णं अहं देवाणु० ! अंतिए जाव पव्वयामि, अहा० देवाणु० मा पडिबंधं, तते णं से अतिमुत्ते जेणेव अम्मापियरो तेणेव उवागते जाव पव्वतित्तए, अतिमुत्तं कुमारं अम्मापितरो एवं व०-बालेसि ताव तुमं पुत्ता! असंबुद्धेसि०, किं नं तुमंजाणसि धम्मं?, ततेणं से अतिमुत्ते कुमारे अम्मापियरो एवं व०-एवं खलु अम्मयातो! जं चेव जाणामि तं चेव न याणामि जं चेव न याणामि तं चेव जाणामि, त० तं अइमुत्तं कुमारं अम्मापियरो एवं व०-कहनतुमपुत्ता! जंचेवजाणसिजावतंचेवजाणसि?, त० से अतिमुत्ते कुमारे अम्मापित० एवं०-जाणामि अहं अम्मतातो ! जहा जाएणं अवस्समरियव्वं न जाणामि अहं अम्मतातो! काहे वा कहिं वा कहं वा केचिरेण वा?, न जाणामि अम्मयातो ! केहिं कम्माययणेहिं जीवा नेरइयतिरिक्खजोणिमणुस्सदेवेसु उववजंति, जाणामि णं अम्मयातो ! जहा सतेहिं कम्मायाणेहिं जीवा नेरइय जाव उववजंति, एवं खलु अहं अम्मतातो! जं चेव जाणामि तं चैव न याणामि जं चेव न याणामि तं चेव जाणामि, इच्छामिणंअम्मतातो! तुब्भेहिं अब्भणुण्णातेजाव पव्वइत्तते, ततेणंतंअइमुत्तंकुमारं अम्मापियरो जाहे नो संचाएंति बहूहिं आघव० तंइच्छामो तेजाता! एगदिवसमवि रातसिरिंपासेत्तते, तं० से अतिमुत्ते कुमारे अम्मापिउवयणमणुयत्तमाणे तुसिणीए संचिट्ठति अभिसेओ जहा महाबलस्स निक्खमणंजाव सामाइयमाइयाइंअहिज्जति बहूईवासाइंसामण्णपरियागंगुणरयणंजाव विपुले सिद्धे १५। वृ. अतिमुक्तककथानके किञ्चिल्लिख्याते-'इंदट्ठाणे'त्ति यत्रेन्द्रयष्टिरूद्धीक्रियते। 'जाणं'ति येन भिक्षां दापयामिणमित्यलङ्कारे । 'जावपडिदंसेइ'त्तिइह यावत्करणात् ‘गमणाएपडिक्कमइ भत्तपाणंआलोएइत्तिद्रष्टव्यं 'काहे व'त्ति कस्यां वेलायां प्रभातादिकायां 'कहिं व'त्ति क्खक्षेत्रे ? 'कहं वत्ति केन प्रकारेण 'कियच्चिरेण?' कियति कालेऽतिक्रान्ते इत्यर्थः, 'कम्माययणेहिं तिकर्मणां-ज्ञानावरणादीनामायतनानि-आदानानि तैः [कर्मणांज्ञानावरणादीनामायतनानिआदानानि वा बन्धहेतव इत्यर्थः इति कर्मायतनाति कर्मादानानि वा पाठान्तरेण 'कम्मावयणेहिं' ति तत्र कर्मापतनानि यैः कर्मापतति-आत्मनि संभवति तानि तथा, इति प्रत्यन्तरे] वर्गः-६ अध्ययनं-१५-- समाप्तम् Page #345 -------------------------------------------------------------------------- ________________ ३४२ अन्तकृद्दशाङ्ग सूत्रम् ६/१६/४० --: वर्गः६ अध्ययनं-१६:मू. (४०) तेणं कालेणं २ वाणारसीए नयरीए काममहावणे चेतिते, तत्थ णं वाणारसीइ अलक्खे नामंराया होत्था, तेणं कालेणं २ समणे जाव विहरति परिसा०, ततेणं अलक्खे राया इमीसे कहाते लद्धढेहट्ठजहा कूणिएजाव पज्जुवासतिधम्मकहा०, त० से अलक्खे राया समणस्स भगवओ महा० जहा उदायणे तहा निक्खंते नवरं जेट्टपुत्तं रज्जे अहिसिंचति एक्कारस अंगा बहू वासा परियाओ जाव विपुले सिद्धे । एवं जंबू ! समणेणं जाव छट्ठस्स वग्गस्स अयमढे पन्नत्ते वर्गः-६ अध्ययनं-१६ समाप्तम् वर्गः-६ समाप्तः (वर्गः-७) -: अध्ययनं-१:म. (४१) जतिणं भंते! सत्तमस्स वग्गस्स उक्खेवओ जाव तेरस अज्झयणा पन्नत्तामू. (४२) 'नंदा १ तह नंदमती २ नंदोत्तर ३ नंदसेणिया ४ चेव। महया ५ सुमरुत ६ महमरुय ७ मरुदेवा ८ य अट्ठमा । मू. (४३) भद्दा ९ य सुभद्दा १० य, सुजाता ११ सुमणातिया १२ । भूयदित्ता १३ य बोद्धव्वा, सेणियभजाण नामाइं॥ मू. (४) जइ णं भंते०! तेरस अज्झयणा पन्नता पढमस्स णं भंते ! अज्झयणस्स समणेणं० के अढे पन्नत्ते?, एवं खलु जंबू! तेणं का०२ रायगिहे नगरे गुणसिलते चेतिते सेणिते राया वन्नतो, तस्स णं सेणियस्स रण्णो नंदा नामं देवी होत्था वन्नओ, सामी समोसढे परिसा निग्गता, ततेणंसा नंदादेवी इमीसे कहाते लद्धट्ठा कोडुबियपुरिसे सद्दावेति २ जाणंजहा पउमावती जाव एक्कारस अंगाई अहिज्जित्ता वीसं वासाइं परियातो जाव सिद्धा। -वर्गः-७ अध्ययनानि-२...१३:एवं तेरसवि देवीओ नंदागमेणं नेयव्वातो॥ वर्गः-७ समाप्तः (वर्ग-८) -: अध्ययन-१:मू. (४६) जति णं भंते ! अट्ठमस्स वग्गस्स उक्खेवओ जावदस अज्झयणा प०, तं०मू. (४७) काली १ सुकाली २ महाकाली ३ कण्हा ४ सुकण्हा ५ महाकण्हा ६। वीरकण्हा ७य बोद्धव्वा रामकण्हा ८ तहेव य॥ पिउसेणकण्हा ९ नवमी दसमी महासेणकण्हा १० य॥ मू. (४८) जति० दस अज्झयणा पढमस्स अज्झयणस्स के अढे पन्नत्ते?, एवं खलु जंबू Page #346 -------------------------------------------------------------------------- ________________ वर्ग:-८, अध्ययनं-१ ३४३ तेणंका०२ चंपा नाम नगरी होत्था पुनभद्दे चेतिते, तत्थणंचंपाए नयरीएकोणिए राया वण्णतो, तत्थणंचंपाए नयरीए सेणियस्स रन्नो भज्जा कोणियस्स रण्णो चुल्लमाउया काली नाम देवी होत्था वण्णतो जहा नंदा जाव सामातियमातियाति एक्कारस अंगाई अहिज्जति, बहूहिं चउत्थ० जाव अप्पाणं भावेमाणी विहरति, ततेणं सा काली अन्नया कदाइजेणेव अज्जचंदणा अज्जा तेणेव उवागता २ एवं व० इच्छामि णं अज्जाओ! तुब्भेहिं अब्भणुण्णाता समाणा रयणावलिं तवं उवसंपजेत्ताणं विहरेत्तते, अहासुहं० त० साकाली अजा अज्जचंदणाएअब्भणुण्णायासमाणारयणावलिंउवसंप० विहरति तं०-चउत्थं करेति चउत्थं करेत्ता सव्वकामगुणियंपारेति, सव्वकामगुणियं पारेत्ता छटुं करेति २ सव्वकाम० पारेति २ अट्ठमंकरेति २ सव्वकाम० २ अट्टछट्ठाइंकरेति २ सव्वकागुणियं पारेति २ चउत्थं करेति २ सव्वकामगुणियं पारेति २ छटुं करेति २ सव्वकामगुणियं पारेति २ अट्ठमं करेति २ सव्वकामगु०२ दसमंकरेति २ सव्वकाम०२ दुवालसमंकरेति २ सव्वकाम० २ चोद्दसमंक०२ सव्वकाम०२ सोलसमंक०२ सव्वकामगु०२ अट्ठारसमंकरेति २ सव्वकाम० २ वीसइमं करेति २ सव्वकामगु०२ बावीसइमंकरेति२३ सव्वकाम-२ चउवीसइमंकरेति २ सव्वकामगु० २ छव्वीसइ०२ सव्वकाम०२ अट्ठावीस०२ सव्वकाम०२ तीसइमं २ सव्वकाम०२ बत्तीसइमं २ सव्वकाम०२ चोत्तीसइमं २ सव्वकाम०२ चोत्तीसंछट्ठाई करेति २ सव्वकामगु०२ चोत्तीसं क० २ सव्वकाम० २ बत्तीसं क० २ सव्वकाम०२ तीसं क०२ सव्वकाम० २ अट्ठावीसं २ सव्वकाम०२ छव्वीसं २ सव्वकाम०२ चउवीसं २ सव्वका० २ बावीसं २ सव्वका०२ वीसं क०२ सव्वकाम०२ अट्ठारसं२ सव्वकाम०२ सोलसमंकरेति २ सव्व०२ चौदसमं२ सव्वका० २ बारसमं २ सव्व०२ दसमं २ सव्व०२ अट्ठमं २ सव्व २ छटुं २ सव्व०२ चउत्थं २ सव्वकाम० २ अट्ठछट्ठाइंक०२ सव्वका०२ अट्ठमं करेति २ सव्वकाम०२ अट्ठावी०२ सव्व०२ चउत्थं २ सव्वकाम०। एवंखलु एसारयणावलीए तवोकम्मस्स पढमा परिवाडी एगेणं संवच्छरेणं तिहिं मासेहिं बावीसाए य अहोरत्तेहिं अहासत्ता जाव आराहिया भवति, तदानंतरं च णं दोच्चाए परिवाडीए चउत्थं करेति विगतिवज्जं पारेति २ छठें करेति २ विगतिवजं पारेति एवं जहा पढमाएवि नवरं सव्वपारणते विगतिवजं पारेति जावआराहिया भवति, तयाणंतरंचणंतच्चाए परिवाडीए चउत्थं करेति चउत्थंकरेत्ता अलेवाडं पारेति सेसंतहेव, एवंचउत्था परिवाडी नवरंसव्वपारणतेआयंबिलं पारेति सेसं तं चेव, वृ. अष्टमे तु किमपि लिख्यते-‘रयणावलि'त्ति रत्नावली-आभरणविशेषः रत्नावलीव रत्नावली, यथा हि रत्नावली उभयत आदिसूक्ष्मस्थूलस्थूलतरविभागकाहलिकाख्यसौव वयवद्वययुक्ता भवति, पुनर्मध्यदेशे स्थूलविशिष्टमण्डलङ्क ता च भवति, एवं यत्तपः पट्टादावुपदय॑मानमिममाकारं धारयति तद्रनावलीत्युच्यते, तत्र चतुर्थमेकेनोपवासेन षष्ठं द्वाभ्यामष्टमंत्रिभिः, ततोऽष्टौ षष्ठानि, तानि च स्थापनायां चत्वारि २ कृत्वा पङ्कितद्वयेनस्थाप्यन्ते अथवा पङ्कितत्रयेण नव कोष्ठकान् कृत्वा मध्यकोष्ठेशून्यंविधाय शेषेस्वष्टास्वष्ट षष्टानिरचनीयानि, ततश्चतुर्थादिचतुस्त्रिंशत्तमपर्यन्तं, चतुस्त्रिंशत्तमंचषोडशभिरुपवासैः,ततो रत्नावलीमध्यभाग Page #347 -------------------------------------------------------------------------- ________________ ३४४ अन्तकृद्दशाङ्ग सूत्रम् ८ /१/४८ कल्पनया चतुस्त्रिंशत्षष्ठानि एतेषां स्थूलमणितया कल्पितत्वात्, एतानि चोत्तराधर्येण द्वे त्रीणि चत्वारि पञ्च षट्पञ्च चत्वारि त्रीणि द्वे च स्थापनीयानि, अथवाऽष्टाभिः षङ्भिश्च रेखाभिः पञ्चत्रिंशकोष्ठकान् विधाय मध्ये शून्यं कृत्वा शेषेषु चतुस्त्रिंशत्षष्ठानि स्थापनीयानीति, एवं चतुस्त्रिंशत्तमादीनि चतुर्थान्तानि पुनप्यष्ट च षष्ठानि, स्थापना त्वेषां पूर्ववत्, पुनरप्यष्टमषष्ठचतुर्थानीति, प्रथमायां परिपाट्यआं सर्वकामगुणितं पारयति, तत्र सर्वे कामगुणा - अभिलषणीया रसादिगुणाः सञ्जाता यस्मिन् तत्तथा सर्वरसोपेतमित्यर्थः, भोजनमिति गम्यते, पारणकसङ्ग्रहगाथा'पढमंसि सव्वकामं पारणयं बितियते विगतिवज्जं । ततियंमि अलेवाडं आयंबिलमो चउत्थंमि ।।' मू. (४९) वृ. पारणक इति गम्यते, वाचनान्तरे - “पढमंमि सव्वगुणिए पारणक”मिति दश्यते । मू. (५०) तते णं सा काली अज्जा रयणावलीतवोकम्मं पंचहिं संवच्छरेहिं दोहि य मासेहिं अट्ठावीसाए य दिवसेहिं अहासुत्तं जाव आराहेत्ता जेणेव अज्जचंदना अज्जा तेणेव उवा० २ अज्जचंदनं अजं वंदति नम॑सति २ बहूहिं चउत्थ जाव अप्पाणं भावेमाणी विहरति, adi साली अज्जा तेणं ओरालेणं जाव धमणिसंतया जाया यावि होत्था से जहा इंगाल० जाव सुहुहुयासणे इव भासरासिपलिच्छण्णा तवेणं तेएणं तवतेयसिरीए अतीव उवसोभेमाणी चिट्ठति, तते णं तीसे कालीए अज्जा अन्नदा कदाइ पुव्वरत्तावरत्तकाले अयं अब्भत्थिते जहा खंदयस्स चिंता जहा जाव अत्थि उट्ठा० ५ ताव ताव मे सेयं कल्लं० जाव जलंते० अज्जचंदनं अज्जं आपुच्छित्ता अज्जचंदणाए अजाए अब्भणुन्नायाए समाणीए संलेहणाझूसणा भत्तपाणपडि० कालं अणवकंख० विहरेत्तएत्तिकट्टु एवं संपेहेति २ कल्लं जेणेव अजचंदना अज्जा तेणेव उ० २ अजचंदनं वंदति नम॑सति एवं व० - इच्छामि णं अज्जो ! तुब्भेहिं अब्भणुण्णाता समाणी संलेह० जाव विहरेत्तते, अहासुहं०, काली अज्जा अज्जचंदनाते अब्भणुण्णाता समाणी संलेहणाझूसिया जाव विहरति, सा काली अज्जा अज्जचंदनाए अंतिते सामाइयमाइयाई एक्कारस अंगाई अहिजित्ता बहुपडिपुन्नाइं अट्ठ संवच्छराई सामण्णपरियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सट्ठि भत्तातिं अणसणाते छेदेत्ता जस्साए कीरति जाव चरिमुस्सासनीसासेहिं सिद्धा ५, निक्खेवो अज्झयणं । वृ. 'ओरालेण' मिह यावत्करणादिदं दृश्यं - 'पयत्तेण पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उत्तमेणं उदारेणं तवोकम्मेणं सुक्का भुक्खा निम्मंसा अट्ठिचम्मावणद्धा किडिविडियभूया किसणा धमणिसंतया जाया यावि होत्था, जीवंजीवेणं गच्छइ जीवंजीवेणं चिट्ठति भासं भासतीति गिलाइ भासं भासिस्सामित्ति गिलाति से जहा नामए-कट्ठसगडियाई वा पत्तसगडियाइ वा इंगालसगडियाइ वा उण्हे दिन्ना सुक्का समाणी ससद्दं गच्छति ससद्दं चिट्ठति एवामेव कालीवि अज्जा ससद्दं गच्छति ससद्दं चिट्ठति उवचिय तवेणं तेएणं अवचिया मंससोणिएणं हुयासणेव भासरासिपडिच्छन्ने तवेणं तेएणं तवतेयसिरीए अईव २ उवसोभेमाणी २ चिट्ठइ' त्ति, इह तपोविशेषणशब्दा एकार्थाः, अर्थभेदविवक्षायां तु प्रथमज्ञातविवरणासारेण ज्ञेयाः । जीवंजीवेनेति जीवबलेन न शरीरबलेनेत्यर्थः । वर्ग:- ८, अध्ययनं : १ - समाप्तम् Page #348 -------------------------------------------------------------------------- ________________ वर्ग:-८, अध्ययनं-२ ३४५ - वर्ग:-८, अध्ययनं-२:मू. (५१) तेणं का०२ चंपानामं नगरी पुन्नभद्दे चेतिते कोणिए राया, तत्थणं सेणियस्स रन्नो भज्जा कोणियस्सरण्णो चुल्लमाउया सुकालीनाम देवी होत्था जहा काली तहा सुकालीवि निक्खंता जाव बहूहिं चउत्थंजाव भावे० विहरति, त० सा सुकाली अजा अन्नया कयाइ जेणेव अज्जचंदना अज्जा जाव इच्छामि णं अजो! तुब्भेहिं अब्भणुन्नाता समाणी कणगावलीतवोकम्मं उवसंपज्जित्ताणं विहरेत्तते, एवंजहा रयलावली तहाकणगावलीवि, नवरंतिसुठाणेसुअट्ठमाइंकरेतिजहारयणावलीए छट्ठाई एक्काए परिवाडीए संवच्छरो पंच मासा बारस य अहोरत्ता चउण्हं पंच वरिसा नव मासा अट्ठारस दिवसा सेसं तहेव, नव वासा परियातो जाव सिद्धा। वृ. 'कणगावलि'त्ति कनकमयमणिकरूप आभरणविशेषः । वर्गः-८ अध्ययनं-२ समाप्तम् -वर्ग:-८ अध्ययनं-३:मू. (५२) एवमहाकालीवि, नवरंखुड्डागंसीहनिक्कीलियंतवोकम्मउवसंपजित्ताणंविहरति, तं०-- चउत्थं करेति २ सव्वकामगुणियं पारेति पारेत्ता छठं करेति २ सव्वकाम०२ चउत्थंक० २ सव्वका०२ अट्ठमंक०२ सव्वका०२ छटुंक०२ सम्बका०२ दसमं२ सव्व०२ अट्ठमं२ सबका०२ दुवालसं २ सव्व०२ दसमं २ सव्वका० २ चोद्दसं २ सव्वकाम० २ बारसमं २ सव्वका०२ सोलस० सव्व०२ चोदसं२ सव्व का०२ अट्ठारसं०२ सव्वकाम०२ सोलसमं२ सव्वका०२ वीस०२ सव्व०२ अट्ठार०२ सव्व०२ वीसइ०२ सव्व०२ सोलसमं २ सव्व० २ अट्ठार०२ सव्वका०२ चोद्दस २ सव्व २ सोलस २ सव्व २ बारस २ सव्व २ चोद्दस २ सव्व २ दसमं२ सव्वका०२ बारसमं२ सव्वकाम०२ अट्ठम २ सव्व०२ दसम २ सव्वका०२ छ8 क०२ सव्व० २ अट्ठमं०२ सव्व०२ चउत्थं २ सव्व०२ छ8 क० २ सव्वकाम० २ चउत्थं २ तहेव चत्तारि परिवाडीओ, एक्काएपरिवाडीएछम्मासा सत्तय दिवसा, चउण्हं दो वरिसा अट्ठावीसा य दिवसा जाव सिद्धा। वृ. 'खुड्डागं सीहनिक्कीलिय'ति वक्ष्यमाणमहदपेक्षया क्षुल्लकं-हस्वं सिंहस्य निष्क्रीडितं-विहृतं गमनमित्यर्थः सिंहनिष्क्रीडितं तदिव यत्तपस्तत्सिंहनिष्क्रीडितमुच्यते, सिंहो हि गच्छन् गत्वा २ अतिक्रान्तदेशमवलोकयति एवं यत्रतपसि अतिक्रान्तं तपोविशेषं पुनः पुनरासेव्यागेतनं तत्तत् प्रकरोति तत्सिंहनिष्क्रीडितमिति, इह च एकद्वयादय उपवासाश्चतुर्थषष्ठादिशब्दवाच्याः, एतस्य चरचनैवं भवति एकादयो नवान्ताःक्रमेण स्थाप्यन्ते, पुनरपि प्रत्यागत्य नवादय एकान्तास्ततश्च द्वयादीनां नवान्तानामग्ने प्रत्येकमेकादयोऽष्टान्ताः स्थाप्यन्ते, ततो नवाद्येकान्तप्रत्यागतपङ्कतयांअष्टादीनां द्वयन्तानामादौ सप्तादय एकान्ताःस्थाप्यन्त इति, दिनसङ्ख्या चैवम्-इह द्वे नवकसङ्कलने तत एका ४५ । पुनः ४५ । अन्त्या चाष्ट सङ्कलना ३६ । अपरा च Page #349 -------------------------------------------------------------------------- ________________ ३४६ अन्तकृद्दशाङ्ग सूत्रम् ८/३/५२ सप्तसङ्कलनाः२८। तथापारणकानि ३३। तदेवंसर्वसङ्ख्या १८७।एतेचैवंषण्मासाः सप्तदिनाधिका भवन्ति, एतेषु च चतुर्गुणितेषु द्वे वर्षे अष्टाविंशतिदिनाधिके भवतः। वर्गः-८ अध्ययनं -३ समाप्तम् -:वर्ग:-८ अध्ययनं-४:मू. (५३) एवं कण्हावि नवरं महालयं सीहनिक्कीलियं तवोकम्मं जहेव खुड्डागं नवरं चोत्तीसइमं जाव नेयव्वं तहेव ऊसारेयव्वं, एकाए वरिसं छम्मासा अट्ठारस य दिवसा, चउण्हं छव्वरिसा दो मासा बारस य अहोरत्ता, सेसं जहा कालीए जाव सिद्धा। .एवंमहासिंहनिष्क्रीडितमपि, नवरमेकादयःषोडशान्ताःषोडशादयश्चैकान्ताःस्थाप्यन्ते, ततश्चद्वयादीनांषोडशान्तानामग्नेप्रत्येकमेकादयः पञ्चदशान्ताः षोडशादिषुत्वेकान्तेषुपञ्चदशादीनां द्वयन्तानामादौ प्रत्येकं चतुर्दशादयः एकान्ताः स्थाप्यन्ते, दिनमानं त्वेवम्-इह षोडशसङ्कलनाद्वयं १३६ पञ्चदशसङ्कलना १२० चतुर्दशसङ्कलना १०५ पारणकानि ६१ सर्वाग्रं ५५८ । वर्गः-८ अध्ययनं-४ समाप्तम् -वर्ग:-८, अध्ययनं-५:मू. (५४) एवं सुकण्हावि नवरं सत्तसत्तमियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति, पढमे सत्तए एक्कक्कं भोयणस्स दतिं पडिगाहेति एक्कक्कं पाणयस्स, दोच्चे सत्तए दो दो भोयणस्स दो दो पाणयस्स पडिगाहेति, तच्चे सत्तते तिनि भोयणस्स तिन्नि पाणयस्स च० पं० छ० सत्तमे सत्तते सत्त दत्तीतो भोयणस्स पडिग्गाहेति सत्त पाणयस्स, एवं खलु एयं सत्तसत्तमियं भिक्खुपडिमं एगूणपन्नातेरातिदिएहिंएगेणयछनउएणंभिक्खासतेणंअहासुत्ताजावआराहेत्ताजेणेवअज्जचंदना अज्जा तेणेव उवागया अजचंदनं अज्जं वं० न०२ एवं व० इच्छामिणंअजातो! तुबेहि अब्मणुण्णाता समाणीअट्टमियंभिक्खुपडिमंउवसंपजित्ताणं विहरेत्तते, अहासुहं, तते णं सा सुकण्हा अजा अजचंदनाए अब्भणुण्णाया समाणी अहमियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति, पढमे अट्ठए एक्केकं भोयणस्स दत्तिं पडि० एक्कक्कं पाणगस्स जाव अट्ठमे अट्ठए अट्ठ भोयणस्स पडिगाहेतिअट्ठ पाणगस्स, एवं खलु एयं अट्ठमियंभिक्खुपडिमंचउसट्ठीए रातिदिएहिं दोहि य अट्ठासीतेहिं भिक्खासतेहिं अहाजाव नवनवमियंभिक्खुपडिमंउवसंपज्जित्ताणं विहरति, पढमे नवए एक्ककं भोयणस्स दत्तिं पडि० एक्कक्कं पाणयस्स जाव नवमे नवए नव नव द० भो० पडि० नव २ पाणयस्स, एवं खलु नवनवमियं भिक्षुपडिमं एकासीतीराइंदिएहिं चउहिं पंचोत्तरेहिं भिक्खासतेहिं अहासुत्ता०, दसदसमियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरति, पढमे दसते एकेकं भोय० पडि० एककं पाण० जाव दसमे दसए दस २ भो० दत्ती पडिग्गाहे० दस २ पाणस्स०, एवंखलु एवंदसदसमियंभिक्खुपडिमएक्केणंराइंदियसतेणंअद्धछटेहिं भिक्खासतेहिं अहासुत्तं जाव आराहेति २ बहूहिं चउत्थ जाव मासद्धमासविविहतवोकम्मेहिं अप्पाणं भावेमाणी विहरति, तएणं सा सुकण्हा अज्जा तेणं ओरालेणं जाव सिद्धा निक्खेवो अज्झयणा वर्गः८-अध्ययनं-५ समाप्तम् Page #350 -------------------------------------------------------------------------- ________________ वर्ग:-८, अध्ययनं-६ ३४७ -:वर्ग:८, अध्ययनं-६:मू. (५५) एवं महाकण्हावि नवरं खुड्डागं सव्वओभदं पडिमं उवसंपज्जित्ताणं विहरति, चउत्थंकरेति २ सव्वकामगुणियंपारेति सव्वकामगुणियंपारेत्ताछट्टकरेतिछटुंकरेत्ता सव्वकाम० २ अट्ठमं२ सव्वका०२ दसमं२ सव्वका०२ दुवालसमं२ सव्व०२ अट्ठमं२ सव्वका २ दसमं २ सव्वका०२ दुवाल० २ सव्व०२ चउत्थं २ सव्वका०२ छ8 २ सव्वकाम०२ दुवालसं २ सव्व०२ चउत्थं २ सव्व०२ छटुं २ सव्वकाम०२ अट्ठमं २ सव्वका०२ दसमं२ सव्वकाम०२ छटुं२ सव्व०२ अट्ठमंकरेति २ सव्वका०२ दसमं २ सव्व०२ दुवालसमं २ सव्वका०२ चउत्थं २ सव्वका०२ दसमं २ सव्व०२ दुवाल०२ सव्वकाम०२ चउत्थं २ सव्व०२ छटुं२ सव्वकाम०२ अट्ठमं२ सव्वकाम०२ एवं खलु एवं खुड्डागसव्वतोभद्दस्स तवोकम्मस्स पढमं परिवाडि तिहिं मासेहिं दसहिं दिवसेहिं अहासुत्तंजाव आराहेत्तादोच्चाए परिवाडीए चउत्थं करेति २ विगतिवजं पारेति २ जहा रयणावलीए तहा एत्थवि चत्तारि परिवाडीतो पारणा तहेव, चउण्हं कालो संवच्छरोमासो दस य दिवसा सेसं तहेव जाव सिद्धा निक्खेवो अज्झयणं। वृ. 'खुड्डियं सव्वओभदं पडिम'ति क्षुद्रिका-महत्यपेक्षया सर्वतः सर्वासु दिक्षु विदिक्षुच भद्रा-समसङ्खयेति सर्वतोभद्रा, तथाहि - एकादीनां पञ्चान्तानामङ्कानां सर्वतोभावात् पञ्चदश पञ्चदश सर्वत्र तस्यां जायन्त इति, स्थापनोपायगाथा॥१॥ “एगाई पंचंते ठविउं मज्झंतु आइमणुपंति । सेसे कमसो ठविउं जाणह लहुसव्वओभदं ॥” इति तपोदिनानीह पञ्चसप्ततिः, पारणकदिनानितुपञ्चविंशतिरिति, सर्वाणिदिनानि शतमेकस्यां परिपाट्यां, चतसृषु त्वेतदेव चतुर्गुणम्। वर्गः-८-अध्ययनं-६ समाप्तम् -वर्ग:-८, अध्ययनं-७:मू. (५६) एवं वीरकण्हावि नवरं महालयं सव्वतोभदं तवोकम्मं उवसंप० विहरति, तंजहा-चउत्थं करेति २ सव्वकामगुणियं पारेति २ छठें करेति २ सव्वका०२ अट्ठमं करेति २ सव्व०२ दसमं सव्वका०२ दुवालसमं२ सव्व०२ चोद्दस २ सव्व०२ सोलसमं२ सव्वकाम० २ दसमं २ स०२ दुवाल २ सव्व०२ चउदसं२ सव्व०२ सोलसं२ सव्व०२ चउत्थं २ सव्बं० २ छटुं २ सव्व०२ अट्ठमं२ सव्व०२ सोलसं२ सव्व०२ चउत्थं २ सव्व०२ छटुं २ सव्व०२ अट्ठमं २ सव्व०२ दसमं २ सव्व०२ दुवाल०२ सव्व०२ चोद्दस० २ सव्व०२ अट्ठमं२ सव्व०२ दसमंकरेइ २ सव्व०२ दुवालसं २ सव्व०२ चोद्दसमं २ सव्व०२ सोलसमं २ सव्व०२ चउत्थं २ सव्व०२ छ8 २ सव्व०२ चोद्दस० २ सव्व०२ सोलसमंक०२ सव्व०२ चउत्थंक०२सव्व०२छटुंक०२ अट्ठमं२ सव्व०२ दसमं२ सव्व० २ दुवाल०२ सव्व०२ छटुं२ सव्वका०२ अट्ठमं२ सव्वकाम०२ दसमं२ सव्व०२ दुवाल० २ सव्व० २ चोद्दसमं २ सव्व० २ सोलसमं० सव्व०२ चउत्थं २ सव्वकाम० २ दुवाल०२ सव्वकाम०२ चोद्दसमं २ सव्व०२ सोलसमं २ सव्वकाम०२ चउत्थं २ सव्व०२ छटुं २ सव्व० Page #351 -------------------------------------------------------------------------- ________________ ३४८ अन्तकृद्दशाङ्ग सूत्रम् ८/७/५६ २ अट्ठमं २ सव्वकाम०२ दसमं २ एक्केक्काए लयाए अट्ठ मासा पंच य दिवसा चउण्हं दो वासा अट्ठ मासा वीसंदिवसा सेसंतहेव जाव सिद्धा। वृ.एवं महासर्वतोभद्राऽपि, नवरमेकादयः सप्तान्ता उपवासास्तस्यां, स्तापनोपायगाथा॥१॥ “एगाती सत्तंते ठविउं मज्झंतु आइमणुपंतिं । सेसे कमसो ठविउं जाण महासव्वओभई ॥" इह षन्नवतिशतं तपोदिनानां एकोनपञ्चाशच्च पारणकदिनानि ततोऽस्यां द्वे शते पञ्चचत्वारिंशदधिके दिनानां भवति, इत्येवमेकस्यां परिपाट्यां, चतसृषु त्वेतदेव चतुर्गुणमिति। वर्ग:-८ अध्ययन-७ समाप्तानि -वर्ग:-८, अध्ययनं-८:मू. (५७) एवं रामकण्हाविनवरं भद्दोत्तरपडिमंउवसंपज्जित्ताणं विहरतितं०-दुवालसमं करेति २ सव्वकाम०२ चोदसमं २ सव्व०२ सोलसमं २ सव्व०२ अट्ठार २ सव्व०२ वीसइमं २ सव्व०२ सोलसमं२ सव्वकाम०२ अट्ठार २ सव्वकाम०२ वीसइमं २ सव्व०२ दुवालसमं २ सव्वकाम० २ चोद्दसमं २ सव्व०२ वीसतिमं २ सव्व०२ दुवालसं २ सव्व०२ चोद्दसमं २ सव्वकाम०२ सोलसमं २ सव्व०२ अट्ठारसं २ सव्व०२ चोद्दसमं २ सव्व० २ सोलसमं सव्वकाम०२ अट्ठारसमं २ सव्व०२ वीसइमं २ सव्वकाम० २ दुवालसमं २ सव्व० २ अट्ठारसमं २ सव्वकाम०२ वीसतिमं २ सव्वकाम०२ दुवालसमं २ सव्व०२ चोद्दसमं २ सव्व०२ सोलसमं, एक्काये कालो छम्मासा वीस य दिवसा, चउण्हं कालो दो वरिसा दो मासा वीस य दिवसा, सेसं तहेव जहा काली जाव सिद्धा। वृ.भद्रोत्तरप्रतिमायाः स्थापनोपायगाथेयं॥१॥ “पंचादी य नवंते ठविउ मज्झंतु आदिमणुपति। सेसे कमसो ठविउं जाण भद्दोत्तरं खु९॥" । इह पञ्चसप्तत्यधिकं शतं तपोदिनानां पञ्चविंशतिस्तु पारणकदिनानां, एवं शतद्वयं द्विनानामेकस्यां परिपाट्यां भवति, तच्चतुष्टये त्वतदेव चतुर्गुणमिति।वाचनान्तरे प्रतिमात्रयस्य लक्षणगाथा उपलभ्यन्ते, यथा० ॥१॥ “आई दोण्ह चतुत्थं आई भद्दोत्तराए बारसमं । बारसमं सोलसमं वीसतिमंचेव चरिमाइं॥" आदिः-प्रथमंतपः द्वयोः-क्षुद्रसर्वतोभद्रमहासर्वतोभद्रयोः प्रतिमयोश्चतुर्थं-एकोपवासः, तथा आदिः-आद्यं तपो भद्रोत्तरायां-तृतीयप्रतिमायां द्वादशं-उपवासपञ्चकं, ततः क्रमेण द्वादशं उपवासपञ्चकंषोडशं-उपवाससप्तकं विंशतितमंचैव-उपवासनवकम्, एवंचचरमानि सर्वान्तिमतपांसि शेषाणि तुक्रमेण स्थाप्यन्त इति तपयेऽपि प्रथमपङ्कितरचनेति । -अथ द्वितीयादिपङ्कितरचनार्थमाह॥१॥ “पढमंतइयं तो जाव चरिमयं ऊणमाई उ पूरे । पंच य परिवाडीओ खुडगभद्दुत्तराए य॥" । प्रथमपङ्कतौ 'तइयंति तृतीयमङ्कतं पढम-द्वितीयपङ्किततरचनायां प्रथम स्थापयेत्, सच क्षुद्रसर्वतोभद्रायां त्रिको भवति, भद्रोत्तरायांतु सप्तकः, 'तो'ति ततोऽनन्तरं क्रमेणोत्तरान् Page #352 -------------------------------------------------------------------------- ________________ ३४९ वर्ग:-८, अध्ययन-८ स्थापयेद्यावच्चरमं, सच सर्वतोभद्रायांचतुष्ककानन्तरः पञ्चकोभवति, भद्रोत्तरायांत्वष्टकानन्तरो नवक इति, ततश्चरमानन्तरं यदूनं कोष्ठकाज्जातं तदादितः-एककादेशरारभ्य पूरयेदिति, एवं चरमात्परत एकको द्विकश्च सर्वतोभद्रायां, इतरस्यांतुपञ्चकः षट्कश्चेति द्वितीयपङ्कितस्थापना, एवमेवोपरितन्यपेक्षयाऽधनस्तनी इत्येवं सर्वाः पञ्च परिपाट्यः-पङ्क्तयो रचनीयाः 'खुड'त्ति क्षुद्रकसर्वतोभद्रायां भद्रोत्तरायांचेति, गाथार्थश्चायं प्रागुक्तयत्रकादवसेय इति। अथ महासर्वतोभद्राया द्वितीयादिपङ्कितरचनार्थमाह॥१॥ “पढमंतु चउत्थं जाव चरिमयं ऊणमाइउं पूरे। सत्तय परिवाडीओ महालए सव्वओभद्दे ॥" महासर्वतोभद्रायां द्वितीयायपङ्कतौकर्तव्यतायांप्रथमं आदौचतुर्थ-प्रथमपङ्कयपेक्षया चतुर्थस्थानवर्त्तिनं, यथा प्रथमपङ्कतौ चतुष्ककस्ततः क्रमेणान्यानवस्तापय यावच्चरमं यथा सप्तकस्ततोऽनन्तरंयदूनं पङ्कतेस्तदादितः पूरयेत्, एवंचसप्तपरिपाट्यः-पङ्कयः पूरयितव्याः 'महालये'त्ति महति सर्वतोभद्रे-सर्वतोभद्रप्रतिमायामिति ॥ वर्गः-८-अध्ययनं- ८ समाप्तम् -:वर्ग-८ अध्ययनं-९:मू. (५८) एवं पितुसेणकण्हावि नवरं मुत्तावलीतवोकम्मं उवसंपज्जित्ताणं विहरति, तं०-चउत्थं करेति २ सववं०२ छठे २ सव्व०२ चउत्थं २ सव्व०२ अट्ठमं २ सव्व०२ चउत्थं २ सव्वका०२ दसमं २ सव्व०२ चउत्थं २ सव्व०२ दुवाल०२ सव्व०२ चउत्थं २ सव्व०२ चोद्दसमं २ सव्व०२ चउत्थं २ सव्व०२ सोलसमं २ सव्व०२ चउत्थं २ सव्व०२ अट्ठारसं २ सव्वकाम०२ चउत्थं २ सव्वकाम०२ वीसतिमं२ सव्व०२ चउत्थं २ सव्व०२ बावीसइमं२ सव्वकाम०२ छव्वीसइमं२ सव्वकाम०२ चउत्थं २ सव्वकाम०२ अट्ठावीसं२ सव्वकाम०२ चउत्थं २ सव्वकाम०२ तीसइमर सव्वकाम०२ चउत्थं२ सव्वकाम०२ बत्तीसइमर सब्बकाम० २ चउत्थं २ सव्वकाम०२ चोत्तीसइमं २ करेति, एवं तहेव ओसारेति जाव चउत्यं करेति चउत्थं करेत्ता सव्वकामगुणियं पारेति, एक्काए कालो एक्कारस मासा पनरस य दिवसा चउण्हं तिण्णि वरिसा दस य मासा सेसं जाव सिद्धा। वृ.मुक्तावली सुज्ञानैव, नवरंतस्यांचतुर्थंततःषष्ठादीनि चतुर्शित्तमपर्यन्तानिचतुर्थभक्तान्तरितानिततश्चतुर्थंततःप्रत्यावृत्त्या द्वात्रिंशत्तमादीनिषष्ठान्तानिचतुर्थभक्तान्तरितानिततश्चतुर्थं च करोति, एवं चेयं तपसि इयप्रमाणा भवति-षोडशसङ्कलनादिनाः १३६ पञ्चदशसङ्कलना च १२० चतुर्थानि २८ पारणकानि ५९, एषां च मीलनेन मासाः ११ दिनानि १३ भवन्ति, सूत्रे तु दिनानि १५ दृश्यन्ते तत्तु नावगम्यत इति । वर्गः-८- अध्ययनं-९- समाप्तम् -वर्गः-८ अध्ययनं-१०:मू. (५९) एवंमहासेणकण्हावि, नवरंआयंबिलवड्डमाणंतवोकम्मंउवसंपज्जित्ताणंविहरति, तंजहा- आयंबिलं करेति २ चउत्थं करेति २ बे आयंबिलाइं करेति २ चउत्थं करेति २ तिन्नि आयंबिलाइंकरेतिर चउत्थंकरेतिर चत्तारिआयंबिलाइंकरेति २ चउत्थंकरेति २ पंच आयंबिलाई Page #353 -------------------------------------------------------------------------- ________________ ३५० अन्तकृद्दशाङ्ग सूत्रम् ८/१०/५९ करेति २ चउत्थं करेति २ छ आयंबिलाई करेति २ चउत्थं करेति २ एवं एकोत्तरियाए वड्डीए आयंबिलाइंवडंति चउत्थंतरियाईजाव आयंबिलसयं करेति २ चउत्थं करेति, तते णं सा महासेनकण्हा अजा आयंबिलवड्डमाणं तवोकम्मं चोहसहिं वासेहिं तिहि य मासेहिं वीसहियअहोरत्तेहिं अहासुतंजाव सम्मकाएणं फासेतिजाव आराहेत्ताजेणेव अजचंदना अज्जा तेणेव उवा० वं० न० वंदित्ता नमंसित्ता बहूहिं चउत्थेहिं जाव भावेमाणी विहरति, तते णं सा महासेणकण्हा अजा तेणं ओरलेणं जाव उवसोभेमाणी चिट्ठइ, तए णं तीसे महासेनकण्हाए अजाए अन्नया कयाति पुव्वरत्तावरत्तकाले चिंता जहा खंदयस्स जाव अजचंदनं पुच्छइ जावसंलेहणा, कालं अणवकंखमाणी विहरति, त० सा महसेणकण्हा अज्जा अज्जचंदनाए अजाए अं० सामाइयाति एक्कारस अंगाई अहिजित्ता बहुपडिपुन्नातिं सत्तरस वासातिं परियायं पालइत्ता मासियाए संलेहणाए अप्पाणं झूसेत्ता सहिँ भत्ताई अणसणाए छेदेत्ता जस्सहाए कीरइ जावतमटुंआराहेति चरिमउस्सासणीसासेहिं सिद्धा बुद्धा। मू. (६०) अट्ठ य वासा आदी एक्कोत्तरियाए जाव सत्तरस । एसो खलु परिताओ सेणियभजाण नायव्यो। वृ.अथानन्तरोदितानांकाल्यादिसाध्वीनांपर्यायपरिमाणप्रतिपादनायाह-'अट्ठय'गाहा, अष्टच वर्षाण्यादिं कृत्वाएकोत्तरिकया-एकोत्तरतयाक्रमेण यावत् सप्तदशतावच्छ्रेणिकभार्याणां पर्याय इति ।। यदिह न व्याख्यातं तज्ञाताधर्मकथाविवरणादवसेयम् ॥ एवं च समाप्तमन्तकृद्दशाविवरणमिति ॥अनन्तरसपर्यये जिनवरोदिते शासने, यकेह समयानुगा गमनिका किल प्रोच्यते । गमान्तरमुपैति सा तदपि यरस्यां कृतावरूढगमशोधनं ननु विधीयतां सर्वतः। मू. (६१) एवं खलुजंबू! समणेणं भगवता महावीरेणं आदिगरेणंजाव संपत्तेणंअट्ठमस्स अंगस्स अंतगडदसाणं अयमढे पन्नत्ते। वर्गः-८ अध्ययनं-१० समाप्तम् वर्गः-८ समाप्तम् मू. (६२) अंतगडदसाणंअंगस्स एगोसुयखंधोअट्ठ वग्गा अट्ठसुचेवदिवसेसुउद्दिसिजंति, तत्थ पढमबितियवग्गे दस २ उद्देसगा तइयवग्गे तेरस उद्देसगा चउत्थपंचमवग्गे दस २ उद्देसया छट्टवग्गेसोलसउद्देसगासत्तमवग्गेतेरसउद्देसगाअट्ठमवग्गेदसउद्देसगासेसंजहानायाधम्मकहाणं मुनि दीपरत्न सागरेण संशोधिता सम्पादिता अन्तकृद्दसागसूत्रस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। ८ अष्टमं अगसूत्रं अन्तकृद्दसाङ्ग समाप्तम् Page #354 -------------------------------------------------------------------------- ________________ वर्ग:-१, अध्ययनं-१ नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः ९ अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं ( नवमं अङ्ग सूत्रम्) ३५१ (मूलसूत्रम्+अभयदेवसूरिविरचिता वृत्तिः) वर्ग:- 9 -: अध्ययनं - १ : वृ. अथानुत्तरोपपातिकदशासु किञ्चिद्वयाख्यायते - तत्रानुत्तरेषु - सर्वोत्तमेषु विमानविशेषेषूपपातो - जन्म अनुत्तरोपपातः स विद्यते येषां तेऽनुत्तरोपपातिकास्तव्प्रतिपादिका, दशा:दशाध्ययनप्रतिबद्धप्रथमवर्गयोगाद्दशाः -ग्रन्थविशेषोऽनुत्तरोपपातिकदशास्तासां च सम्बन्धसूत्रं तद्वयाख्यानं च ज्ञाताधर्मकथाप्रथमाध्ययनादवसेयं (शेषं सूत्रमपि कण्ठ्यं) मू. (१) तेणं कालेणं तेणं समएणं रायगिहे अजसुहम्मस्स समोसरणं परिसा निग्गया जाव जंबू पजुवासति ० एवं व० - जति णं भंते! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं अयमट्टे पन्नत्ते नवमस्स णं भंते ! अंगस्स अनुत्तरोववाइयदसाणं जाव संपत्तेणं के अट्ठे पन्नत्ते ?, तेणं- से सुधम्मे अनगारे जंबुं अनगारं एवं वयासी- एवं खलु जम्बू ! समणेणं जाव संपत्तेणं नवमस्स अंगस्स अनुत्तरोववाइयदसाणं तिन्नि वग्गा पन्नत्ता, जति णं भंते! समणेणं जाव संपत्तेणं नवमस्स अंगस्स अनुत्तरोववाइयदसाणं ततो वग्गा पन्नत्ता पढमस्स णं भंते ! वग्गस्स अनुत्तरोववाइयदसाणं कइ अज्झयणा पन्नत्ता ?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं अनुत्तरोववाइयदसाणं पढमस्स वग्गस्स दस अज्झयणा प०, तं० - जालि १ मयालि २ उवयालि ३ पुरिससेणे ४ य वारिसेणे ५ य दीहदंते ६ य लट्ठदंते ७ य वेहल्ले ८ वेहासे ९ अभये १० ति य कुमारे ।। जइ णं भंते ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स दस अज्झयणा पन्नत्ता पढमस्स णं भंते! अज्झयणस्स अनुत्तरोव० समणेणं जाव संपत्तेणं के अड्डे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नगरे रिद्धत्थिमियसमिद्धे गुणसिलए चेतिते सेणिए राया धारिणीदेवी सीहो सुमिणे जालीकुमारो जहा मेहो अट्टट्ठओ दाओ जाव उप्पिं पासा० विहरति, सामी समोसढे सेणिओ निग्गओ जहा मेहो तहा जालीवि निग्गतो तहेव निक्खंतो जहा मेहो, एक्कारस अंगाई अहिज्जति, गुणरयणं तवोकम्मं, एवं जा चेव खंदगवत्तव्वया सा चैव चिंतणा Page #355 -------------------------------------------------------------------------- ________________ ३५२ अनुत्तरोपपातिकदशाङ्गसूत्रम् १/१/१ आपुच्छणा थेरेहिं सद्धिं विपुलं तहेव दुरूहति, नवरं सोलस वासइं सामनपरियागं पाउणित्ता कालमासे कालं किच्चाउर्द्धचंदिम० सोहम्मीसाण जाव आरणचुए कप्पे नवयगेवेजे विमाणपत्थडे उड़े दूरं वीतिवतित्ता विजयविमाणे देवत्ताए उववन्ने, तते णं ते थेरा भग० जालिं अनगारं कालगयं जाणेत्ता परिनिव्वाणवत्तियं काउस्सग्गं करेंति २ पत्तचीवराइंगण्हंति तहेव ओयरंति जाव इमे से आयारभंडए, भंते ! त्ति भगवं गोयमे जाव एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी जालिनामं अनगारे पगति भद्दए से णं जाली अनगारे कालगते कहिं गते ? कहिं उववन्ने ?, एवं खलु गोयमा ! ममं अंतेवासी तहेव जधा खंदयस्स जाव काल० उड्डं चंदिम जाव विजए विमाणे देवत्ताए उववन्ने । जालिस्स णं भंते ! देवस्स केवतियं कालं ठिती पन्नत्ता?, गोयमा ! बत्तीसं सागरोवमाइं ठिती पन्नता । से णं भंते ! ताओ देवलोयाओ आउक्खएणं ३ कहिं गच्छिहिति २?, गोयमा ! महाविदेहे वासे सिज्झिहिति, ता एवं जंबू ! समणेणं जाव संपत्तेणं अनुत्तरोववाइयदसाणं पढमवग्गस्स पढमज्झयणस्स अयमढे पन्नत्ते । वर्गः १-अध्ययनं-१ समाप्तः -: वर्ग:-१ अध्ययनानि २...१०:मू. (२) एवं सेसाणविअट्ठण्हंभाणियब्वं, नवरंसत्तधारिणिसुआवेहल्लवेहासाचेल्लणाए, आइल्लाणं पंचण्हं सोलस वासातिं सामनपरियातो तिण्हं बारस वासातिं दोण्हं पंच वासाति, आइल्लाणं पंचण्हं आणुपुव्वीए उववायो विजये वेजयंते जयंते अपराजिते सव्वट्ठसिद्धे, दीहदंते सव्वट्ठसिद्धे, उक्कमेणं सेसा, अभओ विजए, सेसंजहा पढमे, अभयस्सणाणत्तं, रायगिहे नगरे सेणिए राया नंदा देवी माया सेसं तहेव, एवं खलु जंबू ! समणेणं जाव संपत्तेणं अनुत्तरोववाइयदसाणं पढमस्स वग्गस्स अयमढे पन्नत्ते। वर्ग:-१ समाप्तः (वर्ग:-२) अध्ययनानि-१...१३ मू. (३) जति णं भंते ! समणेणं जाव संपत्तेणं अनुत्तरोववाइयदसाणं पढमस्स वग्गस्स अयमढे पन्नत्ते दोच्चस्स णं भंते ! वग्गस्स अनुत्तरोववाइयदसाणं समणेणं जाव संपत्तेणं के अष्टे पत्रत्ते?, एवं खलु जंबू ! समणेणं जाव संपत्तेणं दोच्चस्स वग्गस्स अनुत्तरोववाइयदसाणं तेरस अज्झयणा पन्नत्ता, तं०मू. (1) - दीहसेने १ महासने २ लट्ठदंते य ३ गूढदंते य४। सुद्धदंते ५ हल्ले ६ दुमे७ दुमसेने ८ महादुमसेने य ९ आहिते ॥ मू. (५) सीहे य १० सीहसेने य ११ महासीहसेने य आहिते १२ । पुनसेने य १३ बोद्धब्वे तेरसमे होति अज्झयने । मू. (६) जति णं भंते ! समणेणं जाव संपत्तेणं अनुत्तरोववाइयदसाणं दोच्चस्स वग्गस्स Page #356 -------------------------------------------------------------------------- ________________ वर्ग:-२, अध्ययनं-१...१३ ३५३ तेरस अज्झयणा पं० दोच्चं० भंते ! वग्गस्स पढमज्झयणस्स सम० ३ जाव सं० के अटे पं०?, एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नगरे गुणसिलते चेतिते सेणिए राया धारिणी देवी सीहो सुमिणे जहा जाली तहा जम्मं बालत्तणं कलातो नवरं दीहसेने कुमारे सच्चेव वत्तव्वया जहा जालिस्स जाव अंतं काहिति, एवं तेरसवि रायगिहे सेणिओ पिता धारिणी माता तेरसण्हवि सोलसवासा परियातो, आनुपुव्वीए विजए दोनि वेजयंते दोन्नि जयंते दोनि अपराजिते दोन्नि, सेसा महादुमसेनमाती पंच सव्वट्ठसिद्धे, एवं खलु जंबू ! समणेणं० अनुत्तरोववाइयदसाणं दोच्चस्स वग्गस्स अयमढे पन्नत्ते, मासियाए संलेहणाए दोसुवि वग्गेसु वर्गः-२ समाप्तः (वर्ग:-३ ) -: अध्ययनं-१:मू. (७) जतिणंभंते! समणेणंजाव संपत्तेणं अणुत्तरो० दोच्चस्स वग्गस्स अयमढे पन्नत्ते तच्चस्सणंभंते ! वग्गस्स अणुत्तरोववाइयदसाणं सम० जाव सं० के अट्टे पं०?, एवं खलु जंबू! समणेणं अणुत्तरोववाइयदसाणं तच्चस्स वग्गस्स दस अज्झयणा पन्नत्ता, तंजहा धन्ने य सुनक्खत्ते, इसिदासे अ आहिते। पेल्लए रामपुत्ते य, चंदिमा पिट्ठिमाइया । पेढालपुत्ते अनगारे, नवमे पुट्टिले इय। वेहल्ले दसमे वुत्ते, इमेते दस आहिते ॥ मू. (१०) जति णं भंते ! सम० जाव सं० अनुत्तर० तबस्स वग्गस्स दस अज्झयणा पं० पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अड्डे पन्नते?, एवं खलु जंबू ! तेणं कालेणं २ कागंदी नामनगरी होत्था रिद्धस्थिमियसमिद्धा सहसंबवणे उज्जाणे सव्वोदुए जिअसत्तू राया, तत्थ णं कागंदीए नगरीए भद्दा नामं सत्यवाही परिवसइ अड्डा जाव अपरिभूआ, तीसेणंभदाए सत्यवाहीएपुत्तेधन्नेनामंदारए होत्थाअहीणजावसुरुवेपंचधातीपरिग्गहिते तं०-खीरधाती जहा महब्बले जाव बावत्तरि कलातो अहीए जाव अलंभोगसमत्थे जाते यावि होत्था, तते णं सा भद्दा सत्थवाही धन्नं दारयं उम्मुक्कबालभावं जाव भोगसमत्थं वावि जाणेत्ता बत्तीसं पासायवडिंसते कारेति अब्भुग्गतमूसिते जाव तेसिं मझेभवणं अणेगखंभसयसन्निविट्ठ जाव बत्तीसआए इब्भवरकन्नगाणं एगादिवसेणं पाणिं गेण्हावेति २ बत्तीसओ दाओ जाव उप्पिंपासाय० फुटुंतेहिं जाव विहरति, तेणं कालेणं २ समणे० समोसढे परिसा निग्गया, राया जहा कोणितो तहा जियसत्तू निग्गतो, ततेणं तस्स धन्नस्सतं महता जहा जमाली तहा निग्गतो, नवरं पायचारेणंजावजं नवरं अम्मयं भदं सत्थवाहिं आपुच्छामि, ततेणं अहं देवाणुप्पियाणं अंतिते जाव पव्वयामिजाव जहा 1723 Page #357 -------------------------------------------------------------------------- ________________ ३५४ अनुत्तरोपपातिकदशाङ्गसूत्रम् ३/१/१० जमाली तहा आपुच्छइ मुच्छिया वृत्तपडिवुत्तया जहा महब्बले जाव जाहे नो संचाएति जहा थावच्चापुत्तो जियसत्तुं आपुच्छति छत्तचामरातो० सयमेव जियसत्तू निक्खमणं करेति जहा थावच्चापुत्तस्स कण्हो जाव पव्वतिते० अनगारे जाते ईरियासमिते जाव बंभयारी, तते णं से धन्ने अनगारे जं चेव दिवसं मुंडे भवित्ता जाव पव्वतिते तं चेव दिवसं समणं भगवं महावीरं वंदति नमंसति २ एवं व०- इच्छामि णं भंते ! तुब्भेणं अब्भणुण्णाते समाणे जावज्जीवाएछटुंछट्टेणंअनिक्खित्तेणंआयंबिलपरिग्गहिएणंतवोकम्मेणंअप्पाणंभावेमाणेविहरेत्तते छहस्सवियणं पारणयंसि कप्पति आयंबिलं पडिग्गाहित्तते नो चेवणं अणायंबिलं तंपिय संसट्ठ नो चेवणं असंसहूं तंपिय णं उज्झियधम्मियं नो चेवणं अणुज्झियधम्मियं तंपिय जं अन्ने बहवे समणमाहणअतिहिकिवणवणीमगा नावकंखंति, ___अहासुहं देवाणुप्पिया! मा पडिबंधं०, तते णं से धन्ने अनगारे समणेणं भगवता महा० अब्मणुनाते समाणे हट्ट० जावजीवाए छठंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणे विहरति, तते णं से धन्ने अनगारे पढमछट्ठक्खमणपारणगंसि पढमाए पोरसीए सज्झायं करेति जहा गोतमसामी तहेव आपुच्छति जाव जेणेव कायंदी नगरी तेणेव उवा० २ कायंदीनगरीए उच्च० जाव अडमाणे आयंबिलं जाव नावकंखंति, ततेणं से धन्ने अनगारे ताए अब्भुजत्ताए पयययाए पयत्ताए पग्गहियाए एसणाए जति भत्तं लभति तो पाणं न लभति अह पाणं तो भत्तं न लभति, ततेण से धन्ने अनगारे अदीणे अविमणे अकलुसे अविसादी अपरितंतजोगीजयणघडणजोगचरित्ते अहापजत्तं समुदाणंपडिगाहेति २ काकंदीओणगरीतोपडिणिक्खमति जहागोतमे जाव पडिदंसेति, तते णं से धन्ने अनगारे समणेणं भग० अब्भणुनाते समाणे अमुच्छिते जाव अणज्झोववन्ने बिलमिव पन्नगभूतेणं अप्पाणेणं आहारं आहारेति २ संजमेणं तवसा० विहरति, समणे भगवं महावीरे अन्नया कयाइ ककंदीए नगरीतो सहसंबवणातो उजाणातो पडिनिक्खमति २ बहिया जणवयविहारं विहरति, ततेणं से धन्ने अनगारे समणस्स भ० महावीरस्स तहारूवाणं थेराणं अंतिते सामाइयमाइयाईएक्कारस अंगाई अहिज्जति संजमेणं तवसा अप्पाणं भादेमाणे विहरति, तते णं से धन्ने अनगारे तेणं ओरालेणं जहा खंदतो जाव सुहुय० चिट्ठति, धन्नस्स णं अणगारस्सपादाणं अयमेयास्वेतवरूवलावन्नेहोत्था, सेजहाणनमते सुक्कछल्लीति वा कट्ठपाउयाति वा जरग्गओवाहणाति वा, एवामेव धन्नस्स अनगारस्स पाया सुक्का निम्मंसा अहिचम्मछिरत्ताए पन्नायंतिणो चेवणं मंससोणियत्ताए, धन्नस्सणं अणगारस्स पायंगुलियाणं अयमेयारवे० से जहानामते कलसंगलियाति वा मुग्गसं० माससंगलियाति वा तरुणिया छिन्ना उण्हे दिन्ना सुक्का समाणी मिलायमाणी २ चिट्ठति, एवामेव धन्नस्स पायंगुलियातो सुक्कातो जाव सोणियत्ताते, धन्नस्स जंघाणं अयमेयारवे० से जहा- काकजंघाति वा कंकजंघाति वा ढेणियालियाजंघाति वाजाव नो सोणियत्ताए, धन्नस्स जाणूणं अयमेरुवे० से जहा० कालिपोरेति वा मयूरपोरेति वा ढेणियालियापोरेति वा एवं जाव सोणियत्ताए, धन्नस्स उरुस्स० जहा नामते Page #358 -------------------------------------------------------------------------- ________________ वर्ग:-३, अध्ययनं-9 ३५५ सामकरेल्लेति वा बोरीकरील्लेति वा सल्लति० सामलि० तरुणित उण्हे जाव चिट्ठति एवामेव धन्नस्स उरू जाव सोणियत्ताए, धन्नस्स कडिपत्तस्स इमेयारूवे० से जहा० उट्टपादेति वा जरग्गपादेति वा जाव सोणियत्ताए, धन्नस्स उदरभायणस्स इमे० से जहा० सुक्कदिएति वा भज्जणयकभल्लेति वा कट्टकोलंबएति वा, एवामेव उदरं सुक्कं, धन्न० पांसुलियकडयाणं इमे० से जहा० थासयावलीति वा पाणावलीति वा मुंडावलीति वा, धन्नस्स पिट्ठिकरंडयाणं अयमेयारूवे० से जहा० कन्नावलीति वा गोलावलीति वा वट्टयावलीति वा, एवामेव०, धन्नस्स उरकडयस्स अय० से जहा० चित्तकट्टरेति वा वियणपत्तेत्ति वा तालियंटपत्तेति वा एवामेव०, धन्नस्स बाहाणं० से जहानामते समिसंगलियाति वा वाहायासंगलियाति वा अगत्तियंसंगलियाति वा एवामेव०, धन्नस्स हत्थाणं० से जहा० सुक्कछगणियाति वा वडपत्तेति वा पलासपत्तेति वा, एवमेव०, धन्नस्स हत्थंगुलियाणं० से जहा - कलायसंगलियाति वा मुग्ग० मास० तरुणिया छिन्ना आयवे दिन्ना सुक्का समाणी एवामेव०, धन्नस्स गीवाए० से जहा० करगगीवाति वा कुंडियागीवाति वा उच्चट्ठवणतेति वा एवामेव०, धन्नस्स णं हणुआए से जहा - लाउयफलेति वा हकुवफलेति वा अंबगट्टियाति वा एवामेव०, धन्नस्स उट्ठाणं से जहा सुक्कजलोयाति वा सिलेसगुलियाति वा अलत्तगगुलियाति वा एवावमेव०, धण्णस्स जिब्भाए० से जहा० वडपत्तेइ वा पलासपत्तेइ वा सागपत्तेति वा एवामेव०, धन्नस्स नासाए० से जहा० अंबगपेसियाति वा अंबाडगपेसियाति वा मातुलुंगपेसियाति वा तरुणिया एवामेव०, धन्नस्स अच्छीणं से जहा वीणाछिड्डेति वा वद्धीसगछिड्डेति वा पाभातियतारिगा इवा एवामेव०, धन्नस्स कन्नाणं० से जहा - मूलाछल्लियाति वा वालुंक० कारेल्लयच्छल्लियाति वा एवामेव०, धन्नस्स सीसस्स से जहा० तरुणगलाउएति वा तरुणगए लालुयत्ति वा सिण्हालएति वा तरुणए जाव चिट्ठति एवामेव०, धन्नस्स अनगारस्स सीसं सुक्कंल लुक्खं णिम्मंसं अट्ठिचम्मच्छिरत्ताए पन्नयाति नो चेव णं मंससोणियत्ताए, एवं सव्वत्थ, नवरं उदरभायणकन्नजीहा उट्ठा एएसिं अट्ठी ण भन्नति चम्मच्छरत्ताए पन्नायइत्ति भन्नति, धनेणं अनगारे णं सुक्केणं भुक्खेणं पातजंघोरुणा विगतडिकरालेणं कडिकडाहेणं पिट्टमवस्सिएणं उदरभायणेणं जोइज्जमाणेहिं पांसुलिकडएहिं अक्खसुत्तमालाति वा गणिञ्जमालाति वा गणेज्ज्रमाणेहिं पिट्ठिकरंडगसंधीहिं गंगातरगंभूएणं उरकडगदेसभाएणं सुक्कसप्पसमाणाहिं बाहाहिं सिढिलकडालीविव चलंतेहि य अग्गहत्थेहिं कंपणवातिओविव वेवमाणीए सीसघडीए पव्वादवणकमले उब्भडघडामुहे उब्बुड्डणयणकोसे जीवं जीवेणं गच्छति जीवं जीवेणं चिट्ठति भासं भासिस्सामीति गिलाति ३ से जहा नामते इंगालसगडियाति वा जहा खंदओ तहा जाव हुयासणे इव भासरासिपलिच्छन्ने तवेणं तेएणं तवतेयसिरीए उवसोभेमाणे २ चिट्ठति । वृ. नवरं तृतीयवर्गे 'वृत्तपडिवुत्तय'त्ति प्रव्रज्याग्रहणश्रवणमूर्च्छितोत्थिताया मातुः पुत्रस्य चपरस्परंप्रव्रज्याग्रहणनिषेधनविषया तत्समर्थनविषया चोक्तिप्रत्युक्तिरित्यर्थः, महाबलो भगवत्यां थावच्चापुत्रः पञ्चमे ज्ञाताध्ययने Page #359 -------------------------------------------------------------------------- ________________ अनुत्तरोपपातिकदशाङ्गसूत्रम् ३ /१/१० तथा 'आयंबिलं 'ति शुद्धौदनादि, 'संसद्वं' ति संसृष्टहस्तादिना दीयमानं संसृष्टम् 'उज्झियधम्मियं तिउज्झितं - परित्यागः स एव धर्मः - पर्यायो यस्यास्ति तदुज्झितधर्मिकं 'समणे'त्यादि श्रमणो-निर्ग्रन्थादिः ब्रह्मणः - प्रतितः अतिथिः - भोजनकालोपस्थितः प्राघूर्णकः कृपणोदरिद्रः वनीपको–यावचकविशेष 'अब्भुज्जयाए 'त्ति अभ्युद्यताः - सुविहितास्तत्सम्बन्धित्वादेषणाऽभ्युद्यता तया 'पयययाएत्ति प्रयतया प्रकृष्टयत्नवत्या 'पयत्ताए 'त्ति प्रदत्तया गुरुभिरनुज्ञातयेत्यर्थः 'पग्गहियाए 'ति प्रगृहीतया प्रकर्षेणाभ्युपगतया ३५६ अदीनः अदीनाकारयुक्त इत्यर्थः 'अविमनाः' अविगतचित्ता अशून्यमना इत्यर्थः अकलुषः- क्रोधादिकालुष्यरहितत्वात् 'अविषादी' विषादवर्जितः 'अपरितंतयोगी' अविश्रान्तसमाधिः 'जयणघडणजोगचरित्ते त्ति यतनं प्राप्तेषु योगेषूद्यमकरणं घटनंच - अप्राप्तानां तेषां प्राप्त्यर्थं यत्नः यतनघटनप्रधाना योगाः - संयमव्यापारा मनःप्रभृतयो वा यत्र तत्तथा तदेवंभूतं चरित्रं यस्य स तथा 'अहापज्जत्तं 'त्ति यथापर्याप्तं यथालब्धमित्यर्थः ' समुदाणं 'ति भैक्ष्यं 'बिलमिवे' त्यादि, अस्यामर्थंः- यथा बिले पन्नगः पाश्वसंस्पर्शेनात्मानं प्रवेशयति तथाऽयमाहारं मुखेनासंस्पृशन्निव रागविरहितत्वादाहारयति - अभ्यवहरतीति, 'तवरूवलावण्णे' त्ति तपसा - करणभूतेन रूपस्य - आकारस्य लावण्यं - सौन्दर्यं तपोरूपलावण्यमूत् शुष्कछल्ली - शुष्कत्वक् काष्ठस्य सत्का पादुका काष्ठपादुका प्रतीता 'जरग्गतोवाहण' त्ति जरत्का-जरती जीर्णेत्यर्थः सा चासावुपानच्चेति जरत्कोपानत् 'अट्ठिचम्मछिरत्ताए' त्ति अस्थीनि च चर्म च शिराश्च-स्नायवो विद्यन्ते ययोस्तौ तथा तद्भावस्तत्ता तया अस्थिचर्म्मशिरवत्तया प्रज्ञायेते यदुत पादावेताविति न पुनर्मांसशोणितवयत्तया तयोः क्षीणत्वादिति 'अयमेयारूवे तवरूवलावण्णे होत्था से जहानामए' त्ति प्रत्यालापकं द्रष्टव्यं, 'कल'त्ति कलायो धान्यविशेषस्तेषां 'संगलिय' त्ति फलिका मुद्गा माषाश्च प्रतीताः 'तरुणय'त्ति अभिनवा कोमलेत्यर्थः 'मिलायमाणि 'त्ति ग्लायन्ती - म्लानिमुपगता 'काकजंघा इव'त्ति काकजङ्घा - वनस्पतिविशेषः, सा हि परिश्यमानस्नायुका स्थूलसन्धिस्थाना च भवतीति तया जङ्घयोरुपमानम्, अथवा काको - वायसः, कङ्कणिकालिके च पक्षिविशेषौ तज्जङ्घा च स्वभावतो निर्मांसशोणिता भवतीति ताभ्यामुपमानमिहोक्तमिति 'कालिपोरि' त्ति काकजङ्घावनस्पतिविशेषर्व मयूरढेणिकालालिके पक्षिविशेषौ अथवा ढेणिकालः- तिड्डुः 'बोरीकरील्लेति' बदली - कर्कन्धूः करीरं - प्रत्यग्रं कन्दलं शल्यकी शाल्मकी च वृक्षविशेषौ पाठान्तरेण 'सामकरिल्लेइ वा' तत्र च श्यामा- प्रियङ्गुः 'कडिपत्तस्से'त्ति कटी एव पत्रं - प्रतलत्वेनावयवद्वयरूपतया च सर्गादिवृक्षदलं कटीपत्रं तस्य, पाठान्तरेण कटीपट्टस्य, उष्टपाद इति वा, करभचरणो हि भागद्वयरूपोऽनुन्नतश्चाधस्तात् भवतीति तेन पुतप्रदेश्य साम्यं, 'जरग्गपाएति' जरद्गवपादः 'उदरभायणस्स 'त्ति उदरमेव भाजनं क्षाममध्यभागतया पिठराद्युदरभाजनं तस्य 'सुक्कदिएति वा' इति शुष्कः - शोषमुपगतो धतिःचर्ममयजलभाजनविशेषः 'भज्जणयभल्ले' त्ति चणकादीनां भर्जनं - पाकविशेषापादनं तदर्श यत्कभल्लंकपालं घटादिकर्प्परं तत्तथा 'कट्ठकोलंबएति' शाखिशाखानामवनतमग्रं भाजनं वा कोलम्ब उच्यते काष्ठस्य कोलम्ब इव काष्ठकोलम्बः परिध्श्यमानावनतहदयास्थिकत्वात् 'एवामेवोदरं सुक्कं लुक्खं निम्मंस' मित्यादि पूर्ववत्, 'पांसुलिकडयाणं' ति पांशुलिकाः - पावस्थीनि तासां कटकी- कटौ Page #360 -------------------------------------------------------------------------- ________________ वर्ग:-३, अध्ययनं -१ ३५७ पांशुलिकाकटी तयोः 'थासयावलीइव' त्ति स्थासका दर्पणाकृतयः स्फुरकादिषु भवन्ति तेषामुपर्युपरिस्थितानामावली -पद्धतिः स्थासकावली देवकुलामलसारकाकृतिरितिभावः, 'पाणावली इव' त्ति पाणशब्देन भाजनविशेष उच्यते तेषामावली या सा तथ 'मुंडावलि' त्ति वा मुण्ड: स्थाणुविशेषा येषु महिषीवाटादी परिघाः परिक्षिप्यन्ते तेषां निरंतरव्यवस्थितानामावलीपङ्कितर्या सा तथा, तथा 'पिट्टकरंडयाणं 'ति पृष्ठवंशाभ्युन्नतप्रदेशानां 'कन्नावली'ति कर्णा मुकुटादीनां तेषामावली -संहतिर्या सा तथा 'गोलावली' ति गोलका - वर्तुलाः पाषाणादिमयाः 'वट्टय'त्ति वर्त्तका जत्वादिमया बालमरणकविशेषाः 'एवामेव 'त्यादि पूर्ववत् 'उरकडयस्स'त्ति उरो-उदयं तदेव कटकमुरः कटकं तस्य 'चित्तकट्टरेइ व 'त्ति इह चित्तशब्देन किलिञ्जदिकं वस्तु किञ्चिदुच्यते तस्य कट्टखण्डं तथा 'वीयणपत्ते' त्ति व्यजनकंवंशादिदलमयं वायूदीरणं तदेव पत्रमिव पत्रं व्यजनपत्रं 'तालियटपत्तेति त्ति तालवृन्तपत्रंव्यजनपत्रविशेषः एमिश्चोपमानमुरसः प्रतलतयेति 'समिसंयगलिय' त्ति शमी वृक्षविशेषस्तस्य सङ्गलिका - फलिका, एवं बाहाया अगत्थिओ य वृक्षविशेषाविति 'सुक्कच्छगणिय'त्ति छगणिया-गोमयप्रतरः वटपत्रपलाशपत्रे प्रतीते 'करगगीवाइ व' त्ति वार्घटिकाग्रीवा कुण्डिकाआलुका ‘उच्चत्थवणएऐइ व'त्त उच्चस्थापनकम् एभिस्त्रिभिरुपमानैर्गीवायाः कृशतोक्तेति, 'हणुयाए 'त्ति चिबुकस्य 'लाउयफलेइ व' त्ति अलाबुफलं - तुम्बिनीफलं - 'हकुवफले' त्ति हकुवीवनस्पति विशेषस्तस्य फलमिति 'अंबगट्टियाइ व'त्ति आम्रकस्य - फलविशेषस्यास्थीनि - मज्जा आतपे दत्तानि शुष्कानीत्यादि सर्वमनुसर्त्तव्यं 'सुक्कजलोपाइ व' त्ति जलौका - द्वीन्द्रियजलजन्तुविशेषः 'सिलेसगुलिय' ति श्लेष्मणो गुटिका 'अलत्तगुलिय'त्ति अलक्तको लाक्षारसः, एतानि हि वस्तूनि शुष्कानि विच्छायानि सङ्कोचवन्ति भवन्तीति ओष्ठोपमानतयोक्तानि, जिहावर्णकः, ‘अंव्वगपेसिय’ति आम्रं-प्रतीतं तस्य पेशिका - खण्डम्, अम्बालकं- फलविशेषो मातुलङ्गं ब्रीजपूरकमिति, 'वीणाछिड्डे' त्ति वीणारन्ध्रं ' वद्वीसगच्छिड्डुई व'त्ति वद्धीसको - वाद्यविशेषः 'पासाइवतारिगाइव' त्ति प्रभातसमये तारिका - ज्योतिः ऋक्षमत्यर्थः सा हि स्तोकतेजोमयी भवतीति तया लोचनमुपमितमिति, पाठान्तरेण प्राभातिकतारा इति २ 'मूलछल्लीइ व 'त्ति मूलकः - कन्दविशेषस्तस्य छल्ली - त्वक् सा हि प्रतला भवतीति तयोरुपमानं कर्णयोः कृतं, 'वालुंकछल्ली' वालुकं -चिर्भटं 'कारेल्लाछल्ली' ति कारेल्लकं वल्लीवशेषफलमिति, क्वचिच्च नीतिपदं दृश्यते न चावगम्यते, 'धन्नस्स सीस' त्ति 'धन्नस्स णं अनगारस्स सीसस्स अयमेयारूवे तवरूवलावन्ने होत्था' 'तरुणगलाउए व 'त्ति तरुणकं- कोमलं ‘लाउयं' अलाबु तुम्बकमित्यर्थः 'तरुणगएलालुय'त्ति आलुकं - कन्दविशषः तच्चानेकप्रकारमिति विशेषपरिग्रहार्थमेला लुक - मित्युक्तं 'सिण्हाएइ व 'त्ति सिस्तालकं फलविशषो यत्सेफालकमिति लौके प्रतीतं तच्च तरुणं यावत्करणात् 'छिन्नमुण्हे दिन्नं सुक्कं समाणं मिलायमाणं चिट्ठइ 'त्ति दृश्यम् ‘एव’त्ति ‘एवामेव धन्नस्स अनगारस्स सीसं सुक्कं लुक्खं निम्मंसं अट्ठिचम्मछिरत्ताए पन्नायति नो चेवणं मंससोणियत्ताए’त्ति, अयमप्यालापकः प्रत्यङ्गवर्णके दृश्यो नवरमुदरभाजनकर्णजिहौष्ठवर्णकेष्वस्तीति पदं य भाण्यते अदि तु 'चम्मछिराए पण्णायइत्ति वलव्वमिति पादाभ्यागारभ्य मस्तकं वावद्वर्णितो धन्यकमविः । पुनस्तथैव प्रकारान्तरेण वर्णयन्नाह Page #361 -------------------------------------------------------------------------- ________________ ३५८ अनुत्तरोपपातिकदशाङ्गसूत्रम् ३/१/१० 'धन्ने ण'मित्यादि, धन्योऽनगारो शंकारौ वाक्यालङ्कारार्थौ किंभूतः ?-शुष्कण मांसाद्यभावात् 'भुक्खेणं तिबुभुक्षायोगात्रूक्षेणपादजङ्घोरुणाऽलयजातेन लक्षित इति गम्यते, समाहारद्वन्द्वश्चायमिति, तथा विगयतडिकरालेणंकडिकडाहेणं ति विकृतं-बीभत्संतच्चतत्तटीषुपार्वेषु करालं-उन्नतं क्षीणमांसतयोन्नतास्थिकत्वात् विकटतटीकरालं तेन कटी एव कटाहं-कच्छपृष्ठं भाजनविशषो वा कटीकटाहं तेन लक्षित इति गम्यते, एवं सर्वत्रापि, 'पिट्ठमवस्सिएणं'ति पृष्ठं०पश्चाद्यागमवाश्रितेन-तत्र लग्नेन यकृत्प्लीहादीनामपि क्षीणत्वात्, उदरमेव भाजनं क्षाममध्यत्वात् उदरभाजनं तेन 'जोइज्जमाणेहिं'ति निर्मासतया दृश्यमानैः 'पांसुलिक-डएहिं तिपार्शावस्थिकटकैः,कटकताचतेषांवलयाकारत्वात् 'अक्खसुत्तमालेतिवत्ति अक्षाः-फलविशेषास्तेषांसम्बन्धिनीसूत्रप्रतिबद्धामालाआवली या सातथासैव गण्यमानैर्निर्मांसतयाऽतिव्यक्तत्वात्, पृष्ठकरण्डकसन्धिभिरिति प्रतीतं, तथा गङ्गातरङ्गभूतेन-गङ्गाकल्लोलक्लेपन परिदृश्यमानास्थिकत्वात् उदर एव कटकस्य-वंशदलमयस्यदेशभागो-विभागइति वाक्यमतस्तेन, तथा शुष्कसर्पसमानाभ्यां बाहुभ्यां 'सिढिकलडालीविव' कटालिका-अश्वानां मुखसंयमनोपकरणविशेषो लोहमयस्तद्वल्लम्बमानाभ्यामग्रहस्ताभ्यां बाह्योरग्रभूताभ्यां शयाभ्यामित्यर्थः 'कंपणवाइओइवति' कम्पनवातिकः-कम्पनवायुरोगवान् ‘वेवमाणीए'तिवेपमानयाकम्पमानया शीर्षघट्या-शिरःकटिकया लक्षितः प्रम्लानवदनकमलः प्रतीतम् 'उब्भडघडामुहे'त्ति उद्भटं-विकरालं क्षीणप्रायदशनच्छदत्वाद् घटकस्येव मुखं यस्य स तथा 'उब्बुड्डनयणकोसे'त्ति 'उब्बुड्डत्ति अन्तः प्रवेशितौ नयनकौशो लोचनकोशकौ यस्य स तथा 'जीवं जीवेणं गच्छति' जीववीर्येण नतु शरीरवीर्येणैत्यर्थः शेषमन्तकृतदशाङ्गवदिति ।। मू. (११) तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेतिते सेणिए राया, तेणं कालेणं २ समणे भगवं महावीरे समोसढे परिसा निग्गया सेणिते नि० धम्मक० परिसा पडिगया, तते णं से सेणिए राया समणस्स० रे अंतिए धम्मं सोचा निसम्म समणं भगवं महावीरं वंदति नमंसति २ एवं वयासी-इमासिणं भंते ! इंदभूतिपामोक्खाणंचोद्दसण्हं समणसाहस्सीणं कतिरे अनगारे महादुक्करकारए चेवमहानिजरतराए चेव?, एवं खलु सेणिया! इमासिंइंदभूतिपामोक्खाणं चोद्दसण्हं समणसाहस्सीणं धन्ने अनगारे महादुक्करकारए चेव महानिजरतराए चेव, से केणटेणं भंते ! एवं वुच्चति इमासिंजाव साहस्सीणं धन्ने अनगारे महादुक्करकारए चेव महानिज्जर०?, एवं खलु सेणिया! तेणं कालेणं तेणं समएणं काकंदी नाम नगरी होत्था उप्पिं पासायवडिंसए विहरति, ततेणं अहं अन्नया कदाति पुव्वाणुपुवीएचरमाणेगामाणुगामंदूतिजमाणे जेणेव काकंदी नगरी जेणेव सहसंबवणे उजाणे तेणेव उवागते अहापडिरूवं उग्गहंउ०२ संजमे० जाव विहरामि, परिसा निग्गता, तहेव जाव पव्वइते जाव बिलमिव जाव आहारेति, धन्नस्स णं अनगारस्स पादाणं सरीरवन्नओसव्वोजाव उवसोभेमाणे २ चिट्ठति, सेतेणट्टेणं सेणिया एवंवुच्चति-इमासिंचउदसण्हं साहस्सीणं धन्ने अनगारे महादुक्करकारए महामिज्जरतराए चेव, तते णं से सेणिए राया समणस्स भगवतो महावीरस्स अंतिए एयमढं सोचा निसम्म हट्टतुट्ठ० समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति नमंसति २ जेणेव धन्ने अनगारे तेणेव उवागच्छति २ धन्नं Page #362 -------------------------------------------------------------------------- ________________ ३५९ वर्गः-३, अध्ययनं-१ अनगारं तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति णमंसति २ एवं वयासी० धन्नेऽसि णं तुमं देवाणु०! सुपुण्णे सुकयत्थे कयलक्खणे सुलद्धे णं देवाणुप्पिया! तव माणुस्सए जम्मजीवियफलेत्तिकट्ठवंदति णमंसति २ जेणेव समणे० तेणेव उवागच्छति २ समणं भगवं महावीरं तिक्खुत्तो वंदति नमंसति २ जामेव दिसंपाउब्भूते तामेव दिसिं पडिगए मू. (१२) तएणंतस्स धन्नस्स अनगारस्स अन्नया कयाति पुव्वरत्तावरत्तकाले धम्मजागरियं० इमेयारूवे अब्भत्थिते ५ एवंखलु अहंइमेणं ओरालेणंजहाखंदओतहेवचिंताआपुच्छणं थेरेहिं सद्धिं विउलंदुरुहंति मासिया संलेहणा नवमास परियातोजाव कालमासे कालं किच्चा उड्डे चंदिमजावणवय गेविजविमाणपत्थडे उबंदूरंवीतीवतित्ता सव्वट्ठसिद्धे विमाणे देवत्ताएउववन्ने, थेरा तहेव उयरंति जाव इमे से आयारभंडए, भंतेत्तिभगवंगोतमेतहेवपुच्छतिजहा खंदयस्स भगवं वागरेति जाव सव्वट्ठसिद्ध विमाणे उववन्ने । धन्नस्सणं भंते ! देवस्स केवतियं कालं ठिती पन्नत्ता?, गोतमा ! तेत्तीसं सागरोवमाई ठिती पन्नत्ता । से णं भंते ! ततो देवलोगाओ कहिं गच्छिहिति कहिं उववञ्जिहिति?, गोयमा ! महाविदेहे वासे सिज्झिहिति ५/तं एवं खलु जंबू! समणेणंजाव संपत्तेणं पढमस्सअज्झयणस्स अयमढे पत्रत्ते। वर्गः-३ - अध्ययनं-१ समाप्तम् -वर्ग:-३ अध्ययनानि २...१०:मू. (१३) जतिणं भंते ! उक्खेवओ एवं खलु जंबू ! तेणं कालेणं तेणं समएणं कागंदीए नगरीए भद्दानामं सत्थवाही परिवसति अड्ड०, तीसे णं भद्दाए सत्थवाहीए पुत्ते सुणक्खत्ते नामं दारए होत्था अहीण० जाव सुरूवे पंचधातिपरिक्खित्ते जहा धन्नो तहा बत्तीस दाओ जाव उप्पिं पासयवडेंसए विहरति, तेणं कालेणं २ समोसरणं जहा धन्नो तहा सुनक्खत्तेऽविणिरते जहा थावच्चापुत्तस्स तहा निक्खमणंजाव अनगारे जाते ईरियासमिते जाव बंभयारी, ततेणं से सुनक्खत्ते अनगारे जंचेव दिवसं समणस्स भगवतो म० अंतिते मुंडे जाव पव्वतिते तं चेव दिवसं अभिग्गहं तहेव जाव बिलमिव आहारेति संजमेणंजाव विहरतिबहियाजणवयविहारं विहरति एक्कारस अंगाइंअहिज्जति संजमेणं तवसा अप्पाणंभावेमाणे विहरति, ततेणं से सुण० ओरालेणं जहा खंदतो तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेतिए सेणिए राया सामीसमोसढे परिसा निग्गता राया निग्गतोधम्मकहा राया पडिगओपरिसा पडिगता, तते णं तस्स सुनक्खत्तस्स अन्नया कयाति पुव्वरत्तावरत्तकालसमयंसि धम्मजा० जहा खंदयस्स बहू वासा परियातो गोतमपुच्छा तहेव कहेति जाव सव्वट्ठसिद्धे विमाणे देवे उववन्ने तेत्तीसं सागरोवमाइंठिती पन्नत्ता, से णं भते० ! महाविदेहे सिज्झिहिति । एवं सुनक्खत्तगमेणं सेसावि अ भाणियव्वा, नवरंआणुपुवीए दोन्नि रायगिहे दोन्निसाएए दोन्निवाणियग्गामेनवमोहस्थिणपुरे दसमोरायगिहे नवण्हं भद्दाओ जणणीओ नवण्हवि बत्तीसओ दाओ नवण्हं निक्खमणं थावच्चापुत्तस्स सरिसं Page #363 -------------------------------------------------------------------------- ________________ ३६० अनुत्तरोपपातिकदशाङ्गसूत्रम् ३/२...१०/१३ वेहल्लस्स पिया करेति छम्मासा वेहल्लते नव धण्णे सेसाणं बहू वासा मासं संलेहणा सव्वट्ठसिद्ध महाविदेहे सिज्झणा। वर्गः-३ अध्ययनानि २...१० समाप्तानि एवंखलुंजंबू! समणेणं भगवता महावीरेणंआइगरेणं तित्थगरेणंसयंसंबुद्धेणं लोगनाहेणं लोगप्पदीवेणंलोगपज्जोयगरेणंअभयदएणसरणदएणंचक्खुदएणंमग्गदएणंधम्मदएणंधम्मदेसएणं धम्मवरचाउरंतचक्कवट्टिणाअप्पडिहयवरनाणदंसणधरेणंजिणेणंजाणएणंबुद्धेणंबोहएणंमोक्केणं मोयएणं तिनेणंतारयेणं सिवमयलमरुयमनंतमक्खयमव्वाबाहमपुणरावत्तयं सिद्धिगतिनामधेयं ठाणं संपत्तेणं अनुत्तरोववाइयदसाणं तच्चस्स वग्गस्स अयमढे पन्नत्ते । वर्गः-३ समाप्तः ॥१॥ शब्दाः केचन नार्थतोऽत्र विदिताः केचित्तु पर्यायतः, सूत्रार्थानुगतेः समूह्य भणतो यज्जातभागः पदम् । वृत्तावत्र तक जिनेश्वरचोभाषाविधौ कोविदः, संशोध्यं विहितादरैर्जिनमतोपेक्षा यतो न क्षमा ।। ॥२॥ प्रत्यक्षरं निरूप्यास्य, ग्रन्थमानं विनिश्चितम् । द्वाविंशतिशतमिति, चतुर्णां वृत्तिसङ्ख्यया ॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादीता अनुत्तरो पपातिकदसा सूत्रस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। | ९ नवमं अङ्गसूत्रं अनुत्तरोपपातिकदशा समाप्तम् । *** Page #364 -------------------------------------------------------------------------- ________________ द्वारं - 9, अध्ययनं -१, 119 11 नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः १० प्रश्नव्याकरणसूत्रम् सटीकं (दसमं अङ्गसूत्रम्) (मूलसूत्रम् + अभयदेवसूरिविरचिता वृत्तिः) आश्रवद्वारे अध्ययनं - १ - प्राणवधः ॥२॥ वृ. श्रीवर्द्धमानमानम्य, व्याख्या काचिद् विधीयते । प्रश्नव्याकरणाङ्गस्य, वृद्धन्यायानुसारतः ॥ अज्ञा वयं शास्त्रमिदं गभीरं, प्रायोऽस्य कूटानि च पुस्तकानि । सूत्रं व्यवस्थाप्यमतो विमृश्य, व्याख्यानकल्पादित एव नैव ॥ वृ. अथ प्रश्नव्याकरणाख्यं दशमाङ्गं व्याख्यायते - अथ कोऽस्याभिधानस्यार्थः ?, उच्यते, प्रश्नाः- अङ्गुष्ठादिप्रश्नविद्यास्ता व्याक्रियन्ते - अभिधीयन्तेऽस्मिन्निति प्रश्नव्याकरणं, क्वचित् 'प्रश्नव्याकरणदशा' इति दृश्यते, तत्र प्रश्नानां विद्याविशेषाणां यानि व्याकरणानि तेषां प्रतिपादनपरा दशा-दशाध्ययनप्रतिबद्धाः ग्रन्थपद्धतय इति प्रश्नव्याकरणदशाः, अयं च व्युत्पत्त्यर्थोऽस्य पूर्वकालेऽभूत्, इदानीं त्वाश्रवपञ्चकसंवरपञ्चकव्याकृतिरेवेहोपलभ्यते, अतिशयानां पूर्वाचार्यैरैदंयुगीनानामपुष्टालम्बनप्रतिषेविपुरुषापेक्षयोत्तारितत्वादिति, अस्य च श्रीमन्महावीरवर्द्धमानस्वामिनसम्बन्धी पञ्चमगणनायकः श्रीसुधर्म्मस्वामी सूत्रतो जम्बूस्वामिनं प्रति प्रणयनं चिकीर्षुः सम्बन्धाभधेयप्रयोजनप्रतिपादनपरां 'जम्बू' इत्यामन्त्रपदपूर्वं 'इणमो' इत्यादिगाथामाहमू. (१) 'जंबू' - ' तेणं कालेणं तेणं समएणं चंपानाम नगरी होत्था, पुन्नभद्दे चेइए वणसंडे असोगवरपायवे पुढविसिलापट्टए, तत्थ णं चंपाए नयरीए कोणिए नाम राया होत्था, धारिणी देवी, तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी अज्जसुहम्मे नाम थेरे जाइसंपन्ने कुलसंपन्ने बलसंपन्ने रूवसंपन्ने विनयसंपन्ने नाणसंपन्ने दंसणसंपन्ने चरित्तसंपन्ने लज्जासंपन्ने लाघवसंपन्ने ओयंसी तेयंसी बच्चंसी जसंसी जियकोहे जियमाणे जियमाए जियलोभे जियनिद्दे जियइंदिए जियपरीस हे जीवियासमरणभयविप्पमुक्के तवप्पहाणे गुणप्पहाणे मुत्तिप्पहाणे विज्जापहाणे मंतप्पहाणे बंभप्पहाणे वयप्पहाणे नयप्पहाणे नियमप्पहाणे सच्चप्पहाणे सोयप्पहाणे नाणप्पहाणे दंसणप्पहाणे चरित्तप्पहाणे चोहसपुव्वी चउनाणोवगए पंचहिं अनगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव चंपा नयरी तेणेव उवागच्छइ जाव अहापडिरूवं उग्गहं ३६१ Page #365 -------------------------------------------------------------------------- ________________ ३६२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/१ उग्गिण्हित्ता संजमेणं तवसा अप्पाणंभावमाणे विहरति । तेणं कालेणं तेणं समएणं अज्जसुहम्मस्स अंतेवासीअज्जजंबूनामंअनगारे कासवगोत्तेणंसत्तुस्सेहे जावसंखित्तविपुलतेयलेस्से अज्जसुहम्मस्स थेरस्स अदूरसामन्ते उड्जाणू जाव संजमणं तवसा अप्पाणंभावमाणे विहरइ। तए णं से अजजंबू जायसड्ढे जायसंसए जायकोउहल्ले उप्पन्नसद्धे ३ संजायसद्धे ३ समुप्पन्नसद्धे ३ उट्ठाए २ जेणेव अज्जसुहम्मे थेरे तेणेव उवागच्छइ २ अजसुहम्मे थेरे तिम्खुत्तो आयाहिणपयाहिणं करेइ २ वंदइ नमसइ नच्चासन्ने नाइदूरे विनएणं पंजलिपुडे पज्जुवासमाणे एवं वयासी-जइणंभंते! समणेणंभग० महा० जाव संपत्तेणंणवमस्सअंगस्सअनुत्तरोववाइयदसाणं अयमढे पं० दसमस्स णं अंगस्स पण्हावागरणाणं समणेणं जाव संपत्तेणं के अढे पं०?, जंबू! दसमस्स अंगस्स समणेणं जाव संपत्तेणं दो सुयक्खंधा पन्नत्ता-आसवदारा य संवरदारा य, पढमस्सणं भंते! सुयक्खंधस्स समणेणं जाव संपत्तेणं कइ अज्झयणा पन्नत्ता? जम्बू! पढमस्स णं सुयक्खंधस्स समणेणं जाव संपत्तेणं पंच अज्झयणा पन्नत्ता, दोच्चस्सणं भंते !० एवं चेव, एएसिणं भंते! अण्हयसंवराणंसमणेणंजाव संपत्तेणं के अढे पन्नत्ते?, ततेणंअजसुम्मे थेरे जंबूनामेणं अनगारेणं एवं वुत्ते समाणे जंबूं अनगारं एवं वयासी वृ. जंबू! इणमो' इत्यदि, अयं च 'तेणं कालेणं २' इत्यादिको ग्रन्थः षष्ठाङ्गप्रथमज्ञातावदवसेयः।या चेह द्विश्रुतस्कन्धतोक्ताऽस्य सा न रूढा, एकश्रुतस्कन्धताया एव रूढत्वादिति । मू. (२) (जंबू)-इणमो अण्हयसंवर विणिच्छियं पवयणस्स निस्संदं, वोच्छामि निच्छयत्थं सुहासियत्थं महेसीहिं ।। वृ.गाथा व्याख्या त्वेवम्-'जंबू'त्तिहेजम्बूनामन् ! 'इणमोत्तिइदं वक्ष्यमाणतया प्रत्यक्षासनं शास्त्रं 'अण्हयसंवरविनिच्छयंति आ-अभिविधिना स्नौति-श्रवति कर्म येभ्यस्ते आस्नवाःआश्रवाःप्राणातिपातादयः पञ्च तथा संक्रियते-निरुध्यते आत्मतडागे कर्मजलं प्रविशदेभिरिति संवराः-प्राणातिपातविरमणादयः आश्रवाश्च संवराश्च विनिश्चीयन्ते-निर्णीयन्ते तत्स्वरूपाभिधानतो यस्मिंतस्तदाश्रवसंवरविनिश्चयम्, तथा प्रवचनं-द्वादशाङ्गं जिनशासनं तस्य खर्जूरादिसुन्दरफलस्य निस्यन्द इव परमर- सस्नुतिरिव निस्यन्दोऽतस्तं, प्रवचनफलनिस्यन्दता चास्य प्रवचनसारत्वात्, तत्सारत्वंचचरणरूपत्वात, चरणरूपत्वंचाश्रवसंवराणांपरिहारासेवालक्षणानुष्ठानप्रतिपादकत्वात्, चरणस्य च प्रवचनसारता। ॥१॥ “सामाइयमाईयं सुयनाणं जाव बिंदुसाराओ। तस्सविसारो चरणं सारो चरणस्स निव्वाण ।।" मिति वचनप्रामाण्यादिति, वक्ष्ये-भविष्यामि निश्चयाय निर्णयया निश्चयार्थं निश्चयो वाऽर्थः-प्रयोजनमस्येति निश्चयार्थं वक्ष्ये इत्येतस्याः क्रियाया विशेषणमथवा निर्गतकर्मचयो निश्चयो-मोक्षस्तदर्शमित्येवं शास्त्रविशेषणमिदं, सुष्टु केवलालोकविलोकनपूर्वतया यथाऽवस्थितत्वेन भाषितो-भणितोऽर्थो यस्य तत्तथा, कैः सुभाषितार्थमित्याह-महान्तश्च ते सर्वज्ञत्वतीर्थंप्रवर्तनाद्यतिशयवत्त्वाद् ऋषयश्च-मुनयो महर्षयस्तैः, तीर्थकरैरित्यर्थः, अत्र च 'जंबू' इत्यनेन जम्बूनाम्नः सुधर्मस्वामिशिष्यत्वात् सुधर्मस्वामिना प्रणीतमिदं सूत्रत इत्यभिहितं, महर्षिभिरित्यनेन चार्थतस्तीर्थकरैरिति ।। इह च सुधर्मस्वामिनं प्रति Page #366 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-१, ३६३ श्रीमन्महावीरेणैवार्थतोऽस्याभिधानेऽपियन्महर्षिभिरिति बहुवचननिर्देशेन तीर्थकरान्तराभिहितत्वमस्य प्रतिपादितंतत्सर्वतीर्थकराणांतुल्यमतत्वप्रति-पादनार्थं, विषयममतत्वेहि तेषामसर्वज्ञत्वप्रसङ्गादिति, इह च महर्षिग्रहणेन तदन्येषामपि सम्भवे यत् तीर्थकरैरिति व्याख्यातं तत् 'अत्यं भासइ अरहा सुत्तं गंथंति गणहरा निउण मिति वचना-नुसारान्निरुपचरितमर्हच्छब्दप्रयोगस्य च तेष्वेव युज्यमानत्वादित, एतेन चास्यशास्त्रस्योप-क्रमाख्यानुयोगद्वारसम्बन्धिनःप्रमाणाभिधानभेदस्यागमाभिधानप्रतिभेदस्याभेदभूतातीर्थकरापेक्षयाऽर्थतआत्मागमता गणधरापक्षयाऽर्थतः अनन्तरागमता तच्छिष्यापेक्षया परम्मपरागमता प्रोक्ता, -'जम्बू' इत्यनेन सूत्रतःसुधर्मस्वाम्यपेक्षयाआत्मागमताजम्बूस्वाम्यपेक्षयाऽनन्तरागमता तच्छिष्पापेक्षयाचपरम्परागमतेति, अथवा अनुगमाख्यतृतीयानुयोगद्वारस्य प्रभेदभूतोयउपोद्घातनिर्युक्त्यनुगमस्तत्सम्बन्धिनः पुरुषद्वारस्यप्रभेदभूताऽर्थतस्तीर्थकरलक्षणभावपुरुषप्रणीतता सूत्रतो गणधरलक्षणभावपुरुषप्रणीतताचास्योक्ता, तथा चगुरुपर्वक्रमलक्षणः सम्बन्धोऽप्यस्य दर्शितः, एतदुपदर्शनेन चास्मिन् शास्त्रे आप्तप्रणीततयाऽविसंवादित्वेन ग्राह्यमेतदिति बुद्धिः प्रेक्षावतामावि विता, तथा आश्रवसंवरविनिश्चयमित्यनेनास्याभिधेयमुकतं, एतदभिधाने चोपक्रमद्वारान्तर्गतमर्थधिकारद्वारं तद्विशेषभूतस्वसमयवक्तव्यताद्वारेकदेशरूपमुपदर्शितमिति, प्रवचनस्य निस्यन्दमित्यनेन तुप्रवचनप्रधानावयरूपत्वमस्योक्तं, प्रवचनस्य क्षायोपशमिकभावरूपत्वेनोपक्रमाख्यानुयोगद्वारस्य नामाख्याप्रतिभेदस्य षण्णामाख्यप्रतिद्वारस्यावतारश्च दर्शितः, षण्णामद्वारे ह्यौदयिकादयः षड् भावाः प्ररूप्यन्त इति, निश्चयार्थमनेन त्वस्य शास्त्रस्य निश्चयलक्षणमनन्तरप्रयोजनमुक्तं, तद्भणनेन हि तदर्थिनःप्रेक्षावन्तोऽत्रप्रवर्तिता भवन्विति, नहि निष्प्रयोजनं प्रेक्षावन्तः कर्तुं श्रोतुं वा प्रवर्त्तन्ते, प्रेक्षावत्ताहानिप्रसङ्गात्, एवं चानुगमास्यतृतीयानुयोगद्वारा स्योपोद्घातनियुक्त्यभिधानप्रतिद्वारस्य प्रतिभेदभूतं कारणद्वारमभिहितं, यतस्तत्रेदं चिन्त्यते-केन कारणेनेमध्यचयनमुक्तमिति, इहापि च तस्यैव निश्चयरूपस्य शास्त्रप्रतिपादनकारणस्यचिन्तितत्वात्, नन्वाश्रवसंवरविनिश्चयमित्युक्तावपि निश्चयार्थमित्युच्यमानमतिरिच्यमानमिवाभाति, यत्र ह्याश्रवसंवरा विनिश्चीयन्ते तत् तद्विनिश्चयार्थं भवत्येवेति, सत्यं, किन्तु आश्रवसंवरविनिश्चयमित्यनेनाभिधेयविशेषाभिधायकत्वलक्षणं तत्स्वरूपमात्रमेव विवक्षितं, निश्चयार्थमनेन तुतत्फलभूतंप्रयोजनमितिन पुनरुक्ततेति, प्रयोजनंच प्रतिपादयतोपा-योपेयभावलक्षणोऽपि सम्बन्धोदर्शितोभवति, यत इदंशास्त्रमुपायोनिश्चयश्चास्योपेयमित्येवंरूप एवासाविति यद्यपि चानुयोगद्वाराण्यध्ययनस्यैवावश्यकादावुपदश्यन्ते तथापीहाङ्गे श्रुतस्क-न्धयोरध्ययनसमुदायरूपत्वात्कथञ्चिदुपक्रमादिद्वाराणांयुज्यमानत्वात्यथासम्भवंगाथावयवैदर्शितानि, अत एवाचारटीकाकृताऽङ्गमुद्दिश्य तान्युपदर्शितानि । अनन्तरमाश्रवसंवराइहाभिधेयत्वेनोक्ताः, तत्रच 'यथोद्देशं निर्देश' इति न्यायादाश्रवांस्तावत्परिमाणतो नामतश्च प्रतिपादयन्नाहमू. (३) पंचविहो पन्नत्तो जिणेहि इह अण्हओ अनादीओ। हिंसामोसमदत्तं अब्बभपरिग्गरं चेव ॥ Page #367 -------------------------------------------------------------------------- ________________ ३६४ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/३ वृ. 'पंचविहो' गाथा । पञ्चविधः-पञ्चप्रकारः प्रज्ञप्तः-प्ररूपितो जिनैः--रागादिजेतृभिः इह-प्रवचने लोके वा आस्नवः-आश्रवः अनादिकः-प्रवाहापेक्षयाऽऽदिविरहितः उपलक्षणत्वादस्य नानाजीवापेक्षया अपर्यवसित इत्यपि दृश्यसादित्वेसपर्यवसितत्वेवाऽऽश्रवस्य कर्मबन्धाभावेन सिद्धानामिव सर्वसंसारिणां बन्धाद्यभावप्रसङ्गः, अथवा ऋणं-अधमर्णेन देयं द्रव्यं तदतीतोऽतिदुरन्तत्वेनातिक्रान्तः ऋणातीतः अणं वा-पापं कर्म आदिः-कारणं यस्य स अणादिकः,नहि पापकर्मवियुक्ता आश्रवे प्रवर्तन्ते, सिद्धानामपि तत् प्रवृत्तिप्रसङ्गादिति, तमेव नामत आह-हिंसा-प्राणवधः 'मोसं'ति मृषावादं अदत्तं-अदत्तद्रव्यग्रहणं अब्रह्म च मैथुनं परिग्रहश्च-स्वीकारो अब्रह्मपरिग्रह, चकारः समुच्चये, एवशब्दोऽवधारणे, एवं चास्य सम्बन्धः अब्रह्मपरिग्रहमेवचेति, अवधारणार्थश्चैवं-हिंसादिभेदत एव पञ्चविधः, प्रकारान्तरेण तु द्विचत्वारिंशद्विधो, यदाह॥१॥ "इंदिय ५ कसाय ४ अव्वय ५ किरिया २५ पण चउर पंच पणवीसा । जोगा तिन्नेव भवे बायाला आसवो होइ ।।"त्ति एवंचानयागाथयाऽस्यदशाध्ययनात्मकस्याङ्गस्य पञ्चनामाश्रवाणामभिधायकान्याद्यानि पञ्चाध्ययनानि सूचितानि, तत्र प्रथमाध्ययनविनिश्चयप्रथमाश्रववक्तव्यतानुगमार्थमिमां द्वारगाथामाहमू. (४) जारिसओ जंनामा जह य कओ जारिसं फलं देति। जेविय करेंति पावा पाणवहं तं निसामेह ॥ वृ. 'जारिसो' गाहा, याध्शको-यत्स्वरूपकः, यानि नामानि यस्येति यन्नामा यदभिधान इत्यर्थः, यथाचकृतो-निवर्तितःप्राणिभिर्भवतीति, यादृशं यत्स्वरूपंफलं-कार्यदुर्गतिगमनादिकं ददाति-करोति, येऽपिच कुर्वन्तिपापाः-पापिष्ठाःप्राणाः-प्राणिनस्तेषांवधो-विनाशःप्राणवधस्तं, 'तं'ति तत्पदार्थपञ्चकं 'निसामेह'त्ति निशमयत श्रणुत मम कथयत इति शेषः। तत्र 'तत्त्वभेदपर्यायैाख्ये ति न्यायमाश्रित्य याशक इत्यनेन प्राणिवधस्य तत्त्वं निश्चयतया प्रतिज्ञातं, यन्नामेत्यनेन तु पर्यायव्याख्यानं, शेषद्वारत्रयेण तु बेदव्याख्या, करणप्रकारभेदेन फलबेदेन च तस्यैव प्राणिवधस्य भिद्यमानत्वात, अथवा याशो यन्नामा वेत्यनेन स्वरूपतः प्राणिवधश्चिन्तितस्तत्पर्यायाणामपियाथाथ्यतया तत्स्वरूपस्यैवाभिधायकत्वात्, यथा चकृतो येच कुर्वन्तीत्यनेन तु कारणतोऽसौ चिन्तितः, करणप्रकाराणां कर्तृणां च तत्कारणत्वात्, यादशंफलं ददातीत्यनेन तुकार्यतोऽसौचिन्तितः, एवंच कालत्रयवर्तितातस्य निरूपिता भवतीति, अथवा अनुगमाख्यतृतीयानुयोगद्वारावयवभूतोपोद्घातनियुक्त्यनुगमस्य प्रतिद्वाराणां 'किं कइविह'मित्यादीनां मध्यात् कानिचिदनया गाथया तानि दर्शितानि, तथाहि-याध्शक इत्यनेन प्राणिवधस्वरूपोपदर्शकं किमित्येतत् द्वारमुक्तं, यन्नामेत्यनेन तु निरुक्तिद्वारं, एकार्थशब्दविधानरूपत्वात् तस्य, ___ 'सम्मद्दिट्ठी अमोहो' इत्यादिना गाथायुगेन सामायिकनियुक्तावपि सामायिकनिरुक्तिप्रतिपादनात्, यथा च कृत इत्यनेन कथमिति द्वारमभिहितं, येऽपिचकुर्वन्त्यनेन कस्येति द्वारमुक्तं, फलद्वारं त्वतिरिक्तमिहेति । तत्र 'यथोद्देशं निर्देश' इति न्यायाद्याश इति द्वाराभिधानायाह Page #368 -------------------------------------------------------------------------- ________________ - द्वारं-१, अध्ययनं-१, ३६५ मू. (५) पाणवहो नाम एस निचं जिणेहिं भणिओ-पावो चंडो रुद्दो खुद्दो साहसिओ अनारिओ निग्घिणो निस्संओ महब्भओ पइभओ १० अतिभओ बीहणओ तासणओ अणज्जो उब्वेयणओय निरवयक्खो निद्धम्मो निप्पिवासो निक्कलुणो निरयवासगमणनिधणो २० मोहमहब्भयपयट्टओ मरणावेमणस्सो २२ । वृ. 'पाणवहो' इत्यादि, प्राणवधो हिंसा नामेत्यलङ्कृतौ वाक्यस्य एषः-अधिकृतत्वेन प्रत्यक्षो नित्यं-सदा न कदाचनापि पापचण्डादिकं वक्ष्यमाणस्वरूपंपरित्यज्य वर्तत इति भावना, जिनैः-आप्तैर्भणितः-उक्तः, किंविधइत्याह-पापप्रकृतीनांबन्धहेतुत्वेनपापः, कषायोत्कटपुरुषकार्यत्वाच्चण्डः, रौद्राभिधानरसविशेषप्रवर्तितत्वाद्रौद्रः, क्षुद्रा-द्रोहका अधमावा तत्प्रवर्त्तितत्वाच्च क्षुद्रः,सहसा-अवितर्कप्रवर्तित इति साहसिकः पुरुषस्तत्प्रवृत्तित्वात् साहसिकः, आराधाताः पापकर्मेभ्य इत्यार्यास्तन्निषेधादनार्या-म्लेच्छादयस्तप्रवर्तितत्वादनार्यः, न विद्यते घृणा-पापजुगुप्सालक्षणा यत्र स निघृणाः, नृशंसा-निःसूकास्तदव्यापारत्वात् नृशंसाः निष्क्रान्तो वा संशायाः-लाधायाइति निःशंसः, महद्भयं यल्मादसौ महाभयः, प्राणिनं प्राणनं प्राणिनं प्रति भयं यस्मात् स प्रतिभयः, भयानि-इहलौकिकादीन्यतिक्रान्तोऽतिभयः अत एवोक्तं-मरणभयं च भयाणं ति 'बीहणउत्ति भापयति-भयवन्तं करोतीति भापनकः, त्रासः-आकस्मिकं भयं अक्रमोत्पन्नशरीरकम्पमनःक्षोभादिलिङ्गितत्कारकत्वात्रासनकः, 'अणज्जे'त्ति न न्यायोपेत इत्यन्याय्यः, उद्वेजनकः-चित्तविप्लवकारी उद्वेगकर इत्यर्थः, चकारः समुच्चये, 'निरवयक्खो'त्ति निर्गताऽपेक्षापरप्राणविषया वा परलोकादिविषया वा यस्मिन्नसौ निरपेक्षः निरवकाङ्क्ष वा, निर्गतो धर्मात्-श्रुतचारित्रलक्षणादिति निर्धम्मः,निर्गतः पिपासा या वध्यं प्रति स्नेहरूपाया इति निषपिपासः, निर्गता करुणा-दया यस्मादसौ निष्करुणनः, निरयो-नरकः स एव वासो निरयवासस्तत्र गमनं निरयवासगमनं तदेव निधनं-पर्यवसानं यस्य स निरयवासगमननिधनः तत्फल इत्यर्थः, मोहो-मूढता महाभयं-अतिभीतिः तयोः प्रकर्षकःप्रवर्तको यः स मोहमहाभयप्रकर्शकः, क्वचिन्मोहमहाभयप्रवर्द्धक इति पाठः, मरणावेमनस्सो त्ति मरणेन हेतुनावैमनस्यं दैन्यं देहिनांयस्मात्समरणवैमनस्यः। प्रथम-आद्यं मृषावादादिद्वारापेक्षया अधर्मद्वारं-आश्रवद्वारमित्यर्थः तदेवमियता विशेषणसमुदायेन यादृशः प्राणिवध इति द्वारमभिहितं, अधुना यन्नामोतिद्वारमभिधातुमाह मू. (६) तस्स य नामानि इमानि गोण्णाणि होति तीसं तंजहा-पाणवहं १ उम्मूलणा सरीराओ २ अवीसंभो ३ हिंसविहिंसा ४ तहा अकिच्चं च ५ घायणा ६५ मारणा य ७ वहणा ८ उद्दवणा ९ तिवायणा य १० आरंभसमारंभो ११ आउयकम्मस्सुवद्दवो भेयणिट्ठवणगालणा य संवट्टगसंखेवो १२ मचू १३ असंजमो १४ कडगमद्दणं १५ वोरमणं १६ परभवसंकामकारओ १७दुग्गतिप्पवाओ १८ पावकोवो य १९ पावलोभो २० छविच्छेओ२१ जीवियंतकरणो२२ भयंकरो२३ अणकरोय २४ वजो २५ परितावणअण्हओ २६ विनासो २७ निजवणा २८ लुंपणा २९ गुणाणं विराहणत्ति ३० विय तस्स एवमादीनि नामधेन्जानि होति तीसं पाणवहस्स कलुसस्स कडुयफलदेसगाई। वृ. 'तस्से'त्यादि, तस्य-उक्तस्वरूपस्य प्राणिवधस्य चकारः पुनरर्थः नामानि Page #369 -------------------------------------------------------------------------- ________________ ३६६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/६ अभिधानानीमानि-वक्ष्यमाणतया प्रत्यक्षासन्नानि गौणानि-गुणनिष्पन्नानि भवति त्रिंशत्, तद्यथा-प्राणानां-प्राणिनां वधो-घातः प्राणवधः १ 'उम्मूलणा सरीराउ'त्ति वृक्षस्योन्मूलनेव उन्मूलना-निष्काशनं जीवस्य शरीराद्-देहादिति २, 'अवीसंभो'त्ति अविश्वासः, प्राणिवधप्रवृत्तो हि जीवानामविश्रभणीयो भवतीति प्राणवधस्याविश्रम्भकारणत्वादविथम्भव्यपदेश इति ३, 'हिंसविहिंस'त्ति हिंस्यंत इति हिंस्याजीवास्तेषां विहिंसा-विधातो हिंस्यविहिंसा, अजीवविधाते किल कथंचिप्राणवधो न भवतीति हिंस्यानामिति विशेषणं विहिंसाया उक्तमथवा हिंसा विहिंसा चैकैवेह ग्राह्या द्वयोरुपादानेऽपि बहुसमत्वादिति, अथवा हिंसनशीलोहिं:-प्रमत्तः 'जो होइअप्पमत्तो अहिंसओ हिंसओइयरो'त्ति वचनात् तत्कृता विशेषवती हिंसा हिंविहिंसा ४, तथा 'अकिच्चं वत्ति तथा-तेनैव प्रकारेण हिंस्यविषयमेवेत्यर्थः, अकृत्यं च अकरणीयं च, चशब्द एकार्थिकसमुच्चयार्थः ५, घातना मरणा च प्रतीते, चकारः समुच्चयार्थ एव ६-७, 'वहण'त्ति हननं ८ 'उद्दवण'त्ति उपद्रवणमपद्रवणं वा ९ _ 'तिवायणायेतित्रयाणां मनोवाक्कायानामथवा त्रिभ्योदेहायुष्केन्द्रियलक्षणेभ्यः प्राणेभ्यः पातना-जीवस्य भ्रसंना त्रिपातना, उक्तंच-'कायवइमणोतिण्णि उ अहवा देहाउइंदिअप्पाणा' त्यादि, अथवा अतिशयवती यातना-प्राणेभ्यो जीवस्यातिपातना तीतपिधानादिशब्देष्वि - वाकारलोपात्, चकारोऽत्रापि समुच्चयार्थ इति १०, 'आरंभसमारंभो'त्तिआरभ्यन्ते-विनाश्यन्तइतिआरम्भा जीवास्तेषांसमारम्भः-उपमर्दः अथवा आरम्भः-कृष्यादिव्यापारस्तेन समारम्भोजीवोपमईः अथवा आरम्भो-जीवानामुपद्रवणं तेन सह समारम्भः-परितापनमित्यारम्भसमारम्भः प्राणवधस्य पर्याय इति, अथवा आरम्भसमारम्भशब्दयोरेकतर एव गणनीयो, बहुसमरूपत्वादिति ११, 'आउयकम्मस्सुवद्दवो भेदनिट्ठवणगालणा य संवट्टगसंखेवो'त्ति आयुः कर्मण उपद्रव इति वा तस्यैव भेद इति वा तनिष्ठापनमिति वा तद्गालनति वा, चः समुच्चये, तत्संवर्तक इति वा, इह स्वार्थे कः, तत्सङ्ग्रप इति वा, प्राणवधयस्य नाम, एतेषां च उपद्रवादीनामेकतरस्यैव गणनेन नाम्नां त्रिंशत्पूरणीया, आयुश्छेदलक्षणार्थापेक्षया सर्वेषामेकत्वादिति १२ ___ मृत्युः १३ असंयमः १४ एतौ प्रतीतौ तथा कटकेन-सैन्येन किलिओन वाआक्रम्य मर्द्दनं कटकमर्दनं, ततो हि प्राणवधो भवतीत्युपचारात् प्राणवधः कटकमद्देनशब्देन व्यपदिश्यत इति १५ 'वोरमणं तिव्युपरमणप्राणेभ्योजीवस्यव्युपरतिः,अयंचव्युपरमणशब्दोऽन्तर्भूतकारितार्थः, प्राणवधपर्यायो भवतीति भावनीयं १६ परभवसङ्कमकारक' इतिप्राणवियोजितस्यैव परभवे सङ्कङ्कान्तिसद्भावात् १७ दुर्गतौ नरादिकायां कर्तारं प्रपातयतीति दुर्गतिप्रपातः दुर्गतौ वा प्रपातो यस्मात् स तथा १८ 'पापकोवो यत्ति पापं-अपुण्यप्रकृतिरूपं कोपयति-प्रपञ्चयति पुष्णाति यः स पापकोप इति अथवा पापंचासौ कोपकार्यत्वात् कोपश्चेति पापकोपः चः समुच्चये १९ प पापलोभो'त्ति पापं-अपुण्यं लुभ्यति-प्राणिनि स्निह्यति संश्लिष्यतीतियावत् यतः स पापलोभः, अथवा पापं चासौ लोभश्च तत्कार्यत्वात्पापलोभः २० 'छविच्छेओ'त्ति छविच्छेदः-शरीरच्छेदनं तस्य च Page #370 -------------------------------------------------------------------------- ________________ ३६७ - द्वारं-१, अध्ययनं-१, दुःखोत्पादनरूपत्वात् प्रस्तुतपर्यायविनाशकारणत्वाञ्चोपचारात् प्राणवधत्वं, आह॥१॥ “तप्पज्जायविनासो दुक्खुप्पातो य संकिलेसोय। एस वहो जिनभणिओ वज्जेयव्वो पयत्तेणं॥"त्ति, जीवितान्तकरणः २२ भयंकरश्च प्रतीत एव २३ ऋणं-पापं करोतीति ऋणकरः २४ 'वज्जो'त्ति वज्रमिव वज्रं गुरुत्वात् तत्कारिप्राणिनामतिगुरुत्वेनाधोगतिगमनाद् वय॑ते वा विवेकिभिरिति वर्जः, ‘सावज्जो'त्ति पाठान्तरे सावद्यः-सपाप इत्यर्थः २५ । _ 'परितावणअण्हउ'त्ति परितापनपूर्वक आश्रवः परितापनाश्रवः, आश्रवो हि मृषावादादिरपि भवति न चासौ प्राणवध इति प्राणवधसङ्ग्रहार्थमाश्रवस्य परितापनेति विशेषणमिति, अथवा प्राणवधशब्दं नामवन्तं संस्थाप्य शरीरोन्मूलनादीनि तन्नामानि सङ्कल्पनीयानि ततः परितापनेति पञ्चविंशतितमं नाम आश्रव इति षड्विशतितममिति २६ "विनाश' इति प्राणानामिति गम्यते २७ 'निज्झवण'त्ति निः-आधिक्येन यान्ति प्राणिनः प्राणास्तेषां निर्यातां-निर्गच्छतांप्रयोजकत्वं निर्यापना २८ 'लुपण'त्ति लोपना-छेदनंप्राणानामिति २९ ‘गुणानां विराधनेत्यपिचेति हिंस्यप्राणिगतगुणानां हिंसकजीवचारित्रगुणानांवा विराधनाखण्डना इत्यर्थः, इतिशब्द उपदर्शने, अपिचेति समुच्चये इति २० । 'तस्से' त्यादि प्राणिवधनाम्नां निगमनवाक्यं ‘एवमाईणि'त्ति आदिशब्दोऽत्र प्रकारार्थो यदाह॥१॥ “सामीप्येऽथ व्यवस्थायां, प्रकारेऽवयवे तथा। चतुष्वर्थेषु मेधावी, आदिशब्दं तु लक्षये-॥" दिति । तान्येवमादीनि-एवंप्रकाराण्युक्तस्वरूपाणीत्यर्थः नामान्येव नामधेयानि भवन्ति, त्रिंशप्राणिवधस्य कलुषस्य-पापस्य कटुकफलदेशकानि-असुन्दरकार्योपदर्शकानि यथार्थत्वातेषामिति । तदियता यन्नामेत्युक्तमथगाथोक्तद्वारनिर्देशक्रमागतं यथा च कृतइत्येतदुपदर्शयति, तत्र च प्राणिवधकारणप्रकारे प्राणिवधकतणामसंयतत्वादयो धर्मा जलचरादयो वध्याः तथाविधमांसादीनि प्रयोजनानिच अवतरन्ति एतन्निष्पन्नत्वात्प्राणवधप्रकारस्येति तानिक्रमेण दर्शयितुमाह मू. (७)तंच पुण करेंति केई पावा अस्संजयाअविरया अनिहुयपरिणामदुप्पयोगी पाणवहं भयंकरं बहुविहं बहुप्पगारं परदुक्खुप्पायणप्पसत्ता इमेहिं तसथावरेहिं जीवेहिं पडिनिविट्ठा, किं ते?, पाठीणतिमितिमिगिलअनेगझसविविहजातिमंदुक्कदुविह कच्छभणक्कमगरदुविगाहादिलि वेढयमंदुयसीमागारपुलुयसुसुमारबहुप्पगाराजलयरविहाणाकते य एवमादी, कुरंगरुरुसरभचमरसंबरहुरब्भससय पसयगोणसरोहियहयगयखरकरभखग्गवानरगवयविगसियालकोलमजारकोलसुणकसिरियंदलगावत्तकोकंतियगोकण्णमिहमहिसविग्घछगलदवियासाणतरच्छअच्छब्भल्लसद्दूलसीहचिल्ललचउप्पयविहाणाकए य एवामादी, अयगरगोणसवराहिमउलिकाउदरदब्भपुप्फयासालियमहोरगोरगविहाणककए य एवमादी, - -छीरलसंरबसेहसेल्लगगोधुंदरणउलसरडजाहिगमुगुसखाडहिलवाउप्पियधीरोलियसिरीसिवगणे य एवमादी, कादंबकबकबलाकासारसआडासेतीयकुललवंजुलपारिप्पवकीवसउण-दीविय हंस धत्तरिट्टग भासकुलीकोसकुंचदगतुंडढेणियालगसूयीमुहकविलपिंगल- खगकारंडगचक्क Page #371 -------------------------------------------------------------------------- ________________ ३६८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/७ वागउक्कोसगरुलपिंगुलसुयबरहिणमयणसालनंदीमुहनंदमाणग कोरंगभिंगारकोणालगजीवजीवकतित्तिरवट्टकलावककपिंजलककवोतकपारेवयगचिडिगढिंककु-कुडवसरमयूरगचउरगहयपोंडरीयकरवकवीरल्लसेणवायसयविहंगभिणासिञ्चासवग्गुलिचम्म-ट्टिलविततपक्खिखहयरविहाणाकतेय एवमायी, जलथलखगचारिणो उ पंचिंदिए पसुगणे बियतियचउरिदिए विविहे जीवे पियजीविए मरणदुक्खपडिकूले वराए हणंति बहुसंकिलिट्टकम्मा इमेहिं विविहेहिं कारणेहिं, किं ते ?, चम्मवसामंसमेयसोणियजगफिप्फिसमत्थुलुंगहितयंतपित्तकोफसदंतट्ठा अद्विमिंजनहनयणकण्णण्हारुणिनक्कधमणिसिंगदाढिपिच्छविसविसाणवालहेउं, हिंसंतिय भमरमधुकरिगणे रसेसु गिद्धा तहेव तेंदिए सरीरोवकरणट्टयाए किवणे बेदिए बहवे वत्थोहरपरिमंडणट्ठा, अन्नेहि य एवमाइएहिं बहूहिं कारणसतेहिं अबुहा इह हिंसंति तसे पाणे इमे य एगिदिए बहवे वराए तसे य अन्ने तदस्सिए चेव तनुसरीरे समारंभंति अत्ताणे असरणे अनाहे अबंधवे कम्मनिगलबद्धे अकुसलपरिणाममंदबुद्धिजणदुविजाणए पुढविमये पुढविसंसिए जलमए जलगए अनलाणिलतणवणस्सतिगणनिस्सिए य तम्मयतजिते चेव तदाहारेतप्पलरिणतवण्णगंधरसफासबोंदिरुवे अचक्खुसे चक्खुसे य तसकाइए असंखे थावरकाए य सुहुमबायरपत्तेयसरीरनामसाधारणे अनंते हणंति अविजाणओ य परिजाणओ य जीवे इमेहिं विविहेहिं कारणेहिं, किं ते ?, करिसणपोक्खरणीवाविवप्पिणिकूवसरतला गचितिवेतियखातियआरामविहारथूभपागारदारगोउरअट्टालगचरियासेतुसंकम पासायविकप्पभवणधरणसरणलेण आवणचेतियदेवकुलचित्तसमभावपाआयतणावसहभूमिघरमंडवाण य कए भायणमंडोवगरणस्सविविहस्सयअट्ठाए पुढविं हिंसंतिमंदबुद्दियाजलंच मजणयपाणभोयणवत्थधोव-णसोयमादिएहिं पयणपयावणजलावणविदंसणेहिं अगणिं सुप्पवियणतालयंटपेहुणमुह- करयलसागपत्तवत्थमादिएहिं अनिलं अगारपरिवा रभक्खभोयणसयणासणफल- कमुसलउखलततविततातोज्जवहणवाहणमडवविविहभवणतोरणाविडंगदेवकुलजालयद्धचंदनिजूगचंदस लियवेतियणिस्सेणिदोणिचंगेरिकखीलमेढकसभापवाव सहगंधमल्लाणुलेवणंबरजुयनंगलमइयकुलियसंदणसीयारहसगडजाणजोग्गअट्टाल गचरिअदारगोपुर-फलिहाजंतसूलियलउडमुसढिसतग्धिबहुपहरणावरणुवक्खराण कते, अण्णेहि य एवमादिएहिं बहूहिं कारणसतेहिं हिंसन्ति ते तरुगणे भणिता एवमादी सत्ते सत्तपरिवज्जिया उवहणन्ति दढमूढा दारुणमती कोहा माणा माया लोभा हस्सरतीअरती सोय वेदत्थी जायकामत्यधम्महेउं सवसा अवसा अट्ठा अणट्ठाएयतसपाणे थावरे य हिंसंति हिंसंति मंदबुद्धि सवसा हणंति अवसा हणंति सवसा अवसा दुहओ हणंति अट्ठा हणंतिअणट्ठा हणंति अट्ठा अणट्टा दुहओ हणंतिहस्सा हणंतिवेराहणंतिरतीय हणंति हस्सवेरारती य हणंति कुद्धा हणंति लुद्धा हणंति मुद्धा हणंति कुद्धा लुद्धा मुद्धा हणंति अत्था हणंति धम्मा हणंति कामा हणंति अत्था धम्मा कामा हणंति । वृ. 'तं चे' त्यादि, यस्य स्वरूपं नामानि चानन्तरमुक्तानि तं प्राणवधमित्युत्तरेण पदेन सम्बन्धः, चकारो विशेषणार्थः विशेषणंचकर्त्त कारकं, पुनःशब्द बाषामात्रे, कुर्वन्ति-विदधति, केचिदिति केचिदेव जीवाः नपुनः सर्वे, कीशा इत्याह-पापाः-पीतकिनः, तएव विभज्यन्ते Page #372 -------------------------------------------------------------------------- ________________ द्वारं - 9, अध्ययनं -१, असंयताः-असंयमवन्तः अविरताः - न विशेषतो ये तपोऽनुष्ठाने रताः 'अनिहुयपरिणामदुपयोगी' ति अनिभृतः - अनुपशमपरः परिणामो येषां ते तथा, दुष्प्रयोगाः - दुष्टमनोवाक्कायव्यापारा येषां सन्ति ते तथा, ततः पदद्वयस्य कर्मधारयः, प्राणिवधं - प्राणातिपातं किंभूतं ? -बहुविधं भयङ्करं, पाठान्तरेण भयङ्करं, तथा 'बहुविधा' बहवः प्रकारा यस्य स तथा तं, सप्रभेदभेदयुक्तमित्यर्थः, किंभूतास्ते ? - परदुः खोत्पादनप्रसक्ताः, तथा 'इमेहिं' एतेषु प्रत्यक्षेषु त्रसस्थावरेषु जीवेषु प्रतिनिविष्टाः - तदरक्षणतस्तेषु वस्तुतो द्वेषवन्तः 'किं ते' त्ति कथं तं प्राणवधं कुर्वन्तीत्यर्थः, तद्यथेति वा - 'पाठी 'त्यादि, पाठीना-मत्स्यविशेषाः तिमयस्तिमिङ्गलाश्च - महामत्स्या महामत्स्यतमाः अनेकझषाः- विविधमत्स्याः सूक्ष्ममत्स्यखलमत्स्ययुगमत्स्यादयः विविधजातयोनानाजातीया मण्डूका द्विविधाः कच्छपाः-मासंकच्छप अस्थिकच्छपभेदात् नक्रा-मत्स्यविशेषा एव 'मकरदुविह' त्ति मकरा - जलचरविशेषाः सुंडामकरमत्स्यमकरभेदेन द्विभेदा ग्राहाजलजन्तुविशेषा एव दिलिवेष्टमन्दुकसीमाकारपुलकास्तु ग्राहभेदा एव सुंसुमारा-जलचरविशेषा. तत एषां द्वन्द्वः ततश्च ते च ते बहुप्रकाराश्चेति कर्म्मधारयोऽतस्तान् घ्नन्तीति वक्ष्यमाणेन योगः, इह च द्वितीयाबहुवचनेऽप्येकाराभावश्छान्दसत्वात्, 'जलचरविहाणाकए य एवमाइ' त्ति जलचराणां विधानानि-भेदास्तान्येव विधानकानि तानि कृतानि - विहितानि यैस्तथा तान् जलचरविधानककृतांश्च, इह च कशब्दलोपेन विधानशब्दस्यान्तदीर्घत्वं, एवमादीन् - पाठीनादीन्, तथा कुरङ्गा-मृगा रुरवः - तद्विशेषाः सरभा - महाकाया आटव्यपशुविशेषाः परासरेति पर्याया ये हस्तिनमपि पृष्ठे समारोपयन्ति चमरा - आरण्यगावः संबरा - येशामनेकशाखे शृङ्गे भवतः 'हुरमे 'त्ति उरभ्रा - मेषाः शशाः - शशका लोमटकाकृतयः प्रशया-द्विखुराटव्यपशुविशेषा गोणागावः रोहिताः - चतुष्पदविशेषाः पाठान्तरेण त एव हया - अश्वा गजा- हस्तिनः खरा - रासभाः करभा-उष्ट्राः खङ्गा-येशां पार्श्वयोः पक्षवच्चर्माणि लम्बन्ते श्रृङ्गं चैकं शिरसि भवति वानरा-मर्कटाः गवया० गवाकृतयो वर्त्तुलकण्ठाः वृका - ईहामृगपर्यायाः नाखरविशेषाः श्रृगालाजम्पबुकाः कोला - उंदराकृतयः पाठान्तरेण कोका-नाखरविशेषाः मार्जारा- बिरालाः 'कोलसुणग’त्ति महासूकराः अथवा क्रोडा - शूकरा श्वानः- कौलेयकाः श्रीकन्दलका आवर्त्ताश्च एकखुरविशेषाः कोकंतिका लोमटका य रात्रौ कौ कौ एवं रवन्ति गोकर्णा - द्विखुरचतुष्पदविशेषा मृगा- सामान्यहरिणाः कुरङ्गादयस्तु प्रागभिहिताः श्रृङ्गवर्णादिविशेषणास्तद्विशेषाः सामर्थ्यादत्र गम्याः महिषाः - प्रतीताः 'विग्घये' त्ति व्याध्रा नाखरविशेषाः छगला-अजाः द्वीपिका:-- चित्रकाभिधाना नाखरविशेषाः श्वानः- आटव्या एव कौलेयकाः तरक्षाः अच्छा भल्लाः शार्दूलाश्च व्याघ्रविशेषाः सिंहा- हरयः चित्तला - नाखरविशेषा एव पाठान्तरेण चित्रलाः - हरिणाकृतयो द्विखुरविशेषास्तत एषां कुरङ्गादीनां द्वन्द्वः, 'चउप्पयविहाणाकए एवमाइ' त्ति चतुष्पदविधानकानि तज्जातिविशेषाः कृतानि विहितानि यैव्यक्तिभूतैः कुरङ्गादिभिस्ते तथा, ततः पूर्वपदेन कर्म्मधारयः, ततस्तांश्च एवमादीन्-कुरङ्गादिप्रकारान्, तथा अजगराः - शयुपर्यायः उरः परिसर्प्पविशेषाः गोणसा - निष्फणाहिविशेषाः वराहयो - ६ष्टिविषाहयः फणाकरणदक्षाः मुकुलिनो-ये फणा न कुर्वन्ति काकोदरा दर्भपुष्पाश्च दर्वीकरसर्प्यविशेषाः, आसालिका महोरगाश्चोरः परिसर्प्पविशेषाः तत्रासालिका यच्छरीरं द्वादशयोजनप्रमाणमुत्कर्षतो भवति, 7 24 ३६९ Page #373 -------------------------------------------------------------------------- ________________ ३७० प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/७ क्षयकाले च महानगरस्कन्धावारादीनामध उत्पद्यते, महोरगास्तु मनुष्यक्षेत्रबहि विनो यच्छरीरंयोजनसहस्रप्रमाणमुत्कर्षत आख्यायतइति, ततएतेषांद्वन्द्वः, ततः तेषांउरगविधानकानि कृतानि यैस्ते तथा ततः कर्मधारयः, ततश्च तांश्च एवमादीनि, तथा क्षीरलाः शरम्बाश्चभुजपरिसर्पविशेषाः सेहाः तीक्ष्णशलालाकुलशरीराः शल्यका-यच्चर्ममकतेलकैरङ्गरश्रा विधीयते गोधा उन्दुरानकुलाश्च प्रतीताः शरटाः-कृकलाशा जाहकाः कण्टकावृतशरीराः मुगुंसाः-खाडलिल्लाकृतयः खाडहिलाः-कृष्णशुक्लपट्टाङ्गितशरीराः शून्यदेवकुलादिवासिन्यः वातोत्पत्तिका रूढ्यावसेया गृहकोकिलिकाः-गृहगोधिकाः, एतेषां द्वन्द्वः, तत एते च ते सरिसृपगणाश्चेति कर्मधारयस्ततस्तांश्च एवमादीन्-क्षीरलादिप्रकारानित्यर्थः,तथा कादम्बा-हंसविशेषाः बकाश्च-बकोटकाः बलाकाश्च-बिसकण्ठिकाः सारसाश्चदाघाटाः आडोसेतीकाश्च कुललाश्च वंजुलाश्च-खदिरचञ्चवः पारिप्लवाश्च कीवाश्च शकुनाश्च पिपीलिकाश्च-पीपीतिकारका हंसाश्च-श्वेतपक्षाः धार्तराष्ट्रकाश्च-कृष्णचरणानना हंसा एव भासाश्च-सकुन्ताः 'कुलीकोस'त्ति कुटीक्रोशाश्चक्रौञ्चाश्चदकतुण्डाश्च डेणिकालकाश्च शूचीसुखाश्च कपिलाश्चपिङ्गलाक्षकाश्च कारंडकाच चक्रवाकाश्च-रथाङ्गाः उक्रोशाश्च-कुरराः गरुडाश्च-सुपर्णाः पिङ्गुलाश्च शुकाश्च-कीरा बर्हिणश्च-कलापवन्मयूराः मदनशालाश्च-सारिकाविशेषाः नन्दीमुखाश्च नन्दमानकाच कोरंकाश्च भृङ्गराकाश्च भृङ्गारिकाश्च-रसति निशिभूमौ द्वयङ्गुलशीरराः इत्येवंलक्षणाः कोणालकाश्च जीवजीवकाच तित्तिराश्च वर्तकाश्च लावकाश्च कपिञ्जल-काश्च कपोतकाश्च पारापतकाश्च चिटिकाश्च–कलंबिका ढिंकाश्च कुर्कुटाश्च-ताम्रचूडाः वेसराश्चमयूरकाश्चकलापवर्जिताःचकोरकाश्च हदपुण्डरीकाश्च शालकाश्च पाठान्तरेणकरकाश्च वीरल्लश्येनाश्च श्येना एववायसाश्च-काकविहङ्गा भेनाशितश्चचाषाश्च-किकिदीविनः वल्गुल्यश्च चर्मास्थिलाश्च-चर्मचटका विततपक्षिणश्च मनुष्यक्षेत्रबहिर्वतिन इति द्वन्द्वः, तेच ते 'खहचरविहाणाकए यत्ति खचरविधानककृताश्चेति, तथा तांश्च एवमादीन्-उक्तप्रकारान्, एतेषु च शब्देषु केचिदप्रतीयमानार्थाः केचिदप्रतीयमानपर्याया नामकोशेपिकेषाञ्चिप्रयोगा-नभिधानाद्, आह च॥१॥ “जीवंजीवकपिञ्जलचकोरहारीतवजुलकपोताः। .. कारण्डवकादम्बकककुराद्याः पक्षिजातयो तैयाः ॥" इति, पूर्वोक्तानेव सङ्ग्रहवचनेनाह-जलस्थलखचारिणश्च, चशब्दो जलचरादिसामान्यसमुच्चायार्थः पञ्चेन्द्रियान् पशुगणान् विविधान् ‘बियतियचउरिंदिय'त्ति द्वे चत्रीणि च चत्वारिच पञ्चचइन्द्रियाणियेषांतेतथाद्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेत्यर्थःततस्तान्, विविधान् कुलभेदेन जीवान्-जन्तून् प्रियजीवितान्-अभिमतप्राणधारणान् मरणलक्षणस्य दुःखस्य मरणदुःखयोर्वाप्रतिकूलाः-प्रतिपन्थिनो येते तथा तान्वराकान्-तपस्विनः, किमित्यत आहध्नन्ति-विनाशयन्ति, बहुसङ्किलष्टकर्माणः सत्त्वा इति गम्यते। एवं तावद्वध्यद्वारेण प्राणवधस्य प्रकार उक्तोऽथ प्रयोजनद्वारेण स उच्यते, एभिः-वक्ष्यमाणैः प्रत्यक्षैर्विविधैः कारणैः-प्रयोजनैः, 'किं ते'त्ति किं तत् प्रयोजनं?, तद्यथेति वा, चर्म-त्वक् वसा-शारीरः स्नेहविशेषः मांसं-पलं मेदो-देहधातुविशेषः शोणितं-रक्तं Page #374 -------------------------------------------------------------------------- ________________ ३७१ द्वार-१, अध्ययनं-१, यकृद्-दक्षिणकुक्षौ मांसग्रन्थिः फिप्पिसं-उदरमध्यावयवविशेषः मस्तुलिङ्गं०कपालभेजकं हृदयं-हृदयमांसं अंत्रं-पुरीतत् पित्तं-दोषविशेषः फोफसं-शरीरावयविशेषः, दन्ता-दशनाः, एतेषां द्वन्द्वः, तत एतेभ्य इदमित्येवं विगृह्यार्थशब्दो योजनीयः, चादिनिमित्तमित्यर्थः, तथाऽस्थीनि-कीकशानि मजा-तन्मध्यावयवविशेषः नखाः-करजाः नयनानि-लोचनानि कर्णाः-श्रवणाः 'हारुणि'त्तिस्नायुः नक्कत्ति-नासिकाधमन्यो-नाड्यः श्रृङ्गं-विषाणंदंष्ट्रा-दशनविशेषः पिच्छं-पत्रं विषंकालकूट विषाणं-हस्तिदन्तः वाला:-केशाः एतेषां द्वन्द्वः ततस्त एव हेतुरित्येवं हेतुशब्दो योज्यः, ततःषष्ठ्र्थे द्वितीया, ततोऽयमर्थः--अस्थिमज्जादिहेतोज़न्तीति प्रक्रमः, तथा हिंसन्ति च बहुसङ्किलष्टकर्माण इति प्रक्रमः, भ्रमराः पुरुषतया लोकव्यवहता मधुकर्यस्तु स्त्रीत्वव्यवहृतास्तद्गणान्-तत्समूहान्रसेषुगृद्धामधुग्रहणार्थमिति भावः, तथैव हिंसन्त्येवेत्यर्थः, __ त्रीन्द्रियान् यूकामत्कुणादीन् शरीरोपकरणार्थं शरीरोपकाराय यूकादिकृतदुःखपरिहारार्थमथवाशरीराय उपकरणायउपधये, अयमर्थः-शरीरसंस्कारप्रवृत्ता उपकरणसाधनसंस्कारप्रवृत्ताश्च विविधचेष्टाभिस्तान् धनन्तीति, किंभूतान् ?- कृपणान् कृपास्पदभूतानिति, तथा द्वीन्द्रियान् बहून् ‘वत्थोहरपडिमंडणट्ठ'त्ति वस्त्राणि-चीवराणि 'उहर'त्ति उपगृहाणि आश्रयविशेषास्तेषांपरिमण्डनार्थं-भूषार्थं, कृमिरागेण हिराज्यमानानि श्रूयन्ते वस्त्राणि, आश्रयास्तु मण्ड्यन्ते एव शङ्खशुक्तिचूर्णेनेति, अथवा वस्त्रार्थं उपगृहार्थं परिमण्डनार्थं चेति, तत्र वस्त्रार्थं पट्टसूत्रसम्पादने कृमिहिंसा सम्भवति, आश्रयार्थं मृत्तिकाजलादिद्रव्येषु पूतरकादिघातो भवति, परिमण्डनार्थंहारादिकरणेशुक्त्यादिद्वीन्द्रियाणामिति, अन्यैश्चैवमादिकैर्बहुभिः कारणशतैरबुधाबालिशा ‘इह हन्ति' इह-जीवलोके हिंसंति-अन्ति त्रसान् प्राणान्,___-तथा इमांश्चप्रत्यक्षान्एकेन्द्रियान्-पृथिवीकायिकादीन् वराकाः-तपस्विनः समारम्भन्त इतियोगः, न केवलमेकेन्द्रियानेवसांश्चान्यासंतदाश्रितांश्चैव, किंभूतान् ? -तनुशरीरान्अत्राणान् अनर्थप्रतिघातकाभावात् अशरणान् अर्थप्रापकाभावात् अत एव अनाथान् योगक्षेममकारिनायकाभावात् अबान्धवान् स्वजसम्पाद्यकार्याभावात् कर्मनिगडबद्धानिति व्यक्तं, तथा अकुशलपरिणामोदयावर्जितत्वेन मन्दबुद्दिश्च मिथ्यात्वोदयादे यो जनो-लोकस्तेन दुर्विज्ञेया ये ते तथा तान्, पृथिव्या विकारा पृथ्वीमयास्तान् पृथ्वीममयान् पृथ्वीकायिकानित्यर्थः, तथा पृथिवीसंसृतान् अलसादित्रासान्, एवं जलमयान्-अप्कायिकान् जलगतान् पूतरकादित्रसान् सैवलादिवनस्पतिकायिकांश्च अनलः-तेजस्कायः अनिलो-वायुकायस्तृणवनस्पतिगणोबादरवन्पतीनां समुदाय एतन्निसृतांश्च-एकतदुपजीवकांश्च त्रसानिति हृदयं 'तम्मयतज्जिय'त्ति तेषामनलानिल- तृणवनस्पतिगणानां विकारास्तन्मया अनलकायिकादय एव तथा तेषामेवअनलादीनां जीवास्तज्जीवाः तद्योनिकासाइत्यर्थः, तन्मयाश्च तज्जीवाश्चेतितन्मयतज्जीवास्तांश्चैव, पाठान्तरेण तन्मयजीवाश्चेति, किंभूतांस्तान् ? - 'तदाहारे'त्ति ते-पृथिव्यादय आधारो येषां ते तदाधारास्तानेव वा पृथिव्यादीनाहारयन्तीति तदाहारास्तान्, तेषामेव पृथिव्यादीनां परिणता वर्णगन्धरसस्पर्श बोन्दिः-शरीरं सैव रूपं-स्वभावो येषां ते तथा तान्, अचाक्षुषान्-न चक्षुषा दृश्यांश्चाक्षुषांश्च ___ Page #375 -------------------------------------------------------------------------- ________________ ३७२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/७ चक्षुाह्यान्, कानेवंविधानित्याह-त्रसकायः-त्रसनामकर्मोदयवर्तिजीवराशिस्तत्र भवास्त्रसकायिकाः तान्, कियतइत्याह-असङ्ख्यातान्, तथा स्थावरकायांश्च-सूक्ष्माश्चबादराश्चतत्तन्नामकर्मोदयवर्तिनः, प्रत्येकशरीरमिति नामकर्मविशेषो येषां ते प्रत्येकशरीरनामानस्ते च साधारणाश्च-साधारणशरीरनामकर्मोदयवर्तिन इति द्वन्द्वोऽतस्तान्, कियतः ?-अनन्तान् साधारणानेव, शेषस्थावराणामसंख्येयत्वात्, जीवानिति योगः, किमिति इत्याह-ध्नन्ति, किम्भूतान्? -अविजानतश्चस्ववधं, परिजानतश्च-सुखदुःखैरनुभवतः एकेन्द्रियान्, अथवा स्ववधमजानतः एकेन्द्रियान् तमेव परिजानतस्त्रसानिति जीवान्-जन्तून् एभिर्विविधैः कारणैः-प्रयोजनैः, किंते'त्तिकिंतत्तद्यथेतिवा, कर्षणंकृषिः पुष्करिणी-पुष्करवती चतुष्कोणा वा वापी निष्पुष्करा वृत्ता वा 'वप्पिण'त्ति केदारः कूपसरस्तडागाः प्रतीताः चितिःभित्त्यादेश्चयनंमृतकदहनार्थंदारुविन्यासोवावेदिः-वितर्दिका खातिका-परिखाआरामो-वाटिका विहारो-बौद्धाद्याश्रयः स्तूपः-चितिविशेषःप्राकारः-शालं द्वारं-प्रतीतंगोपुरं-प्रतोली कपाट इत्यन्ये अट्टालकः-प्राकारोपरिवत्याश्रयविशेषः चरिकाः-नगरप्राकारयोरन्तरेऽष्टहस्तप्रमाणो मार्गः सेतुः-मार्गविशेषः पालिर्वा सङ्कङ्कमो-विषमोत्तरणमार्गःप्रासादो-नरेन्द्राश्रय; विकल्पाः-तभेदा भवनानि-चतुःशालादीनि गृहाणि-सामान्यानि शरणानि-तृणमयानि लयनानि-पर्वतनिकुट्टितगृहाणि आपणा-हट्टाः चैत्यानि-प्रतिमाः देवकुलानि-सशिखरदेवप्रासादाः चित्रसभाः-चित्रकर्मवन्मण्डपाः प्रपा-जलदानस्थानंआयतनं-देवायतनंआवसथ;परिव्राजकाश्रयः भूमिगृहं प्रतीतं मण्डपः-छायाद्यर्थः पटादिमय आश्रयविशेषः एतेषां द्वन्द्वस्तत एतेषां कृते-निमित्ते पृथिवीं हिसंति इति सम्बन्धः, भाजनानि-अमत्राणि सौवर्णादीनि भाण्डानि-तान्येव मृन्मयानि क्रयाणकानि वा लवणादीनि उपकरणानि-उदूखलादीनि एषांसमाहारद्वन्द्वः ततस्तस्य विविधस्य चार्थाय हेतवे पृथिवीं-पृथ्वीकायिकान् हिंसन्ति मदन्बुद्धिकाः,तथा जलं च-अप्कायिकांश्च हिंसंतीति वर्तते, मज्जनकं-स्नानं पानं भोजनं च प्रतीतं वस्त्रधावनं-वासःक्षालनं शौचः-आचमनमेतदादिभिः कारणैरिति प्रक्रमः, तथा पचनं पाचनं च ओदनादेः जलवणन्ति-स्वतः परतो वाऽग्नेरुद्दीपनं विदर्शनं अन्धकास्थवस्तुप्रकाशनं एगैः कारणैः चः समुच्चये अग्नि हिंसंति, तथा सूर्य प्रतीतं व्यञ्जनं-वायूदीरकं तालवृन्तं तदेव द्विपुटादि 'पेहुणं ति मयूराङ्गं मुखं-आस्यं करतलं-हस्तः सर्गपत्रं-वृक्षविशेषपर्णं वस्त्रं-प्रतीतं, एतदादिभिर्वातोदीरणवस्तुभिरनिलं-वायुं हिंसन्तीति, तथा अगारंगेहं परियारो'त्ति परिचारो-वृत्तिः खग्रादिकोशो वा भक्ष्याणि-मोदकादीनि 'खरविशदमभ्यवहार्य भक्ष्य मिति वचनात् भोजनानि-ओदनादीनि शयनानि शय्याः आसनानि-विष्टराणि फलकानि-अवष्टम्भनद्यूतादिनिमित्तानि मुशलान्युदूखलाश्च प्रसिद्धाः ततानि-वीणादीनि विततानि-पटहादीन्यातोद्यानि-वाद्यानि वहनानि-यानपात्रणि वाहनानिशकटादीनि मण्डपाः प्रतीताः विविधभवनानि-चतुःशालादीनि तोरणानि प्रतीतानि विटङ्क:-कपोतपाली देवकुलंप्रतीतंजालकंछिद्रान्वितोगृहावयवविशेषःअर्द्धचन्द्रः-सोपानविशेषः निर्वृहकं-द्वारोपरितनपार्श्वविनिर्गतदारुचन्द्रशालिका–प्रासादोपरितनशाला वेदिका-वितर्दिका Page #376 -------------------------------------------------------------------------- ________________ द्वार-१, अध्ययनं-१, ३७३ निःश्रेणिः-अवतरणी द्रोणी-नौः चङ्गेरी-महती काष्ठपात्री बृहत्पट्टलिका वा कीलाः-शङ्कवः मेढकाः-मुण्डकाः सभा–आस्थायिका प्रपा-जलदानमण्डप आवसथः-परिव्राजकाश्रयः गन्धाः-चूर्णविशेषाः माल्यं-कुसुममनुलेपनं-विलेपनं अम्बराणि-वस्त्राणि यूपो-युगं लागलं-शीरं मतिय'त्तिमतिकं येन कृष्ट्वा क्षेत्रंमृद्यते कुलिकं-हलप्रकारः स्यन्दनो-रथविशेषो, यतो द्विविधो रथः-साङ्ग्रामिको देवयानरथश्च, तत्रसाङ्ग्रमिकस्य कटीप्रमाणावेदिका भवति, शिबिका-पुरुषसहस्रवाहनीयः कूटाकारशिखराच्छादितो जम्पानविशेषः रथः-प्रसिद्धः शकटं-गन्त्रीयानं तद्विशेषः युग्यं-गोल्लदेशप्रसिद्धोदिहस्तप्रमाणो वेदिकोपशोभितोजम्पानविशेष एव अट्टालकः-प्राकारोपरिवर्ती आश्रयविशेषःचरिकानगरप्राकारान्तरालेऽष्टहस्तप्रमाणोमार्गः द्वारं-पर्रतीतं गोपुरं-पुरद्वारंपरिधा-अर्गला यन्त्राणि-अरघट्टादि यन्त्राणिशूलिका-वध्यप्रोतनकाष्ठं पाठान्तरे शूलकः-कीलकविशेषः ‘लउड'त्तिलकुटः मुशुण्ढिः-प्रहरणविशेषः शतघ्नीमहती यष्टिः बहूनि चप्रहरणानि करवालादीनिआवरणानि-स्फुरकादीनि उपकरश्चगृहोपकरणं मञ्चकादि, तत एतेषां द्वन्द्वः, ततश्चैतेषां कृते अर्थाय अन्यैश्च एवमादिभिर्बहुभिः कारणशतैहिँसन्ति तरुगणानिति, तथा भणिताऽभणितांश्चैवपादिकान्-एवंप्रकारान् सस्त्वान् सत्त्वपरिवर्जितान् उपघ्नन्ति ढाश्च मूढाश्च ते दारुणमतयश्चेति तथाविधक्रोधान्मानात् मायाया लोभात् हास्यरत्यरतिशोकात्, इह पञ्चमीलोपो दृश्यः, वेदार्थाश्च-वेदार्थमनुष्ठानं जीवश्च-जीवितं जीतं वा-कल्पतः,धर्मश्चार्थश्च कामश्चेत्येतेषांहेतोः-कारणात्स्ववशाः-स्वतन्त्रा अवशाः-तदितरे अर्थायअनर्थायचत्रसप्राणांश्च स्थावरांश्च हिंसन्ति मन्दबुद्धयः, एतदेव प्रपञ्चत आह स्ववशा घ्नन्ति अवशा घ्नन्ति स्ववशा अवशाश्चेत्येवं 'दुहउ'त्ति द्विधा नन्ति, एवं अर्थायेत्यादि आलापकत्रयं, एवं हास्यवैररतिभिरालापकचतुष्टयं, एवं क्रुद्धलुब्धमुग्धाः अर्थधर्मकामाश्चेति॥तदेवं यथा च कृत इति प्रतिपादितमधुना फलप्रधानाः क्रिया' इति न्यायात् फलद्वारंद्वारगाथायाः कर्तृद्वारायागुपन्यस्तमप्युल्लङ्घय ‘कर्बधीना किये तिन्यायात्कर्तुः प्रधानतया अल्पवक्तव्यत्वाद्वा येऽपि च कुर्वन्ति पापाः प्राणिवधमित्येतदाह मू. (८) कयरे ते ?, जे ते सोयरिया मच्छबंधा साउणिया वाहा कूरकम्मा वाउरिया दीवितबंधणप्पओगतप्पगलजालवीरल्लगायसीदब्भवग्गुराकूडछेलिहत्था हरिएसा साउणिया य वीदंसगपासहत्था वनचरगा लुद्धयमहुघातपोतघाया एणीयारा सरदहदीहिअतलागपल्ललपरिगालणमलणसोत्तबंधणसलिलासयसोसगा विसगरस्स य दायगा उत्तवणवल्लर- दवग्गिणिद्दयपलीवका कूरकम्मकारी इमे य बहवे मिलक्खुजाती, के ते?, ___सकजवणसबरबब्बरगायमुरुंडोदभडगतित्तियपक्कणियकुलक्खगोडसीहलपारसकोंचंधदविलबिल्ललपुलिंदअरो सडोबपोक्कणगंधहारगबहलीयजल्लरोममासबउसमलया चुंचुया य चूलिया कोंकणगा मेतपण्हवमालवमहुरआभासियाअणक्कचीणल्हासियखसखासिया नेहुरमरहट्ठमुट्ठिअगारबडोबिलगकुहणकेकयहूणरोमगरुरुमरुगा चिलायविसयवासी यपावमतिणोजलयरथलयरसणप्फतोरगखहचरसंडासतोंडजीवोवग्धायजीवी सण्णी यअसण्णिणो य पजत्ता असुभलेस्सपरिणामा एते अन्ने य एवमादी करेति पाणातिवायकरणं पावा पावाभिगमा Page #377 -------------------------------------------------------------------------- ________________ ३७४ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ पावरुई पाणवहकयरती पाणवहरूवाणुट्ठाणा पाणवहकहासु अभिरमंता तुट्टा पावं करेत्तु होति य बहुप्पगारं। तस्स य पावस्स फलविवागं अयाणमाणा वटुंति महब्भयं अविस्सामवेयणं दीहकालबहुदुक्खसंकडं नरयतिरिक्खजोणिं, इओ आउक्खए चुया असुभकम्मबहुला उववजंति नरएसु हुलितं महालएसुवयरामयकुड्डरुद्दनिस्संधिदारविरहियनिम्मद्दवभूमितलखरामरिसविसमणिरयघरचारएसुं महोसिणसयापतत्तदुग्गंधविस्सउव्वेयजणगेसु बीभच्छदपिसणिज्जेसु निच्चं हिमपडलसीयलेसु कालोभासेसु य भीमगंभीरलोमहरिसणेसु णिरभिरामेसु निप्पडियारवाहिरोगजरापीलिएसुअतीवनिच्चंधकारतिमिस्सेसुपतिमएसुववगयगहचंदसूरणक्खत्तजोइसेसु मेयवसामंसपडलपोच्चडपूयरुहिरुक्किण्णविलीणचिक्कणरसियावावण्णकुहियचिखल्लकद्दमेसु कुकूलानलपलित्तजालमुम्मुरअसिक्खुरकरवत्तधारासुनिसितविच्छ्यडंकनिवातोवम्मफरिसअतिदुस्सहेसु य अत्ताणासरणकड्डयदुक्खपरितावणेसु अणुबद्धनिरंतरवेयणेसु जमपुरिससंकुलेसु, ___ तत्थय अंतोमुहुत्तलद्धिभवपच्चएणं निव्वत्तेतिं उते सरीरं हुंडंबीभच्छदरिसणिज्जं बीहणगं अहिण्हारुणहरोमवज्जियं असुभदुक्कविसहं, ततोय पज्जत्तिमुवगयाइदिएहिं पंचहिं वेदेति असुभाए वेयणाए उज्जलबलविउलउक्कडक्खरफरुसपयंडघोरबीहणगदारुणाए, किं ते?, कंदुमहाकुंभियपयणपउलणतवगतलणभट्ठभजणाणि य लोहकडाहुक्कड्डणाणि य कोट्टबलिकरणकोट्टणाणिय सामलितिक्खग्गलोहकंटकअभिसरणपसारणाणि फालणविदालणाणि य अवकोडकबंधणाणि लटअठियसतालणाणि य गलगबलुल्लंबणाणि सूलग्गभेयणाणि य आएसपवंचणाणि खिसणविमाणणाणि विधुट्टपणिज्जणाणि वज्झसयमातिकाति य एवं ते ॥ वृ. 'कयरे'त्यादि, तत्र कतरे कृष्यादिकारणैः प्राणिनो घ्नन्तीति प्रश्नः,उत्तरमाह० 'जेते सोयरिए'त्यादि, तत्र शूकरैः-मृगयां कुर्वन्ति येते शौकरिकाः मत्स्यबन्धाः-प्रतीताः शकुनान्घ्नन्तीतिशाकुनिकाः व्याधालुब्धकविशेषाः क्रूरकर्माण इत्येतेषामेव स्वरूपाभिधायकं विशेषणं, 'वागुरिय'त्ति क्वचित्पाठः, तत्र वागुरया-मृगबन्धनविशेषण चरन्तीति वागुरिका इति, तथा द्वीपिकश्च-चित्रको मृगमारणाय बन्धनप्रयोगश्च-बन्धोपायः तप्रश्च-तरकाण्डविशेषो मत्स्य-ग्रहणार्थं जलावतारणाय गलंच-बडिशंजालंच-मत्स्यबन्धनं वीरल्लकश्च-श्येनाभिधानः शाकुनिः शकुनिविनाशाय आयसी-लोहमयी दर्भमयी च या वागुरा-मृगबन्धनविशेषः सा च कूटेन या स्थाप्यते चित्रकादिग्रहणार्थं छेलिका-अजा सा कूटच्छेलिका सा च, अथवा कूटमृगादिग्रहणयन्त्रं छेलिका चेति द्वन्द्वस्ता हस्ते येषां ते तथा, 'दीविय'त्ति क्वचित्पाठस्तत्र द्वीपिकेन-चित्रकेण चरन्तीति द्वीपिका इतितत उत्तरपदेन द्वन्द्वः, अयमालापकः क्वचित्कथञ्चिद् द्दश्यते, नवरंगमकपक्षमाश्रित्य व्याख्यातः, हरिकेशाःचाण्डालविशेषाः कुणिकाश्च-सेवकविशेषाः क्वचित् ‘साउणिय'त्ति पाठः तत्र शकुनेन चरन्ति शाकुनिका इति, विदंसगाः' विदंशंतीति विदंशकाः-श्येनादयःपाशाश्च-शकुनिबन्धनविशेषा हस्ते येषां ते तथा, वनचरकाः-सबराः लुब्धकाश्च-व्याधा मधुधाताः पोतधाताः मधुग्राहकाः शावधातकाश्चेत्यर्थः, एणीयार'त्ति एणी-हरिणी मृगग्रहणार्थं चारयन्ति-पोषयन्ति ये ते तथा 'पएणियार'त्तिप्रकृष्टाः एणीचाराःप्रैणीचाराःसरो-जलाशयविशेषः हदो-नदः दीर्घिका–सारिणी Page #378 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-१, ३७५ तडागं-प्रतीतं पल्वलं-नडवलमित्येतान् परिगालनेन च-शुक्तिशङ्खमत्स्यादिग्रहणार्थं जलनिःसारणेनमलनेन-मर्दनेन श्रोतोबन्धनेनच-जलप्रवेशवारणेन सलिलाश्रयान्परिशोषयन्ति ये ते तथा, तथा विषस्य-कालकूटस्य गरलस्य च-द्रव्यसंयोगविषस्य दायका-दातारो ये ते तथा, उत्तृणानां-उद्गततृणानां वल्लराणां-क्षेत्राणां दवाग्निना-वन्यज्वलनेन निर्दयं-यथा भवतीत्येवं 'पलीवग'त्ति प्रदीपका ये ते तथा, क्रूरकर्मकारिण इमे ये बहवो 'मिलक्खुया' इत म्लेच्छजातीयाः ‘के तेत्ति तद्यथा-शका यवनाशबरा बर्बराः कायाः मुरुंडाः उदा भडकाःतित्तिकाः पक्वणिकाः कुलाक्षाः गौडाः सिंहलाः पारसाःक्रोञ्चाः अन्धाः द्राविडाः विल्वलाः पुलिन्द्राः अरोषाः डोंबाः पोक्कणाः गन्धहारकाः बहलीकाःजल्लाः रोमामाषाः बकुशा मलयाश्चचुञ्चुकाश्च चूलिकाः कोंकणकाः मेदाः पह्वाः मालवाः महुराः आभाषिकाअणकाः चीनाः लहासिकाः खसाःस्वाशिका नेहरा 'मरहट्ठ'त्ति महाराष्ट्राः पाठान्तरेण मूढाः मौष्टिकाः आरबाः डोबिलकाः कुहणाः केकया हूणाः रोमकाः रुरवो मरुका इति, एतानि च प्रायो लुप्तप्रथमाबहुवचनानि पदानि, तथा चिलातविषयवासिनश्च-म्लेच्छदेशनिवासिनः, एतेच पापमतयः, तथाजलचराश्च स्थलचराश्च ‘सणहपय'त्ति सनखपदाश्च सिंहादयः उरगाश्च-सर्पाः 'खहयरसंडासंतुड'त्तिखचराः संदंसतुण्डाश्च-संदंसकाकारमुखपक्षिण इति द्वन्द्वः, तेचतेजीवोपधातजीविनश्चेति कर्मधारयः, कथंभूता? -संज्ञिनश्चासंज्ञिनश्चपर्याप्ताः अशुभलेश्यापरिणामाः, एते चान्ये चैवमादयः कुर्वन्ति प्राणातिपातकरणं-प्राणिवधानुष्ठानं पापाः-पापानुष्ठायिनः पापाभिगमाः-पापमेवोपादेयमित्यभिगमाः पापरूचयः-पापमेवोपादेयमिति श्रद्धानाः प्राणवधकृतरतिकाः प्राणवधरूपानुष्ठानाः प्राणिवधकथास्वभिरमन्तः 'तुट्ठा पावंकरेत्तुहोतिय बहुप्पागर'तिपापं-प्राणवधरूपंकृत्वा बहुप्रकारं तुष्ठाश्च भवन्ति, ये ते कुर्वन्ति प्राणिवधमिति प्रकृतं । तदियता येप्राणवधं कुर्वन्तितेप्रतिपादिताः, इदानी यादशंफलंददातिप्राणवधएतदुच्यते, 'तस्से'त्यादि, तस्यच-पापस्यपराणवधरूपस्य फलविपाकं फलमिव-वृक्षसाध्यमिव विपाकःकर्मणामुदयः फलविपाक; तं फलविपाकं अयाणमाण'त्तिअजानानाः 'वर्द्धयंति-वृद्धिं नयंति नरकतिर्यग्योनिमितियोगः, तद्वद्धिश्चपुनः पुनस्तत्रोत्पादहेतुकर्मबन्धनात्, किंभूतांतां?, महद्भयं यस्यांसामहाभयातांमहाभयांअविश्रामवेदनांविश्रान्तिरहितासातवेदनांदीर्घकालंयावद्बहुभिर्दुःखैः शारीरमानसैर्या संकटा-सङ्खला सा दीर्घकालबहुदुःखसङ्कटा तां, नरकेषु तिर्यक्षु च या योनिरुत्पत्तिहेतुत्वात्सानरकतिर्यग्योनिस्तां, ततश्च इतो-मनुष्यजन्मनः सकाशादायुःक्षये-मरणे सतिच्युतास्सन्तः, 'तस्से' त्यादि च सूत्रंक्वचिदेव श्यते, अशुभकर्मबहुलाः-कलुषकर्मप्रचुराः उपपद्यन्ते-जायंते नरकेषु 'हुलियति शीघ्रं महालयेषु-क्षेत्रस्थितिभ्यां महत्सु, कथंभूतेषु? वज्रमयकुड्या रुन्दा-विस्तीर्णा निःसन्धयो-निर्विवरा द्वारविरहिता-अद्वारा निर्दिवभूमितलाश्च-कर्कशभूमयः ये नरकास्ते तथा खरामर्शाः-कर्कशस्पर्शाः विषमा-निम्नोन्नता निरयगृह-सम्बन्धिनो ये चारकाः-कुड्यकुटा नारकोत्पत्तिस्थानभूता येषु नरकेषुते तथा, ततः पदद्वयस्य कर्मधारयोऽतस्तेषु, तथा महोष्णाः-अत्युष्णाः सदाप्रतप्तानित्यतप्तादुर्गन्धा-अशुभग न्धा विश्रा-आमगन्धयः कुथिता इत्यर्थः, उद्विज्यते-उद्विग्नैर्भूयते येभ्यस्ते उद्वेगजनकास्ते च ते Page #379 -------------------------------------------------------------------------- ________________ ३७६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ तथा तेषु, तथा बीभत्सदर्शनीयेषु - विरूपेषु नित्यं - सदा हिमपटलमिव - हिमवृन्दमिव शीतला ये ते तथा तेषु च कालोऽवभासः - प्रभा येषां ते कालावभासास्तेषुच, भीमगम्भीराश्च ते अत एव लोमहर्षणावरोर्षकारिणो भीमगम्भीरलोमहर्षणास्तेषु, निरभिरामेषु-अरमणीयेषु निष्प्रतीकारा - अचिकित्स्या ये व्याधयः- कुष्ठाद्याः ज्वराः - प्रतीताः रोगाश्च - सद्योधातिनो ज्वरशूलादयः तैः पीडिता ये ते तथा तेषु, इदं च नारकधर्म्माध्यारोपान्नरकाणां विशेषणमुक्तं, अतीव-प्रकृष्टं नित्यं - शाश्वतमन्धकारं येषु ते तथा तिमिस्से व - तमिस्रेगुहेव येऽन्धकारप्रकर्षास्ते अतीवनित्यान्धकारतमिनाः अथवा अतीव नित्यान्धकारेण तिर्मिव च ये ते तथा तेषु, अत एव प्रतिभयेषु-वस्तु २ प्रति भयं येषु ते तथा तेषु, व्यपगतग्रहचन्द्रसूर्यनक्षत्रज्योतिष्केषु, इह ज्योतिषकशब्देन तारका गृह्यन्ते, मेदश्च - सारीरधातुविशेषः वसा च - शारीरः स्नेहः मांसं च- पिशितं तेषां यत्पटलं-वृन्दं ‘पोच्चडं’ति अतिनिविडंच, पूयरुधिराभ्यां पक्खवरक्तशोणिताभ्यां उक्किण्णन्तिउत्कीर्णं मिश्रितं विलीनं- जुगुप्सितं चिक्कणं - आश्लेषवत्रसिकया - शारीररसविशेषेण व्यापन्नं- विनष्टस्वरूपमत एव कुथितं - कोथवत् तदेव चिक्खल्लं - प्रबलकर्द्दमः कद्रमश्च तदितरो येषु ते तथा तेषु, कुकूलानलश्च- कारीषाग्निः प्रदीप्तज्वाला च मुर्मुरश्च - भस्माग्निः असिक्षुरकरपत्राणां धारा च सुनिशितो वृश्चिकडङ्कस्य-तत्पुच्छकण्टकस्यच निपात इति द्वन्द्वः एभिः औपम्यं - उपमा यस्य सतथा, तथाविधः स्पर्शोऽतिदुस्सहो येषां ते तथा तेषु, अत्राणा - अनर्थप्रतिघातकवर्जिता अशरणाश्च - अर्थप्रापकवर्जिता जीवाः कटुकदुःखैःदारुणैर्दुःखैः परिताप्यन्ते येषु ते अत्राणाशरणकटुकदुःखपरितापनास्तेषु अनुबद्धनिरन्तराःअत्यन्तरनिरन्तरा वेदना येषु ते तथा तेषु, यमस्य - दक्षिणदिक्पालस्य पुरुषा- अम्बादयोऽसुरविशेषा यमपुरुषास्तैः सङ्कुला ये ते तथा तेषु, तत्र च - उत्पत्तौ सत्यमन्तर्मुहूर्त्तश्च - कालमानविशेषः लब्धिश्चवैक्रियलब्धिर्भवप्रत्ययश्च भवलक्षणो हेतुरन्तर्मुहूर्त्तलब्धिभवप्रत्ययं तेन निर्वर्तयन्ति - कुर्वन्ति पुनस्ते पापाः शरीरं, किंभूतं ? - हुण्डं - सर्वत्रासंस्थितं बीभत्सं दुर्द्दर्शनीयं - दुर्द्दर्शन- 'बीहणगं' ति भयजनकं अस्थिस्नायुनखरोमवर्जितं, अशुभगनधं च तद्दुःखविषहं चेत्यशुभगन्धदुः- खविषहं, पाठान्तरेणाशुभं दुःखविषहं च यत्तत्तथा, ततः- शरीरनिर्वर्त्तनानन्तरं पर्याप्तिं - इन्द्रियपर्याप्तिमानप्राणपर्याप्तिं भाषामनः पर्याप्तिं चोपगताः - प्राप्ता इन्द्रियैः पञ्चभिर्वेदयन्ति - अनुभवन्ति, कं ? – दुःखं, महाकुम्भीपचनादीनि दुःखकारणानीति योगः, कया कलितानि ? - अशुभया वेदनया दुःखरुपयेत्यर्थः, किंभूतयेत्याह‘उज्जले’त्यादि तत्रोज्ज्वला-विपक्षलेशेनाप्यकलङ्किता बला - बलवती निवर्त्तयितुमशक्या विपुलासर्वशरीरावयवव्यापिनी पाठान्तरेण तिउलत्ति - त्रीन् - मनोवाक्कायांस्तुलयति - अभिभवति या सा त्रितुला उत्कटा-प्रकर्षपर्यन्तवर्त्तिनी खरं - अमृदुशिलावत् यद्रव्यं तत्सम्पातजनिता खरा परुषं-कर्कशं कूष्माण्डीदलमिव यद् द्रव्यं तत्सम्पातसम्भवा परुषा प्रचण्डा - शीघ्रं शरीरव्यापिका प्रचण्डपरिवर्त्तित्वाद्वा प्रचण्डाधोरा - झगिकि जीवितक्षयकारिणी औदारिकवतां, परिजीवितानपेक्षा वा ये ते घोरास्तव्प्रवरत्तितत्वात् घोरा इति, 'बीहगण 'त्ति भयोत्पादिका, किमुक्तं भवति ? - दारुणा, तत एतेषां कर्मधारयोऽतस्तया वेदयन्तीति प्रकृतं, 'किंते' त्ति तद्यथा - कंदु: - लोही Page #380 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-१, ३७७ महाकुम्भी-महत्यूखा तयोः पचनं च भक्तस्येव ‘पउलणं ति पचनविशेषश्च पृथुकस्येव तवर्गतापिका तलनंच सुकुमारिकादेरिव भ्राष्ट्रे-अंबरीषे भर्जनंच-पाकविशेषकरणं चणकादेरिवेति द्वन्द्वोऽतस्तानि च लोहकटाहोत्क्वाथनानि च इक्षुरसस्येव 'कोट्ट'त्ति-क्रीडा तेन बलिकरणंचण्डकादेः पुरतो बस्तादेरिव उपहारविधानं, पाठान्तरे कोट्टा कोट्टकिरिया दुर्गा तस्यैच, कोट्टाय वा-प्राकाराय बलिकरणं तच्च कुट्टनं च-कुटिलत्वकरणं वैकल्यकरणं वा कुट्टेन वा चूर्णनं तानि च शाल्मल्या-वृक्षविशेषस्य तीक्ष्णाग्रा ये लोहकण्टका इव लोहकण्टकास्तेष्वभिसरणं च-आपेक्षिकमभिमुखागमनमपसरणंच-निवर्त्तनंशाल्मलीतीक्ष्णाग्रलोहकण्टकाभिसरणापसरणे स्फाटनं च-सकृद्दारणं विदारणंच-विविधप्रकारैरिति, तेचतेअवकोटकबन्धनानि-बाहुशिरसांपृष्ठदेशे बन्धनानि यष्टिशतताडनानिचप्रतीतानि गलके-कण्ठेबलात्-हठात्यान्युल्लम्बनानि-वृक्षशाखादावुद्बन्धनानि तानि गलकबलोल्लम्बनानि, शूलाग्रभेदनानिचव्यक्तानि, आदेशप्रपञ्चनानि-असत्यार्थदशतो विप्रतारणानि, खिंसनविमानानि वा'तत्र खिंसनानि-निन्दनानि विमानानि-अपमानजननानि ___'विधुट्टपणिज्जणाणि'त्ति विधुष्टानां-एते पापाःप्राप्नुवन्तिस्वकृतं पापफलमित्यादिवाग्भिः संशब्दितानां प्रणयनानि-वध्यभूमिप्रापणानि विधुष्टप्रणयनानि वध्यशतानि व्यक्तानि तान्येव माता-उत्पत्तिभूमिर्येषांतानिबध्यशतमातृकाणिवध्याश्रितदुःखानीत्यर्थस्तानि च एवमित्युक्तक्रमेण ते-पापकर्मकारिण इत्यनेन सम्बन्धः। मू. (८-वर्तते) पुव्वकम्मकयसंचयोवतत्ता निरयग्गिमहग्गिसंपलित्ता गाढदुक्खं महब्भयं कक्कसं असायं सारीरं मानसं च तिव्वं दुविहं वेदेति वेयणं पावकम्मकारी बहूणि पलिओवमसागरोवमाणि कलुणं पालेन्ति ते अहाउयं जमकातियतासिता य सदं करेंति भीया, किं ते?, __अविभायसामिभायबप्पतायजितवंमुय मेमरामिदुब्बलो वाहिपीलिओऽहंकिंदानिऽसि एवंदारुणो निद्दय मा देहि मे पहारे उस्सासेतं (एय) मुहत्तयं मे देहि पसायं करेहि मा रुसवीसमामि गेविजं मुयह मे मरामि, गाढमंतण्हातिओ अहं देह पाणीयं हंता पिय इमंजलं विमलं सीयलंति धेत्तूण य नरयपाला तवियं तउयं से देंति कलसेण अंजलीसु दवण य तं पवेवियंगोवंगा अंसुपगलंतपप्पुयच्छा छिन्ना तण्हाइयम्ह कलुणाणि जंपमाणा विपेक्खन्ता दिसोदिसिं अत्ताणा असरणा अणाहा अबंधवा बंधुवप्पहूणा विपलायंति य मिगा इव वेगेण भयुब्विग्गा, धेतूण बला पलायमाणाणं निरनुकंपा मुहं विहाडेत्तु लोहडंडेहिं कलकलं ण्हं वयणंसि छुभंति केइ जमकाइया हसंता, तेण दड्डा संतो रसंति य भीमाई विस्सराई रुवंति य कलुणगाई पारेवतगाव एवं पलवितविलावकलुणाकंदियबहुरुनरुदियसद्दो परिवेवितरुद्धबद्धयनारकारवसंकुलोणीसट्टो रसियभणियकुविउक्लूइयनिरयपालतज्जियगेण्हक्कम पहर छिंद भिंद उप्पाडेहुक्खणाहि कत्ताहि विकत्ताहि य भुजो हण विहण विच्छुभोच्छुब्भ आकड्ड विकड्ड किंन जंपसि? सराहि पावकम्माइं दुक्कयाइं एवं वयणमहप्पगब्भो पडिसुयासहसंकुलो तासओ सया निरयगोयराण महानगरडज्झमाणसरिसो निग्घोसो सुच्चए अनिट्ठो तहियं नेरइयाणं जाइजंताणं जायणाहिं, किंते? असिवणदब्भवणजंतपत्थरसूइतलक्खारवाविकलकलंन्तवेयरणिकलंबवालुया Page #381 -------------------------------------------------------------------------- ________________ ३७८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ जलियगुहनिरंभण उसिणोसिणकंटइल्लदुग्गमरहजोयणतत्तलोहमग्गगमणवाहणाणि इमेहिं विविहेहिं आयुहेहिं किं ते मोग्गरमुसुंढिकरकयसत्तिहलगयमुसलचक्ककोंततोमरसूललउलभिं डिमालसद्दलपट्टिसचम्मेठ्ठदुहणमुट्ठियअसिखेडगखग्गचावनारायंकणककप्पणिवासिपरसुटंकतिक्खनिम्मलअन्नेहि य एयमादिएहिं असुभेहिं वेउब्बिएहिं पहरणसतेहिं अणुबद्धतिव्ववेरा परोप्परवेयणंउदीरेतिअभिहणंता, तत्थय मोग्गरपहारचुण्णियमुसुंढिसंभग्गमहितदेहाजंतोवपीलणफुरंतकप्पिया केइत्थ सचम्मका विगत्ता निम्मूलुलूणकण्णोट्टनासिका छिणहत्थपादा असिकरकयतिक्खकोतरपरसुप्पहारफालियवासीसंतच्छितंगमंगा कलकलमाणखारपरिसित्तगाढडझंतगतकुंतग्गभिण्णजञ्जरियसव्वदेहा विलोलंति महीतले विसूणियंगमंगा, तत्थय विगसुणगसियालकाकमज्जारसरभदीवियविय्धगस लसीहदप्पियखुहाभिमूतेहिं निच्चकालमणसिएहिं घोरा रसमाणभीमरूवेहिं अक्कमित्ता दढदाढागाढडक्ककड्डियसुतिक्खनहफालियउद्धदेहा विच्छिप्पंते समंतओ विमुक्कसंधिबंधणावियंगमंगा कंककुररगिद्धघोरकट्ठवायसगणेहि य पुणो खरथिरदढणक्खलोहतुंडेहिं ओवतित्ता पक्खाहयतिक्खणक्खविकिन्नजिब्भंछियनणनिद्धओलुग्गविगतवयणा, उक्कोसंता य उप्पयंता निपतंता भमंता पुवकम्मोदयोवगता पच्छाणुसएणडज्झमाणा निंदंतापुरेकडाइंकम्माइंपावगाइंतहिं २ तारिसाणि ओसन्नचिक्कणाई दुक्खातिं अणुभवित्ता ततो य आउक्खएणं उव्वट्टिया समाणा बहवे गच्छंति तिरियवसहिं दुक्खुत्तरं सुदारुणं जम्मण- मरणजरावाहिपरियट्टणारहट्टं जलथलखहचरपरोप्परविहिंसणपवंचं इमंच जगपागडं वरागा दुक्कं पावेन्ति दीहकालं, किं ते?, सीउण्हतोहाखुहवे यणअप्पईकारअडविजम्मणणिचभउविग्गवासजग्गणवहबंधणताडणकणनिवायणअट्ठभंजणनासाभेयप्पहारदूमणछविच्छेयणअभिओगपावणकसंकुसारनिवायदमणाणि वाहणाणि य मायापितिविप्पयोगसोयपरिपीलणाणि य सत्थग्गिविसाभिधायगलगवलआवलणमारणाणि य गलजालुच्छिप्पणाणि पओउलणविकप्पणाणि य जावजीविगबंधणाणि पंजरनिरोहणाणि य सयूहनिद्धाडणाणि धमणाणि य दोहणाणि य कुदंडगलबंधणाणि वाडगपरिवारणाणिय पंकजलनिमजणाणिवारिप्पवेसणाणिय ओवायणिभंगविसमणिवडणदवग्गिजालदहणाइ य, एवं ते दुक्खसयसंपलित्ता नरगाउ आगया इहं सावसेसकम्मा तिरिक्खपंचेदिएसुपाविंति पावकारी कम्माणि पमायरागदोसबहुसंचियाइं अतीव अस्सायकक्कसाइं। वृ. 'पुव्वकम्मकयसंचउवतत्त'त्ति पूर्वकृतकर्मणां सञ्चयेनोपतप्ता-आपन्नसंतापा येते तथा, निरय एवाग्निर्निरयाग्निस्तेन महाग्निनेव सम्प्रदीप्ता येते तथा, गाढदुःखां-प्रकृष्टदुःस्वरूपां द्विविधां वेदनां वेदयन्तीति योगः, किंभूतां? - महद्भयं यस्यां सा तथा तां कर्कशां कठिनद्रव्योपनिपातजनितत्वात् असातां-असाताख्यवेदनीयकर्मभेदप्रभवां शारीरी मानसींचतीव्रां-तीव्रानुभागबन्धजनितां पापकर्म-कारिणांः, तथा बहूनि पल्योपमसागरोपमाणि करुणा-दयास्पदभूताः करुणं वा पालयन्ति 'ते'त्ति पूर्वोक्ताःपापकर्कारिणः 'अहाउयंति यथाबद्धमायुष्कं, गाढ्याऽपि वेदनया नोपक्राम्यत इति Page #382 -------------------------------------------------------------------------- ________________ द्वार-१, अध्ययनं-१. . ३७९ भावः, तथा यमकायिकैः-दक्षिणदिक्खपालदेवनिकायाश्रितैरसुरैरंबादिभिरित्यर्थः त्रासिताउत्पादित भया यमकायिकत्रासितास्ते च शब्दम् आर्तस्वरं कुर्वन्ति भीतास्सन्तः, 'किं ते'त्ति तद्यथा 'अविहाव'त्ति हे अविभाव्य !-अविभावनीयस्वरूप 'सामि'त्ति हे स्वामिन् ‘भाय'त्ति ! हे भ्रातः ‘बप्पत्ति हे बप्प !, हे पितः ! इत्यर्थः, एवं हे तात! 'जियवंति हे जितवन-प्राप्तजयजीवित ! 'मुय'त्ति मुंच 'मे'त्ति मां 'मरामि'त्ति म्रिये, इह च नारकाणां बहुवचनप्रक्रमेऽपियदेकवचनंतदेकापेक्षंतजात्यपेक्षंछान्दसत्वाद्वेति, यतोदुर्बलो व्याधिपीडितोऽहं 'किं दाणि सित्ति किमिदानीमसि-भवसि?, __ “एवंदारुणो त्ति एवंप्रकारो दारुणो-रौद्रो निर्दयश्च-निघृणश्च मा देहि मे-मम प्रहारान् 'उस्सासेतं मुहुत्तगं मे देहि'त्ति उच्छासमुच्छसनमेनं-अधिकृतं एकं वा मुहूर्तकं यावत् मे-मा देहीति प्रसादं कुरुत मा रुष्यत विश्रमामि-विश्रामं करोमि 'गेविज्जति ग्रैवेयं ग्रीवाबन्धनं मुञ्च मे-ममयतो 'मरामि त्तिम्रिये तथा गाढं-अत्यर्थं 'तण्हाइउत्तितृष्णार्दितः पिपासितोऽहं 'देह'त्ति दत्त पानीयं-जलमिति नारकेणोक्ते सति नरकपाला यद् भणन्ति तदाह_ 'हंता'इति, यदि त्वं पिपासितस्ततो हंता इंदीति च वाऽऽमन्त्रणे पिब इदं जलं विमलं शीतलं, इतिः एतच्छब्दार्थः, भणन्तीति गम्यते, गृहीत्वा च निरयपालास्तप्तं त्रपुकं 'से' तस्य ददति कलशेनालिषु, दष्टवा च तज्जलं प्रवेपिताङ्गोपाङ्गाः-कम्पितसकलगात्राः अश्रुभिः प्रगलद्भिः-छिन्ना तृष्णाऽस्माकमित्येवंरूपाणि करुणानि वचनानीतिगम्यतेजल्पन्तिविपलायन्ते वेतियोगः, विप्रेक्षमाणा दिसोदिसं'तिएकस्यादिशः सकाशादन्यां दिशं, अत्राणाः-अनर्थप्रतिघातवर्जिताअशरणाः-अर्थकारकविरहिताअनाथाः-योगक्षेमकारिविरहिता अबान्धवाः-स्वजनरहिताबन्धुविप्रहीणाः-विद्यमानबन्धवविप्रमुक्ताः,कथञ्चिदेकार्थिकान्यप्येतानि पदानिनदोषाय, अनाथताप्रककर्षप्रतिपादकत्वादिति, विपलायन्ते-विनश्यन्ति च, कथं ?- मृगा इव वेगेन भयोद्विग्ना इति, गृहीत्वा च बलात् हठादित्यर्थः, नारकानिति गम्यते, तेषांचे विपलायमानानां निरनुकम्पा यमकायिका इति योगः,मुखं विघाट्य-विदार्य लोहदण्डैः ‘कलकलं'ति कलकलशब्दयोगात् कलकलं पूर्वोक्तंत्रपुकमिह स्मर्यते, ण्हेतिवाक्यालङ्कारे, वदने-मुखेक्षिपन्ति, के इत्याहकेचिद्यमकायिका-अम्बादयः, किंभूता?-हसन्त इति, ततो नारका यत् कुर्वन्ति तदाह-तेन च तप्तत्रपुणा दग्धाः सन्तो रसन्ति च प्रलपंति च, किंभूतानि वचनानीत्याहभीमानि-भयकारीणि विक्खराणि-विकृतशब्दानितथारुदन्तिच करुणकानि-कारुण्यकारीणि, कइवेत्याह-पारापताइव, एवमित्येवंप्रकारो निर्घोषः श्रूयतेइति सम्बन्धः,प्रलपितं-अनर्थभाषणं विलापः-आर्त्तखरकरणंताभ्यांकरुणोयः सतथा, तथाऽऽक्रन्दितं-ध्वनिविशेषकरणंबहु-प्रभूतं 'रुन्नं'ति अश्रुविमोचनं रुदितं-आराटीमोचनं एतेषामेतानि वा शब्दो यत्र स तथा, तथा परिदेविताश्च-विलपिताः, वाचनान्तरे परिवेपिताश्च-प्रकम्पिता रुद्धाश्च बद्धकाश्च ये नारकास्ते तथा तेषां य आरवस्तेन यः सङ्गुलः स तथा, निसृष्टो-नारकैर्विमुक्त आत्यन्तिको वा तता रसिताः-कृतशब्दा भणिताःकृताव्यक्तवचनाः कुपिताः-कृतकोपाः उत्कूजिताः-कृताव्यक्तमहाध्वनयोये निरयपालाः तेषां यत्तर्जितं-ज्ञासयसि रे पाप !इत्यादि भणितं नारकविषयं 'गिण्ह'त्ति गृहाण क्रम-लङ्घयेत्यर्थः Page #383 -------------------------------------------------------------------------- ________________ ३८० प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ प्रहारो लकुटादिना छिद्धि खङ्गादिना भिंद्धि कुन्तादिना ‘उप्पाडेहित्ति उत्पाटय भूतलादुत्क्षिप 'उक्खणाहित्ति उत्खनाक्षिगोलकबाह्वादिकं 'कत्ताहि'त्ति कृन्त कर्त्तय नासादिकं विकृन्त च-विविधप्रकारैः ‘भुज्जो'त्ति भूयः एकदा हन्त ! पुनरपि पाठान्तरे भञ्ज-आमईय हन-ताडय, क्रियार्थो हनशब्दो निपातः, विहण'त्ति विशेषेण ताडय 'विच्छुभ'त्ति विक्षिप त्रपुकादिकं मुखे विकीर्णं वा कुरु, वाचनान्तरे विच्छुभ निष्कालयेत्यर्थः, ‘उच्छुभ'त्ति आधिक्येन क्षिप-प्रवेशयेत्यर्थः, आकृषअभिमुखमाकर्षणं कुरु विकृष-विपरीतं विकर्षणं कुरु, किं न जल्पसि?, वाचनान्तरे तु किं न जानासि?, स्मर हे पाप! कर्माणि दुष्कृतानि, एवं-अमुना प्रकारेण यद्वदनं-नरकपालप्रतिपादनं तेन महाप्रगल्भः-अतिस्फारोयः स तथा, पडिसुय'तिप्रतिश्रुप्रतिशब्दकस्तद्रूपोय; शब्दस्तेन सङ्कुलःत्रासकःवाचनान्तरेतु बीहणओ तासणओ पइभओ अइभउ'त्ति एकार्थाः, सदा-सर्वदा, केषां त्रासक इत्याह कदथ्यमानानां-यात्यमानानां निरयगोचराणां-नरकवर्तिनां 'महानगरडज्झमाणसरिसो'त्ति दह्यमानमहानगरघोषसशो निरअघोषो-महाध्वनिः श्रूयतेऽनिष्टः 'तहियं तितत्र नरके, केषांसम्बन्धीत्याह-'नेरइयाणं किंभूतानामित्याह-यात्यमानानांकदर्थ्यमानानांयातनाभिः-कदर्थनाप्रकारैः, किंतेत्तिकास्ताः?-असिवनं-खड्गाकारपत्रवनं, दर्भवनं प्रतीतं, दर्भपत्राणि छेदकानि तदग्राणि च भेदकानि भवन्तीति तद्यातनाहेतुत्वेनोक्तं, यंत्रप्रस्तरा-घरट्टदिपाषाणा यंत्रमुक्तपाषाणा वा यन्त्राणि च पाषाणाश्चेति वा यन्त्रपाषाणाः सूचीतलं-ऊर्द्धमुखशूचीकंभूतलं क्षारवाप्य:-क्षारद्रव्यभृतवाप्यः ‘कलकलंत'त्ति कलकलायमानं यत् त्रपुकादि तद्म ता वैतरण्यभिधाना या नदी सा कलकलायमानवैतरणी कदम्बपुष्पाकारा वालुका कदम्बवालुकाज्वलिताया गुहा-कन्दरा सा तथा ततोद्वन्द्वः ततोऽसिवनादिषुयन्निरोधनंप्रक्षेपस्तत्तथा, उष्णोष्णेअत्युष्णे 'कण्टइल्ले'त्ति कण्टकवति दुर्गमे कृच्छ्रगतिके रथे-शकटे यद्योजनंगवामिव तत्तथा ततोलोहपथे-लोहमयमार्गेयद्गमनं-स्वयमेवावाहनंच-अपरैर्गवामिव तत्तथा, ततः पदत्रयस्यद्वन्द्वः, ‘इमेहिन्तिएभिर्वक्ष्यमाणैर्विविधैरायुधैः परस्परंवेदनामुदीरयन्तीति योगः किं ते'त्तितद्यता मुद्गरः-अयोधनः मुसुण्ढिः-प्रहणविशेषः 'करकयं तिक्रकचं-करपत्रं शक्तिः-त्रिशूलंहलं-लाङ्गलं गदा-लकुटविशेषः मुशलंचक्रंकुन्तं च प्रतीतंतोमरो-बाणविशेषः शूलं प्रतीतं 'लउड;त्ति लकुटं भिंडिमालः-प्रहणविशेषः सद्धलो-भल्लः पट्टिसः-प्रहरणविशेषः 'चर्मेष्टः' चर्मवेश्टितपाषाणविशेषो द्रुघणोमुद्गरविशेषः मौष्टिको-मुष्टिप्रमाणः पाषाण एव असिखेटकं-असिना सह फलकं खङ्गः-केवल एव चापं धनुः नाराचःआयसो बाणः कणकोबाणविशेषाः कल्पनी-कर्तिकाविशेषः वासी-काष्ठतक्षकोपकरणविशेषः परशुः-कुठारविशेषः तत एतेषां द्वन्द्वः ततस्ते च ते टङ्गकतीक्ष्णा अग्रतीक्ष्णा निर्मलाश्चेति कर्मधारयः, ततस्तैरिति व्याख्येयं, तृतीयाबहुवचनलोपदर्शनादिति, अन्यैश्चेवमादिभिः अशुभै(क्रियैः प्रहरणशतैरभिघ्नन्तः अनुबद्धतीव्रवैरा-अविच्छिन्नोत्कटवैरभावाः परस्परं-अन्योऽन्यं वेदनामुदीरयन्ति, नारका एव तिसृभ्यः नरकपृथ्वीभ्यः, परतो नरकपालानां गमनाभावात्, 'तत्थे तितत्रसपरस्पराभिहननेन वेदनोदीरणेणमुद्गरप्रहारचूर्णितोमुसिण्ढिभिः सम्भग्नो Page #384 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-१, मथितश्च-विलोडितो देहो येषां ते तथा, तथा यन्नत्रोपपीडनेन स्फुरन्तश्च कल्पिताश्च-छिन्ना यन्त्रोपपीडनस्फुरत्कल्पिताः केइत्य'तिकेचिदत्र-नरकेसचर्मकाः-चर्मणासह विकृत्ता-उत्क्लृप्ताः पृथक्क तचर्माण इत्यर्थः, तथा निर्मूलोल्लूनकोष्ठ- नासिकाश्छिन्नहस्तपादाः असिक्रकचतीक्ष्णकुन्तपरशूनां प्रहारैः स्फाटिता-विदारिता येते तथा, वास्या संतक्षितान्यङ्गोपाङ्गानि येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, तथा 'कलकल'त्ति कलकलायमानक्षारेण यत्परिक्षिप्तंपरिषेकः तेन गाढं-अत्यर्तं 'डझंत'त्ति दह्यमानं गात्रं येषां ते तथा, कुन्ताग्रभिन्नो जर्जरितश्च सर्वो देहो येषां ते तता ततः कर्मधारयः, विलोलिंति' विलुलन्ति लुण्ठन्तीत्यर्थः महीतले-भूतले 'सूणियंगमंग'त्ति जातश्वयथुकाङ्गोपाङ्गाः, वाचनान्तरे तु निर्गताग्रजिह्वाः, _ 'तत्थ यत्ति तथा च-महीतलविलोलने वृकादिभिः विक्षिप्यन्त इति योगः, तत्र वृकाईहामृगाः ‘सुणग'त्तिकौलेयकाःश्रृगालाः-गोमायवःकाकाः-वायसाः मार्जारा-बिडालाःसरभाःपरासराः द्वीपिकाः-चित्रकाः 'विग्घय'त्ति वैयाघ्राः व्याधापत्यानि शार्दूला-व्याघ्राः सिंहाः प्रतीताः,एते च ते दर्पिताश्च-हप्ताः क्षुदभिभूताश्च-बुभुक्षिता इति ते तथा तैः, नित्यकालमनशितैरिवानशितैः-निर्भोजनैःघोरा-दारुणक्रियाकारिणः आरसन्तः-शब्दायमानाः भीमरूपाश्च ये ते तथा तैः, आक्रम्य दढदंष्ट्राभिर्गाढ-अत्यर्तं 'डक्क'त्ति दृष्टाः ‘कड्डिय'त्ति कृष्टाश्च आकर्षिता येते तथा, सुतीक्ष्णनखैः स्फाटित ऊर्दो देहो येषां ते तता ततः पदद्वयस्य कर्मधारयः, विक्षिप्यन्तेविकीर्यन्ते ‘समन्ततः' सर्वतः, किम्भूतास्ते? विमुक्तसन्धिबन्धनाः-श्लथीकृताङ्गसन्धानाः तथा व्यङ्गितानि-विकलीकृतान्यङ्गानि येषां तेतथा, तथा कङ्काः-पक्षिविषशेषाः कुररा-उत्क्रोशाः गृध्राः-शकुनिविशेषाः घोरकष्टा-अतिकष्टाश्च येवायसास्तेषांगणास्तश्च 'पुणो'त्तिसमुच्चयार्थः स्वराः-कर्कशाः स्थिरा-निश्चलाः हेढा-अभङ्गुरा नखा येषां ते तथा लोहवत् तुंडं येषां ते तथा ततः कर्मधारयस्तैरवपत्य-उपनिपत्य पक्षैराहताः तीक्ष्णनखैर्विक्षिप्ता आकृष्टा जिह्वा आञ्छिते च-आकृष्टे नयने-लोचने निर्दयं च निष्कृपं यथा भवकत्येवं उल्लुगं'तिअवरुग्णं भग्नं विकृत्तंच वदनं येषांतेतथा, पाठान्तरेणअवलुग्णानि छिन्नानि विकत्तानि गात्राणि येषां ते तथा, उक्रोशन्तश्च-क्रन्दन्तः उत्पतन्तो निपतन्तो भ्रमन्तः पूर्वकर्मोदयोपगता इतिचपदचतुष्टयं व्यक्तं, पश्चादनुशयेन-पश्तचात्तापेन दह्यमानाः निन्दन्तोजुगुप्समानाः 'पुरेक्खडाइं पूर्वभवकृकतानि कर्माणि-क्रियाः पापकानि-प्राणातिपादादीनि, ततः 'तहिं २'ति तस्यां २ रत्नप्रभादिकायां पृथिव्यां प्रकृष्टादिस्थितिके नरके ताशानि जन्मान्तरे उपार्जितानि परमाधार्मिकोदीरितपरस्परोदीरितक्षेत्रप्रत्ययरूपाणि "उस्सन्नचिक्कणाइंति उस्सन्नं-प्राचुर्येण चिक्कणाई-दुर्विमोचानि दुःखानि अनुभूयततश्च निरयादायुःक्षयेणोवृत्ताः सन्तो बहवो गच्छन्ति तिर्यग्वसति-तिर्यग्योनि, यतोऽल्पा एव मनुष्येषूत्पद्यन्ते, दुःखोत्तारां अनन्तोत्सर्पिण्यवसर्पिणीरूपकायस्थितिकत्वात् तस्यां सुदारुणां दुःखाश्रयकत्वात् जन्मजरामरणव्याधीनांयाः परिवर्तनाः-पुनःपुनर्भवनानिताभिररघट्टइवारघट्टो या सा तथा तां तिर्यग्वसतिं जलस्थलखचराणां परस्परेण विहिंसनस्य-विविधव्यापादनस्य प्रपञ्चो-विस्तारो यस्यां सा तथा तां, तस्यां च इदं वक्ष्यमाणप्रत्यक्षं जगप्रकटं न केवलमागमगम्यं किन्तु जङ्गमजन्तूनां Page #385 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ प्रत्यक्षप्रमाणसिद्धतया प्रकटमेवेति, वराकाः - तपखिनः प्राणवधकारिण इति प्रक्रमः, दुःखं प्राप्नुवन्ति दीर्घकालं यावत्, 'किं ते' त्ति तद्यथा शीतोष्णतृष्णाक्षुद्भिर्वेदनाः तथा अप्रतीकारंसूतिकर्म्मादिरहितं अटवीजन्म - कान्तारजन्म नित्यं भयेनोद्विग्नानां मृगादीनां वासः - अवस्थानं जागरणं-अनिद्रागमनं च वधो- मारणं बन्धनं-संयमनं ताडनं- कुट्टनं अङ्कनं - तप्तायः शलाकादिना चिह्नकरणं निपातनं-गर्त्तादौ क्षेपणं अस्थिभञ्जनं-कीकसामर्द्दनं नासाभेदो - नासिकाविव-रकरणं प्रहारः 'दूमणं'ति दवनमुपतापः छविच्छेदनं - अवयवकर्त्तनं अभियोगप्रापणं- हठाद् व्यापारप्रवर्त्तनं कसः - चर्म्मयष्टिका अङ्कुराश्च - सृणिः आरा च- प्रवणदण्डान्तर्वर्त्तिनी लोहशलाका तासां निपातः-शरीरनिवेशनं दमनं - शिक्षाग्राहणं ततो द्वन्द्वस्ततः एतानि प्राप्नुवन्तीति प्रक्रम वाहनानि च भारस्येति गम्यं, मातापितृविप्रयोगः, श्रोतसां - नासामुखादिरन्ध्राणां च परपीडनानि - रज्वादिढबन्धनेन बाधनानि यानि तानि तथा शोकपरिपीडितानि वा ततो द्वन्द्वः, ३८२ ततस्तानि च शस्त्रं चाग्निश्च विषं च प्रसिद्धानि तैरभिधाश्च-अभिहननं गलस्य- कण्ठस्य गवलस्य–श्रृङ्गस्य आवलनं च - मोटनं अथवा गलकस्य बलादावलनं मारणं चेति तानि च गलेन - बडिशेन जालेन च - आनायेन ' उच्छिंपणाणि 'त्ति जलमध्यान्मत्स्यादीनामुत्क्षेपणानि - आकर्षणानि यानि तानि तथा, 'पउलनं' पचनं 'विकल्पनं' छेदनं ते च यावज्जीविकबन्धनानि पञ्जनिरोधानि चेति पदद्वयं व्यक्तं स्वयूथ्यान्निर्द्धाटनानि च - स्वकीयनिकायात् निष्कालनानीत्यर्थः, धमनानि-महिष्यादीनां वायुपूरणादीनि चदोहनानि च प्रतीतानि कुदण्डेन - बन्धनविशेषेण गले - कण्टे यानि बन्धनानि तानि तथा वाटेन- वाटकेन वृत्त्येत्यर्थः, परिवारणानि - निराकरणानि यानि तानि तथा तानि च पंकजलनिमज्जनानि - कर्दमप्रायजले बोलनानि वारिप्रवेशनानिच - जले क्षेपाः तथा 'ओवाय'त्ति अवपातेषु गर्त्ताविशेषेषु उदक इत्येवंरूढेषु पतनेन निभङ्गो - भञ्जनं गात्राणामवपातनिभङ्गः स च विषमात्पर्व्वतटंकादेर्निपतनं विषमनिपतनं तच्च दवाग्निज्वालाभिर्दहनं चेति तानि आदिर्येषां तानि तथा, कर्माणि प्राप्नुवन्तीति योगः, एवमुक्तन्यायेन ते प्राणधातिनः दुःखशतसम्प्रदीप्ता नरकादागता इह तिर्यग्वलोके, किंभूताः ? - सावशेषकर्माणः तिर्यक्पञ्चेन्द्रियेषु प्राप्नुवन्ति पापकारिणः, कानीत्याह ? –कर्ममाणि कर्म्मजन्यानि दुःखानीति भावः, प्रमादरागद्वेषैर्बहूनि यानि सञ्चितानि - उपार्जितानि, तथा अतीव- अत्यर्थमसातकर्कशानि - असातेषु - दुःखेषु मध्ये कर्कशानि - कठोराणि यानि तानि तथा । मू. (८-वर्तते) भमरमसगमच्छिमाइएसु य जाइकुलकोडिसयसहस्सेहिं नवहिं चउरिदियाण तहिं तहिं चेव जम्मणमरणाणि अणुभवंता कालं संखेज्जकं भमंति नेरइयसमाणतिव्वदुक्खा फरिसरसण- घाणचक्खुसहिया तहेव तेइंदिएसु कंधुपिप्पीलिकाअवधिकादिकेसु य जातिकुलकोडिसयसहस्सेहिं अट्ठहिं अणूणहिं तेइंदियाण तहिं २ चेव जम्मणमरणाणि अणुहवंता कालं संखेज्जकं भमंति नेरइयसमाण-तिव्वदुक्खा फरिसरसणघाणसंपउत्ता गंडूलयजलूयवकिमियचंदणगमादिएसु य जातीकुल - कोडिसयसहस्सेहिं सत्तहिं अणूणएहिं बेइंदियाण तहिं २ चेव जम्मणमरणाणि अणुहवंता कालं संखिज्जकं भमंति नेरइयसमाणतिव्वदुक्खा फरिसरसणसंपउत्ता पत्ता एगिंदियत्तणंपि य पुढविजलजलणमारुयवणप्फति Page #386 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-१, ३८३ सुहुमबायरं च पञ्जत्तमपजत्तं पत्तेयसरीरनाम साहारणं च पत्तेयसरीरजीविएसु य तत्थवि कालमसंखेज्जगंभमंतिअनतकालंचअनंतएकाए फासिंदियभावसंपउत्ता दुक्खसमुदयं इमंअणिटुं पाविंति पुणो २ तहिं २ चेव परभवतरुगणगहणे कोद्दालकुलियदालणसलिलमलणबुंभणरुंभणअणलाणिलविविहसत्थघट्टणपरोप्पराभिणणमारणविराहणाणियअकामकाइंपरप्पओगोदीरणाहि य कज्जपओयणेहि य पेस्सपसुनिमित्तओसहाहारमइएहिं उक्खणणउक्कत्थणपयणकोट्टणपीसणपिट्टणभजणगालणआमोडणसडणफुडणभञ्जणछेयणतच्छणविलुंवणपतझोडणअग्गिदहणाइयाति,एवं तेभवपरंपरादुकअखसमणुबद्धा अडंति संसारबीहणकरे जीवा पाणाइवायनिरया अनंतकालं जेविय इहमाणुसत्तणंगया कहिं विनरगा उव्वट्टियाअधनातेविय दीसंतिपायसो विकयविगलवा खुज्जा वडभा य वामणा य बहिरा काणा कुंटा पंगुला विउला य मूका य ममणा य अंधयगा एगचक्खू विणिहयसवेल्लया वाहिरोगपीलियअप्पाउयसत्थवज्झवाला कुलक्खणुक्किन्नेदेहा दुब्बलकुसंघयणकुप्पमाणकुसंठिया कुरुवा किविणा य हीणा हीणसत्ता निच्चंसोक्खपरिवज्जिया असुरदुक्खभागणरगाओ इहं सावसेसकम्मा, एवं नरगं तिरिक्खजोणिं कुमाणुसत्तं च हिंडमाणा पावंति अनंताइंदुक्खाइं पावकारी । एसो सो पाणवहस्स फलविवागोइहलोइओ पारलोइओ अप्पसुहो बहुदुक्खो महब्भयो बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चती, न यअवेदयित्ताअथिहुमोक्खोत्ति एवमाहंसु, नायकुलनंदणो महप्पा जिणोउ वीरवरनामधेजो कहइसीहपाणवहणस्स फलविवागं, एसो सो पाणवहो चंडो रुद्दो खुद्दो अणारिओ निग्धिणो निसंसो महमओ बीहणओ तासणओ अणज्जो उव्वेयणओ य निरवयस्खो निद्धम्मो निप्पिवासो निक्कलुणो निरयवासगमणनिधणो मोहमहब्भपवड्डओ मरणवेमणसो पढमं अहममदारं समत्तंतिबेमि ॥ वृतथा भ्रममशकमक्षिकादिषु चेति सप्तम्याः षष्ट्यर्थत्वात् भमरादीनामिति व्याख्येयं, चतुरिन्द्रियाणामिति च सम्बन्धनीयं अथवा चतुरिन्द्रियाणां भ्रमरादिकेषु जातिकुलकोटीशतसहस्रेष्वेवं घटनीयमिति, जाती-चतुरिन्द्रियजातौ यानि कुलकोटीशतसहस्राणि तानि तथा तेषु, तथा 'नवसुत्ति 'तहिं २ चेव त्ति तत्रैव २ चतुरिन्द्रियजातावित्यर्थः, जननमरणान्यनुभवन्तः कालं सङ्ख्यातकं-सङ्ख्यातवर्षसहस्रलक्षणंभ्रमन्ति, किम्भूताः?-नारकसमानतीव्रदुःखाः स्पर्शनरसनघ्राणचक्षुःसहिताः इन्द्रियचतुष्टयोपेता इत्यर्थ, तथैवे ति यथैव चतुरिन्द्रियेषु तथैव त्रीन्द्रियेषु जननान्यनुभवन्तो भ्रमन्तीति प्रक्रमः । एतदेव प्रपञ्चयन्नाह कुंथुपिपीलिकाअवधिकादिकेषु च जातिकुलकोटिशतसहेष्वित्यादीन्द्रियगमान्तं चतुरिन्द्रियगमवनेयं, नवरं 'गंडूलय'त्ति अलसाः ‘चंदणग'त्ति अक्षाः तथा ‘पत्ता एगिदियत्तणंपिय'त्तिन केवलं पञ्चेन्द्रियादित्वमेव प्राप्ताः एकेन्द्रियत्वमपिच प्राप्ता दुःखसमुदयं प्राप्नुवन्तीति योगः, किम्भूतमेकेन्द्रियत्वमित्याह-पृथ्वीजलज्वलनमारुतवनस्पतिसम्बन्धि यत् एकेन्द्रियत्वं तत्पृथ्वियाऽवोच्यते, पुनः किम्भूतं तत् ? - . सूक्ष्मं बादरं च तत्तत्कर्मोदयसम्पाद्यं च तथा पर्याप्तमपर्याप्तं च तत्कर्मोत्पाद्यमेव तथा प्रत्येकशरीरनामकर्मसम्पाद्यंप्रत्येकशीररनामैवोच्यते साधारणशरीरनामकर्मसम्पाद्यंचसाधारणं पर्याप्तादिपदानां च कर्मधारयः, चकारः, समुच्चये, एवंविधं चैकेन्द्रियत्वं प्राप्ताः कियन्तं कालं Page #387 -------------------------------------------------------------------------- ________________ ३८४ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ भ्रमन्तीतिभेदेनाह- पत्त्ये त्यादि, 'तत्थवित्तितत्रापिएकेन्द्रियत्वे प्रत्येकशरीरेजीवितं-प्राणधारणं येषां ते प्रत्येकशरीरजीवितास्तेषु-पृथिव्यादिषु चका रउत्तरवाक्यापेक्षया समुच्चयार्थ;,कालमसङ्ख्यातं भ्रमन्ति, अनन्तकालं चानन्तकाये साधारणशरीरेष्वित्यर्थः, आह च॥१॥ "अस्संखोसप्पिणिउस्सप्पिणी एगिदियाणय चउण्हं । ताचेव ऊ अणंता वणस्सईए उ बोद्धव्वा ॥” इति, किम्भूतास्ते ?-स्पर्शेन्द्रियस्य भावेन-परिणामेन सत्तया वा सम्प्रयुक्ता ये ते तथा, दुःखसमुदयमिदं वक्ष्यमाणमनिष्टं प्राप्नुवन्ति, पुनः २ तत्रैव २ एकन्द्रियत्वे इत्यर्थः, किम्भूते?परः-प्रकृष्टः सर्वोत्कृष्टकायस्तितिकत्वाद्भव-उत्पत्तिस्थानं तरुगणगणो-वृक्षगुच्छादिवृन्दसमूहो यत्रैकेन्द्रियत्वे पाठान्तरेतुपरभवतरुगणैर्गहनंयत्तत्तथा, तत्र दुःखसमुदयमेवाह-कुद्दालो-भूखनित्रं कुलिकं हलविशेषस्ताभ्यां ‘दालनं'ति विदारणंयत्तत्तथा, एतत्पृथिवीवनस्पत्योर्दुःखकारणमुक्तं, सलिलस्यमलनंचमद्देनं 'भणं तिक्षोभणंच रुंभणं'तिरोधनंच सिललमलनश्रोभणरोधनानि, अनेनाप्कायिकानां दुःखमुक्तं, अनलानिलयोः-अग्निवातयोर्विविधैः शस्त्रैः स्वकायपरकायभेदैःयत् घट्टनं-सङ्घट्टनं तत्तथा, अनेन च तेजोवाय्वोर्दुःखमुक्तं, परस्पराभिहननेन यन्मारणंच प्रतीतंविराधनं परितापनंतेतथाततोद्वन्द्वोऽतस्तानिचदुःखानि भवन्तीतिगम्यं, तानि किम्भूतानि -अकाम- कानि- अनभिलषणीयानि, एतदेव विशेषेणाह-परप्रयोगोदीरणाभिः-स्वव्यतिरिक्तजनव्यापार- दुःखोत्पादनाभिनिष्प्रयोजनाभिरिति हदयं, कार्यै; प्रयोजनैश्च-अवश्यकरणीयप्रयोजनैः, किम्भूतैः ? - प्रेष्यपशुनिमित्तकर्मकरगवादिहेतोरुपलक्षणत्वात्तदन्यनिमित्तंचयान्यौषधाहारादीनितानि तथा तैरुत्खननं-उत्पाटनं उत्कतथं-त्वचोऽपनयनंपचनंपाकः कुट्टनं-चूर्णनं प्रेषणं-घरट्टादिना दलनं पिट्टनं-ताडनं भर्जनं भ्राष्ट्रपचनं गालनं-छाणनं आमोटनं-ईषदभञ्जनं शटनं-स्वत एव विशरणं स्फुटनं-स्वत एव द्विधाभावगमनं भञ्जनं-आमईनं छदनं-प्रतीतं तक्षणं-काष्ठादेरिव वास्यादिना विलुज्टनं-लोमाद्यपनयनपत्रज्झोडनं-तरुप्रान्तपल्लवफलादिपातनं अग्निदहनंप्रतीतं, एतान्यादिर्येषां तानिदुःखान्येकेन्द्रियाणां भवन्तीति गम्यं, तथा एकेन्द्रियाधिकारंनिगमयन्नाहएवम्-उक्तक्रमेण ते एकेन्द्रियाः भवपरम्परासु यद् दुःखं तत्समनुबद्धं-अविच्छिन्नं येषां ते तता अटन्तिसंसारे एव 'बीहणकरे'त्ति भयङ्करः तत्रजीवाः प्राणातिपातनिरताअनन्तंकालं यावदिति ___ अथ प्राणातिपातकारिणो नरकादुवृता मनुष्यगतिगता याशा भवन्ति तथोच्यते'जेऽविये' त्यादि येऽपिचेह मत्यलोके मानुषत्वमागताः-प्राप्ताः कथञ्चित कृच्छ्रादित्यर्थो नरकादुद्धताः अधन्यास्तेऽपिच दृश्यन्ते प्रायशः-प्रायेण विकृतविकलरूपाः, प्रायशोग्रहणेन तीर्थकरादिभिव्य-भिचारः परिहृतः, विकृतविकलरूपत्वमेव प्रपञ्चयन्नाह-कुब्जाः-वक्रजङ्घाः वटभाश्च- वक्रोपरिकाया वामनाश्च-कालानौचित्येनातिहस्वदेहा बधिराः प्रतीताः काणाःदीपकाणाः फरला इत्यर्थः, कुण्टाश्च-विकृतहस्ताः पङ्गुलाः-गमनासमर्थजङ्घाः विकलाश्च-अपरिपूर्णगात्राः मूकाश्च-वचनासमर्थाः पङ्गुलाः ‘अवियजलमय'त्ति पाठान्तरंतत्र अपिचेति समुच्चये जलमूकाः-- जलप्रविष्टस्येव 'बुडबुड' इत्येवंरूपो ध्वनिर्येषां मन्मनाश्च-येषां जल्पतां स्खलति वाणी 'अंधिल्लग'त्तिअन्धाः एकंचक्षुर्विनिहतं येषांतेएकचक्षुर्विनिहताः सचिल्लय'त्तिसर्वापचक्षुषः Page #388 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-१, ३८५ पाठान्तरेण 'सपिसल्लय'त्ति तत्र सह पिसल्लयेन-पिशाचेन वर्तन्त इति सपिसल्लयाः व्याधिभिः-कुष्ठाद्यै रोगैः-ज्वरादिभिर्विशिष्टाभिर्वा आधिभिः-मनःपीडाभिः रोगैश्च पीडिता व्यारोगपीडिताः अल्पायुषः-स्तोकजीविताः शस्त्रेण हन्यन्ते येतेशस्त्रवध्याः बालाः-बालिशाः ततोऽनधकारादीनांद्वन्द्वः, कुलक्षणैः-अपलक्षणैरुत्कीर्णः-आकीर्णो देहो येषांतेतथा, दुर्बलाः कृशाः कुसंहननाः बलविकलाः कुप्रमाणाःअतिदीर्घा अतिहस्वा वा कुसंस्थिताः-कुसंस्थानाः ततो दुर्बलादीनां द्वन्द्वः, अत एव कुरूपाःकृपणाश्चरङ्काः अत्यागिनोवाहीनाजात्यादिगुणैर्हीनसत्त्वाः-अल्पसत्त्वाः नित्यं सौख्यपरिवर्जिताः अशुभम्-अशुभानुबन्धि यदुःखंतभागिनः नरकादुद्ध तास्सन्तःइहमनुष्यलोके दृश्यन्ते सावशेषकर्माण इति निगमनं । अथ योदशं फलं ददातीत्येतन्निगमयन्नाह ‘एव'मित्यादिएवमुक्तक्रमेण नरकतिर्यग्योनीः कुमाषत्वंच हिण्डमानाः-अधिगच्छन्तः प्राप्नुवन्ति अनन्तकानि दुःखानि पापकारिणः प्राणवधकाः, विशेषण निगमयन्नाह-एष स प्राणवधस्यफलविपाकः इहलौकिकः-मनुष्यापेक्षयामनुष्यभवाश्रयः पारलौकिकः-मनुष्यापेक्षया नरकगत्याद्याश्रितःअल्पसुखो-भोगसुखलवसम्पादनात्अविद्यमानसुखोवा बहुदुःखोनरकादिदुःखकारणत्वात् 'महब्भउत्तिमहाभयरूपःबहुरजः-प्रभूतंकर्मप्रगाढं-दुर्मोचंयत्रस तथादारुणोरौद्रः कर्कशः-कठिनः असातः-असातवेदनीयकर्मोदयरूपः वर्षसहैर्मुच्यतेततःप्राणीति शेषः, न च नैव अवेदयित्वा तमिति शेषः अस्ति मोक्षः अस्मादिति सेषः, इतिशब्दः समाप्ती, अथ केनायं द्वारपञ्चकप्रतिबद्धप्राणातिपातलक्षणाश्रवद्वारप्रतिपादनपरः प्रथमाध्ययनार्थः प्ररूपित इति जिज्ञासायामाह___“एवं ति एवंप्रकारमतीन्द्रियभूतभव्यभविष्यदर्थविषयाफुटप्रतिभासप्रकाशनीयमभिहितं वस्तु 'आहंसुत्ति आख्यातवान् 'ज्ञातकुलनन्दनः' ज्ञाती:-क्षत्रियविशेषाः तत्कुलनन्दनःतद्वंशसमृद्धिकरः महात्मेतिप्रतीतं, जिनस्तु-जिन एव वीर रनामधेयः-वीरवरेतिप्रशस्तनामा, तथाकथितवांश्चप्राणवधस्यफलविपाकं,अध्ययन स्यमहावीरभिहितत्वेप्रतिपादितेऽपि यत् पुनस्तत्फलविपाकस्य वीरकथितत्वाभिधानं तत्प्रावधस्यैकान्तिकाशुभफलत्वेनात्यन्तपरिहाराविष्णकरणार्थमिति, अथ शास्त्रकारः प्राणवधस्य स्वरूपं प्रथमद्वारोपदर्शितमपि निगमनार्थं पुनर्दर्शयन्नाह-एष स प्राणवधोऽभिहितः योऽनन्तरं स्वरूपतः पर्यायतः विधानतः फलतः कर्तृतश्च वक्तुं प्रतिज्ञात आदावासीत्, किम्भूत इत्याह चण्ड:-कोपनः तत्प्रवर्त्तित्वाच्चण्डः रौद्ररसप्रवर्तितत्वात् रौद्रः क्षुद्रजनाचरित्वात् क्षुद्रः अनार्यलोककरणीयत्वादनार्यः घृणाया अत्राविद्यमानत्वान्निघृणः निःशूकजनकृतत्वान्न शंसः महाभयहेतुत्वात्महाभयः 'बीहणउत्तिभयान्तरप्रवर्तितत्वात् त्रासकः उत्रासहेतुत्वात् अन्याय्योन्यायादपेतत्वात् उद्वेजनकश्च उद्वेगहेतुत्वात् निरवकाङ्क्षः परप्राणापेश्रावर्जित इत्यर्थः, निर्द्धम्र्मोधर्मादपक्रान्तः निष्पिपासः-वध्यं प्रतिस्नेहविरहात् निष्करुणो-विगतदयः निरयवासगमननिधन इति व्यक्तं मोहमहाभयप्रकर्शकः-तप्रवर्तकः मरणेन वैमनस्य-दैन्यं यत्र स मरणवैमनस्यः । प्रथममधर्मद्वारं-मृषावादाद्यपेक्षया निष्ठां गतंइतिशब्दः समाप्तौ ब्रवीमि-प्रतिपादयामि तीर्थकरोपदेशेन न स्वमनीषिकयेति, 1725 Page #389 -------------------------------------------------------------------------- ________________ ३८६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ - ___ एतच्च सुधर्मस्वामी जम्बूस्वामिनः स्ववचसि सर्वज्ञवचनाश्रितत्वेनाव्यभिचारीदमिति प्रत्ययोत्पादनार्थं तथा स्वस्य गुरुपरतन्त्रताविष्करणार्थं विनेयानां चैतन्यायप्रदर्शनार्थमाख्यातवानिति। अधर्मद्वारे - अध्ययनं - १ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणगसूत्रे प्रथम अधर्मदार अभयदेवसूरि विरचिता टीका परिसमाप्ता। -अध्ययनं-२ - मृषावादः:वृ. व्याख्यातं प्रथममध्ययनं, अथ द्वितीयमारभ्यते, अस्य चायमभिसम्बनअधः-पूर्वं स्वरूपादिभिः प्राणातिपातः प्रथमाश्रवद्वारभूतः प्ररूपितः, इह तु सूत्रक्रमप्रामाण्याद् द्वितीयश्रवद्वारभूतो मृषावादस्तथैव प्ररूप्यते, इत्येवंसम्बन्धस्यास्याध्ययनस्येदमादिसूत्रम् मू. (९) जंबू बितियं च अलियवयणं लहुसगलहुचवलभणियं भयंकरंदुहकरं अयसकरं वेरकरगंअरतिरतिरागदोसमणसंकिलेसवियरणंअलियनियडिसातिजोयबहुलं नीयजणनिसेवियं निस्संसंअप्पच्चयकारकं परमसाहुगरहणिजंपरपीलाकारकं परमकिण्हलेस्ससहियंदग्गइविणिवायवड्डणं भवपुणब्भवकरं चिरपरिचियमणुगतं दुरन्तं कित्तियं बितितं अधम्मदारं । वृ. 'जंबू' इत्यादि, जम्बूरिति शिष्यामन्त्रणवचनं, द्वितीयं च-द्वितीयं पुनराश्रवद्वारं अलीकवचनं-मृषावादः, इदमपिपञ्चभिर्यादशकादिद्वारैः प्रलप्यते, तत्रयादशमिति द्वारमाश्रित्यालीकवचनस्य स्वरूपमाह-लघुः-गुणगौरवरहितः स्वः-आत्मा विद्यतेयेषांतेलघुस्वकास्तेभ्योऽपि येलघवस्ते लघुस्वकलधवस्तेच तेचपलाच कायादिभिरिति कर्मधारयः तैरेव भणितं यत्तत्तथा, तथा भयङ्गरंदुःखकरमयशःकरंवैरकरंयत्तत्तथा, अरतिरतिरागद्वेषलक्षणंमनःसङ्कलेशं वितरति यत्तत्तथा, अलिकः-शुभफलापेक्षया निष्फलोयो निकृतेः-वाचनप्रच्छादनार्थं वचनस्य ‘साइ'त्ति अविश्रम्भस्य च अविश्वासवनचस्य योगो-व्यापारस्तेन बहुलं-प्रचुरं यत्तत्तथा, नीचैः-जात्यावदिहीनैर्जनैः प्राय इदं निषेवितं-कृतं तत्तथा, नृशंसं-शूकावर्जितं निःशंसं वा-श्लाघारहितंअप्रत्ययकारकं-विश्वासविनाशकरं, इतः पदचतुष्टयंकण्ठ्यं, तथा भवे-संसरे पुनर्भवं-पुनः२ जन्म करोतीति पुनर्भवकरं चिरपरिचितं-अनादिसंसाराभ्यस्तंअनुगतं-अविच्छेदेनानुवृत्तंदुरन्तं-विपाकदारुणं द्वितीयमधर्मद्वारं पापोपाय इति, एतेन याहेश इत्युक्तं १ । म. (१०) तस्स य नामाणि गोण्णाणि होति तीसं, तंजहा-अलियं १ सढं २ अणजं २ मायामोसो ४ असंतकं ५ कूडकवडमवत्थुगं च ६ निरत्थयमवत्थयं च ७ विद्देसगरहणिज्जं ८ अणुजुकं ९ कक्कणाय १० वंचणाय ११ मिच्छापच्छाकडंच १२ साती उ १३ उच्छन्नं १४ उक्कूलंच १५ ___अटुं१६ अब्भक्खाणंच १७किब्बिसं १८ वलयं १९ गहणंच २० मम्मणं२१ नूमं २२ निययी २३ अप्पच्चओ २४ असमओ २५ असच्चसंघत्तणं २६ विवक्खो २७ अवहीयं २८ उवहिअसुद्धं २९ अवलोवोत्ति ३०, अविय तस्स एयाणि एवमादीणि नाधेजाणि होति तीसंसावजस्स अलियस्स वइजोगस्स अनेगाई। वृ. अथ यन्नामेत्यभिधातुकाम आह- ‘तस्से' त्यादि सुगमं, यावत्तद्यथा Page #390 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-२, ३८७ अलिकं १ शठंशठस्य–मायिनः कर्मत्वात् २ अनार्यवचनत्वादनार्यं ३ मायालक्षणकषायानुगतत्वान्मृषारूपत्वाच्च मायामृषा ४ ‘असंतगं'तिअसदर्थाभिधानरूपत्वादसत्कं ५ कूडकवडमवत्थुति कूट-परवञ्चनार्थं न्यूनाधिकभाषणं कपट-भाषाविपर्ययकरणं अविद्यमानं वस्तु-अभिधेयोऽर्थो यत्र तदवस्तु, पदत्रयस्याप्येतस्य कथञ्चित्समानार्थत्वेनैकतमस्यैव गणनादिदमेकं नाम ६ निरत्थयमवत्थयं वत्ति निरर्थकंसत्यान्निष्क्रान्तंअपार्थं अपगतस्तार्थं, इहापि द्वयोः समानार्थतया एकतरस्यैव गणनादेवत्वम् ७ विद्देसगरहणिज्जति विद्वेषो मत्सरस्तस्माद् गर्हते-निन्दति येन अथवा तत्रैव विद्वेषात् गीते साधुभिर्यत् तद्विद्वेषदर्हणीयमिति ८ अनृजुकंवक्रमित्यर्थः ९ कल्कं-पापं माया वा तत्करणं कल्कना सा च १०, वञ्चना ११ 'मिच्छापच्छाकडं वत्ति मिथ्येतिकृत्वा पश्चात्कृतंन्यायवादिभिर्यत्तत्तथा १२ सातिः-अविश्रम्भः १३ ‘उच्छन्नं'तिअपशब्दं-विरूपंछन्नं-स्वदोषाणां परगुणानां वाऽऽवरणमपच्छन्नं, उत्थत्वं वा न्यूनत्वं १४ 'उक्लं वत्ति उत्कूलयति-सन्मार्गादपध्वंसयति कूलाद्वान्यायसरियावहतटादूर्ध्वं यत्तदुत्कूलं पाठान्तरेणउत्कलं-ऊर्ध्वं धर्मकलायायत्तत्तथा १५आर्तऋतस्य पीडितस्येदं वचनमितिकृत्वा १६ अभ्याख्यानं परमभि असतां दोषाणामाख्यानमित्यर्थः १७किल्बिषं किल्बिषस्य–पापस्य हेतुत्वत् १८ वलयमिव वलयं वक्रत्वात् १९ गहनमिव गहनं दुर्लक्ष्यान्तसतत्त्वत्वात् २० मन्मनमिव मन्मनंचास्फुटत्वात् २१ “नूमंतिप्रच्छादनं २२ निकृतिः-मायायाः प्रच्छादनार्थं वचनं २३ अप्रत्ययः-प्रत्ययाभावः २४ असमयः-असम्यगाचारः २५ असत्यं-अलीकं सन्दधाति-अच्छिन्नं करोतीतिअसत्यसन्धस्तद्भावोअसत्यसन्धत्वं २६ विपक्षः सत्यस्य सुकृतस्य चेतिभावः२७'अवहीयंति अपसदा-निन्द्याधीर्यस्मिंस्तदपधीकंपाठान्तरेण 'आणाइयं आज्ञां जिनादेशमतिगच्छति-अतिक्रामति यत्तदाज्ञातिगं २८ ‘उवहिअसुद्ध'ति उपधिना-मायया अशुद्धं-सावद्यमुपध्यशुद्धं २९ अवलोपो-वस्तुसद्मावप्रच्छादनं, इतिरेवंप्रकारार्थः, अपिचेति समुच्चयार्थः, ३०, 'तस्सएयाणिएवमाईणिनामधेजणि होति तीसंसावज्जस्स अलियस्सवयजोगस्स अनेगाईति इह वाक्ये एवमक्षरघटना कार्या-तस्यालीकस्य सावधस्य वाग्योगस्य एतानिअनन्तरोदितानि त्रिंशत् एवमादीनि-एवंप्रकाराणि चानेकानि नामधेयानि नामानि भवन्तीति यन्नामेति द्वारं प्रतिपादितम् २ । अथ ये यथा चालीकं वदन्ति तान् तथा चाह मू. (११) तं च पुण वदंति केइ अलियं पावा असंजया अविरया कवडकुडिलकुयचटुलभावा कुद्धालुद्धा भयाय हस्सट्टिया यसक्खी चोरचारभडा खंडरक्खा जियजूईकराय गहियगहणा कक्ककुरुगकारगा कुलिंगीउवहिया वाणियगा य कूडतुलकूडमाणी कुडकाहावणोक्जीवी पडगारकलायकारुइज्जा वंचणपरा चारियचाटुयारनगरगोत्तियपरिचारगा दुट्ठवायिसूयकअणबलभणिया यपुव्वकालियवयणदच्छासाहसिकालहुस्सगा असच्चा गारविया असलच्चट्टावणाहिचित्ता उच्चच्छंदा अनिग्गहा अनियता छंदेण मुक्कवाता भवंति अलियाहिं जे अविरया, अवरे नत्थिकवादिणो वामलोकवादी भणंति नस्थि जीवो न जाइ इह परे वा लोए न य किंचिवि फुसति पुनपावं नत्थि फलं सुकयदुक्याणंपंचमहाभूतियंसरीरंभासंति हे! वातजोगजुत्तं, Page #391 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरण ३८८ पंच य खंधे भणंति केई, मनं च मनजीविका वदंति, वाउजीवोत्ति एवमाहंसु, सरीरं सादियंसनिधणं इह भवे एगे भवे तस्स विप्पणासंमिसव्वनासोत्ति, एवंजपंतिमुसावादी, तम्हादाणवयपोसहाणंतव संजमबंभचेरकल्लाणमाइयाणं नस्थि फलं नवि य पाणवहे अलियवयणं न चेव चोरिक्ककरणपरदारसेवणं वा सपरिग्गहपावकम्मकरणंपि नस्थि किंचिन नेरइयतिरियमणुयाणजोणी नदेवलोको वा अस्थि न य अस्थि सिद्धिगमणं अम्मापियरो नत्थि नवि अस्थि पुरिसकारो पच्चक्खाणमवि नत्थि नवि अत्यिकालमचू य अरिहंता चक्कवट्टी बलदेवा वासुदेवा नत्थि नेवत्थि केइ रिसओ धम्माधम्मफलं च नवि अस्थि किंचि बहुयंच थोवकंवा, तम्हा एवं विजाणिऊणजहा सुबहु इंदियाणुकूलेसुसव्वविसएसु वट्टह नत्थि काइ किरिया वा अकिरिया वा एवं भणंति नथिकवादिणो वामलोगवादी, इमंपि बितीयं कुदंसणं असब्भाववाइणो पन्नवेंति मूढा- . संभूतो अंडकाओलोको सयंभुणा सयंचनिम्मिओ, एवंएयंअलियं-पयावइणा इस्सरेण य कयंति केति, एवं विण्हुमयंकसिणमेव यजगंति केई, एवमेके वंदंति मोसंएको आया अकारको वेदको य सुकयस्स दुक्कयस्सय करणाणि कारणाणि सव्वहा सव्वहिं च निचोय निक्किओ निग्गुणो यअनुवलेवओत्तियविय एवमाहंसुअसब्भावं, जंपि इहं किंचि जीवलोके दीसइ सुकयं वा दुकयं वा एयं जदिच्छाए वा सहावेण वावि दइवतप्पभावओ वावि भवति, नत्थेत्थ किंचि कयकं तत्तं लक्खणविहाणनियतीए कारियं एवं केइ जंपंति इड्डिरसातगारवपरा बहवेकरणालसा परूवेति धम्मवीमंसएणंमोसं, अवरे अहम्मओ रायदुई अब्भक्खाणं भणेति-अलियं चोरोत्ति अचोरयं करेंतं डामरिउत्तिवि य एमेव उदासीणंदुस्सीलोत्ति य परदारं गच्छतित्ति मइलिंति सीलकलियं अयंपि गुरुतप्पओ, अन्ने एमेव भणंति उवाणंता मित्तकलत्ताई सेवंति अयंपि लुत्तधम्मो इमोवि विस्संभवाइओ पावकम्मकारी अगम्मगामी अयं दुरप्पा बहुएसु य पापगेसु जुत्तोत्ति एवं जंपति मच्छरी, भद्दके वा गुणकित्तिनेहपरलोगनिप्पिवासा, एवं ते अलियवयणदच्छा परदोसुप्पायणप्पसत्ता वेढेंति अक्खातियबीएण अप्पाणं कम्मबंधणेण मुहरीअसमिक्खियप्पलावा निक्खेवेअवहरंतिपरस्स अत्थंमिगढियगिद्दा अभिमुंजंति य परं असंतएहिं लुद्धा य करेंति कूडसक्खित्तणं असच्चा अत्थालियंच कन्नालियं च भोमालियंच तह गवालियं च गरुयं भणंति अहरगतिगमणं, अन्नपि य जातिरूवकुलसीलपञ्चयंमायाणिगुणं चवलपिसुणं परमट्ठभेदकमसकं विद्देसमणत्थकारकंपावकम्ममूलं दुद्दिलंदुस्सुयं अमुणियंनिल्लज्जं लोकगरहणिज्जं वहबंधपरिकिलेसबहुलंजरामरणदुक्खसोयनिम्मं असुद्धपरिणामसंकिलिट्ठभणंति अलिया हिंसंति संनिविट्ठा असंतगुणुदीरकायसंतगुणानसका यहिंसाभूतोवघातितंअलियसंपउत्ता वयणंसावज्जमकुसलं साहुगरहणिजं अधम्मजणणंभणंतिअणभिगयपुनपावा, पुणोविअधिकरणकिरियापवत्तका बहुविहं अणत्थं अवमई अप्पणो परस्स य करेंति, एमेव जंपमाणा मिससूकरे य साहिति घायगाणं ससयपसयरोहिए य साहिति वागुराणं तित्तिरवट्टकलावके य कविंजलकवोयके य साहिति साउणीणं झसमगरकच्छभे य साहिति मच्छियाणं संखंके खुल्लए य साहिति मगराणं अयगरगोणसमंडलिदव्वीकरे मउली य साहिति Page #392 -------------------------------------------------------------------------- ________________ द्वारं - 9, अध्ययनं -२, ३८९ वालवीणं गोहा सेहरा सल्लगसरडके य साहिति लुद्धगाणं गयकुलवानरकुले य साहिति पासियाणं सुकबरहिणमयणसालकोइलहंसकुले सारसे य साहिति पोसगाणं वधबंधजायणं च साहिति गोम्मियाणं धणधन्नगवेलए य साहिति तक्कराणं -गामागरनगरपट्टणे य साहिति चारियाणं पारघाइयपंथघातियाओ साहंति य गंठिभेयाणं कयं च चोरियं नगरगोत्तियाणं लंछणनिल्लंछणधमणदुहणपोसणवणणदवणवाहणादियाइं साहिति बहूणि गोमियाणं धातुमणिसिलप्पवालरयणागरे य साहिति आगरीणं पुप्फविहिं फलविहिं च साहिंति मालियाणं अग्घमहुकोसए य साहिति वनचराणं जंताई विसाई मूलकम्मं आहेवणआविंधण आभिओगमंतोसहिप्पओगे चोरियपरदारगमणबहुपावकम्मकरणं उक्खंधे गामघातियाओ वनदहणतलागबेयणाणि बुद्धिविसविनासणाणि वसीकरणमादियाइं भयमरणकिलेसदोसजणणाणि भावबहुसंकिलिट्ठमलिणाणि भूतघातोवघातियाइं सच्चाइंपि ताइं हिंसकाई वयणाई उदाहरंति पुट्टा वा अपुट्टा वा परतत्तियवावडा य असमिक्खियभासिणो उवलदिसंति सहसा उट्ठा गोणा गवया दंमंतु परिणयवया अस्सा हत्थी गवेलगकुक्कुडा य किजंतु किणावेध य विक्केह पयह य सयणस्स देह पियय दासिदासभयकभाइल्लका य सिस्सा य पेसकजणो कम्मकरा य किंकरा य एए सयणपरिजणी य कीस अच्छंति भारिया भे करितु कम्मं गहणाई वणाई केत्तखिलभूमिलल्लराइं उत्तणघणसंकडाइंडज्झंतु सूडिज्जंतु य रुक्खा भिज्जंतु जंतभंडाइयस्स उवहिस्स कारणाए बहुविहस्स य उट्ठाए उच्छू दुजंतु पीलिजंतु य तिला पयावेह य इट्टकाउ मम घरट्टायाए खेत्ताइं कसह कसावेह य लहुं गामआगरनगरखेडकब्बडे निवेसेह अडवीदेसेसु विपुलसीमे पुप्फाणि य फलाणि य कंदमूलाई कालपत्ताइं गेण्हेह करेह सं चयं परिजणट्टयाए साली वीही जवा य लुच्चंतु मलितु उप्पणिअंतु य लहुं च पविसंतु य कोट्टागारं अप्पमहउक्कोसगा य हंमंतु पोयसत्था सेणा निज्जाउ जाउ डमरं घोरा वट्टंतु य संगामा पवहंतु य —सगडवाहणाइं उवणयणं चोलगं विवाहो जन्नो अमुगम्मि उ होउ दिवसेसु करणेसु मुहुत्तेसु नक्खत्तेसु तिहिसु य अज होउण्हवणं मुदितं बहुखज्जपिज्जकलियं कोतुकं विण्हावणकं संतिकम्माणि कुह ससिरविगहोवरागविसमेसु सज्जणपरियणस्स य नियकस्स य जीवियस्स परिक्खणट्टयाए पडिसीसकाई च देह दह य सीसोवहारे विविहोसहिमज्जमंसभक्खन्नपाणमल्लाणुलेवणपईवजलिउज्जलसुगंधिधूवावकारपुप्फफलसमिद्धे पायच्छित्ते करेह पाणाइवायकरणेणं बहुविहेणं विवरीउप्पायदुस्सुमिणपावसउण असोमग्गहचरियअमंगलनिमित्तपडिघायहेउं वित्तिच्छेयं करेह मा देह किंचि दाण सुटु हओ सुटु हओ सुटु छिन्नो भिन्नत्ति उवदिसंता एवंविहं करेति अलियं मणेण वायाए कम्मुणा य अकुसला अणज्जा अलियाणा अलियधम्मणिरया अलियासु कहासु अभिरमंता तुट्ठा अलियं करेत्तु होति य बहुप्पयारं वृ. 'तं चे' त्यादि, तत्पुनर्वदन्त्यलीकं 'केइ 'त्ति केचित् न सर्वेऽपि सुसाधूनामलीकवचननिवृत्तत्वात्, किंविशिष्ठाः ? –पापाः - पापात्मानः असंयताः - असंयमवन्तोऽविरताः - अनिवृत्ताः तथा 'कवडकुडिलकडुयचटुलभाव' त्ति कपटेन हेतुना कुटिलो - वक्रः कटुकश्च विपाकदारुणत्वात् चटुलत- विविधवस्तुषु क्षणे २ आकाङ्क्षादिप्रवृत्तेर्भावः- चित्तं येषां ते तथा 'कुद्धा लुद्धा' इति सुगमम् 'भयाय'त्ति परेषां भयोत्पादनाय अथवा भयाच्च 'हस्सट्ठिया य'त्ति हासार्थिकाश्च -हासार्थिनः Page #393 -------------------------------------------------------------------------- ________________ ३९० प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११ पाठान्तरेण हासार्थाय 'सक्खि'त्ति साक्षिणः चौराश्चारभटाश्च प्रतीताः 'खंडरक्ख' त्ति शुल्कपालाः 'जियजूइकारा य'त्ति जिताश्च ते द्यूतकाराश्चेति समासः 'गहियगहण 'त्ति गृहीतानि ग्रहणानि - ग्रहणकानि यैस्ते तथा, 'कक्कगुरुगकारग' त्ति कल्कगुरुकं माया तत्कारकाः 'कुलिड्गी 'ति कुलिङ्गिनः कुतीर्थिकाः 'उवहिया वाणियगा य'त्ति औपधिकाः - मायाचारिणः वाणिजका - वणिजः किम्भूताः ? - कूटतुलाकूटमानिनः कूटकार्षापणोपजीविन इति पदद्वयं व्यक्तं, नवरं कार्षापणो- द्रम्मः 'पडकारकलायकारुइज्ज’त्ति पटकारकाः - तन्तुवायाः कलादाः - सुवर्णकाराः कारुकेषु-वरुटच्छिंपकादिषु भवाकारुकीयाः, किंविधा एते अलीकं वदन्तीत्याह - वञ्चनपराः, तथा चारिका - हैरिकाञ्चाटुकराःमुखमङ्गलकरा नगरगुप्तिकाः - कोट्टपालाः परिचारका - ये परिचारणां - मैथुनाभिष्वङ्गं कुर्वन्ति कामुका इत्यर्थः, दुष्टवादिनः असत्पक्षग्राहिणः शूचकाः - पिशुनाः 'अणबलभणिया य'त्ति ऋणे ग्रहीतव्ये बलं यस्यासौ ऋणबलो बलवानुत्तमर्णस्तेन भणिता- अस्मद्रव्यं देहीत्येवमभिहिता ये अधमर्णास्ते तथा ततश्चारिकादीनां द्वन्द्वः ‘पुव्वकालियवयणदच्छ' त्ति वक्तुकामस्य वचनाद्यत् पूर्वतरमभिधीयते पराभिप्रायं लक्षयित्वा तत्पूर्वकालिकं वचनं तत्र वक्तव्ये ये दक्षास्ते तथा, अथवा पूर्वकालिकानामर्थानां वचने ये अदक्षा - निरतिशयनिरागमास्ते तथा सहसा - अवितय भाषणे ये वर्त्तन्ते ते साहसिकाः लघुस्वका - लघुकात्मानः असत्याः - सद्भ्योऽहिताः गौरविकाः - ऋद्धयादिगौरवत्रयेण चरन्ति ये असत्यानामर्थानां स्थापनां - प्रतिष्ठामधि चित्तं येषां ते असत्य स्थापनाधिचित्ताः उच्चो - महानात्मोत्कर्षणप्रवणश्छन्दः - अभिप्रायो येषां ते उच्चच्छन्दाः अनिग्रहाः - स्वैराः अनियता - अनियमवन्तोऽनवस्थिता इत्यर्थः अनिजका वा - अविद्यमानस्वजनाः अलीकं वदन्तीति प्रकृतं, तथा छन्देन - स्वाभिप्रायेण मुक्तवाचः - प्रयुक्तवचना अथवा छन्देन मुक्तवादिनः - सिद्धवादिनस्ते भवन्ति, के इत्याह- अवलीकाद् ये अविरताः । तथा अपरे - उक्तेभ्योऽन्ये नास्तिकवादिनो - लोकायतिकाः वामं प्रतीपं लोकं वदन्ति ये सतां लोकवस्तूनामसत्त्वस्य प्रतिपादनात्ते वामलोकवादिनो भणन्ति - प्रपूपयन्ति, किं ?, शून्यमिति, जगदिति गम्यते, कथं ?, आत्माद्यभावात्, तदेवाह - नास्ति जीवस्तत्प्रसाधकप्रमाणाभावात्, स हि न प्रत्यक्षग्राह्येोऽतीन्द्रियत्वेन तस्याभ्युपगतत्वात्, नाप्यनुमानग्राह्यः प्रत्यक्षाप्रवृत्तावनुमानस्याप्रवृत्तेः आगमानां च परस्परतो विरुद्धत्वेनाप्रमाणत्वादिति, असत्त्वादेवासौ न याति - न गच्छति 'इहे 'ति मनुष्यापेक्षया मनुष्यलोके परे वाऽस्मिन् तदपेक्षयैव देवादिलोके न च किञ्चिदपि स्पृशति - बध्नाति पुण्यपापं - शुभाशुभं कर्म्म नास्ति फलं सुकृतदुष्कृतानांपुण्यापापकर्मणां जीवासत्त्वेन तयोरप्यसत्त्वात्, तथा पञ्चमहाभौतिकं शरीरं भाषन्ते हे इति निपातो वाक्यालङ्कारे वातयोगयुक्तं प्राणवायुना सर्वक्रियासु प्रवर्त्तितमित्यर्थः, तत्र पञ्च महाभूतिकमिति महान्ति च तानि लोकव्यापकत्वाद् भूतानि च - सद्भूतवस्तूनि महाभूतानि तानि पृथिवी कठिनरूपा आपो द्रवलक्षणाः तेज उष्णरूपं वायुश्चलनलक्षणः आकाशं शुषिरलक्षणमिति, एतन्मयमेव शरीरं पनापरः शरीरवर्त्ती तन्निष्पादकोऽस्ति जीव इति विवक्षा, तथाहि - भूतान्येव सन्ति, प्रत्यक्षेण तेषामेव प्रतीयमानत्वात्, Page #394 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं -२, ३९१ तदितरस्य तु सर्वथा अप्रतीयमानत्वाद्, यत्तु चैतन्यं भूतेषुपलभ्यते तद्भूतेषु एव कायाकारपरिणतेष्वभिव्यज्यते मद्याङ्गेषु समुदितेषु मदशक्तिवत्, तथा न भूतेभ्योऽतिरिक्तं चैतन्यं कार्यत्वान्मृदो घटवदिति, ततो भूतानामेव चैतन्याभि- व्यक्तिर्जलस्य बुद्बुदाभिव्यक्तिवदिति, अलीकवादिता चैषामात्मनः सत्त्वात्, सत्त्वंच प्रमाणोपपत्तेः, प्रमाणं च सर्वजनप्रतीतं जातिस्मरणाद्यन्यथाऽनुपपत्तिलक्षणमनेकधा शास्त्रान्तरप्रसिद्धमिति, न च भूतधर्म्मश्चैतन्यं, तदभावेऽपि तस्य भावाद्विवक्षितभूताभावेऽपि प्रेताद्यवस्थायां सर्वचैतन्यसद्भावाच्चेति, 'पंच यं खंधे भांति केई 'त्ति पंच च स्कन्धान् रूपवेदनाविज्ञानसंज्ञासंस्काराख्यान् भणंति केचिदिति–बौद्धाः, तत्र रूपस्कन्धः - पृथिवीधात्वादयो रूपादयश्च वेदनास्कन्धः पुनः - सुखा दुःखा सुखदुःखेति त्रिविधवेदनास्वभावः विज्ञानस्कन्धस्तु रूपादिविज्ञानलक्षणः संज्ञास्कन्धश्चसंज्ञानिमित्तोदग्राहणात्मकः प्रत्ययः संस्कारस्कन्धः पुनः - पुण्यापुण्यादिधर्मसमुदाय इति, न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षादिभिरवसीयत इति, तथा ‘मणंच मणजीविया वयंति' त्ति न केवलं पञ्चैव स्कन्धान् मनश्चमनस्कारो - रूपादिज्ञानलक्षणानामुपादानकारणभूतो यमाश्रित्य परलोकोऽभ्युपगम्यते बौद्धैः, मन एव जीवो येषां मतेन ते मनोजीवास्त एव मनोजीविकाः, अलीकवादिता चैषशां सर्वथाऽननुगामिनि मनोमात्ररूपे जीवे खल्पितेऽपि परलोकासिद्धेः, तदसिद्धिश्चावस्थितस्यैकस्यात्मनोऽ- सत्त्वान्मनोमात्रात्मनः क्षणान्तरस्यैवोत्पादनात् अकृताभ्यागमादिदोषप्रसङ्गात् कथञ्चिदनुगामिनि तु मनसि जीवत्वाभ्युपगमः सम्यक्पक्ष एवेति, तथा 'वाउजीवोत्ति एवमाहंसु' त्ति वातः - उच्छ्वासादिलक्षणो जीव इत्याहुरेके, सद्भावाभावयोर्जीवनमरणव्यपदेशात् नान्यः परलोकयाय्यात्माऽस्तीति, अलीकवादिता चैषां वायोर्जडत्वेन चैतन्यरूपजीवत्वायोगात्, तथा शरीरं सादि उत्पन्नत्वात् सनिधनं क्षयदर्शनात् 'इह भवे एगे भवे' त्ति इह भव एव - प्रत्यक्षजन्मैव एको भवः - एकं जन्म नान्यः परलोकोऽस्ति प्रमाणाविषयत्वात् तस्य - शरीरस्य विविधैः प्रकारैः प्रकृष्टो नाशो विप्रनाशस्तस्मिन् सति सर्वनाश इति - नात्मा शुभाशुभरूपं वा कर्म्म विशिष्टमशिष्यते इति एतत् एवं उक्तप्रकारं ‘जंपंति’ जल्पन्ति, के ? - मृषावादिनः, मृषावादिता चैषां जातिस्मरणादिना जीवपरलोकसिद्धेः, तथा किमन्यद्वदन्तीत्याह- यस्मात् शरीरं सादिकमित्यादि तस्माद्दानव्रतपौषधानां - वितरणनियमपर्वोपवासानां तथा तपः - अनशनादि संयमः - पृथिव्यादिरक्षा ब्रह्मचर्यं प्रतीतं एतान्येव कल्याणं कल्याणहेतुत्वात्तदादिर्येषां ज्ञानश्रद्धादीनां तानि तथा तेषां नास्ति फलं - क्रम्मक्षयसुगतिगमनादिकं, नापि चास्ति प्राणवधालीकवचनमशुभफलसाधनतयेति गम्यं, न चैव नैव च चौर्यकरणं परदासेवनं चास्त्यशुभफलसाधनतयैव, सह परिग्रहेण यद्वर्त्तते तत्सपरिग्रहं तच्च तत्पापकर्म्मकरणं च- पातकक्रियासेवनं तदपि नास्ति किञ्चित्, क्रोधमानाद्यासेवनरूपं नरकादिका च जगतो विचित्रता स्वभावादेव न कर्म्मजनिता, तदुक्तं ॥१॥ "कण्टकस्य प्रतीक्ष्णत्वं, मयूरस्य विचित्रता । वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति ही ।” ति, मृषावादिता चैवमेतेषां स्वभावो हि जीवाद्यर्थान्तरभूतस्तदा प्राणातिपातादिजनितं कर्मैवासी Page #395 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११ अथानर्थान्तरभूतस्ततो जीव एवासौ तदव्यतिरेकात् तत्स्वरूपवत्, ततो निर्हेतुका नारकादिविचित्रता स्यात्, न च निर्हेतुकं किमपि भवत्यतिप्रसङ्गादिति, तथा न नैरयिकतिर्यग्मनुजानां योनिः - उत्पत्तिस्थानं पुण्यपापकर्मफलभूताऽस्तीति प्रकृतं, न देवलोको वाऽस्ति पुण्यकर्मफलभूतः, नैवास्ति सिद्धिगमनं सिद्धेः सिद्धस्य चाभावात्, अम्बापितरावपि न स्तः, उत्पत्तिमात्रनिबन्धनत्वान्मातापितृत्वस्य, न चोत्पत्तिमात्रनिबन्धस्य मातापितृतया विशेषो युक्तः, यतः कुतोऽपि किञ्चिदुत्पद्यत एव यथा यचेतनात् सचेतनं यूकामत्कूणादि अचेतनं मूत्रपुरीषादि अचेतनाच्च सचेतनं यथा काष्ठाद् धुणकीटादि अचेतनं चर्णादि, तस्मात् जन्यजनकभावमात्रमर्थानामस्ति नान्यो मातापित-पुत्रादिर्विशेष इति, तद्मावात्तद्भोगविनाशापानादिषु न दोष इति भावो, मृषावादिता चैषां वस्त्वन्तरस्यापि च जनकत्वे समानेऽपि तयोरत्यन्तहिततया विशेषवत्त्वेन सत्त्वात्, हितत्वं च तयोः प्रतीतमेव, आह च - "दुष्प्रतिकारा" वित्यादि, नाप्यस्ति पुरुषकारः, तं विनैव नियतितः सर्वप्रयोजनानां सिद्धे, उच्यते च 119 11 ३९२ “प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥” मृषावादिता चैवमेषां सकललोकप्रतीतपुरुषकारापलानेन प्रमाणातीतनियतिमताभ्युपगमादिति, तथा प्रत्याख्यानमपि नास्ति धर्म्मसाधनतया, धर्मस्यैवाभावादिति, अस्य च सर्वज्ञवचनप्रमाणाण्येनास्तित्वात् तद्वादिनामसत्यता, तथा नैवास्ति कालमृत्युः, तत्र कालो नास्ति अनुपलम्भात्, यच्च वनस्पतिकुसुमादि काललक्षणमाचक्षते तत्तेषामेव स्वरूपमिति मन्तव्यं, असत्यतायामपि स्वरूपस्य वस्तुनोऽनतिरेकात् कुसुमादिकरणमकारणं तरूणां स्यात्, तथा मृत्युः - परलोकप्रयाणलक्षणोऽसावपि नास्ति, जीवाभावेन परलोकगमनाभावात्, अथवा कालक्रमेण विवक्षितायुष्ककर्मणः सामस्त्यनिर्जरावसरे मृत्युः, तदभावश्चायुष एवाभावात्, तथा अर्हदादयो 'नत्थि'त्ति न सन्ति प्रमाणाविषयत्वात् 'नेवत्थि केई रिसउ' त्ति नैव सन्ति केचिदपि ऋषयो- गौतमादिमुनयः प्रमाणाविषयत्वादेव, वर्त्तमानकाले वा ऋषित्वस्यापि सर्वविरत्याद्यनुष्ठानस्यासत्तवात्, सतोऽपि वा निष्फलत्वादिति, अत्र च शिष्यादिप्रवाहानुमेयत्वा दर्हदादिसत्त्वस्यानन्तरोक्तत्वाद् वादिनामसत्यता, ऋषित्वस्यापि सर्वज्ञवचनप्रामाण्येन सर्वदा भावादित्येवमाज्ञाग्राह्यार्थापलापिनां सर्वत्रासत्यवादिता भावनीयेति, तथा धर्माधर्मफलमपि नास्ति किञ्चिद्बहुकं वा स्तोकं वा, धर्माधर्मयोरदष्टत्वेन नास्तित्वात्, 'नत्थि फलं सुकए' त्यादि यदुक्तं प्राक्तत्सामान्यजीवापेक्षया यच्च 'धम्माधम्मे' त्यादि तद् दृश्यापेक्षयेति न पुनरुक्ततेति, 'तम्ह' त्ति यस्मादेवं तस्मादेव - उक्तप्रकारं वस्तु विज्ञाय 'जहा सुबहुइंदियाणुकलेसु' त्तियथा-यत्प्रकाराः सुबहु - अत्यर्तमिन्द्रियानुकूला ये ते तथा तेषु सर्वविषयेषु वर्त्तितव्यं, नास्ति काचित् क्रिया वा - अनिन्द्यक्रिया अक्रिया वा- पापक्रिया पापेतरक्रिययोरास्तिककल्पितत्वेनापारमार्थिकत्वात्, भांति च “पिब खाद च चारुलोचने !, यदतीतं वरगात्रि ! तन्न ते । 119 11 Page #396 -------------------------------------------------------------------------- ________________ ३९३ द्वारं-१, अध्ययनं-२, नहि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥" । “एव' मित्यादि निगमनं । तथा इदमपि द्वितीयं नास्तिकदर्सनापेक्षया कुदर्शनंकुमतमसद्भाववादिनः प्रज्ञापयन्ति मूढा-व्यामोहवन्तः, कुदर्शनता च वक्ष्यमाणस्यार्थस्याप्रमाणकत्वात् तद्वादिप्रोक्तप्रमाणस्य च प्रमाणाभासत्वाद् भावनीया, किम्भूतंदर्शनमित्याह-सम्भूतो-जातः अण्डकात्-जन्तुयोनिविशेषात्लोकः-क्षितिजलानलानिलवननरनरकनाकितिर्यग्रूपः, तथा स्वयम्भूवा-ब्रह्मणा स्वयं च-आत्मना निर्मितोविहितः,तत्राण्डकप्रसूतभुवनवादिनां मतमित्थमाचक्षते "पुव्वं आसि जगमिणं पंचमहब्भूयवज्जिय गभीरं । ___ एगण्णवंजलेणं महप्पमाणं तहिं अंडं। वीईपरेण धोलंत अच्छिउं सुइरकालओ फुटुं । फुट्ट दुभागजायं अब्भं भूमी संवुत्तं ।। ॥३॥ तत्थ सुरासुरनारगसमणुयसचउप्पयं जगं सव्वं । उप्पन्नं भणियमिणं बंभंडपुराणसत्थम्मि॥" -तथा स्वयम्भूनिर्मितजगद्वादिनो भणन्ति॥१॥ “आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतक्यमविज्ञेयं, प्रसुप्तमिव सर्वतः ।। ॥२॥ तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे । नष्टामरनरे चैव, प्रनष्टोरगराक्षसे । ॥३॥ केवलं गह्वरीभूते, महाभूतविवर्जिते । अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः। ॥४॥ तत्र तस्य शयानस्य, नाभेः पद्मं विनिर्गतम्। तरुणविमण्डलनिभं, ह्या काञ्चनकर्णिकम् ।। तस्मिन् पट्टे भगवान्, दण्डी यज्ञोपवीतसंयुक्तः। ब्रह्मा तत्रोत्पन्नस्तेन जगन्मान्तरः सृष्टाः॥ अदितिः सुरसङ्घानां दितिरसुराणां मनुमनुष्याणाम् । विनता विहङ्गमानां माता विश्वप्रकाराणाम् ॥ ॥७॥ कद्रूः सरीसॉपाणां सुलसा माता च नागजातीनाम् । सुरभिश्चतुष्पदानामिला पुनः सर्वबीजाना॥" मिति, एवमुक्तकममेतदनन्तरोदितं वस्तु अलीकं भ्रान्तज्ञानादिभिः प्ररूपितत्वात्, तथा प्रजापतिना-लोकप्रभुणाईश्वरेणच-महेश्वरेण कृतं-विहितमिति केचि द्वादिनोवदन्तीतिप्रकृतं, भणंतिचेश्वरवादिनः-बुद्धिमत्कारणपूर्वकंजगत्संस्थानविशेषयुक्तत्वाद्घटादिवदिति, कुदर्शनता चास्य वल्मीकबुद्धदादिभिर्हेतोरनैकान्तिकत्वात्, कुलालादितुल्यस्य बुद्धिमत्कारणस्य साधनेन चेष्टविघातकारित्वादिति, तथा एवं यथेश्वरकृतंतथा विष्णुमनयं-विष्णवात्मकंकृतस्नमेवजगदिति केचिद्वदन्तीति प्रकृतं, भणंति च एतन्मतावलम्बिनो ॥६॥ Page #397 -------------------------------------------------------------------------- ________________ ३९४ प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११ ॥१॥ “जले विष्णु; स्थले विष्णुर्विष्णुः पर्वतमस्तके। ज्वालामालाकुले विष्णुः, सर्वं विष्णुमयं जगत् ।। ॥२॥ अहं च पृथिवीपार्थं !, वाय्वग्निजलमप्यहम् । वनस्पतिगतश्चाहं, सर्वभूतगतोऽप्यहम् ॥” (तथा) ॥१॥ “सो किल जलयसमुत्थेणुदएणेगन्नवंमि लोगम्मि। वीतपरंपरेणं धोलंतो उदयमज्झम्मि॥" -स किल-मार्कण्डर्षिः,॥२॥ __ “पेच्छइ सो तसथावरणपणट्ठसुरनरतिरिक्खजोणीयं । "पेच्छद मोम एगनवं जगमिणं महभूयविवज्जियं गुहिरं॥ ॥३॥ एवंविहे जगंमी पेच्छइ नग्गोहपायवं सहसा। मंदरगिरिं च तुङ्ग महासमुदं च विच्छिन्नं ॥ ॥४॥ खंधम्मि तस्स सयणं अच्छइ तहि बालओ मणभिरामो। संविद्धो सुद्धहिअओ मिउकोमलकुंचियसुकेसो॥ ॥५॥ हत्थो पसारिओ से महरिसिणो एह तत्थ भणिओ य । खधं इमं विलग्गसु मा मरिहिसि उदयवुड्डीए॥ ॥६॥ तेणं य घेत्तुं हत्थे उ मीलिओ सो रिसीतओ तस्स । पेच्छइ उदरंमि जपंससेलवणकाणणं सव्वं ॥"त्ति, पुनः सृष्ठिकालेविष्णुनासृष्टं, कुदर्शनताचास्यप्रतीतिवाधितत्वात्, कतथा एवं वक्ष्यमाणेन न्यायेन एके-केचनात्माद्वैतवाद्यादयो वदन्ति मृषा-अलीकं यदुत एक आत्मा, तदुक्तम्॥१॥ “एक एव हि भूतात्मा, भूते २ व्यवस्थितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत॥" तथा “पुरुषएवेदं ग्निं सर्वं यद्भूतं यच्च भाव्य"मित्यादि, कुदर्शनता चास्य सकललोकविलोक्यमानभेदनिबन्धनव्यवहारोच्छेदप्रसङ्गात्, तथा अकारकः सुखदुःखहेतूनां पुण्यपापकर्मणामकर्तात्मेत्यन्ये वदन्ति, अमूर्त्तत्वनित्यत्वाभ्यां कर्तृत्वानुपपत्तेरिति, कुदर्शनता चास्य संसार्यात्मनो मूर्तत्वेन परिणामित्वेन च कर्तृत्वोपपत्तेरकर्तृत्वे चाकृताभ्यागमप्रसङ्गात्, . तथा वेदकश्च-प्रकृतिजनितस्य सुकृतस्य दुष्कृतस्य च प्रतिबिम्बोदयन्यायेन भोक्ता, अमूर्तत्वेहिकदाचिदपिवेदकतानयुक्ताआकाशस्येवेतिकुदर्शनताऽस्य, तथा सुकृतस्यदुष्कृतस्य चकर्मणः करणानि-इन्द्रियाणि कारणानि हेतवः सर्वथा-सर्वैः प्रकारैः सर्वत्र च देशे कालेच, नवस्त्वन्तरंकारणमितिभावः, करणान्येकादश, तत्रवाक्पाणिपादपायूपस्थलक्षणानिपञ्चकर्मेन्द्रियाणि स्पर्शनादीनितुपञ्च बुद्धिन्द्रियाण्येकादशं चमन इति, एषांचाचेतनावस्थायामकारकत्वात् पुरुषस्यैव कारकत्वेन कुदर्शनत्वमस्य, तथा नित्यश्चासौ, यदाह॥१॥ "नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः। नचैनं क्लेदयन्त्यापो, नैनं वहति मारुतः॥" __ अच्छेद्योऽयमभेद्योऽयममूर्तोऽयंसनातन" इति, असच्चैतत्, एकान्तनित्यत्वेहि सुखदुःख Page #398 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं -२, बन्धभोक्षाद्यभावप्रसङ्गात्, तथा निष्क्रियः - सर्वव्यापित्वेनावकाशाभावाद् गमनागम-नादिक्रियावर्जितः, असच्चैतत् देहमात्रोपलभ्यमानतद्गुणत्वेन तन्नियतत्वात्, तथा निर्गुणश्च सत्त्वरजस्तमोलक्षणगुणत्रयव्यतिरिक्तत्वात् प्रकृतेरेव ह्येते गुणा इति, यदाह - " अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने” इति, असिद्धं चास्य सर्वथा निर्गुणत्वं 'चैतन्यं पुरुषस्य स्वरूप' मित्यभ्युपगमात्, तथा 'अणुवलेवउ'त्ति अनुपलेपकः कर्मबन्धरहितः, आह च - " यस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित्, संसरति बध्यते मुच्यते च नानाश्रया प्रकृति" रिति, असच्चैतत्, मुक्तामुक्तयोरेवमविशेषप्रसङ्गात्, पाठान्तरं - 'अन्नो अलेवर' त्ति तत्र अन्यश्च - अपरो लेपतः कर्म्मबन्धनादिति, एतदप्यसत्, कथंचिदिति शब्दानुपादानात्, 'इत्यपिंच' इतिः - उपप्रदर्शने अपिचेति अलीकवादान्तरसमुच्चयार्थः, तथा एवं -- वक्ष्यमाणप्रकारेण 'आहंसु' त्ति ब्रुवते स्म असद्भावं - असन्तमर्थं यदुत यदेव - सामान्यतः सर्वमित्यर्थः ३९५ इह-शस्मिन् किञ्चिद्-अविवक्षितविशेषं जीवलोके-मत्यलोके दृश्यते सुकृतं वा आस्तिकमतेन सुकृतफलं सुखमित्यर्थः दुष्कृतं वा दुष्कृतफलं दुःखमित्यर्तः, एतत् 'जइच्छाए व'त्तियःच्छया वा स्वभावेन चापि दैवतप्रभावतो वापि - विधिसामथ्यतो वापि भवति, न पुरुषकारः कर्म्म वा हिताहितनिमित्तमिति भावः, तत्र अनभिसन्धिपूर्विकाऽर्थप्राप्तिर्यदच्छा, पठ्यते च“अतर्कितोपस्थितमेव सर्वं, चित्रं जनानां सुखदुःखजातम् । 119 11 119 11 " 119 11 काकस्य तालेन यथाऽभिधातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः ।। " (तथा) “सत्यं पिशाचाः स्म वने वसामो भेरी कराग्रेरपि न स्पृशामः । यदच्छया सिद्धयति लोकयात्रा, भेरीं पिशाचाः परिताडयन्ति ॥" इति, स्वभावः पुनर्वस्तुतः स्वत एव तथापरिणतिभावः, उक्तं च"कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । खभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽसल्ति कुतः प्रयत्नः ? ॥” -इति, दैवं तु विधिरिति लौकिकी भाषा, तत्रोक्तं“प्राप्तव्यमर्थं लभते मनुष्यः किं कारणं ? दैवमलङ्घनीयम् । तस्मान्न शोचामि न विस्मयामि, यदस्मदीयं नहि तत्परेषाम् ॥” (तथा) “द्वीपादन्यस्मादपि मध्यादपि जलनिघेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतम् ॥” -इति, असद्भूतता चात्र प्रत्येकमेषां जिनमतप्रतिक्रुष्टत्वात्, तथाहि"कालो सहाव नियई पुव्वकयं पुरिसकारणेगंता । 119 11 119 11 119 11 मिच्छत्तं ते चेव उ समासओ होंति सम्मत्तं ॥” इति, तथा नास्ति न विद्यतेऽत्र किञ्चिच्छुभमशुभं वा कृतकं - पुरुषकारनिष्पन्नं कृतं च-कार्य प्रयोजनमित्यर्थः, पाठान्तरेण 'नत्थि किंचि कयं तत्तं' तत्र तत्त्वं वस्तुस्वरूपमिति, तथा लक्षणानिवस्तुस्वरूपाणि विघाश्च भेदा लक्षणविधास्तासां लक्षणविधानां नियतिश्च-स्वभावविशेषश्च कारिका-कर्त्री सा च पदार्थानामवश्यन्तया यद्यथाभवने प्रयोजयित्री भवितव्यतेत्यर्थः, अन्ये त्वाहुः - यत् मुद्गादीनां राद्धिस्वभावत्वमितरद्वा स स्वभावः यच्च राद्धावपि नियतरसस्वं न Page #399 -------------------------------------------------------------------------- ________________ ३९६ शाल्यादिरसता सा नियतिरिति, तथा चोक्तम् 119 11 प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११ "न हि भवति यन्त्र भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति ॥" असत्यता चास्य पूर्वद्वाच्या, 'एव' मित्युक्तप्रकारेण केचिन्नास्तिकादयो जल्पन्ति‘ऋद्धिरससातगौरवपराः’ ऋद्धयादिषु गौरवं - आदरः तत्प्रधाना इत्यर्थः, बहवः - प्रभूताः करणालसाः चरणालसाश्चरणधर्म्म प्रत्यनुद्यताः स्वस्य परेषां च चित्ताश्वासननिमत्तमिति भावः, तथा प्ररूपयन्ति धर्म्मविमर्शकेण - धर्म्मविचारणेन 'मोसं' ति मृषा पारमार्थिकधर्म्ममपि स्वबुद्धिदुर्विलसितेनाधर्म्म स्थापयन्ति, एतद्विपर्ययं चेति भावः, इह च संसारमोचकादयो निदर्शनमिति, तथा अपरे केचन अधर्म्मतः - अधर्म्ममङ्गीकृत्य राजदुष्टं नृपविरुद्धं अभिमरोऽयमित्यादिकं अभ्याख्यानं - परस्याभिमुखं दूषणवचनं भणन्ति - ब्रुवते अलीकं असत्यं, अभ्याख्यानमेव दर्शयितुमाह- 'चोर' इति भणन्तीति प्रकृतं, कं प्रतीत्याह-अचौर्यं कुर्वन्तं, चौरतामकुर्वाणमित्यर्थः, तथा डामरिको-विग्रहकारीति अपिचेति समुच्चये भणन्तीति प्रकृतमेवेति, एवमेव - चौरादिकं प्रयोजनं चिनैव, कथम्भूतं पुरुषं प्रतीत्याह - उदासीनंडामरादीनामकारणं तथा दुःशील इति च हेतोः परदारान् गच्छतीत्येवमभ्याख्यानेन मलिनयन्तिपांसयन्ति शीलकलितं-शुशीलतया परदारविरतं तथा अयमपि न केवलः स एव गुरुतरुपक इति - दुर्विनीतः, अन्ये- केचन मृषावादिन एव निष्प्रयोजनं भणन्ति उपघ्नन्तः - विध्वंसयन्तः तट्टतिकीत्यादिकमिति गम्यते, तथा मित्रकलत्राणि सेवते - सुहृद्दारान् भजते, अयमपि न केवलमसौ लुप्तधर्म्मो - विगतधर्म्म इति 'इमोवि' त्ति अयमपि, विश्रम्भघातकः पापकर्म्मकारीति च व्यक्तं, अकर्म्माकारी- खभूमिकानुचितकर्म्मकारी अगम्यगामी- भगिन्याद्यभिगन्ता अयं दुरात्मा- दुष्टात्मा 'बहुसु य पावगेसु' त्ति बहुभिश्च पातकैर्युक्त इत्येवं जल्पन्ति मत्सरिण इति व्यक्तं, भद्रकेवा- निर्दोष तेषां वाऽलीकवादिनां विनयादिगुणयुक्ते पुरुषे वाशब्दादभद्रके वा एवं जल्पन्तीति प्रक्रमः, किम्भूतास्ते इत्याह-गुणः - उपकारः कीर्त्तिः प्रसिद्दिः स्नेहः - प्रीतिः परलोको - जन्मान्तरं एतेषु निष्पिपासा - निराकाङ्क्ष ये ते तथा एवं उक्तक्रमेण एतेऽलीकवचनदक्षाः परदोषोत्पादनप्रसक्ताः वेष्टयन्तीति पदत्रयं व्यक्तं, अक्षितिकबीजेन - अक्षयेण दुःखहेतुनेत्यर्थः, आत्मानं एवं कर्म बन्धनेन प्रतीतेन मुखमेव अरिः - शत्रुरनर्थकारित्वाद्येषां ते मुखारयः असमीक्षितप्रलापिनः - अपर्यालोचितानर्थकवादिनः निक्षेपान् - न्यासकानपहरन्ति परस्य सम्बन्धिनि अर्थे - द्रव्ये ग्रथितगृद्धाःअत्यन्तगृद्धिमन्तः, तथा अभियुञ्जतेच योजयन्ति च परमसद्भिर्दूषणैरिति गम्यं, तथा लुब्धाश्च कुर्व्वन्ति कूटसाक्षित्वमिति व्यक्तं, तथा असत्याः - जीवानामहितकारिणः अर्थालीकंच - द्रव्यार्थमसत्यं भणन्तीति योगः कन्यालीकं च-कुमारीविषयमसत्यं भूम्यलीकं प्रतीतं तथा गवालीकं च प्रतीतं गुरुकं - बादरं स्वस्य जिह्वाच्छेदाद्यनर्थकरं परेषां च गाढोपतापादिहेतुं भणन्ति-भाषन्ते, इह च कन्यादिभिः पदैः द्विपदापदचतुष्पदजातयः उपलक्षणार्थत्वेन संगृहीता द्रष्टव्याः, कथंभूतं तदित्याह - अधरगतिगमनं - अधोयगतिगमनकारणं अन्यदपि च-उक्तव्यतिरिक्तं जातिरूपकुलशीलानि प्रत्ययः - कारणं यस्य तत्तथा तच्च मायया निगुणं च - निहतगुणं निपुणं च Page #400 -------------------------------------------------------------------------- ________________ ३९७ द्वार-१, अध्ययनं-२, वाइति समासः, तत्र जातिकूले-मातापितृपक्षौतद्धेतुकंचप्रायोऽलीकंसम्भवति, यतोजात्यादिदोषात् केचिदलीकवादिनो भवन्ति, रूपं-आकृतिः शीलं-स्वभावस्तत्प्रत्ययं तु भवत्येव, प्रशंसानिन्दाविषयत्वेन वा जात्यादीनामलीकप्रत्ययता भावनीयेति, कथंभूतास्ते ?-चपला मनश्चापल्यादीना, किम्भूतं तत्? -पिशुनं-परदोषाविष्करणरूपंपरमार्थभेदकं मोक्षप्रतिघातकं 'असंतगं'ति असत्कमविद्य-मानार्थमसत्यमित्यर्थः असत्त्वकं वा-सत्त्वहीनं वा विद्वेष्यं-अप्रियं अनर्थकारकं-पुरुषार्थोपघातकंपापकर्ममूलं-क्लिष्टज्ञानावरणादिबीजंदुष्टं असम्यक् दृष्ट-दर्शनं यत्र तहुर्दष्टंदुष्टं श्रुतं-श्रवणंयत्रतहुःश्रुतंनास्तिमुणनितं-ज्ञानं यत्रतदमुणितं निर्लज्जं-लज्जारहितं लोकगर्हणीयं प्रतीतं, 'वधबन्धपरिक्लेशबहुलं' तत्र वधो-यष्ठयादिताडनं बन्धः-संयमनं परिक्लेशः-उपतापस्ते बहुलाः-प्रचुरा यत्र तत्तथा, __ भवन्ति चैतेऽसत्यवादिनामिति, जरामरणदुःखशोकेनेमं जरादीनां मूलमित्यर्थः, अशुद्धपरिणामेन संश्लिष्टं-सङ्कलेशवद्यत्तत्तथा, भणन्ति, के ?-अलीको योऽभिसन्धिःअभिप्रायस्तत्र निविष्टाअलीकाभिसन्धिनिविष्टाः असद्गुणोदीरकाश्चेतिव्यक्तंसद्गुणनाशकाश्चतदपलापका इत्यर्थः, तथा हिंसया भूतोपघातो यत्रास्ति तद्धिंसाभूतोपघातिकं वचनं भणन्तीति योगः, अलीकसम्प्रयुक्ताः-सम्प्रयुक्तालीकाः, कथम्भूतं वचनं ? सावधं-गर्हितकर्मयुक्तं अकुशलं जीवानामकुशलकारित्वात् अकुशलनरप्रयुक्तत्वाद्वा, अत एव साधुगर्हणीयं अधर्मजननं भणन्तीति पदत्रयं प्रतीतं, कथम्भूता इत्याह ? - अनधिगतपुण्यपापाः-अवेदितपुण्यपापकर्महतव इत्यर्थः, तदधिगमे हि नालीकवादे प्रवृत्तिः सम्भवति, पुनश्च अज्ञानोत्तरकालं अधिकरणविषया या क्रिया-व्यापारस्तत्प्रवर्तकाः, तत्राधिकरणक्रियाद्विविधा-निर्वर्तनाधिकरणक्रिया संयोजनाधिकरणक्रियाच, तत्राद्याखगादीनां तन्मुष्टयादीनांच निवर्तनलक्षणा, द्वितीया तुतेषामेव सिद्धानां संयोजनलक्षणेति, अथवा दुग्र्गतौ यकाभिरधिक्रियते प्राणिनः ताः सर्वा अधिकरणक्रिया इति, बहुविधमनर्थहेतुत्वात् अपमईउपमर्दनं आत्मनः परस्य च कुर्वन्ति, एवमेव अबुद्धिकं जल्पन्तो-भाषमाणाः, एतदेवाह-महिषान् शूकरांश्चप्रतीतान् साधयन्ति-प्रतिपादयन्तिघातकानां तद्धिंसकानां, शशप्रशयरोहितांश्च साधयन्ति वागुरिणां, शशादय आटव्याः चतुष्पदविशेषाः, वागुरा-मृगबन्धनं सा येषामस्ति तेवागुरिणः, तित्तरवर्तकलावकांश्च कपिञ्जलकपोतकांच-पक्षिविशेषान्साधयन्ति शकुनेन शयेनादिना मृगयां कुर्वन्तीति शाकुनिकास्तेषां, साउणीणमिति प्राकृतत्वात्, झषमकरान् कच्छपांश्च-जलचरविशेषान् साधयन्ति, मत्स्याः पण्यं येषांतेमात्स्यिकास्तेषां, ‘संखंक'त्ति शङ्खाः प्रतीताः अङ्काश्च-रूढिगम्याः अतस्तान् क्षुल्लकांश्च-कपकान् साधयन्ति, मकरा इव मकरा जलविहारित्वाद्धीवरास्तेषां, पाठान्तरे मग्गिणां-मार्गयतां तद्गवेषिणां अजगरगोनसमण्डलिदींकरमुकुलिनश्चसाधयन्ति, तत्र अजगरादय उरगविशेषाः दर्वीकराः-फणभृतः मुकुलिनःतदितरे, व्यालान्-भुजङ्गान् पान्तीति व्यालपास्ते विद्यन्ते येषां ते व्यालपिनः तेषां, अथवा व्यालपानामत्र प्राकृतत्वन-बालवीणंति प्रतिपादतं, वाचनान्तरे 'वायलियाणं ति दृश्यते, ___ तत्र व्यालैश्चरन्तीति वैयालिकास्तेषां वैयालिकानामिति, तथा गोधाः सेहाश्च शल्यकशर टकांश्च साधयन्ति लुब्धकानां, गोधादयो भुजपरिसर्पविशेषाः शरटकाः-कृकलाशाः, Page #401 -------------------------------------------------------------------------- ________________ ३९८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११ गजकुलवानरकुलानिच साधयन्ति पाशिकानं, कुलं-कुटुंब यूथमित्यर्थः, पाशेन-बन्धनविशेषेण चरन्तीति पाशिकास्तेषां, शुकाः-कीराबर्हिणोमयूराः मदनशालाः-शारिकाःकोकिलाः-परभृतः हंसाः-प्रतीतास्तेषां यानि कुलानि-वृन्दानि तान तथा, सारसांश्च साधयन्ति पोषकाणांपक्षिपोषकाणामित्यर्थः, तथा वधः-ताडनंबन्धः-संयमनं यातनंच-कदर्थनमिति समाहारद्वन्द्वस्तच्च साधयन्ति गोल्मिकानां-गुप्तपालकानां, तथाधनधान्यगवेलकांश्चसाधयन्तितस्कराणामिति प्रतीतं, किन्तु गावो-बलीवईसुलरभयः एलका-उरभ्राः, तथा ग्रामनगरपत्तनानि साधयन्ति चारिकाणां, नकरं-करवर्जितं, पतनं द्विविधं-जलपत्तनं स्थलपकत्तनं च, यत्र जलपथेन भाण्डानामागमस्तदाद्यंयत्रचस्थलपथेनतदितरत्, चारिकाणां-प्रणिधिपुरुषाणां, तथापारे-पर्यन्ते मार्गस्य घातिका-गन्तृणां हननं पथिघातिका अनयोर्द्वन्दवोऽस्ते, साधयन्ति च ग्रन्थिभेदानांचौरविशेषाणां कृतां च चौरिकां-चोरणं नगरगुप्किकानां-नगररक्षकाणां साधयन्तीति वर्तते, तथा लाञ्छनं-कर्णादिकल्पना।ङ्कनादिभिर्निलाञ्छनं-वर्द्धितककरणं 'धमणं'तिध्यमानं महिष्यादीनांवायुपूरणंदोहनं-प्रतीतंपोषणं-यवसादिदानतः पुष्टिकरणंवञ्चनं-वत्सस्यान्यमातरि योजनं _ 'दुमणं'ति दुवनमुपतापनमित्यर्थः वाहनं-शकटाद्याकर्षणं एतदादिकानि अनुष्ठानानि साधयन्ति बहूनि गोमिकानां-गोमतां, तथा धातु-गैरिकं धातवो वा-लोहादयः मणयःचन्द्रकान्ताद्याः शिला-दषदः प्रवालानि-विद्रुमाणि रत्नानि-कर्केतनादीनि तेषामाकराःखानयस्तान् साधयन्त्याकरिणां-आकरवतां, 'पुष्पे' त्यादि वाक्यं प्रतीतं, नवरं विधिः-प्रकारः, तथा अर्थश्च-मूल्यमानं मधुकोशकाश्च-क्षौद्रोत्पत्तिस्थानानि अर्थमधुकोशकास्तान् साधयन्तिवनचराणां-पुलीन्द्राणां, तथायन्त्राणि-उच्चाटनाद्याक्षरलेखनप्रकारान् जलसङ्गङ्ग्रामादियन्त्राणि वा उदाहरन्तीति योगः, विषाणि-स्थावरजङ्गमभेदानि हालाहलानि मूलकम-मूलादिप्रयोगतो गर्भपातनादि 'आहेवण'त्ति आक्षेपं पुरक्षोभादिकरणं पाठान्तरेण 'आहिव्वणं ति आहित्यं अहितत्वं-शत्रुभावं पाठान्तरेण ‘अविंधण'त्ति आव्यधनं मन्त्रावेशनमित्यर्थः आभियोग्यं-वशीकरणादितच्च द्रव्यतोद्रव्यसंयोगजनितंभावतो विद्यामन्त्रादिजनितं बलात्कारो वा मन्त्रौषधिप्रयोगान्नानाप्रयोजनेषु तद्वयापाराणानीति द्वन्द्वोऽतस्तान, तथा चोरिकाया; परदारगमनस्य बहुपापस्य च कर्मणो व्यापारस्य यत्करणं तत्तथा, ___अवस्कन्दान्-छलेन परबलमर्दनानि ग्रामघातिकाः प्रतीताः वनदहनतडागभेदनानि च प्रतीतान्येव बुद्धेविषयस्य च यानि विनाशनानि तथा वशीकरणानि प्रतीतानि भयमरणक्लेशद्वेषजनकानि कर्तुरितिगम्यते, भावेन-अध्यवसायेन बहुसकिलष्टेन मलिनानि-कलुषाणियानि तानि तथा, भूतानां-प्राणिनां घातश्च-हननं उपधातश्च-परम्पराघातः तौ विद्येते येषु तानि भूतघातोपघातकानि, सत्यान्यपि द्रव्यतस्तानीति यानि पूर्वमुपदर्शितानि हिंसकानि-हिंस्राणि वचनान्युदाहरन्ति, तथा पृष्टा वाअपृष्टावाप्रतीताः परतप्तिव्यावृत्ताश्च-परकृत्यचिन्तनाक्षणिकाः असमीक्षितभाषिणः-अपलोचितवक्तारः उपदिशंति-अनुशासति सहसा अकस्मात्यदुत् उष्ट्राः-करभाः गोणा-गावः गवया-आटव्यः पशुविशेषाः दम्यतन्तां-विनीयन्तां, तथा परिणतवयसः-सम्पन्नावस्थाविशेषास्तरुणा इत्यर्थः अश्वा हस्तिनःप्रतीताः गवेलगकुक्कुटाश्च Page #402 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-२, ३९९ उरभ्रताम्रचूडाश्चक्रीयन्तां-मूल्येन गृह्यतांक्रापयतच एतान्येव ग्राहयतच विक्रीणिध्वं विक्रेतव्यं, तथापचत च पचनीयं, खजनाय च दत्त पिबतच पातव्यं मदिरादि, वाचनान्तरेण खादत पिबत दत्तच, तथादास्यः-चेटिका दासाः-चेटकाःभृतकाः-भक्तदानादिना पोषिताः ‘भाइल्लग'त्ति येलाभस्य भागं चतुर्भागादिकंलभन्ते, एतेषांद्वन्द्वस्तस्तेचशिष्याश्च-विनेयाः प्रेष्यजनः-प्रयोजनेषु प्रेषणीयोलोकः कर्मकराः-नियतकालमादेशकारिणः किङ्गराश्च-आदेशसमाप्तौ पुनःप्रश्नकारिणः एते पूर्वोक्ताः स्वजनपरिजनं च कस्मादासते अवस्थानं कुर्वन्ति भारिया मेकरित्तुकम्म'तिकृत्वा-विधायकर्म-कृत्यंतत्समाप्तौ यतो भारिका-दुर्निर्वाहः 'भे' भवतां, 'करित्वितिक्कचित्पाठः तत्र ‘भारिय'त्तिभार्या भे' भवतः सम्बन्धिन्यःकर्म कुर्वन्तु, अन्यान्यपि पाठान्तराणि सन्ति तानि च स्वयं गमनीयानि, तथा गहनानि-गहराणि वनानि च-वनखण्डाः क्षेत्राणि च-धान्यवपनभूमयः खिलभूमयश्च-हलैरकृष्टाः वल्लराणि चक्षेत्रविशेषास्ततस्तानि उत्तणैः-ऊर्द्धगतैः तृणैः धनं-अत्यर्थं सङ्कटानि-सङ्कीर्णानि यानि तानि तथा तानि दह्यन्तां, पाठान्तरेणगहनानिवनानि छिद्यन्तमखिलभूमिवल्लराणि उत्तणधनसङ्कटानि दह्यन्तां, ‘सूडिजंतु यत्ति सूधन्तां च वृक्षाः भिद्यन्तां छिद्यन्तां वा यन्त्राणि च-तिलयन्त्रादिकानि भाण्डानि च-भाजनानि कुण्डादीनि भण्डी वा-गन्त्री एतान्यादिर्यस्य तत्तथा तस्य उपधेःउपकरणस्य 'कारणाए'त्तिकारणायहेतवे, वाचनान्तरेतुयत्रभाण्डस्योक्तरूपस्यकारणात्-हेतोः, तथा बहुविधस्य च कार्यसमूहस्येति गम्यं, अर्थाय इक्षवो 'दुजंतु'त्ति दूयन्तां लूयन्तामिति धातूनामनेकार्थत्वात्, तथा पीड्यन्तांचतिलाः पायतचेष्टकाः गृहार्थं, तथा क्षेत्राणि कृषत कर्षयत वा, तथा लघु-शीघ्रं ग्रामादीनि निवेशयत, तत्र ग्रामो जनपदप्रायजनाश्रितः नगरंअविद्यमानकरदानं कर्बर्ट-कुनगरं, क्व?-अटवीदेशेषु, किंभूतानिग्रामादीनि?-विपुलसीमानि, तथा पुष्पादीनि प्रतीतानि 'कालपत्ताइंतिअवसरप्राप्तानि गृहीत कुरुत सञ्चयं परिजनार्थं, तथा शाल्यादयः प्रतीताः लूयन्तां मल्यन्तां उत्पूयन्तां च लघु च प्रविशन्तु कोष्ठागारं 'अप्पमहुक्कोसगाईति अल्पा-लघवो महान्तः-तदपेक्षया मध्यमा इत्यर्थः उत्कृष्टा-उत्तमाश्च हन्यन्तां पोतसार्थाः-बोहित्थसमुदायाः शावकसमूहा वा, तथा सेना-सैन्यं निर्यातु-निर्गच्छतु निर्गत्य च यातु-गच्छतु डमरं-विडरस्थानं तथा च घोरा-रौद्राश्च वर्तन्तां च-चायन्तां सङ्गामा-रणाः तथा प्रवहन्तु च-प्रवर्तता शकटवाहनानि-गन्त्रोय यानपात्राणि च, तथा उपनयनं-बालानां कलाग्रहणं चोलगं'तिचूडापनयनंबालकप्रथममुण्डनं विवाह-पाणिग्रहणं यज्ञो-यागः अमुष्मिन् भवतु दिवसे तथा सुकरणं-बवादिकानामेकादशानामन्यतरदभिमतं समुहूर्ते-रौद्रादीनां त्रिंशतोऽन्यतरोऽभिमतो यः एतयोः समाहारद्वन्द्वस्ततस्तत्र, तथा सुनक्षत्रे-पुष्यादौ सुतिथौ च-पञ्चानां नन्दादीनामन्यतरस्यामभिमतायां अद्यअस्मिन्नहनि भवतु स्नपनं-सौभाग्यपुत्राद्यर्थं वध्वादेर्मज्जनं मुदितं-प्रमोदवत् बहुखाद्यपेयकलितं-प्रभूतमांसमद्याधुपेतं तथा कौतुकं-रक्षादिकं 'विण्हावणक'त्ति विविधैर्मन्त्रमूलादिभिः संस्कृतजलैः स्नापनकं विस्नापनकंशान्तिकर्मच-अग्निकारिकादिकमितिद्वन्द्वः, ततस्ते कुरुत, केष्वित्याह-शशिरव्योः-चन्द्रसूर्ययोर्ग्रहेण-राहुलक्षणेन उपरागः-उपरञ्जनं ग्रहणमित्यर्थः शशिरविग्रहोपरागः, स च विषमाणि च-विधुराणि दुःखप्राशिवादीनि तेषु, किमर्थमित्याह Page #403 -------------------------------------------------------------------------- ________________ ४०० प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११ स्वजनस्य परिजनस्य च निजकस्य जीवितस्य च परिरक्षणार्थायेति व्यक्तं प्रतिशीर्षकाणि च - दत्तस्वशिरः प्रतिरूपाणि पिष्टादिमयशिरांसि आत्मशिरोरक्षार्थं यच्छत चण्डिकादिभ्य इत्यर्थः, तथा दत्त च शीर्षोपहारान्- पश्वादिशिरोबलीन् देवतानामिति गम्यते, विविधौषधिमद्यमां सभक्ष्यान्नापानमाल्यानुलेपनानि च प्रदीपाश्च ज्वलितोज्ज्वलाः सुगन्धिधूपस्यापकारश्चअपकरणं-अङ्गारोपरि क्षेपः पुष्पफलानि च तैः समृद्धा: - सम्पूर्णा ये शीर्षोपहारास्ते तथ तान्, दत्त चेति प्रक-तं, तथा प्रायश्चित्तानि - प्रतिविधानानि कुरुत, केन ? - प्राणातिपातकरणेन-हिंसया बहुविधेन - नानाविधेन, किमर्थमित्याह - विपरीतोत्पाताः - अशुभसूचकाः प्रकृतिविकाराः दुःस्वप्नाः पापशकुनाश्च प्रतीताः असौम्यग्रहचरितं च-क्रूरग्रहचारः अमङ्गलानि चयानि नमित्तानि - अङ्गस्फुरितादीनि एतेषां द्वन्द्वस्तत एतेषां प्रतिघातहेतोः - उपहनननिमित्तमिति, तथा वृत्तिच्छेदं कुरुत मा दत्त किञ्चिदानमिति, तथा सुष्ठु हत २, इह तु सम्भ्रमे द्वित्वं सुष्टुं छिन्नो भिन्नश्च विवक्षितः कश्चिदिति एवमुपदिशन्तः एवंविधं नानाप्रकारं पाठान्तरे वा त्रिविधं - त्रिप्रकारं कुर्वन्त्यलीकं द्रव्यतोऽनलीकमपि सत्त्वोपघातहेतुत्वाद् भावतोऽलीकमेव, त्रैविध्यमेवाह - मनसा वाचा 'कम्मुणा य'त्ति कायक्रियया, तदेतावता यथा क्रियतेऽलीकं येऽपि तत्कुर्वन्ति एतद्दवारद्वयं मिश्रं परस्परेणोक्तं, अथ ये ते कुर्वन्ति तान् भेदेनाहअकुशलाः-वक्तव्यावक्तव्यविभागानिपुणा अनार्याः पापकर्णी दूरमयाताः 'अलियाण' त्ति अलीका आज्ञा-आगमो येषां ते तता, अत एव अलीकधर्म्मनिरताः, अलीकासु कथाखभिरममाणाः, तथा तुष्टा 'अलियं करेत्तु होंति य बहुप्पगार' मित्यत्र तुष्टा भवन्ति चालीकं बहुप्रकारं कृत्वा - उक्त्वेत्येवमक्षरघटना कार्येति । तथा अलीकविपाकप्रतिपादनायाह मू. (१२) तस्स य अलियस्स फलविवागं अयाणमाणा वड्ढेति महब्भयं अविस्सामवेयणं दीहकालं बहुदुक्खसंकडं नरयतिरियजोणि तेण य अलिएण समणुबद्धा आइद्धा पुणब्भवंधकारे भमंति भीमे दुग्गतिवसहिमुवगया, ते य दीसंतिह दुग्गया दुरंता परवस्सा अत्थभोगपरिवज्जिया असुहिता फुडियच्छविबीभच्छविवन्ना खरफरुसविरत्तज्झामज्झसिरा निच्छाया लल्लविफलवाया असक्कतमसक्कया अगंधा अचेयणा दुभगा अकंता काकस्सरा हीणभिन्नघोसा विहिंसा जडबहिरन्धया य मम्मणा अकंतविकयकरणा नीया नीयजणनिसेविणो वोगगरहणिज्जा भिच्चा असरिसजणस्स पेस्सा दुम्मेहा लोकवेद अज्झप्पसमयसुतिवज्जिया नरा धम्मबुद्धिवियला अलिएण य तेणं पडज्झमाणा असंतएण य अवमाणणपट्टिमंसाहिक अखेवपिसुणभेयणगुरुबंधवसयणमित्तवक्खारणादियाई अब्भक्खाणाई बहुविहाई पावेंति अमणोरमाइं हिययमणदूमकाई जावज्जीवं दुरुद्धाराई अनिट्ठखरफरुसवयणतज्ञ्जणनिब्भच्छणदीणवदणविमणा कुभोयणा कुवाससा कुवसहीसु किलिस्संता नेव सुहं नेव निव्वुइं उवलभंति अच्चंतविपुलदुक्खसयसंपलित्ता । एसो सो अलियवयणस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चइ, न य अवेदयित्ता अत्थि हु मोक्खोत्ति, एवमाहंसु नायकुलनंदणो महप्पा जिणो उ वीरवरन्मधेज्जो कहेसी य अलियवयणस्स फलविवागं एयं तं बितीयंपि अलिययणं लहुसगलहुचवलभणियं भयंकरं दुहकरं अयसकरं वेरकरगं अरतिरतिरागदोसमणसंकिलेसविरयणं अलियणियडिसादिजोगबहुलं नीयजणनिसेवियं निस्संसं Page #404 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-२, ४०१ - अप्पच्चयकारकं परमसाहुगरहणिज्जं परषीलाकारकं परमकण्हलेससहियं दुग्गतिविनिवायवड्डणं पुनब्भवकरं चिरपरिचियमणुगयंदुरुत्तं वितियं अधम्मदारं समत्तंत्तिबेमि॥ वृ. 'तस्से'त्यादि 'तस्स'त्ति यद् द्वितीयाश्रवत्वेनोच्यते तस्य अलीकस्य फलस्य-कर्मणो विपाकः-उदयः साध्यमित्यर्थः, तमजानन्तो वर्द्धयन्ति महाभयां-अविश्रामवेदनां दीर्घकालं बहुदुःखसङ्कटांनरकतिर्यग्योनिंतत्रोत्पानमित्यर्थः, तेन चालीकेन तज्जनितकर्मणेत्यर्थः समनुबद्धाःअविरहिताः आदिग्धास्तु-आलिङ्गिताः पुनर्भवान्धकारे भ्राम्यन्ति भीमे दुर्गतिवसतिमुपागताः, ते च दृश्यन्ते इह-जीवलोके, किंभूता इत्याह-दुर्गताः-दुःस्था दुरन्ताः-दुष्पर्यवसानाः परवशाः-अस्वतन्त्राः अर्थभोगपरिवर्जिताः-द्रव्येण भोगैश्च रहिताः 'असुहिय'त्ति असुखिताः अविद्यमानसुहृदोवा स्फुटितच्छवयः-विपादिकाविचर्चिकादिभिर्विकृतत्वचः बीभत्सा-विकृतरूपा विवर्णा-विरूपवर्णा इतिपदत्रयस्य कर्मधारयः तथास्वरपरुषा-अतिकर्कशस्पर्शाः विरक्ताः-रतिं क्वचिदप्यप्राप्ताःध्यामाः अनुज्ज्वलच्छायाःशुषिराः-असारकाया इतिपदचतुष्टयस्य कर्मधारयः, निछायाः-विशोभाः-लल्ला-अव्यक्ता विफला-फलासधनी वाग् येषां ते तथा 'असक्कयमसक्कय'त्ति न विद्यते संस्कृतं-संस्कारो येषां ते असंस्कृताः असत्कृताः- अविद्यमानसत्कारास्ततः कर्मधारयो मकारश्चालाक्षणिकः अत्यन्तं वा असंस्कृतासंस्कृताः अत एवागन्धाःअमनोज्ञगन्धाःअचेतना विशिष्टचैतन्याभावातदुर्भगाः-अनिष्टाः अकान्ताः--अकमनीयाः काकस्येवखरोयेषांतेकाकस्वराहीनो-इस्वोभिन्नश्च-स्फटितोघोषोयेषांते तथा विहिंस्यन्त इति विहिंसाः जडा-मूर्खाः बहिरान्धकाश्च येते तथा पाठान्तरेण जडबधिरमूकाश्च मन्मनाःअव्यक्तवाचःअकान्तानि-अकमनीयानि विकृतानिच करणानि-इन्द्रियाणि कृत्यानि वा येषां ते तथा, वाचनान्तरेऽकृतानि च-न कृतानि विरूपतया कृतानि करणानि यैस्ते तथा, नीचा जात्यादिभिः नीचजननिषेविणो लोकगर्हणीया इति पदद्वयं व्यक्तं, भृत्याः-भर्त्तव्या एव, तथा असशजनस्य असमानशीललोकस्य द्वेष्या-द्वेषस्थानं प्रेष्यावा-आदेश्याः दुर्मेधसो-दुर्बुद्धयः, ‘लोके'त्यादि, श्रुतिशब्दस्य प्रत्येकं सम्बन्धात् लोकश्रुतिः-लोकाभिमतं शास्त्रं भारतादि वेदश्रुतिःऋक्सामादिवेदशाश्त्रं अध्यात्मश्रुतिः-चित्तजयोपायप्रतिपादनशास्त्रं समयश्रुतिः- आर्हत बौद्धादिसिद्धान्तशास्त्रं ताभिर्वर्जिता ये ते तथा, क एते एवम्भूता इत्याह-नरा-मानवाः, धर्मबुद्धिविकलाः प्रतीतं, अलीकेन अलीकवादजनितकर्माग्निना तेन-कालान्तरकृतेन प्रदह्यमानाः ‘असंतएणं तिअशान्तकेन-अनुपशान्तेन असतावा-अशोभनेन रागादिप्रवर्तितेनत्यर्थः अपमानादि प्राप्नुवन्तीति सम्बन्धः, तत्रापमाननं च-मानहरणं पृष्ठिमांसं च-परोक्षस्य दूषणाविष्करणंअधिक्षेपश्च-निन्दाविशेषः पिशुनैः-खलैर्भेदनंच-परस्परंप्रेमसम्बद्धयोः प्रेमच्छेदनं गुरुबान्धवस्वजनमित्राणा सत्कमपक्षारणं च-अशब्दं क्षारायमाणं वचनं पराभिभूतस्य वा एषामपक्षकरणं-सान्निध्याकरणमित्यर्थः एतानि आदिर्येषां तानि तदादिकानि, तथा अभ्याख्यानानि-असदूषणाभिधानानि बहुविधानानिप्राप्नुवन्ति लभन्तेइत्यनुपमानि पाठान्तरेण अमनोरमाणि हृदयस्य-उरसो मनसश्च-चेतसो 'दूमगाइंति दावकान्युपतापकानि यानि तानि तथा, यावजीवं दुरुद्धराणि-आजन्माप्यनुद्धरणीयानि अनिष्टेन खरपरुषेण च... [726 Page #405 -------------------------------------------------------------------------- ________________ ४०२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/१२ अतिकठोरेण वचनेन यत्तर्जनं-रे दास ! पुरुषेण भवितव्यमित्यादि निर्भत्सनं-अरे ! दुष्टकर्मकारिन्नपसर सृष्टिमार्गादित्यादिरूपं ताभ्यां दीनवदनं 'विमण'त्ति विगतं च मनो येषां ते तथा, कुभोजनाः कुवाससः कुवसतिषु क्लिश्यन्तो नैव सुखं शारीरं नैव निवृति-मनःस्वास्थ्यं उपलभन्ते-प्राप्नुवन्ति अत्यन्तविपुलदुःखशतसम्प्रदीप्ताः। तदियताऽलीकस्य फलमुक्तं, ‘एसो' इत्यादिना त्वधिकृतद्वारनिगमनंइति, व्याख्या त्वस्य प्रथमाध्ययनपञ्चमद्वारनिगमनवत्, “एयं तं बितियंपी' त्यादिनाऽध्ययननिगमनं, अस्य त्वधिकृताध्ययनंप्रथमद्वारवद् व्याख्यानं, परं एतत्तद्ययागुद्दिष्टं द्वितीयमपिअधर्मद्वारं न केवलं प्रथममेवेति विशेषः, तदेवं द्वितीयमधर्मद्वारं समाप्तमिति, इतिशब्दब्रवीमिशब्दावपि पूर्ववदेवेति __ अधर्मद्वारे - अध्ययनं -- २ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणागसूत्रे अधर्मद्वारे द्वीतीय अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। ____ - अध्ययनं-३-अदत्तादान:वृ. व्याख्यातं द्वितीयमध्ययनं, अथ तृतीयमारभ्यते, अस्य च पूर्वेण सह सूत्राभिहिताश्रवद्वारक्रमकृत एवं सम्बन्धोऽथवा पूर्वत्रालीकस्वरूपं प्ररूपितं अलीकं चादत्तग्राहिणः प्रायेण जल्पन्तीत्यदत्तादानस्वरूपमिह प्ररूप्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (१३) जंबू! तइयंच अदत्तादानंहरदहमरणभयकलुसतासणपरसंतिगऽभेजलोभमूलं कालविसमसंसियंअहोऽच्छिन्तण्हपत्थाणपत्थोइमइयंअकित्तिकरणंअणजंछिद्दमंतरविधुरवसणमग्गणउस्सवमत्तप्पमत्तपसुत्तवंचणविखवणघायणपराणिहुयपरिणामतकरजणबहुमयंअकलुणं रायपुरिसरक्खियं सया साहुगरहणिजंपियजणमित्तजणभेदव्पिपीतिकारकंरागदोसबहुलं पुणो य उप्पूरसमरसंगामडमरकलिकलहवेहकरणं दुग्गइविणिवायवडणं भवपुणब्भवकरं चिरपरिचितमणुगयं दुरंतं तइयं अधम्मदारं । वृ. 'जम्बू!' इत्यादि, यथापूर्वाध्ययनयोः याशियन्नामादिभिः पञ्चा रद्वारैरेध्यनार्थप्ररूपणा कृता एवमिहापि करिष्यते, तत्र यादशमदत्तादानं स्वरूपेण तप्रतिपादयस्तावदाह-हे जम्बू ! तृतीयं पुनरनावद्वाराणां, किं ?-- अदत्तस्य धनादेरादानं-ग्रहणमदत्तादानं हर दह इति-एतौ हरणदाहयोः परप्रवर्तनार्थी शब्दौ दहनहरणपर्यायौ वा छान्दसाविति तौ च मरणं च-मृत्युः भयं च-भीतिरेता एव कलुषं-पातकंतेन त्रासनं-त्रासननस्वरूपंयत्तत्तथा तच्चतत्तथा परसंतिग'त्ति परसत्केधने योऽभिध्यालोभो-रौद्रध्यानान्विता मूर्छासमूलं-निबन्धनं यस्यादत्तादानस्य तत्तथा तच्चेतिकर्मधारयः, कालश्च-अर्द्धरात्रादि विषमंच-पर्वतादिदुर्गं ते संश्रितं-आश्रितंयत्तत्तथा, तेहि प्रायः तत्कारिभिराश्रीयेते इति, 'अहोऽछिन्नतण्हपत्थाणपत्थोइमइयंति अधः-अधोगतौ अच्छिन्नतृष्णानांअत्रुटितवाञ्छानां यत्प्रस्थान-यात्रा तत्र प्रस्तोत्री-प्रस्ताविका प्रवर्तिका मतिः-बुद्धिर्यस्मिंस्तत् तथा, अकीर्तिकरणमनार्यं एते व्यक्ते, तथा छिद्रं-प्रवेशद्वारं अन्तरं-अवसरो विधुरं-अपायो व्यसनं-राजादिकृताऽऽपत् एतेषां मार्गणं च उत्सवेषु मत्तानां च प्रमत्तानांच प्रसुप्तानां च वञ्चनं Page #406 -------------------------------------------------------------------------- ________________ द्वारं-१, . अध्ययनं - ३, ४०३ च-प्रतारणं आक्षेपणंच-चित्तव्यग्रतापादनं घातनं च-मारणमिति द्वन्द्वः तत एतत्परः - एतन्निष्ठः अनिभृतः - अनुपशनान्तः परिणामो यस्यासौ छिद्रान्तरविधुरव्यसनमार्गणोत्सवमत्तप्रमत्तप्रसुप्तवञ्चनाक्षेपणघातनपरानिभृतपरिणामः स चासौ तस्करजनस्य तस्य बहुमतं यत्तत्तथा, वाचनान्तरे त्विदमेवं पठ्यते-छिद्रविषमपापकं च-नित्यं छिद्रविषयमयोः सम्पबन्धीदं पापमित्यर्थः, अन्यदा हि तत्पापं प्रकर्तुमशक्यमिति भावः, अनिभृतपरिणामं सङ्किलष्टं तस्करजनबहुमतं चेति, अकरुणं-निर्दयं राजपुरुषरक्षितं तैर्निवारितमित्यर्थः सदा साधुगर्हणीयं प्रतीतं पिर्यजनमित्रजनानां भेदं- वियोजनं विप्रीतिं च- विप्रियं करोति यत्तत्तथा, रागद्वेषबहुलं प्रतीतं, पुनश्च - पुनरपि 'उप्पूर'त्ति उत्पूरेण - प्राचुर्येण समरो - जनमरकयुक्तो यः सङ्ग्रामो - रणः स उत्पूरसमरसङ्गङ्ग्रामः स च डमरः - विड्वरः कलिकलहश्च - राटीकलहो न तु रतिकलहः वेधश्च - अनुशयः एतेषां करणं - कारणं यत्तत्तथा, दुर्गतिविनिपातवर्द्धनप्रतीतं भवे- संसारे पुनर्भवान् - पुनः पुनरुत्पादान् करोतीत्येवंशीलं यत्तत्तथा, चिरं परिचितं प्रतीतं अनुगतं - अ व्यवच्छिन्नतयाऽनुवृत्तं दुरन्तं - दुष्टावसानं विपाकदारुणत्वात् तृतीयमधर्म्मद्वारं-पापोपाय इति तदियता याश इत्युक्तं, अथ यन्नामेत्यभिषातुमाह मू. (१४) तस्स य नामाणि गोन्नाणि होति तीसं, तंजहा- चोरिक्कं १ परहडं २ अदत्तं ३ कूरिकडं ४ परलाभो ५ असंजमो ६ परधणंमि गेही ७ लोलिक्कं ८ तक्करत्तणंति य ९ अवहारो १० हत्थलहुत्तणं ११ पावकम्मकरणं १२ तेणिक्कं १३ हरणविप्पणासो १४ आदियणा १५ लुंपणा धणाणं १६ अप्पच्चओ १७ अवीलो १८ अक्खेवो १९ खेवो २० चिक्खेवो २१ कूडया २२ कुलमसी य २३ कंखा २४ लालप्पणपत्थणा य २५ आससणाय वसणं २६ इच्छामुच्छा य २७ तण्हागेहि २८ नियडिकम्मं २९ अपरच्छंतिविय ३० तस्स एयाणि एवमादीणि नामधेजाणि होंति तीसं अदिन्नादाणस्स पावकलिकलुसकम्मबहुलस्स अनेगाई। वृ. 'तस्से' त्यादि सुगमं, 'तद्यथे'त्युपदर्शनार्थः, 'चोरिक्कं' ति चोरणं चोरिका सैव चौरिक्यं १ परस्मात्सकाशाद्ध तं परहतं २ अदत्तं - अवितीर्णं ३ 'कूरिकडं' ति क्रूरं चित्तं क्रूरो वा परिजनो येषामस्ति ते क्रुरिणस्तैः कृतं अनुष्ठितं यत्तत्तथा, क्वचित्तु कुरुटककृतमिति दृश्यते तत्र कुरुटुकाःकाङ्कटुकबीजप्रायाः अयोग्याः सद्गुणानामिति ४ परलाभः - परस्माद्रव्यागमः ५ असंयमः ६ परधने गृद्धिः ७ 'लोलिक्क' त्ति लौल्यं ८ तस्करत्वमिति च ९ अपहारः १० हत्थलत्तणं' ति परधनहरणकुत्सितो हस्तो यस्यास्ति स हस्तलस्तद्भावो हस्तलत्वं पाठान्तरेण हस्तलघुत्वमिति ११ पापकर्मकरणं १२ ‘तेणिक्क' न्ति स्तेनिका स्तेयं १३ हरणेन - मोषणेन विप्रणाशः परद्रव्यस्य हरणविप्रणाशः १४ ‘आइयण' त्ति आदानं परधनस्येति गम्यते १५, लोपना - अवच्छेदनं धनानां द्रव्याणां परस्येति गम्यते १६ अप्रत्ययकारणत्वादप्रत्ययः १७ अवपीडनं परेषामित्यवपीडः १८ आक्षेपः परद्रुव्यस्येति गम्यते १९ क्षेपः परहस्तात् द्रव्यस्य प्रेरणं २० एवं विक्षेपोऽपि २१ कूटता - तुलादीनामन्यथात्वं २२ कुलमषी च कुलमालिन्यहेतुरितिकृत्वा २३ काङ्क्ष परद्रव्ये इति गम्यते २४ 'लालप्पणपत्थणा य'त्ति लालपनस्य - गर्हितलापस्य प्रार्थनेव प्रार्थना लालपनप्रार्थना, चौर्यं हि कुर्वन् गर्हितलपनानि तदपलापरूपाणि दीनवचनरूपाणि वा प्रार्थयत्वेवस तत्र हि कृते तान्यवश्यं वक्तव्यानि भवन्तीति भावः २५ व्यसनं व्यसनहेतुत्वात् Page #407 -------------------------------------------------------------------------- ________________ ४०४ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१४ पाठान्तरेण 'आससणाय वसणं'तिआशसनाय-विनाशाय व्यसनमिति २६ इच्छा च-परधनं प्रत्यभिलाषः मूर्छा-तत्रैवगाढाभिष्वङ्गरूपात तुकत्वाददत्त-ग्रहणस्येति इच्छामूर्छाचतदुच्यते २७ तृष्णा च–प्राप्तद्रव्यस्याव्ययेच्छा गृद्धिश्च-अप्राप्तस्य प्राप्तिवाञ्छा तद्धेतुकं चादत्तादानमिति तृष्णा गृद्धिश्चोच्यत इति२८ निकृतेः-मायायै; कर्मनिकृतिकर्म २९ अविद्यमानानि परेषामक्षीणि द्रष्टव्यतया यत्र तदपराक्षं असमक्षमित्यर्थः, इतिरूपदर्शने अपिचेति समुच्चये ३०, इह च कानिचित्पदानि सुगमत्वान्न व्याख्यातानि, 'तस्स'त्ति यस्य स्वरूपं प्राग्वर्णितं तस्यादत्तादानस्येति सम्बन्धः, एतानि-अनन्तरोदितानि त्रिंशदिति योगः एवमादिकानिएवंप्रकाराणिचानेकानीति सम्बन्धः, अनेकानीति क्वचिन्न दृश्यते, नामधेयानि नामानि भवन्ति, किम्भूतस्य अदत्तादानस्य?-पापेन-अपुण्यकर्मरूपेण कलिनाच-यद्धेन कलुषाणि-मलीमसानि यानि कर्माणि-मित्रद्रोहादिव्यापाररूपाणि तैर्बहुलं-प्रचुरं यत् तानि वा बहुलानि-बहूनि यत्र तत्तथा तस्य । अथ ये अदत्तादानं कर्वन्ति तानाह मू. (१५) तं पुण करेंति चोरियं तक्करा परदव्वहराछेया कयकरणलद्धलक्खा साहसिया लहुस्सगा अतिमहिच्छलोभगच्छा दद्दरओवीलका य गेहिया अहिमरा अणभंजकभग्गसंधिया रायदुट्टकारी यविसयनिच्छूढलोकबज्झाउद्दोहकगामधायपुरघायगपंथघायगआलीवगतित्थभेया लहुहत्थसंपउत्ता जूइकरा खंडरक्खत्थीचोरपुरिसचोरसंधिच्छेया य गंथिभेदगपरधणहरणलोमावहारअक्खेवी हडकारका निम्मद्दगगूढचोरकगोचोरगअस्सचोरगदासिचोरा य एकचोरा ओकड्डकसंपदायखउच्छिपकसत्थघायकबिलचोरी (कोली)कारका य निग्गाहविप्पलुंपगा बहुविहतेणिक्कहरणबुद्धी, एते अन्ने य एवमादी परस्स दव्वा हि जे अविरया। विपुलबलपरिग्गहा य बहवे रायाणो परधणंमि गिद्धा सए व दव्वे असंतुट्ठा परविसए अहिहणंति ते लुद्धा परधणस्स कज्जे चउरंगविभत्तबलसमग्गा निच्छियवरजोहजुद्धसद्धियअहमहमितिदप्पिएहिं सेन्नेहिं संपरिवुडापउमसगडसूइचक्कसागरगरुलवूहातिएहिं अणिएहिं उत्थरता अभिभूय हरंति परधणाई अवरे रणसीसलद्धलक्खा संगामंमि अतिवयंति सन्नद्धबद्धपरियरउप्पीलियचिंधपट्टगहियाउहपहरणा माढिवरवम्मगुंडिया आविद्धजालिका कवयकंकडइया उरसिरमुहबद्धकंठतोणमाइतवरफलहरचितपहकरसरहसखरचावकरकरंछियसुनिसितसरवरिसचडकरकमुयंतघणचंडवेगधारानिवायमग्गे अनेगधणुमंडलग्ग-संधिताउच्छलियसत्तिकणगवामकरगहियखेडगनिम्मलनिक्किट्ठखग्गपहरंतकोंततोमरचक्कगयापरसुमुसललंगलसूललउलभिंडमालासब्बलपट्टिसच म्मेट्ठदुधणमोट्टियमोग्गरवरफलिहजंतपत्थ- रदुहणतोणकुवेणीपीढकलियईलीपहरणमिलिमिलिमिलंतखिप्पंतविजुज्जलविरचितसमप्पहणभतले- फुडपहरणे महारणसंखभेरिवरतूरपउरपडुपहडाहयणिणायगंभीरणंदितपक्खुभियविपुलघोसे हयगयरजोहतुरितपसरितउद्धततमंधकारबहुले कातरनरणयणहिययवाउलकरे - -विलुलियउक्कडवरमउडतिरीडकुंडलोडुदामाडोविया पागडपडागउसियज्झयवेजयंतिचामरचलंतछत्तंधकारगम्भीरे हयहेसियहत्थिगुलुगुलाइयरहघणघणाइयपाइक्कहरहराइयअप्फाडियसीहनाया छेलियविधुटुक्कुटुंकंठगयसद्दभीमगज्जिए सयराहहसंतरुसंतकलकलरवे आसूणियवयणरुद्दे भीमदसणाधरोहगाढदढे सप्पहारणुज्जयकरे अमरिसवसतिव्वरत्तनिद्दारितच्छे Page #408 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययन-३, ४०५ वेरदिट्टिकुद्धचिट्ठियतिवलीकुडिलभिउडिकयनिलाडेबहपरिणयनरसहस्सविक्कमवियंभियपबले वग्गंततुरगरहपहावियसमरभडा आवडियछेयलाघवपहारसाधिता समूसवियबाहुजुयलं मुक्कट्टहासपुकंतबोलबहुले फलफलगावरणगहियगयवरपत्थिंतदरियभडखलपरोप्परपलग्गजुद्धगवितविउसितवरासिरोसतुरियअभिमुहपहरितछिन्नकरिकरविभंगितकरे अवइट्ठनिसुद्धभिन्नफालियपगलियरुहिरकतभूमिकद्दमचिलिचिल्लपहे कुच्छिदालियगलितरुलिंतनिभेल्लंतंतफ रुफुरंतऽविगलमम्माहयविकयगाढदिन्नपहारमुच्चितंरुलंतवेंभलविलावकलुणे हयजोहभमंततुरगउद्दाममत्तकुंजरपरिसंकितजणनिब्बुकच्छिन्नधयभग्गर हवरनट्ठसिरकरिकलेवराकिन्न- पतितपहरणाविकिन्नाभरणभूमिभागे नच्चंतकबंधपउउरभयंकरवायसपरिलेंतगिद्धमंडल- भमंतच्छायं धाकारगंभीरे वसुवसुहविकंपितव्व पञ्चक्खपिउवणं परमरुद्दबीहणगं दुष्पवेसतरगं अभिवयंति संगामसंकडं परधणं महंता अवरे पाइक्कचोरसंघा सेणावतिचोरवंदपागडिका यअडवीदेसदुग्गवासी कालहरितरत्तपीतसुकिल्लअणेगसयचिंधपट्टबद्धा परविसए अभिहणंति लुद्धा धनस्स कज्जे रयणागरसागरं उम्मीसहस्समालाउलाकुलवितोयपोतकलकलेंतकलियं__-पायालसहस्सवायवसवेगसलिलउद्धम्ममाणदगरयरयंधकारं वरफेणपउरधवलपुलंपुलसमुट्ठियट्टहासं मारुयविच्छुभमाणपाणियजलमालुप्पीलहुलियं अविय समंतओ खुभियलुलियखोखुब्भमाणपक्खलियचलियविपुलजलचक्कवालमहानईवेगतुरियआपूरमाणगंभीरविपुल आवत्तचवलभममाणगुप्पमाणुच्छलंतपच्चोणियत्तपाणियपधावियखरफरुसप यंडवाउलियसलिलफुटुंतवीतिकल्लोलसंकुलं महामगरमच्छकच्छभोहारगाहतिमिसुंसुमारसावयसमाहयसमुद्धायमाणकपूरघोरपउरंकायरजणहिययकंपण घोरमारसंतंमहब्भयंभयंकरंपतिभयंउत्तासणगं अनोरपारंआगासंचेव निरवलंबं उप्पाइयपवणघणितनोल्लियउवरुवरितरंगदरियअतिवेगवेगच खुपहमुच्छरंतकच्छइगंभीरविपुलगजियगुंजियनिग्धायगरुयनिवतितसुदीहनीहारिदूरसुचंतगंभीरधुगुधुगंतसई पडिपहरुभंतजक्खरक्खसकुहंडपिसायरुसियतज्जायउ- वसग्गासहस्ससंकुलं ____बहूप्पाइयभूयं विरचितबलहोमधूवउवचारदिन्नधिरचणाकरणपयतजोगपययचरियं परियन्तजुगंतकालकप्पोवमंदुरंतमहानईनईवईमहाभीमदरिसणिजंदुरणुचरं विसमप्पवेसंदुक्खुत्तारं दुरासयं लवणसलिलपुण्णं असियसियसमूसियगेहि हत्थतरकेहिं वाहणेहिं अइवइत्ता समुद्दमज्झे हणंति गंतूण जणस्स पोते परदव्वहरा नरा निरणुकंपा निरावयक्खा गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमणिगमजणवते य धणसमिद्धे हणंति थिरहिययछिन्नलज्जाबंदिग्गहगोग्गहे य गेहंति दारुणमती णिक्किवा णियं हणंति छिंदति गेहसंधिं निक्खित्ताणि यहरंतिधणधन्नदव्वजायाणि जणवयकुलाणं निग्घिणमती परस्स दव्वाहिं जे अविरया, तहेव केई अदिनादाणं गवेसमाणा कालाकालेसु संचरंता चियकापज्जलियसरसदरदट्टकड्डियकलेवरे रुहिरलित्तवयणअखतखातियपीतडाइणिभमंतभयकरं जंबुयक्खिक्खियंतेघूयकयघोरसद्दे वेयालुट्टियनिसुद्धकहकहितपहसितबहणकनिरभिरामे अतिदुब्भिगंधबीभच्छरदसणिजे सुसाणवणसुन्नघरलेणअंतरावणगिरिकंदरविसमसावय Page #409 -------------------------------------------------------------------------- ________________ ४०६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१५ समाकुलासु वसहीसु किलिस्संता सीतातवसोसियसरीरा दड्ढच्छवी निरयतिरियभवसंकडदुक्खसंभारवेयणिज्जाणि पावकम्माणि संचिणंता दुल्लहभक्खन्नपाणभोयणा पिवासिया झुंझिया किलंता मंसकुणिमकंदमूलजंकिंचिकयाहारा उब्विगा उप्पुया असरणा अडवीवासं उति वालसतसंकणिजं अयसकरातक्करा भयंकरा कास हरामोत्तिअज्ज दव्वंइति सामत्थं करेंतिगुज्झं बहुयस्सजणस्स कजकरणेसुविग्धकरामत्तपमत्तपसुवत्तवीसत्यछिद्दधातीवसणब्भुदएसुहरणबुद्धी विगव्व रुहिरमहिया परेंति नरवतिमज्जायमतिकता सज्जणजणदुगुंछियासकम्मेहिं पावकम्मकारी असुभपरिणया य दुक्खभागी निच्चाइलदुहमनिव्वुइमणा -इह लोके चेव किलिस्संता परदव्वहरा नरा वसणसयसमावण्णा । वृ. 'तं पुणे त्यादि, तत् पुनः कुर्वन्ति चौर्यं 'तस्कराः' तदेव-चौर्यं कुर्वन्तीत्येवंशीलाः तस्कराः परद्रव्यहराः प्रतीतं छेकाः-निपुणाः कृतकरणा-बहुशो विहितचौरानुष्ठानाः ते च ते लब्धलक्षाश्च-अवसरज्ञाः कृतकरणलब्धलक्षाः साहसिका-धैर्यवन्तः लघुस्वकश्च-तुच्छात्मानः अतिमहेच्छाश्चलोभग्रस्ताश्चेति समासः दद्दरउवीलगाय'त्तिदद्दरेण-गलददरेणवचनाटोपेनेत्यर्थः अपव्रीडयन्ति-गोपायन्तमात्मस्वरूपपरं विलजीकुर्वन्ति येते दईरपव्रीडकाः, मुष्णन्ति हि शठात्मानः तथाविधवचनाक्षेपप्रकटितस्वभावं मुग्धं जनमिति, अथवा दद्दरेणोपपीडयन्ति-जातमनोबाधं कुर्वन्तीति दोपपीडकाः ते च, गृद्धिं कुर्वन्तीति गृद्धिकाः अभिमुखं परं मारचन्ति ये तेऽभिमराः ऋणं-देयं द्रव्यं भञ्जन्ति-न ददति ये ते ऋणभलकाः भग्नाः-लोपिताः सन्धयः-विप्रतिपत्तौ संस्था यैस्ते भग्नसन्धिकाः ततःपदद्वयस्य कर्मधारयः राजदुष्टं-कोशहरणादिकं कुर्वन्ति ये ते कथा ते च विषयात्-मण्डलात् ‘निच्छूढ'त्ति निर्धाटिता ये ते तथा लोकबाह्याः-जनबहिष्कृतास्ततः कर्मधारयः उद्दोहकाश्च-घातका उद्दहकाश्च वाअटव्यादिदाहका ग्रामघातकाश्च पुरघातकाश्च पथिघातकाश्च आदीपिकाश्च-गहादिप्रदी-पनककारिणः तीर्थभेदाश्च-तीर्थमोचका इति द्वन्द्वः, लघुहस्तेन-हस्तलाघवेन सम्प्रयुक्ता येते तथा 'जूईकर'त्ति द्यूतकराः ‘खण्डरक्षाः' शुल्कपालाः कोट्टपाला वा स्त्रियाः सकाशास्त्रियमेव वाचोरयन्ति स्त्रीरूपा वा येचौरास्तेस्त्रीचौराः एवंपुरुषचौरकाअपि सन्धिच्छेदाश्च-क्षात्रखानका एतेषांद्वन्द्वस्ततस्ते च, ग्रन्थिभेदका इति व्यक्तं, परधनं हरन्ति येतेपरधनहरणाः लोमान्यवहरन्ति ये ते लोमावहाराः निःशूकतया भयेन परप्राणान् विनाश्यैव मुष्णन्ति ये ते लोमावहारा उच्यन्ते आक्षिपन्ति वशीकरणादिना ये ते ततो मुष्णन्ति ते आक्षेपिणः, एतेषां द्वन्द्वः, 'हडकारग'त्ति हठेन कुर्वन्ति येते हठकारकाः पाठान्तरेण ‘परघणलोमावहारअक्खेवहडकारक'त्ति सर्वेऽप्येते चौरविशेषाः, ___ निरन्तरंम-दनन्तियेतेनिर्मईकाः गूढचौराः-प्रच्छन्नचौरा गोचौराअश्वचौरकादासीचौराश्च प्रतीताः, एतेषां द्वन्द्वोऽतस्ते च, एकचौरा-ये एकाकिनः सन्तोहरन्तीति ‘उक्कड्डग'त्तिअपकर्षका ये गेहाद् ग्रहणंनिष्काशयन्ति चौरानवाआकार्यपरगृहाणि मोषयन्ति चौरपृष्ठवहा सा सम्प्रदायका ये चौराणां भक्तकादि प्रयच्छन्ति 'उच्छिपक'त्ति अवच्छिम्पकाश्चौरविशेषा एव सार्थघातकाः प्रतीताः बिलकोलीकारकाः परव्यामोहनाय विस्वरवचनवादिनो विस्वरवचनकारिणो वा एतेषां द्वन्द्वोऽतस्ते च, निर्गता ग्राहात्-ग्रहणान्निाहाः राजादिना अवगृहीता इत्यर्थः, Page #410 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययन-३, ४०७ ते च ते विप्रलोप- काश्चेति समासः बहुविधेन 'तेणिक्क'त्ति स्तेयेन हरणबुद्धिर्येषां ते बहुविहतेणिक्कहरणबद्धी पाठान्तरेण 'बहुविहतहवहरणबुद्धि'त्ति बहुविधातथा-तेन प्रकारेणापहरणे बुद्धिर्येषां ते तथा, एते उक्तरूपा अन्ये चैतेभ्यः एवंप्रकारा अदत्तमाददतीति प्रक्रमः, कथंभूतास्ते इत्याह-परस्य द्रव्याचे अविरता-अनिवृत्ता इति । ये अदत्तादानं कुर्वन्ति ते उक्ताः, अधुना त एव यथा तत्कुर्वन्ति तदुच्यते-विपुलं बलंसामर्थ्यं परिग्रहश्च-परिवारोयेषां तेतता ते च बहवो राजानः परधने गृद्धाः, इदमधिकं वाचनान्तरे पदत्रयं, तथा स्वके-द्रव्येऽसन्तुष्टाः परविषयान्-परदेशानभिनन्ति लुब्धा धनस्य कार्ये धनस्य कृते इत्यर्थः, चतुर्भिरङ्गैर्विभक्तं समाप्तं वा यद्वलं-सैन्यं तेन समग्रा-युक्ता येते तथा निश्चितैःनिश्चयवद्भिर्वरयौधेः सह यधुद्धं-सङ्ग्रामस्तत्र श्रद्धा साता येषां ते तथा तेच तेअहमहमित्येवं दर्पिताश्च-दर्पवन्तइतिसमासस्तैरेवंविधैः भृत्यैः-पदातिभिः क्वचित्सैन्यैरिति पठ्यते संपरिवृताः-- समेताः तथा पद्मशकटसूचीचक्रसागरगरुडव्यूहाचितैः, इह व्यूहशब्दः प्रत्येकं सम्बध्यते, तत्र पद्माकारो व्यूहः पद्मव्यूहः-परेषामनभिभवनीयः सैन्यविन्यासविशेषः एव मन्येऽपि पञ्च, ___-एतैराचितानि-रचितानि यानि तानि तथा तैः, कैः ?-अनीकैः-सैन्यैः अथवा पद्मादिव्यूहाआदिर्येषांगोमूत्रिकाव्यूहादीनां येतेतथा तैरुपलक्षितैः, कैः?-अनीकैः, 'उत्थरंत'त्ति आस्तृण्वन्तः आच्छादयन्तः परानीकानीति गम्यं, अभिभूय-जित्वा तान्येव हरन्ति परधनानीति व्यक्तंअपरे-सैन्यायोद्ध केभ्योनृपेभ्योऽन्ये स्वयंयोद्धारोराजानः रणशीर्ष-सङ्गामशिरसि प्रकृष्टरणे लब्धो लक्ष्यो यैस्ते तथा 'संगाम'ति द्वितीया सप्तम्यर्थेतिकृत्वा सङ्गामे-रणेऽतिपतन्ति-स्वयमेव प्रविशन्तिन सैन्यमेव योधयन्ति, किंभूताः?-सन्नद्धाः-सनहन्यादिनाकृतसन्नाहाः बद्धः परिकरःकवचो यैस्ते तथा उत्पीडितो-गाढं बद्धः चिह्नह्वट्टो-नेत्रादिचीवरात्मको मस्तके यैस्ते तथा तथा गृहीतान्यायुधानि-शस्त्राणि प्रहरणाय यैस्ते तथा, ___अथवा आयुधप्रहरणानां क्षेप्याक्षेप्यताकृतो विशेषः, ततः सन्नद्धादीनां कर्मधारयः पूर्वोक्तमेव विशेषणं प्रपञ्चयन्नाह-माढी-तनुत्राणविशेषस्तेन वरवर्मणा च-प्रधानतनुत्राणविशेषेणैवगुण्डिता-परिकरिता येतेमाढीवरवर्मगुण्डिताः पाठान्तरे ‘माढिगुडवम्मगुण्डिता' तत्र गुडा-तनुत्राणविशेष एव शेषं तथैव आविद्धा-परिहिता जालिका-लोहकञ्चुको यैस्ते तथा कवचेन-तनुत्राणविशेषेणैव कण्टकिताः-कृतकवचा येते तथा उरसा-वक्षसा सह शिरोमुखाऊर्द्धमुखाः बद्धा-यन्त्रिताः कण्ढे-गलेतोणाः-तोणीराः शरधयोयैस्तेउरःशिरोमुखबद्धकण्ठतोणाः तथा माइयत्ति-हस्तचपासिका (शितानि)वरफलकानि-प्रधानफरका यैस्ते तथा तेषां सत्को रचितोरणोचितरचनाविशेषेण परप्रयुक्तप्रहणप्रहारप्रतिघाताय कृतः 'पहकर'त्ति समुदायो यैस्ते तथा ततः पूर्वपदेन सह कर्मधारयोऽतस्तैः सरभसैः-सहर्षेः खरचापकरैः-निष्ठुरकोदण्डहस्तैर्धानुष्कैरित्यर्थः ये कराञ्छिताः-कराकृष्टाः सुनिशिताःअतिनिशिताः शरा-बाणास्तेषां यो वर्षचटकरको-वृष्टिविस्तारो मुयंतत्ति-मुच्यमानः स एव घनस्य-मेघस्य चण्डवेगानां धाराणां निपातः तस्य मार्गो यः स तथा तत्र, ‘मंते'त्ति पाठान्तरं, तत्र च मत्प्रत्ययान्तत्वात्, निपातवति सङ्ग्रामेऽतिपतन्तीति प्रक्रमः, तथाऽनेकानि धनूंषि च मण्डलाग्राणि च – खगविशेषाः तथा सन्धिताः-क्षेपणायोद्गीर्णा उच्छलिता-ऊर्द्धं गताः Page #411 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१५ शक्तयश्च-त्रिशूलरूपाः कणकाश्चबाणाः तथा वामकरगृहीतानि खेटकानि च फलकानि निर्मला निकृष्टाः खङ्गाश्च- उज्ज्वलविकोशीकृतकरवालाः तथा पहरन्ततित - प्रहारप्रवृत्तानि कुन्तानि च - शस्त्रविशेषाः तोमराश्च- बाणविशेषाश्चकाणि च - अराणि गदाश्च दण्डविशेषाः - परशवश्च - कुठाराः मुशलानि च-प्रतीतानि लाङ्गलानि च-हलानि शूलानि च लगुडाश्च प्रतीताः भिण्डमालानि च शस्त्रविशेषा. शब्बलाश्च - भल्लः पट्टिसाश्च अस्तविशेषाः चर्मेष्टाश्च चर्म्मनद्धपाषाणाः द्रुघणाश्च - मुद्गरविशेषाः मौष्टिकाश्च- मुष्टिप्रमाणपाषाणाः मुद्गराश्च प्रतीताः वरपरिघाश्चप्रबलार्गलाः यन्त्रप्रस्तराश्च - गोफणादिपाषाणाः द्रुहणाश्च - टक्कराः तोणाश्च - शरघयः कुवेण्यश्च - रूढिगम्याः पीठानि च - आसनानीति द्वन्द्वः एभिः प्रतीताप्रतीतैः प्रहरणविशेषैः कलितोयुक्तो यः स तथा ईलीभिः - करवालविशेषैः प्रहरणैश्च - तदन्यैः 'मिलिमिलमिलंत 'त्ति चिकिचिकायमानैः 'खिष्पंत' त्ति क्षिप्यमाणैर्विद्युतः - क्षणप्रभायाः उज्ज्वलाया - निर्मलायाः ४०८ विरचिता - विहिता समा-सध्शी प्रभा दीप्तिर्यत्र तत्तथा तदेवंविधं न भस्तलं यत्र स तथा तत्र सङ्ग्रामे, तथा 'स्फुटप्रहरणे' स्फुटानि - व्यक्तानि प्रहरणानि यत्र स तथा तत्र सङ्ग्रामे, तथा महारणस्य सम्बन्धीनि यानि शङ्खश्च भेरी च- दुन्दुभी: वरतूर्यं - लोकप्रतीतं तेषां प्रचुराणां पटूनां - स्पष्टध्वनीनां पटहानांच-पटहकानां आहतानां - आस्फालितानां निनादेन - ध्वनिना गम्भीरेण - बहलेन ये नन्दिता - हष्टा प्रक्षुभिताश्च - भीतास्तेषां विपुलो - विस्तीर्णो घोषो यत्र स तथा तत्र, इयगजरथयोद्धेभ्यः सकाशात् त्वरितं शीघ्रं प्रसृतं - प्रसरमुपगतं यद्रजो-धूली तदेवोद्धततमान्धकारं - अतिशयप्रबहलतमिं तेन बहुलो यः स तथा तत्र, तथा कातरनाराणां नयनयोहृदयस्य च 'वाउल 'त्ति व्याकुलं क्षोभं करोतीत्येवंशीलो यः स तथा तत्र, -तथा विलुलितानि-शिथिलतया चञ्चलानि यान्युत्कटवराणि - उन्नतप्रवराणि मुकुटानिमस्तकाभरणविशेषास्तिरीटानि च - तान्येव शिखरत्रयोपेतानि कुण्डलानि च - कर्णाभरणानि उडुदामानि च-नक्षत्रमालाभिधानामभरणविशषास्तेषामाटोपः - स्फारता सा विद्यते यत्र स विलुलितोत्कटवरमुकुटतिरीटकुण्डलोडुदामाटोपिक इति, तथा प्रकटा या पताका उच्छ्रिताऊर्ध्वकृता ये ध्वजा-गरुडादिध्वजा वैजयन्त्यश्च - विजयसूचिकाः पताका एव चामराणि च चलन्ति छत्राणि च तेषां सम्बन्धि यदन्धकारं तेन गम्भीरः - अलब्धमध्यो यः स तथा ततः कर्मधारयस्ततस्तत्र, तथा हयानां यत् हेषितं - शब्दविशेषः हस्तनां च यद् गुलुगुलायितं - शब्दविशेष एव तथा रथानां यत् ‘घणघणाइय'त्ति घणघणेत्येवंरूपस्य शब्दस्य करणं तथा 'पाइक्क' त्ति पदातीनां यत् ' हरहराइय' त्ति हरहरेतिशब्दस्य करणं आस्फोटितं च-करास्फोटरूपं सिंहनादश्च - सिंहस्येव शब्दकरणं 'छेलिय'त्ति सेंटितं सीत्कारकरणं विघुष्टं च- विरूपघोषकरणं उत्कृष्टं च - उत्कृष्टिनाद आनन्दमहाध्वनिरित्यर्थः कण्ठकृतशब्दश्च - तथाविधो गलरवः त एव भीमगर्जितं - मेघध्वनिर्यत्र स तथा तत्र, तथा 'सयराह' त्ति एकहेलया हसतां रुष्यतां वा कलकललक्षणो रवो यत्र स तथा आशूनितेन-ईषत्स्थूलीकृतेन वदनेन ये रौद्रा - भीषणास्ते तथा, तथा भीमं यथा भवतीत्येवं दशनैरधरोष्ठो गाढं दष्टो यैस्ते तथा, ततः कर्मधारयः, ततस्तेषां भटानां सत्प्रहारणे - सुष्ठु प्रहारकरणे उद्यताः - प्रयत्नप्रवृत्ताः करा यत्र स तथा तत्र, तथा अमर्षवशेन - कोपवशन तीव्रं - अत्यर्थं रक्ते - लोहिते निर्धारिते- विस्फारिते अक्षिणी - लोचने यत्र स तथा, वैरप्रधाना दृष्टि; वैरष्टिस्तया Page #412 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं ३, वैरधष्टया-वैरबुद्धया वैरभावेन ये कुद्धाश्चेष्टिताश्च तैस्त्रिवलीकुटिला - वलित्रयवक्रा भ्रकुटि: - नयनललाटविकारविशेषः कृता ललाटे यत्र स तथा तत्र, वधपरिणतानां मारणाध्ववसायवतां नरसहस्राणां विक्रमेण - पुरुषकारविशेषेण विजृम्भितं- विस्फुरितं बलं - शरीरसामर्थ्य यत्र स तथा तत्र, तथा वल्गत्तुरङ्गैः रथैश्च प्रधाविता - वेगेन प्रवृत्ता ये समरभटाः - सङ्ग्रायोद्धास्ते तथा, आपतिता - योद्धुमुद्यताः छेका-दक्षा लाधवप्रहारेणदक्षताप्रयुक्तधातेन साधिता-निर्मिता यैस्ते तथा, 'समूसविय'त्ति समुच्छ्रितं हर्षातिरेकादूर्ध्वकृतं बाहुयुगलं यत्र तत्तथा तद्यथा भवतीत्येवं मुक्ताट्टहासाः - कृतमहाहासध्वनयः 'पुक्कंत 'त्ति पूत्कुर्वन्तः पूत्कारं कुर्वाणास्ततः कर्मधारयः ततस्तेषां यो बोलः - कलकलः स बहुलो यत्र स तथा तत्र, तथा 'फुरफलगावरणगहिय'त्ति स्फुराश्च फलकानि च आवरणानि च सन्नाहा गृहीतानि यैस्ते तथा 'गयवरपत्थित'त्ति गजवरान्- रिपुमतङ्गजान् प्रार्थयमाना - हन्तुमारोढुं वाऽभिलषमाणास्तत्र शक्तास्तच्छीला वा ये ते तथा ततः कर्मधारयस्ततस्ते च ते दप्तभटखलाश्च- दर्पितयोधदुष्टा इति समासः, ४०९ ते च ते परस्परप्रलग्ना - अन्योऽन्यं योद्धुमारब्धा इत्यर्थः ते च ते युद्धगर्विताश्चयोधनकलाविज्ञानगर्वितास्ते च ते विकोसितवरासिभिः - निष्कर्षितवरकरवालैः रोषेण- कोपेन त्वरितं शीघ्रं अभिमुखं आभिमुख्येन प्रहरद्भिः छिन्नाः करिकरा यैस्ते तथा ते चेति समासस्तेषां ‘वियंगिय’त्ति व्यङ्गिताः– खण्डिताः करा यत्र स तथा तत्र, तथा 'अवइद्ध'त्ति अपविद्धाःतोमरादिना सम्यग्विद्धा निशुद्धं भिन्ना-निर्भिन्नाः स्फाटिताश्च - विदारिता ये तेभ्यो यत् प्रगलितं रुधिरं तेन कृतो भूमौ यः कर्दमस्तेन चिलीचिविलाः (ल्लाः) - चिलीनाः पन्थानो यत्र स तथा, कुक्षौ दारिताः कुक्षिदारिताः गलितं रुधिरं श्रवन्ति रुलन्ति वा भूमौलुठन्ति निर्भेलातानिकुक्षितो बहिष्कृतानि अन्त्राणिउदरमध्यावयवविशेषाः येषां ते तथा, 'फुरफुरंतविगल'त्ति फुरफुरायमाणाश्च विकलाश्च-निरुद्धेन्द्रियवृत्तयो ये ते तथा मर्मणि आहता मर्माहताः विकृतो गाढो दत्तः प्रहारो येषां ते तथा अत एव मूर्च्छिताःसन्तो भूमौ लुटन्तः विह्वलाश्च - निस्सहाङ्गा ये ते तथा, ततः कुक्षिदारितादिपदानां कर्मधारयः, ततस्तेषां विलापः - शब्दविशेषः करुणो- दयास्पदं यत्र स तथा तत्र, तथा हता - विनाशिताः योधाः - अश्वारोहादयो येषां ते तथा ते भ्रमन्तो- यच्छया सञ्चरन्तस्तुरगाश्च उद्दाममत्तकुञ्जराश्च परिशङ्कितजनाश्च - भीतजना निवुक्कच्छिन्नध्वजाःनिर्मूलनिकृत्तकेतवो भग्ना- दलिता रथवराश्च यत्र स तथा, नष्टशिरोभिः- छिन्नमस्तकैः करिकलेवरैः - दन्तिशरीरैराकीर्णा- व्याप्ताः पतितप्रहरणाःध्वस्तायुधा विकीर्णाभरणा - विक्षिप्तालङ्कारा भूमेर्भागा-देशा यत्र स तथा ततः कर्म्मधारयः तत्र, तथा नृत्यन्ति कबन्धानि-शिरोरहितकडेवराणि प्रचुराणि यत्र स तथा भयङ्करवायसानां 'परिलिंतगिद्ध’त्ति परिलीयमानगृद्धानां च यत् मण्डलं- चक्रवालं भ्राम्यत्-संचरत् तस्य या छाया तया यदन्धकारं तेन गम्भीरो यः स तथा तत्र, सङ्ग्रामेऽपरे राजानः परधनगृद्धा अतिपतन्तीति प्रकृतं, अथ पूर्वोक्तमेवार्थं सङ्क्षिप्ततरेण वाक्येनाह - वसवो - देवा वसुधा च पृथिवच कम्पिता यैस्तथा ते इव राजान इति प्रक्रमः प्रत्यक्षमिव - साक्षातदिव तद्धर्मयोगात् पितृवनं श्मशानं प्रत्यपितृवनं 'परमरुद्दबीहणगं' ति अत्यर्थदारुणभयानकं दुष्प्रवेशतरकं प्रवेष्टुमशक्यं Page #413 -------------------------------------------------------------------------- ________________ ४१० प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१५ सामान्यजनस्येति गम्यं अतिपतन्ति-प्रविशन्ति सङ्ग्रामसङ्कटं-सङ्ग्रामगहनं परधनं-परद्रव्यं 'महंत'त्तिइच्छन्त इति, तथाऽपरे-राजभ्योऽन्ये पाइक्कचोरसंघाः-पदातिरूपचौरसमूहाः, तथा सेनापतयः, किंस्वरूपाः?-चौरवृन्दप्रकर्षकाश्च तत्प्रवर्तका इत्यतः, अटवीदेशे यानि दुर्गाणिजलस्थलदुर्गरूपाणि तेषु वसन्ति ये ते तथा, कालहरितरक्तपीतशुक्लाः पञ्चवर्णा इतियावत् अनेकशतसङ्ख्याश्चिह्णपट्टा बद्धा यैस्ते तता परविषयानभिध्नन्ति, लुब्धा इति व्यक्तं, धनस्य कार्ये धनकृते इत्यर्थः, तथा रलाकरभूतोयः सागरःसतथातंचातिपत्याभिनन्तिजनस्य पोतानिति सम्बन्धः, उर्मयोवीचयस्तत्सहस्राणां मालाः-पङ्कतयस्तभिराकुलोयः सतथा, आकुला-जलाभावेन व्याकुलितचित्ताये वितोयपोताः-विगतजलयानपात्राः सांयात्रिकाः ‘कलकलिंत'त्ति कलकलायमानाः-कोलाहलबोलं कुर्वाणास्तैःकलितो यः स तथा, अनेनास्यापेयजलत्वमुक्तं, अथवा उर्मिसहस्रमालाभिः आकुलाकुलः-अतिव्याकुलो यः स तथा, तथा वियोगपोतैः-विगतसम्बन्धनबोधिस्थैः कलकलं कुर्वद्भिः कलितो यः स तथा ततः कर्मधारयोऽतस्तं, तथा पातालाःपातालकलशास्तेषां यानि सहाम्रणि तैतिशाद्वेगेन यत्सलिलं-जलधिजलं 'उद्धममाणं'ति य उत्पाचट्यमानं तस्य यदुदकरजः-तोयरेणुस्तदेव रजोऽनधकारं-धूलीतमो यत्र स तथा तं, वरः फेनो-डिण्डीरः प्रचुरोधवलः 'पुलंपुल त्तिअनवरतंयः समुत्थितो जातः स एवाट्टहासो यत्र वरफेन एव वा प्रचुरादिविशेषणोऽट्टहासो यत्र सतथा तं, मारुतेन विक्षोभ्यमाणं पानीयं यत्र सतथा, जलमालानांजलकल्लोलानामुत्पीलः-समूहो ‘हुलिय'त्तिशीघ्रो यत्रसतथा ततः कर्मधारयोऽतस्तं, अपिचेति समुच्चये, तथा समन्ततः-सर्वचः क्षुभितं-वायुप्रभृतिभिव्याकुलितं लुलितं-तीरभुविलुठितं ‘खोखुब्भमाण'त्ति महामत्स्यादिभिभृशं व्याकुलीक्रियमाणंप्रस्खलितंनिर्गच्छत्पर्वतादिना स्खलितं चलितं-स्वस्थानगमनप्रवृत्तं विपुलं-विस्तीर्ण जलचक्रवालंतोयमण्डलं यत्र स तथा, महानदीवेगैः-गङ्गानिन्मागाजवैः त्वरितं यथा भवतीत्येवमापूर्यमाणो यःस तथा गम्भीरा-अलब्धमध्याः विपुला-विस्तीर्णाश्च ये आवर्ता जलभ्रमणस्थानरूपाः तेषु चपलंयथा भवतीत्येवंभ्रमन्ति-सञ्चरन्ति गुप्यन्ति-व्याकुलीभवन्ति उच्छलन्ति-उत्पतन्ति उच्चलन्ति वा-ऊर्द्धमुखानि चलन्ति प्रत्यवनिवृत्तानि वा-अधः पतितानि पानीयानि प्राणिनो वा यत्र स तथा अथवा जलचक्रवालान्तं नदीनां विशेषणमापूर्यमाणान्तं चावर्तानामिति, तथा प्रधाविताः-वेगितगतयः खरपरुषाः-अतिकर्कशाः प्रचण्डाः-रौद्राः व्याकुलितसलिलाः-विलोलितजलाः स्फुटन्तो-विदीर्यमाणा ये वीचिरूपाः कल्लोलान तुवायुरूपास्तैः सङ्कुलो यःसतथा ततः कर्मधारयोऽतस्तं, तथा महामकरमत्यस्यकच्छपाश्च ओहार'त्तिजलजन्तुविशेषास्ते च ग्राहतिमिसुंसुमाराश्चश्वापदाश्चेति द्वन्द्वस्तेषांसमाहताश्च-परस्परेणोपहताः समुद्धायमाणक'त्ति उद्धावन्तश्च-प्रहाराय समुत्तिष्ठन्तोये पूराः-सङ्घाःघोरा-रौद्रास्ते प्रचुरायत्रस तथातं, कातरनरहृदयकम्पनमिति प्रतीतं, घोरं--रौद्रं यथा भवतीत्येवमारसन्तं-शब्दायमानं महाभयादीन्येकानि 'अनोरपारं'तिअनर्वाक्यपारमिव महत्त्वादनक्पिारंआकाशमिव निरालम्बं, न हि तत्रपतद्भिः किञ्चिदालम्बनमवाप्यत इति भावः, औत्पातिकपवनेन-उत्पातजनितवायुना 'धणिय'त्ति अत्यर्थं ये ‘नोल्लिय'त्ति नोदिताः Page #414 -------------------------------------------------------------------------- ________________ द्वारं - 9, अध्ययनं - ३, प्रेरिता उपर्युपरि - निरन्तरं तरङ्गाः - कल्लोलास्तेषां 'रिय' त्ति प्त इव अतिवेगः - अतिक्रान्ताशेषवेगो यो वेगस्तेन लुप्ततृतीयेकवचनदर्शनाच्चक्षुःपथं दृष्टिमार्गमास्तृण्वन्तं - आच्छादयन्तं 'कत्थइ' त्ति क्वचिद्देशे गम्भीरं विपुलं गर्जितं - मेघस्येव ध्वनिः गुञ्जितं च गुञ्जलक्षणातोद्यस्येव निर्धातश्च - गगने व्यन्तरकृतो महाध्वनि; गुरुकनिपतितं च-विद्युदादिगुरुकद्रव्यनिपातजनितध्वनिर्यत्र स तथा, सुदीर्घनिर्ह्रादी– अहस्वप्रतिरवो 'दूरसुव्वंत' त्ति दूरे श्रूयमाणो गम्भीरो धुगधुगित्येवंरूपश्च शब्दो यत्र स तथा, ततः कर्मधारयस्ततस्तं, प्रतिपथं प्रतिमार्गं 'संभंत' त्ति रुन्धानाः सञ्चरिष्णूनां मार्गं स्खलयन्तः यक्षराक्षसकूष्माण्डपिशाचाः - व्यन्तरविशेषास्तेषां यत्प्रतिगर्ज्जितं उपसर्गसहस्राणि च पाठान्तरेण 'रुसियतज्जायउवसग्गसहस्स' त्ति तत्र यक्षादयश्च रुषितास्तज्जातोपसर्गसहाणि च तैः सङ्कुलो यः स तथा तं, बहूनि उत्पातिकानि - उत्पातान् भूतः - प्राप्तो यः स तथा तं - वाचनान्तरे उपद्रवा अभिभूता यत्र स उपद्रवाभिभूतः, ततः प्रतिपथेत्यादिना कर्मधारयोऽतस्तं, तथा विरचितो बलिना - उपहारेण होमेन - अग्निकारिकया धूपेन च उपचारो - देवतापूजा यैस्ते तथा, तथा दत्तं-वितीर्णं रुधिरं यत्र तत्तथा तच्च तदर्चनाकरणं च-देवतापूजनं तत्र प्रयता ये तथा तथा योगेषु - प्रवहणोचितव्यापारेषु प्रयता ये ते तथा, ततो विरचितेत्यादीनां कर्मधारयोऽतस्तैः सांयात्रिकैरिति गम्यते, चरितः - सेवितो यः स तथा तं पर्यन्तयुगस्य - कलियुगस्य योऽन्तकालः–क्षयकालस्तेन कल्पा- कल्पनीया उपमा रौद्रत्वाद्यस्य स तता तं, ४११ दुरन्तं - दुरवसानं महानदीनां - गङ्गादीनां नदीनांच - इतरासां पतिः - प्रभुः स तथा महाभीमो शयते यः स तता ततः कर्म्मधारयोऽतस्तं दुःखेनानुचर्यते - सेव्यते यः स तथा तं, विषमप्रवेशं दुःखोत्तारमिति च प्रतीतं दुःखेनाश्रीयत इति दुराश्रयस्तं लवणसलिलपूर्णमिति व्यक्तं, असिताःकृष्णाः सिताः - सितपटाः समुच्छ्रतका उद्धकृता येषु तान्यसितसितसमुच्छ्रितकानि तैः, चौरप्रवहणेषु हि कृष्णा एव सितपटाः क्रियन्ते, दूरानुपलक्षणहेतोरित्यसितेत्युक्तं, 'दच्छतरेहिं' ति सांयात्रिकयानपात्रेभ्यः सकाशाद्दक्षतरैर्वेगवद्भिरित्यर्थः, वहनैः - प्रवहणैः अतिपत्य - पूर्वोक्तविशेषणं सागरं प्रविश्य समुद्रमध्ये घ्नन्ति गत्वा जनस्य - सांयात्रिकलोकस्य पोतान् यानपात्राणि, तथा परद्रव्यहरणे ये निरनुकम्पा - निःशूकास्ते तथा, वाचनान्तरे परद्रव्यहरा नरा निरनुकम्पा - निःशूकास्ते 'निरवयक्ख' त्ति परलोकं प्रति निरवकाङ्क्ष-निरपेक्षाः, ग्रामो - जनपदाश्रितः सन्निवेशविशषः आकरो- लवणाद्युत्पत्तिस्थानं नकरं - अकरदायिलोकं खेटं- धूलीप्राकारं कर्बटं-कुनगरं मडम्बं-सर्वतोऽनासन्नसंनिवेशान्तरं द्रोणमुखं- जलस्थलपथोपेतं पत्तनं - जलपथयुक्तं स्थलपथयुक्तं वा रत्नभूमिरित्यन्ये आश्रमः - तापसादिनिवासः निगमो - वणिग्जननिवासो जनपदो -देश इति द्वन्द्वो ऽतस्तांश्च धनसमृद्धान् ध्नन्ति, तथा स्थिरहदयाः- तत्रार्थे निश्चलचित्ताः छिन्नलज्जाश्च ये ते तथा, बन्दिग्रहगोग्रहांश्च गृह्णन्ति-कुर्वन्तीत्यर्थः, तथा दारुणमतयः निष्कृपा निजं ध्नन्ति छिन्दन्ति गेहसन्धिमिति प्रतीतंनिक्षिप्तानि च-स्वस्थानन्यस्तानि हरन्ति धनधान्यद्रव्यजातानि - धनधान्यरूपद्रव्यप्रकारान्, केषामित्याहजनपदकुलानां - लोकगृहाणां निर्घृणमतयः परस्य द्रव्याद् येऽविरताः, तथा तथैव - पूर्वोक्तप्रकारेण केचिददत्तादानं-अवितीर्णं द्रव्यं गवेषयन्तः कालाकालयोः सञ्चरणस्योचितानुचितरूपयोः Page #415 -------------------------------------------------------------------------- ________________ ४१२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१५ सञ्चरन्तो-भ्रमन्तः, 'चियग'त्ति चितिषु प्रतीतासु प्रज्वलितानि-वह्निदीप्तानि सरसानिरुधिरादियुक्तानि दरदग्धानि-ईषद्भस्मीकृतानि कृष्टानि-आकृष्टानि तथाविधप्रयोजनिभिः कडेवराणि-मृतशरीराणि यत्र तत्तथा तत्र श्मशाने क्लिश्यमाना अटवीं समुपयन्तीति सम्बन्धः, पुनः किम्भूते ? - रुधिरलिप्तवदनानि अक्षतानि-समग्राणि मृतकावीति गम्यते खादितानि-भक्षितानि पीतानि च शोणितापेक्षया यकाभिः तास्तथा ताभिश्च डाकिनीभिः-शाकिनीभिः भ्रमतां-तत्र सञ्चरतां भयङ्करंयत्तत्रुधिरलिप्तवदनाक्षतखादिपीतडाकिनीभ्रमद्भयंकरं, क्वचिदक्षत इत्येतस्य स्थाने 'अदर'त्ति पठ्यते तत्रादराभिः-निर्भयाभिरिति व्याख्येयं 'जंबुयखिखियंते'त्ति खीखीलिशब्दायमानाःश्रृगालाः ततः कर्मधारयोऽतस्तत्र, तथाघूतकृतघोरशब्दे-कौशिकविहितरौद्रध्वाने वेतालेभ्यः-विकृतपिशाचेभ्य उत्थितं-समुपजायन्तं निशुद्धं- शब्दान्तरामिश्रं 'कहकहेंति'त्ति कहकहायमानं यत् प्रहसितं तेन 'बीहणगं'ति भयानकमत एव निरभिरामंचअरमणीयं यत्तत्तथा तत्र, अतिबीभत्सदुरभिगन्धे इति व्यक्तं, पाठान्तरेणातिदुरभिगन्धबीभत्सदर्शनीये इति, कस्मिन्नेवंभूत इत्याह-श्मशाने-पित-वने तथा वने-काननेयानिशून्यगृहाणिप्रतीतानिलयनानि-शिलामयगृहाणिअन्तरे-ग्रामादीनामर्धपथे आपणा-हट्टागिरिकन्दराश्च-गिरिगुहा इति द्वन्द्वस्ततस्ताश्च ता विषमश्वापदसमाकुलाश्चेति कर्मधारयोऽतस्तासु, कास्वेवंविधास्वित्याह-वसतिषु-वासस्थानेषु क्लिश्यन्तः शीतातपशोषितशरीराइति व्यक्तं, तथा दग्धच्छवयाः शीतादिभिरुपहतत्वचः तथा निरयतिर्यग्भवा एव यत्सङ्कट-गहनं तत्र यानि दुःखानि निरयतिर्यग्भवेषु वा यानि सङ्कटदुःखानि निरन्तरदुःखानि तेषां यः सम्भारो-बाहुल्यं तेन वेद्यन्ते-अनुभूयन्तेयानि तानितथा तानि पापकर्माणी सञ्चिन्वन्तोबध्नन्तः दुर्लभं-दुरापं भक्ष्याणां-मोदकादीनामन्नानां-ओदनादीनां पानानां च-मद्यजलादीनां भोजनं-प्राशनं येषां ते तथा, अत एव पिपासिताः-जाततृषः ‘झुझिय'त्ति बुभुक्षितः क्लान्ता-ग्लानीभूताः मांसंप्रतीतं 'कुणिमति कुणपः-शवः कन्दमूलानि प्रतीतानि यत्किञ्चिच्च-यथाऽवाप्तं वस्तु इति द्वन्द्वः एतानि कृतो-विहित आहारो भोजनं यैस्ते तथा, उद्विग्ना-उद्वेगवन्त उपलता-उत्सुका अशरणाःअत्राणाः, किमित्याह-अटवीवासं-अरण्यवसनमुपयन्ति, किम्भूतं ?-व्यालशतशङ्कनीयंभुजङ्गादिभिर्भयङ्करमित्यर्थः, तथा अयशस्करास्तस्करा भयङ्कराः एतानि व्यक्तानि, कस्य हरामः-चोरयामइति इदं विवक्षितंअद्य-अस्मिनहनि द्रव्यं-रिक्थं इति-एवंरूपंसामथ्यं-मन्त्रणं कुर्वन्ति गुह्यं-रहस्यं, -तथा बहुकस्य जनस्य कार्यकरणेषु-प्रयोजनविधानेषु विघ्नकरा-अन्तरायकारकाः मत्तप्रमत्तप्रसुप्तविश्वस्तान् छिद्रे-अवसरेनन्तीत्येवंशीला येते तथा व्यसनाभ्युदयेषुहरणबुद्धय इति व्यक्तं, किंवत् ? -विगव्य'त्ति वृका इव नाखरविशेषा इव ‘रुहिरमहिय'त्ति लोहितेच्छवः 'परंति'त्ति सर्वतो भ्रमन्ति, पुनः कथम्भूताः ? -नरपतिमर्यादामतिक्रान्ता इति प्रतीतं सज्जनजनेन-विशिष्टलोकेन जुगुप्सिता-निन्दिता येतेतथा, स्वकर्मभिः हेतुभूतैः पापकर्मकारिणःपापानुष्ठायिनःअशुभपरिणताश्च-अशुभपरिणामा दुःखभगिन इतिप्रतीतं निच्चाविलदुहमनिव्वुति Page #416 -------------------------------------------------------------------------- ________________ द्वारं- 9, अध्ययनं ३, ४१३ मण' त्ति नित्यं - सदा आविल - सकालुष्यमाकुलं वा दुःखं - प्राणिनां दुःखहेतुः अनिवृत्तिस्वास्थ्यरहितं मनो येषां ते तथ, इहलोक एव क्लिश्यमानाः परद्रव्यहरा नरा व्यसनशतसमापन्ना एतानि व्यक्तानीति । अथ 'तहेवे' त्यादिना परधनहरणे फलद्वारमुच्यते मू. (१६) तहेव केइ परस्स दव्वं गवेसमाणा गहिता य हया यद्धरुद्धा य तुरियं अतिघाडिया पुरवंर समप्पिया चोरग्गहचारभडचाडुकराण तेहि य कप्पडप्पहारनिद्दय आरक्खियखरफरुसवयणतज्ञ्जणगलच्छल्लुच्छलल्लाणाहिं विमणा चारगवसहिं पवेसिया निरयवसहिसरिसं तत्थवि गोमियप्पहारदूमणनिब्भच्छणकडुयवदणभेसणगभयाभिभूया अक्खित्तनियंसणा मलिनंदडिखंडनिवसणा उक्कोडालंचापसमग्गणपरायणेहिं [ दुक्खसमुदीरणेहिं] गोम्मियभडेहिं विविहेकिं बंधणेहिं, किं ते?, हडिनिगडवालरज्जुयकुदंडगवरत्तलोहसंकलहत्थंदुयबज्झपट्टदामकणिक्कोडणेहिं अन्नेहि य एवमादिएहिं गोम्मिकभंडोवकरणेहिं दुक्खसमुदीरणेहिं संकोडमोडणाहिं बज्झति मंदपुन्ना संपुडकवाडलोहपंजरभूमिधरनिरोहकूवचारगकीलगजूयचक्कविततबंधणखंभालणउद्धचलणबंधणविहम्माणाहि य विहेडयन्ता अवकोडकगाढउरसिरबद्ध उद्धपूरितफुरंतउरकडगमोडणामेडणाहिं बद्धा य नीससंता सीसावेढउरुयावलचप्पडगसंधिबंधणतत्तसलागसूइयाकोडणाणि तच्छणविमाणणाणि य खारकडुयतित्तनावणजायणाकारणसयाणि बहुयाणि पावियंता उरक्खोडीदिन्नगाढपेल्लण अट्ठिकसंभग्गसुपंसुलीगा गलकालकलोहदंडउरउदरवत अधिपरिपीलिता मच्छंत-हिययसंचण्णियंगमंगा आणत्तीकिंकरेहिं केति अविराहियवेरिएहिं जमपुरिससन्निहेहिं पहया ते तत्थ मंदपुण्णा चडवेलावझपट्टाराइंछिवकसलतवरत्तनेत्तप्पहारसयतालियंगमंगा किवणा लंबंतचम्मवणवेयणविमुहिय- मणा घणकोट्टिमनियलजुयलसंकोडियमोडिया य कीरंति निरुच्चारा एया अन्ना य एवमादीओ वेयणाओ पावा पावेंति अदन्तिंदिया वसट्टा बहुमोहमोहिया परर्धणंमि लुद्धा फासिंदियविसयतिव्वगिद्धा इत्थिगयरूवसद्दरसगंधइडरतिमहितभोगतण्हाइया य धणतोसगा गहिया य जे नरगणा पुणरवि ते कम्मदुव्वियद्धा उवणीया रायकिंकराण तेसिं वहसत्थगपाढयाणं विलउलीकारकाणं लंचसयगेण्हगाणं कूडकवडमायानियडिआयरणपणिहिवंचणविसारयाणं बहुवि अलियसतजंपकाणं परलोकपरम्मुहाणं निरयगतिगामियाणं तेहि य आणत्तजीयदंडा तुरियं उग्धाडिया पुरवरे सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहपहेसु वेत्तदंडलउडकट्ठलेडुप-त्थरपणालिपणोल्लिमुट्टिलयापादपण्डिजाणुकोप्परपहारसंभग्गमहियगत्ता अट्ठारसकंमकारणा जाइयंगमंगा कलुणा सुक्कोट्ठकंठगलकतालुजीहा जायंता पाणीयं विगयजीवियासा तण्हादिता वरागा तंपिय ण लभंति वज्झपुरिसेहिं घाडियंता तत्थ य खरफरुसपडहघट्टितककूडग्गहगाढरुट्ठनिसट्ठपरामुट्टा वज्झकरकुडिजुयनियत्था सुरत्तकणवीरगहियविमुकुलकंठेगुणवज्झदूत आविद्धमल्लदामा मरणभयुप्पण्ण-सेदआयतणेहुत्तुपियकिलिन्नगत्ता चुण्णगुंडियसरीरर- यरेणुभरियकेसा कुसुंभगोक्किन्नमुद्धया छिन्नजीवियासा धुन्नंता वज्झयाण भीता तिलं तिलं चेव छिज्जमाणा सरीरविक्किन्तलोहिओलित्ता कागणिमंसाणि खावियंता पावा खरफरुसएहिं तालिज्जमाणदेहा वातिकनरनारिसंपरिवुडा पेच्छिज्जंता य नागरजणेण वजअझनेवत्थिया पणेज्जति नयरमज्झेण किवणकलुणा अत्ताणा असरणा अणाहा अबंधवा बंधुविप्पहीणा विपिक्खिता Page #417 -------------------------------------------------------------------------- ________________ ४१४ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६ दिसोदिसिं मरणभयुब्विग्गा आथायणपडिदुवारसंपाविया अधन्ना सूलग्गविलग्गभिन्नदेहा, -तेयतत्थ कीरंति परिकप्पियंगमंगा उल्लंबिजंति रुक्खसालासु केइ कलुणाईविलवमाणा अवरे चउरंगधणियबद्धा पव्वयकडगा पमुच्चंते दूरपातबहुविसमपत्थरसहाअन्ने यगयचलणमलणवनिम्मदिया कीरंति पावकारी अट्ठारसखंडिया य कीरंति मुंडपरसूहिं केइ उक्कत्तकन्नोट्ठनासा उप्पाडियनयणदसणवसणा जिभिदियछिया छिन्नकन्नसिरापणिज्जंते छिज्जन्तेय असिणानिव्विसया छिन्नहत्थपाया पमुच्चंतेजावजीवबंधणायकीरंति केइपरदव्वहरणलुद्धा कारग्गलनियलजुयलरुद्धा चारगावहतसारा सयणविप्पमुक्का मित्तजणनिरिक्खिया निरासा बहुजणधिक्कारसद्दलज्जायिता अलज्जा अणुबद्धखुहा पारद्धसीउण्हतण्हवेयणदुग्धघट्टिया विवन्नमुहविच्छवियाविहलमतिलदुब्बला किलंता कासंता वाहिया य आमाभिभूय गत्ता परूढनहकेसमंसुरोमा छगमुत्तमि णियगंमि खुत्ता तत्थेव मयाअकामकाबंधिऊणपादेसुकड्डियाखाइयाएछूढा तत्थ यबगसुणगसियालकोलमज्जारचंडसंदंसगतुंडपक्खिगणविविहमुहसयलविलुत्तगत्ता कयविहंगा केइ किमिणा य कुहियदेहा अणिट्टवयणेहिं सप्पमाणा सुटु कयंज मउत्ति पावो तुडेणं जणेण हम्ममाणा लज्जावणका य होति सयणस्सविय दीहकालं मया संता, पुणो परलोगसमावन्ना नरए गच्छंति निरभिरामे अंगारपलित्तककप्पअच्चत्थसीतवेदणअस्साउदिन्नसयतदुक्खसयसमभिहते ततोवि उव्वट्टिया समाणा पुणोवि पवजंति तिरियजोणिं हिंपि निरयोवमं अणुहवंति वेयणं, ते अनंतकालेण जति नाम कहिंवि मणुयभावं लभंति नेगेहिं निरयगतिगमणतिरियभवसयसहस्सपारयट्रेहिं तत्थविय भवंतऽणनरिया नीचकुलसमुप्पण्णा आरियजणेविलोगवज्झातिरिक्खभूता यअकुसला कामभोगतिसिया जहिं निबंधति निरयवत्तणिभवप्पवंचकरणपणोल्लिं पुणोवि संसार वत्तनेममूले धम्मसुतिविवजिया अणज्जा कूरा मिच्छत्तसुतिपवन्ना य होंति एगंतवंडरुइणो वेढेता कोसिकारकीडोव्व अप्पगं अट्टकम्मतंतुघणबंधणेणं एवं नरगतिरियनरअमरगमणपेरंतचक्कवालं जम्मजरामरणकरणगम्मभीरदुक्खपखुभियपउरसलिलं संजोगविओगवीचीचिंतापसंगपसरियवहबंधमहल्लविपुलकल्लोलकलुणविलवितलोभकलकलिंतबोलबहुलं अवमाणणफेणं तिव्वखिंसणपुलंपुलप्पभूयरोगवेयणपराभव विणिवातफरुसधरिसणसमावडियकठिणकम्मपत्थरतरंगरंगंतनिच्चमच्चुभयतोयपढेकसायपायालसंकुलं भवसयसहस्सजलसंचयं अनतं उव्वेवणयं अनोरपारं महब्भयं भयंकरं पइभ यंअपरिमियमहिच्छकलुसमतिवाउवेगउद्धम्ममाणआसापिवासपायालकामरतिरागदोसंबंधणबहुविहसंकप्पविरुलदगरयरयंधकारं। मोहमहावत्तभोगभममाणगुप्पमाणुच्छलंतबहुगब्भवासपच्चोणियत्तपाणियं पधावितवसणसमावन्नरुनचंडमारुयसमाहयामणुनवीचीवाकुलितभग्गफुट्टतनिट्ठकल्लोलसंकुलजलंपमातबहुचंडदुट्ठसावयसमाहयउद्घायमाणगपूरघोरविद्धसणत्थबहुलं अन्नाणभमंतमच्छपरिहत्थं अनिहुतिंदियमहामगरतुरियचरियखोखुब्भमाणसंतावनिच यचलंतचवलचंचलअत्ताणऽसरणपुवकयकम्मसंचयोदिन्नवजवेइज्जमाणदुहसयविपाकधुन्नंत जलसमूहं इडिरसायगारवोहारगहियकम्मपडिबद्धसत्तकड्डिजमाणनिरयतलहुत्तसन्नविसन्नबहुला अरइरइभयविसायसोगमिच्छत्तसेलसंकडं अणातिसंताणकम्मबंधणकिलेसचिक्खिल्लसुदुत्तारं अमरनरतिरियनिरयगतिगमणकुडिलपरियत्तविपुलवेलं हिंसालिय अदत्तादानमेहुनपरिग्गहारंभकरण Page #418 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं ३, ४१५ कारावणाणुमोदणअट्ठविहअनिट्ठ-कम्मपिंडितगुरुभारक्कंतदुग्गजलोघदूरपणोलिज्ज्रमाणउम्मुग्गनिमुग्गदुल्लभतलं सारीरमणोमयाणि दुक्खाणि उप्पियंता सातस्सायपरित्तावणमयं उब्बुडुनिबुहुयं करेंता चउरंतमहंतमणवयग्गं रुद्दं संसारसागरं अट्ठियं अनालंबणमपतिठाणमप्पमेयं चुलसीतिजोणिसयसहस्सगुविलं अना- लोकमंधकारं - अनंतकालं निचं उत्तत्थसुण्णभयसण्णसंपउत्ता वसंति उब्विगावासवसहिं जहिं आउयं निबंधंति पावकम्मकारी बंधवजणसयणमित्तपरिवज्जिया अनिट्ठा भवंति अनादेज्जदुव्विणीया कुठाणासणकुसेज्जकुभोयणा असुइणो कुसंघयणकुप्पमाणकुसंठिया कुरूवा बहुकोहमाणमायालोभा बहुमोहा धम्मसन्नसम्मत्तपब्भट्ठा दारिद्दोवद्दवाभिभूया नच्चं परकम्मकारिणो जीवणत्थरहिया किविणा परपिंडतक्कका दुक्खलद्धाहारा अरसविरसतुच्छकयकुच्छिपूरा परस्स पेच्छंता रिद्धिसक्कारभोयणविसेसमुदयविहिं निंदंता अप्पर्क कयंतं च परिवयंता । इह य पुरेकडाई कम्माई पावगाइं चिमणसो सोएण इज्झमाणा परिभूया होति सत्तपरिवज्जिया य छोभासिप्पकलासमयसत्थपरिवज्जिया जहाजायपसुभूया अवियत्ता निच्चनीयकम्मोवजीविण लोयकुच्छणिजा मोघमनोरहा निरासबहुला आसापासपडिबद्धपाणा अत्थोपायाणकामसोक्खे य लोयसारे होंति अफलवंतका य सुडुविय उज्जमंता तद्दिवसुत्तकम्मक- यदुक्खसंठवियसित्थपिंडसंचयपक्खीणदव्वसारा निच्चं अधुवधणधन्नकोसपरिभोगविवज्जिया - रहियकामभोगपरिभोगसव्वसोक्खा परसिरिभोगोवभोगनिस्साणमग्गणपरायणा वरागा-अकामिकाए विर्णेति दुक्खं णेव सुहं णेव निव्वुतिं उवलभंति अच्चंतविपुलदुक्खसयसंपलित्ता- परस्स दव्वेहिं जे अविरया, एसो सो अदिन्नादाणस्स फलविवागो इहलोइओ पारलोइओ अप्पसुहो बहुदुक्खो महभओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुञ्च्चति, न य अवेयइत्ता अत्थि उ मोक्खोत्ति, एवमाहंसु नायकुलनंदणो महप्पा जिनो उ वीरवरनामधेज्जो कहेसी य अदिन्नादानस्स फल विवागं एयं तं ततियंपि अदिन्नादानं हरदहमरणभयकलुसतासणपरसंतिकभेज्जलोभमूलं एवं जाव चिरपरिगतमणुगतं दुरंतं । ततियं अहम्मदारं समत्तं तिबेमि ॥ वृ. ' तथैव' यथा पूर्वमभिहिताः केचित् - केचन परस्य द्रव्यं गवेषयन्त इति प्रतीतं, गृहीताश्च राजपुरुषैर्हताश्च यष्टयादिभिः बद्धा रुद्धाश्च - रज्वादिभिः संयमिताः चारकादिनिरुद्धाश्च 'तुरिय' ति त्वरितं शीघ्रं अतिघ्राडिताः - भ्रामिताः अतिवर्त्तिता वा भ्रामिता एव पुरवरं नगरं समर्पिताःढौकिताः चौरग्राहाश्चचारभटाश्च चाटुकराश्च ये ते तथा तैश्च चौरग्राहचारभटचाटुकरैश्चारकवसतिं प्रवेशिता इति सम्बन्धः, कपर्टप्रहाराश्च- लकुटाकारवलितचीवरैस्ताडनानि निर्द्दया - निष्करुणा ये आरक्षिकाः तेषां सम्बन्धीनि यानि खरपरुषचनानि - अतिकर्कशभणितानि तानि च तर्ज्जनानि च-वचनविशेषाः 'गलच्छलल' त्ति गलग्रहणं तया या उल्लच्छणत्ति-अपवर्त्तना अपप्रेरणा इत्यर्थः, तास्तथा, ताश्चेति पदचतुष्टयस्य द्वन्द्वः, ताभिर्विमनसो - विषण्णचेतसः सन्तः चारकवसतिं - गुप्तिगृहं प्रवेशिताः, किंभूतां तां ? - निरयवसतिसदशीमिति व्यक्तं, तत्रापि - चारकवसतौ 'गोम्मिक' त्ति गौल्मिकस्य - गुप्तिपालस्य सम्बन्धिनो ये प्रहाराः - घाताः 'दूमण' त्ति दवनानि उपतापनाननिर्भत्सनानि - आक्रोशविशेषाः कटुकवचनानि च कटुकवचनैर्वा भेषणकानि च - भयजननानि तैरभिभूता ये ते तथा, पाठान्तरेण एभ्यो यद्भयं तेनाभिभूता ये ते तथा, आक्षिसनिवसना Page #419 -------------------------------------------------------------------------- ________________ ४१६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६ आकष्टपरिधानवस्त्राः मलिनं दण्डिखंडरूपं वसनं-वस्त्रं येषां ते तथा, उत्कोटालंचयोः-द्रव्यस्यबहुत्वेतरादिभिर्लोकेप्रतीतभेदयोः पाद्-गुप्तिगतनरसमीपाद् यन्मार्गणं-याचनं तत्परायणाः-तन्निष्ठा ये ते तथा तैः गौल्मिकभटैः कर्तृभिर्विविधैः बन्धनैः करणभूतैर्बध्यन्ते इति सम्बन्धः, ___किंतेत्ति तद्यथा हड्डित्ति काष्ठविशेषः निगडानि-लोहमयानि वालरज्जूका गवादिवालमयी रज्जुः कुदण्डकं-काष्ठमयं प्रान्तरजुपाशं वरत्रा-चर्ममयी महारज्जुः लोहसङ्कला-प्रतीता हस्तान्दुकं-लोहादिमयंहस्तयन्त्रणंवर्धपट्टः-चर्मपट्टिका दामकं-रज्जुमयपादसंयमनं निष्कोटनं च-बन्धनविशेष इति द्वन्द्वः ततस्तैरन्यैश्च-उक्तव्यतिरिक्तैरेवमादिकैः-एवंप्रकारैगैल्मिकभाण्डोपकरणैः-गौप्तिकपरिच्छेदविशेषैर्दुःखसमुदीरणैः-असुखप्रवः तथा सङ्कोटनागात्रसङ्कोचनं मोटना च-गात्रभञ्जना ताभ्यां, किमित्याह-बध्यन्ते, -के इत्याह-मन्दपुण्याः, तथा सम्पुटं-काष्ठयन्त्रं कपाटं प्रतीतं लोहपञ्जरे भूमिगृहे च यो निरोधः-प्रवेशनं स तथा, कूपः-अन्धकूपादिः चारको-गुप्तिगृहं कीलकाः-प्रतीता यूपो-युगं चक्रं-रथाङ्गं विततबन्धनं-प्रमर्दितबाहुजङ्घाशिरसः संयंत्रणं 'खंभालणंति स्तम्भालगनं स्तम्भालिङ्गनमित्यर्थः, ऊर्द्ध चरणस्य यद्वन्धनं तत्तथा, एतेषां द्वन्द्वस्तत एतैर्या विधर्मणाःकदर्थनास्तास्तथा ताभिश्च, 'विहेडयंत'त्ति विहेठ्यमाना-बाध्यमानाः सङ्कोटितमटिताः क्रियन्त इति सम्बन्धः, अवकोटकेन-कोटाया-ग्रीवाया अधोनयनेन गाढं-बाढं उरसि-हृदये शिरसि च-मस्तके ये बद्धास्ते तथा ते च ऊर्ध्वपूरिताः--श्वासपूरितोद्धकायाः ऊर्ध्वा वा स्थिता धूल्या पूरिताः पाठान्तरे 'उद्धपुरीय'त्ति ऊर्द्धपुरीततः-ऊर्ध्वंगतान्त्राः स्फुरदुरःकटकाश्च-कम्पमानवक्षःस्थला इति द्वन्द्वः तेषां सतां यन्मोटनं-मर्दनं आनेडना च-विपर्यस्तीकरणं ते तथा ताभ्यां, विहेठ्यमाना इति प्रकृतं, __ -अथवा 'स्फुरदुरःकटका' इह प्रथमाबहुवचनलोपो श्यस्ततश्चमोटनाप्रेडानाभ्यामित्येतदुत्तरत्र योज्यते, तथा बद्धाः सन्तोनिःश्वसन्तो-निःश्वासान् विमुञ्चन्तःशीषविएष्टकश्च वादिना शिरोवेष्टनं 'ऊरुयाल त्तिऊव्योः-जङ्घयोर्दारो-दारणंज्वालो वा ज्वालनं यः सतता, पाठान्तरेण 'उरुयावल'त्ति ऊरुकयोरावलनं ऊरुकावलःचप्पडकानां-काष्ठयन्त्रविशेषाणांसन्धिषु-जानुकूर्परादिषुबन्धनंचर्पटकसन्धिबन्धनंतच तप्तानांशलाकानां-कीलरूपाणांशूचीनांच श्लक्ष्णाग्राणां यान्याकोटनानि-कुट्टनेनाङ्गेप्रवेशनानि, तथा तानिचेतिद्वन्द्वोऽतस्तानिप्राप्यमाणाइति सम्बन्धः, तक्षणानि च-वास्या काष्ठस्येव विमाननानि च-कदर्थनानि तानि च तथा क्षाराणितिलक्षारादीनिकटुकानि-मरीचादीनि तिक्तानि-निम्बादीनितैर्यत् ‘नावण'त्तितस्य दानंतदादीनि यानि यातनाकारणशतानि-कदर्थनाहेतुशतानितानि बहुकानिप्राप्यमाणाः, तथा उरसि-वक्षसि 'खोडित्तिमहाकाष्ठंतस्याः दत्ताया-वितीर्णाया निवेशिताया इत्यर्थः यद्गाढप्रेरणंतेनास्थिकानिंहड्डानि सम्भग्नानि ‘संपांसुलिग'त्तिसपास्थिीनियेषां तेतथा, गल इव-बडिशमिवघातकत्वेन यः स गलः स चासौ कालकलोहदण्डश्च-कालायसयष्टिः तेन उरसि-वक्षसि उदरे च-जठरे बस्तौ च-गुह्यदेशे पृष्ठौ च-पृष्ठे परिपीडिता येते तथा, 'मच्छंत'त्ति मथ्यमानं हदयं येषां ते तथा, इह च थकारस्य छकारादेशःछान्तसत्वात्, यथा 'पुण्णस्स कच्छइ' इत्यत्र पूर्णस्य कत्यत Page #420 -------------------------------------------------------------------------- ________________ ४१७ द्वारं-१, अध्ययनं -३, इति, तेच सञ्चूर्णिताङ्गोपाङ्गाश्चेति समासः, आज्ञप्तिकिङ्करैः - यथादेशकारिकिंकुर्वाणैः 'केचित्केचन अविराधिता एव - अनपराद्धा एव वैरिका ये ते तथा तचैर्यमपुरुषन्निभैः प्रहता इति प्रकटं, ते अदत्तहारिणः तत्र - चारकबन्धने मन्दपुण्या - निर्भाग्याः चडवेला - चपेटाः वर्धपट्टः- चर्मविशेषपट्टिका पाराइंति-लोहकुसीविशेषः छिवा - श्वश्रणकषः कषः - चर्मयष्टिका लता - लम्बा वरत्रा०चर्ममयी महारज्जुः वेत्रो - जलवंशः एभिर्ये प्रहारास्तेषां यानि शतानि तैस्ताडितान्यङ्गोपाङ्गानि येषां ते तथा, कृपणाः दुःस्था लम्बमानचर्माणि यानि व्रणानि -क्षतानि तेषु या वेदना - पडा तया विमखीकृतं-चौर्याद्विरञ्जितं मनो येषां ते तथा, धनकुट्टेन अयोधनताडनेन निर्वृत्तं घनकुट्टिमं तेन निगडयुगलेनं प्रतीतेन सङ्कोटिताः-सङ्कोचिताङ्गाः मोटिताश्च भग्नाङ्गा ये ते तथा ते च क्रियन्तेविधीयन्ते आज्ञप्तिकिङ्करैरिति प्रकृतं, किंभूताः ? - निरुच्चाराः - निरुद्धपुरीषोत्सर्गाः अविद्यमानसञ्चरणा नष्टवचनोच्चारणा वा एता अन्याश्च एवमादिका - एवंप्रकाराः वेदनाः पापाः - पापफलभूताः पापकारिणो वा प्राप्नुवन्त्यदान्तेन्द्रियाः 'वसट्ट' त्ति वसेन - विषयपारतन्त्र्येण ऋताः पीडिता वशात्ता बहुमोहमोहिताः परधने लुब्धा इति प्रतीतं, स्पर्शनेन्द्रियविषये - स्त्रीकडेवरादौ तीव्रं - अत्यर्थं गृद्धा-अध्युपपन्ना ये ते तथा, स्त्रीगता ये रूपशब्दरसगन अधास्तेषु इष्टा - अभिमता या रतिः तथा स्त्रीगत एव मोहितो - वाञ्छितो यो भोगो - निधुवनं तयोर्या तृष्णा-आकाङ्क्ष तया अर्द्दिता - बाधिता ये ते तथा, ते च धनेन तुष्यन्तीति धनतोषकाः गृहीताश्च राजपुरुषैरिति गम्यं, ये केचन नरगणाः- चौरनरसमूहाः 'पुनरवित्ति एकदा ते मौल्मिकनराणां समर्पितास्तैश्च विवधबन्धनबद्धाः क्रियन्ते इत्युक्तं, ततः तेभ्यः सकाशात् पुनरपि ते 'कर्मदुर्विदग्धाः' कर्मसु - पापक्रियासु विषये फलपरिज्ञानं प्रति अविज्ञा उपनीता - ढौकिताः राजकिङ्कराणां, किंविधानां ? - 'तेसिं'ति ये निर्दजयादिधर्मयुक्तास्तेषां तथा वधशास्त्रपाठकानां इति व्यक्तं, 'विलउलीकारकाणां' ति विटपोल्लककर्तॄणां विलोकनाकारकाणां वा 'लञ्चाशतग्राहकाणां' तत्र लञ्चा - उत्कोटाविशेषस्तथा कूटं - मानादीनामन्यथाकरणं कपटं - वेषभाषावैपरीत्यकरणं माया-प्रतारणबुद्धिः निकृतिः - वञ्चनक्रिया मायाया वा प्रच्छादनार्थं मायाक्रियैव एतासां यदाचरणं प्रणिधिना-तदेकाग्रचित्तप्रधानेन यद्वञ्चनं प्रणिधानं वा-गूढपुरुषाणां यद्वञ्चनं तच्च योर्विशारदाः पण्डिता ये ते तथा तेषां, बहुविधालीकशतजल्पकानां परलोकपराङ्कुमखानां निरयगतिगामिकानामिति व्यक्तं, तैश्च राजकिङ्करैः आज्ञप्तं - आदिष्टं जीयन्ति - दुष्टनिग्रहविषयमाचरितं दण्डश्च-प्रतीतः जीतदण्डो वा - रूढदण्डो जीवदण्डोवा - जीवितनिग्रहलक्षणो येषां ते तथा, त्वरितंशीघ्रमुद्घाटिताः - प्रकाशिताः पुरवरे श्रृङ्गाटकादिषु तत्र श्रृङ्गाटकं - सिङ्घाटकं सिङ्घाटकाकारं त्रिकोणं स्थानमित्यर्थः त्रिकंरथ्यात्रयमीलनस्थानं चतुष्कं - रथ्याचतुष्कमीलनस्थानं चत्वरं - अनेकरध्यापतनस्थानं चतुर्मुखं तथाविधदेवकुलिकादिमहापथो - राजमार्गः पन्थाः - सामान्यमार्गः, किंविधाः सन्तः प्रकाशिता इत्याह ? - वेत्रदण्डो लकुटः काष्ठं लेष्टुः प्रस्तरश्च प्रसिद्धाः 'पणालि' त्ति प्रकृष्टा नाली- शरीरप्रमाणा दीर्घतरा यष्टिः 'पणोल्लि'त्ति प्रणोदी प्राजनकदण्डः मुष्टिर्लता पार्ष्णिः पादपार्ष्णर्वा जानुकूर्परं च 7 27 Page #421 -------------------------------------------------------------------------- ________________ ४१८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६ एतान्यपि प्रसिद्धानि एभिर्येप्रहारास्तैः सम्भग्नानि - आमर्द्दतानि मथितानिच - विलोडितानि गात्राणि येषां ते तथा, अष्टादशकर्मकारणात् - अष्टादशचौरप्रसूतिहेतुना, तत्र चौरस्य तत्प्रसूतीनां च लक्षणमिदं 119 11 "चौरः १ चौरापको २ मन्त्री ३, भेदज्ञः ४ काणकक्रयी ५ । अन्नदः ६ स्थानदश्चैव, चौरः सप्तविधः स्मृतः " तत्र काणकक्रयी - बहुमूल्यमपि अल्पमूल्येन चौराहृतं काणकं- हीनं कृत्वा क्रीणाती त्येवंशीलः, 119 11 ॥२॥ “भलनं १ कुशलं २ तर्जा ३, राजभागो ४ ऽवलोकनम् ५ । अमार्गदर्शनं ६ शय्या ७ पदभङ्ग ८ स्तथैव च ।। विश्रामः ९ पादपतन १० मासनं ११ गोपनं १२ तथा । खण्डस्य खादनं चैव १३, तथाऽन्यन्माहराजिकम् १४॥ पद्या १५ ऽग्न्यु १६ दक १७ रज्जूनां १८, प्रदानं ज्ञानपूर्वकम् । एताः प्रसूतयो ज्ञेया, अष्टादश मनीषिभिः ॥" ॥३॥ तत्र भलनं - न भेतव्यं भवता अहमेव त्वद्विषये भलिष्यामीत्यादिवाक्यैः चौर्यविषयं प्रोत्साहनं १, कुशलं मिलितानां सुखदुःखदितद्वार्त्ताप्रश्नः २, तर्जा-हस्तादिना चौर्यं प्रति प्रेषणादिसंज्ञाकरणं ३, राजभागोराजाभाव्यद्रव्यापह्नवः ४, अवलोकनं - हरतां चराणामुपेक्षाबुद्धया दर्शनं ५, अमार्गदर्शनं चौरमार्गप्रच्छकानां मार्गान्तरथ्कानेन तदज्ञापनं ६ शय्या - शयनीयसमर्पणादि ७ पदभङ्गः पश्चाच्चतुष्पदप्रचारादिद्वारेण ८ विश्रामः - स्वगृह एव वासकाद्यनुज्ञा ९ पादपतनं प्रणामादिगौरवं १० आसनं विष्टटरदानं ११ गोपनं चौरापह्नवः १२ खण्डखादनं - खण्डमण्डकादिभक्तप्रयोगः १३ महाराजिकं - लोकप्रसिद्धं १४ पद्याग्न्युदकरज्जूनां प्रदानमिति प्रक्षालनाभ्यङ्गाभ्यां दूरमार्गागमजनितश्रमापनोदित्वेन पादेभ्यो हितं पद्यं - उष्णजलतैलादि तस्य १५ पाकाद्यर्थं चाग्नेः १६ पानाद्यर्थं च शीतोदकस्य १७ चौराहृतचतुश्पदादिबन्धनाद्यर्थं च रज्वाश्च १८, प्रदानं - वितरणं ज्ञानपूर्वकं चेति सर्वत्र योज्यं, अज्ञानपूर्वकस्य निरपराधित्वादिति, तथा यातिताङ्गोपाङ्गाः-कदर्थिताङ्गोपाङ्गाः तैः राजकिङ्गरैरिति प्रकृतं, करुणाः शुष्कौष्ठकण्ठगलतालुगलजिह्वाः याचमानाः पानीयं विगतजीविताशाः तृष्णार्दिता वराका इति स्फुटं, 'तंपिय'त्ति तदपि पानीयमपि न लभन्ते, वध्येषु नियुक्ता ये पुरुषा वध्या वा पुरुषा येषां ते 'वध्यपुरुषाः तैर्घाड्यमानाः -- प्रेर्यमाणाः तत्र च - प्राडने खरपरुषः - अत्यर्थकठिनो यः पटहको - डिण्डिमकः तेन प्रचलनार्थं पृष्ठदेशे घट्टिताः - प्रेरिता येते तथा कूटे ग्रहः कूटग्रहस्तेनैव गाढरुटैर्निसृष्टं - अत्यर्थं परामृष्टा - गृहीता ये ते तथा, ततः कर्मधारयः, वध्यानां सम्बन्धि यत्करकुटीयुगं वस्त्रविशेषयुगलं तत्तथा तन्निवसिताः- परिहिता पाठान्तरे वध्याश्च करकुट्योः - हस्तलक्षणकुटीरकयोर्युगं युगलं निवसिताश्च ये ते तथा, सुरक्तकणवीरैः - कुसुमविशेषैर्गथितं-गुम्फितं विमुकुलं - विकसितं कण्ठे गुण इव Page #422 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययन-३, ४१९ कण्ठेगुणः कण्ठसूत्रसशमित्यर्थः वध्यदूतइववध्यदूतः वध्यचिहनमित्यर्थः आविद्धं-परिहितं माल्यमदामकुसुममाला येषांतेतथा, मरणभयादुत्पन्नोयःखेदः तेनायतं-आयामोयथा भवतीत्येवं स्नेहेन उत्तुपितानीवस्नेहितानीव क्लिन्नानीवआर्द्राकृतानि गात्राणि येषांतेतथा, चूर्णेनाङ्गारादीनां गुण्डितं शरीरं येषां ते तथा, रजसा-वातोत्खातेन रेणुना च-धूलीरूपेण भरिताश्च-भृताः केशा येषां ते तथा, कुसुम्भकेन-रागविशेषेण उत्कीर्णा-गुण्डिता मूर्घजा येषां ते तथा, छिन्नजीविताशा इतिप्रतीतं, धूर्णमानाः भयविह्वलत्वात् वध्याश्च-हन्तव्याः प्राणप्रीताश्च-उच्छ्वासदिप्राणप्रियाः प्राणपीता वा-भक्षितत्राणा ये तथा, पाठान्तरेण 'वज्झयाणभीय'त्ति वधकेभ्यो भीता इत्यर्थः, 'तिलं तिलं चेव छिज्जमाणा'इति व्यक्तं, शरीराद्विकृत्तानि-छिन्नानि लोहितावलिप्तानिरक्तलिप्तानियानि काकिणीमांसानि-लक्ष्णखण्डपिशितानि तानि तथा खाद्यमानाः पापाः-पापिनः खरकरशतैः-श्लक्ष्णपाषाणभृतचर्मकोशकविशेषशतैः स्फुटितवंशशतैर्वा ताड्यमानदेहा वातिकनरनारीसम्परिवृताः-वातो येषामस्ति ते वातिका वातिका इव वातिका अनियन्त्रिता इत्यर्थः तैनरैनारीभिश्चसमन्तात्परिवृता येते तथा, प्रेक्ष्यमाणाश्च नागरजनेनेतिव्यक्तं, वध्यनेपथ्यं सञ्जातं येषां ते वध्यनेपथ्यिताः प्रनीयन्ते-नीयन्ते नगरमध्येन-सन्निवेशमध्यभागेन कृपणानां मध्ये करुणाःकृष्णकरुणाः अत्यन्तकरुणा इत्यर्थः अत्राणाः अनर्थप्रतिघातकाभावात् अशरणा अर्थप्रापकाभावात् अनाथाः योगक्षेमाणाः-पश्यन्तः दिशोदिशन्ति-एकस्या दिशोऽन्यां दिशं पुनस्तस्या अन्यां दिशमित्यर्थः, मरणभयेनोद्विग्ना ये ते तथा 'आघायण'त्ति आघातनस्य वध्यभूमिमण्डलस्य प्रतिद्वारं-द्वारमेव समप्राप्ति-नीता येते तथ, अधन्याः शूलाग्रेशलिकान्ते विलग्नः-अवस्थितो भिन्नो-विदारितो देहो येशांते तथा, तत्रेति०आघातने क्रियन्ते-विधीयन्ते, तथा परिकल्पिताङ्गोपाङ्गाः-छिन्नावयवाः उल्लम्ब्यन्ते वृक्षसाखासु केचित् करुणानि वचनानीति गम्यते विलपन्त इति, तथाअपरेचतुर्युअङ्गेषु-हस्तपादलक्षणेषुधणियं-गाढं बद्धायेतेतथा, पर्वतकटकात्-भृगोः प्रमुच्यन्ते-क्षिप्यन्ते दूरात् पातं-पतनंबहुविषमप्रसत्रेषु-अत्यन्तासमपाषाणेषु सहन्ते येते तथा, तथाऽन्येच-अपरेगजचरणमलनेननिर्मर्दिता-दलिता येतेतथा,तेक्रियन्तेपापकारिणःचौर्यविधायिनः अष्टादशसु स्थानेषु खण्डिताः ये ते तथा, ते च क्रियन्ते कैरित्याह- मुसुण्ढपरशुभिः-मुण्डकुठारैः, तीक्ष्णैर्हि तैः अत्यन्तं वेदनोत्पद्यत इति मुण्ड इति विशेषणमिति, तथा केचित्-अन्ये उत्कृत्तकर्णोष्ठनाशाः-छिन्नश्रवणदशनच्छदघ्राणाः उत्पाटितनयनदशनवृषणाइति प्रतीतं जिह्वा-रसना आञ्छिता-आकृष्टा छिन्नौ कर्णौ शिरश्च शिरा वा-नाड्यो येषां ते तथा प्रनीयन्तेआघातस्थानमिति गम्यते, छिद्यन्ते, असिना-खङ्गेन, तथा निर्विषया-देशान्निष्कासिता छिन्नहस्तपादाश्च परमुच्यन्ते-राजकिङ्करैस्त्यज्यन्ते, छिन्नहस्तपादा देशान्निष्काल्यन्त इतिभावः, तथा यावज्जीवबन्धनाश्च क्रियन्ते केचिद्-अपरे, केइत्याह-परद्रव्यहरणलुब्धाइतिप्रतीतं, कारागलया-चारकपरिधेन निगलयुगलैश्चरुद्धा-नियन्त्रितायेतेतथा,तेचक्याह-'चारगाए'त्ति चारके-गुप्तौ, किंविधाःसन्त इत्याह-हतसाराः-अपहतद्रव्याःस्वजनविप्रमुक्तामित्रजननिराकृता निराशाश्चेति प्रतीतं, बहुजनधिक्कारशब्देन लज्जापिताः-प्रापितलज्जा येतेतथा, अलज्जा-विगलितलज्जाः, अनुबद्धक्षुधा-सततबुभुक्षयाप्रारब्धा-अभिभूताः अपराद्धावायेते तथा शीतोष्णतृष्णा Page #423 -------------------------------------------------------------------------- ________________ ४२० प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६ वेदनया दुर्घटया-दुराच्छादया घट्टिताः-स्पृष्टा येते तथा, विवर्णमुखं विरूपाचछवी-शरीरत्वक् येषां ते विवर्णमुखविच्छविकाः ततोऽनुबद्धेत्यादिपदानां कर्मधारयः, ___ तथा विफला-अप्राप्तेप्सितार्थाः मलिनाः-मलीमसा दुर्बलाश्च-असमर्था ये ते तथा, क्लान्ता-ग्लानाः तथा काशमाना-रोगविशेषात् कुत्सितशब्दं कुर्वाणाः व्याधिताश्चसञ्जातकुष्ठादिरोगाःआमेन–अपक्वरसेनाभिभूतानि गात्राणि-अङ्गानि येषांतेतथा, प्ररूढानिवृद्धिमुपगतानि बद्धत्वेनासंस्कारात् नखकेशश्मश्रुरोमाणि येषा ते तथा, तत्र केशाः-शिरोजाः श्मश्रूणि कूर्चरोमाणिशेषाणितुरोमाणीति, छगमुत्तमित्तिपुरीषमूतरे निजकेषुखुत्तत्ति-निमग्नाः तत्रैव-चारकबन्धनेन मृताअकामकाः-मरणेऽनभिलाषाः, ततश्च बद्धा पादयोराकृष्टाः खातिकायां 'छूढ'त्ति क्षिप्ताः, तत्रतुखातिकायां वृकशुनकश्र गालकोलमार्जारवृन्दस्य संदंशकतुण्डपिगणस्य च विविधमुखशतैर्विलुप्तानि गात्राणि येषांते तथा, कृताविहिता वृकादिभिरेव 'विहंग'त्ति विभागः खण्डदशः कृता इत्यर्थः केचिद्-अन्ये 'किमिणाय'त्ति कृमिवन्तश्च कुथितदेहाइतिप्रतीतं, अनिष्टवचनैः शाप्यमानाः-आक्रोश्यमानाः, कथमित्याह-सुष्टु कृतं तत्कदर्थनमिति गम्यते यदिति यस्मात्कदर्थनान्मृतः पाप इति, अथवा सुष्टु कृतं-सुष्टुं सम्पन्नं यन्मृत एष पाप इति, तथा तुष्टेन जनेन हन्यमाना लज्जामापयन्ति-प्रापयन्तीनि लज्जापनास्त एव कुत्सिता लज्जापनका लज्जावहा इत्यर्थः, ते च भवंति-जायन्ते न केवलमन्येषां ? स्वजनस्यापि च दीर्घकालं यावदिति, तथा मृताः सन्तः पुनर्मरणानन्तरं परलोकसमापन्नाः-जन्मान्तरसमापन्नाः निरये गच्छन्ति निरभिरामे, कथम्भूते ? अङ्गाराश्च प्रतीताः प्रदीप्तकं च-प्रदीपनकं तत्कल्पः-तदुपमो यः अत्यर्थशीतवेदनश्वासातेन कर्मणा उदीरणानि-उदजीरितानि सततानि-अविच्छिन्नानि यानि दुःखशतानि तैः समभिभूतश्च-उपद्रुतोयःस तथा ततस्ततोऽपिनरकादुद्वद्वृताः पुनरपिप्रपद्यन्तेतिर्यग्योनि, तत्रापि नरयोपमामनुभवन्ति वेदनां ते-अनन्तरोदितादत्तग्राहिणः, अनन्तकालैन यदि नामकथञ्चिन्मनुजभावंलभन्ते इतिव्यक्तं, कथमित्याह-नैकेषु-बहुषु निरयगतौयानिगमनानि तिरश्चां च ये भवास्तेषां ये शतसहस्रसङ्ख्याः परिवस्तेि तथा तेष्वतिक्रान्तेषु सत्स्विति गम्यते, तत्रापि च-मनुजत्वलाभे भवन्ति-जायन्ते अनार्याः-शकयवनबर्बरादयः, किम्भूताः ? - नीचकुलसमुत्पन्नाः, तथाआर्यजनेऽपि-मगधादौसमुत्पन्ना इतिशेषः लोकतबाह्या-जनवर्जनीया भवन्तीति गम्यं, तिर्यग्भूताश्च पशुकल्पा इत्यर्थ :, कथमित्याह अकुशलाः-तत्त्वेषु अनिपुणाः कामभोगतृषिता इति व्यक्तं, 'जहिंति नरकादिपरिवृत्तौ तत् मनुजत्वं लभते यत्र निबध्नन्तिचिन्तवन्ति निरयवर्त्तिन्यां-नरकमार्गे भवप्रपञ्चकरणेन-जन्मप्राचुर्यकरणेन ‘पणोल्लित्तिप्रणोदीनि तप्रवर्तकानि तेषां जीवानामिति हदयं यानि तानि तथा, अत्र द्वितीयाबहुवचनलोपो द्रष्टव्यः, पुनरपिआवृत्त्या संसारो-भवो नेमत्ति-मूलं येषांतानि तथा दुःखानीति भावः तेषां यानि मूलानि तानि तथा, कर्माणीत्यर्थः, तानि निबध्नन्तीतिप्रकृतं, इह चमूलाइंति वाच्येमूल इत्युक्तंप्राकृतत्वेन लिङ्गव्यत्ययादिति, किम्भूतास्ते मनुजत्वे वर्तमाना भवन्तीत्याह धर्मश्रुतिविवर्जिताः धर्मशास्त्रविकला इत्यर्थः अनार्याःआर्येतराः क्रूरा-जीवोपघातोपदेशकत्वात् क्षुद्रा तथा मिथ्यात्वमथाना-विपरीततत्त्वोपदेशका श्रुतिः-सिद्धान्तस्तां प्रपन्नाः-अभ्युपगता येते तथा ते च भवन्तीति, एकान्तदण्डरूचकःसर्वथा हिंसनश्रद्धा इत्यर्थः Page #424 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययन-३, ४२१ वेष्टयन्ति कोशिकारकीट इवात्मानमिति प्रतीतं अष्टकर्मलक्षणैस्तन्तुभिर्यद् धनं बन्धनं तत्तथा तेन, एवमनेन आत्मनः कर्मभिर्बन्धनलक्षणप्रकारेण नरकतिर्यङ्गरामरेषु यद् गमनं तदेव पर्यन्तचक्रवालं-बाह्यपरिधिर्यस्य स तथा तं संसारसागरं वसन्तीति सम्बन्धः, किम्भूतमित्याहजन्मजरामरणान्येव कारणानि-साधनानि यस्य तत्तथा तच्च तद् गम्भूरदुःखं च तदेव प्रक्षुभितंसञ्चलितं प्रचुर सलिलं यत्र स तथा तं, संयोगवियोगाएव वीचयः-तरङ्गायत्रस तथा, चिन्ताप्रसङ्गः-चिन्तासातत्यंतदेवप्रसृतंप्रसरो यस्य स तथा वधा-हननानि बन्धाः-संयमनानि तान्येव महान्तो दीर्घतया विपुलाश्च विस्तीर्णतया कल्लोला-महोर्मयो यत्र स तथा, करुणविलपिते लोभ एव कलकलायमानो यो बोलो-ध्वनिः स बहुलो यत्र स तथा, ततः संयोगादिपदानां कर्मधारयः अतस्तं, अपमानमेवअपूजनमेव फेनोयत्र स तथा, तीव्रखिंसनं च-अत्यर्थं निन्दा पुलंपुला-प्रभूता अनवरतोद्भूता या रोगवेदनास्ताश्चपरिभवविनिपातश्च-पराभिभवसम्पर्कः परुषघर्षणानि च-निष्ठुरवचननिर्भत्सनानि चसमापतितानि-समापन्नानि येभ्यस्तानि तथा तानिचतानि कठिनानि-कर्कशानि दुर्भेदानीत्यर्थः कर्माणि च-ज्ञानावरणादीनि क्रिया वा तान्येव ये प्रस्तराः-पाषाणास्तैः कृत्वा तरङ्गवत्- वीचिवच्चलत् नित्यं-ध्रुवं मृत्युभयमेव मृत्युश्च भयं चेति ते एव वा तोयपृष्ठंजलोपरितनभागो यत्र स तथा, ततः कर्मधारयः, अथवाऽपमानेन फेनेन फेनमिति तोयपृष्ठविशेषणमतो बहुव्रीहिरेवातस्तं, कषाया एव पातालाः-पातालकलशास्तैः सङ्कुलो यः स तथा तं, भवसहस्राण्येव जलसञ्चयः-तोयसमूहो यत्रसतथातं, पूर्वजननादिजन्यदुःखस्य सलिलतोक्ताइहतुभवनानांजननादिधर्मवतांजलविशेष समुदायतोक्तेतिनपुनरुक्तत्वं, अनन्तं-अक्षयंउद्वेजनकं-उद्वेगकरंअनक्पिारं-विस्तीर्णस्वरूपं महाभयादिविशेषणत्रयमेकार्थं अपरिमिता-अपरिमाणा ये महेच्छा-बृहदभिलाषा अविरत लोकास्तेषांकलुषा-अविशुद्धा यामतिः स एव वायुवेगस्तेन उद्धम्ममाणत्ति-उत्पाद्यमानं यत्तत्तथा तस्य, आशा-अप्राप्तार्थसम्भावना पिपासाच-प्राप्ताकाङ्क्षस्ता एव पातालाः-पातालकलशाः पातालं वा-समुद्रजलतलं तेभ्यस्तस्माद्वा कामरतिः-शब्दादिष्वभिरतिः रागद्वेषबन्धनेन बहुविधसङ्गल्पाश्चेतिद्वन्द्वः,तल्लक्षणस्यविपुलस्योदकरजसः-उदकरेणोर्योरयो-वेगस्तेनान्धकारो यः सतथातं, कलुषमतिवातेनाशादिपातालादुत्पाद्यमानकामरत्यधुदकरजोरयोऽन्धकारमित्यर्थः, मोह एव महावर्तो मोहमहावतस्तत्र भोगाएव-कामा एव भ्राम्यन्तो-मण्डलेन सञ्चरन्तो गुप्यन्तो- व्याकुलीभवन्तः उद्वलन्त-उच्छलन्तो बहवः-प्रचुराः गर्भवासे-मध्यभागविस्तारे प्रत्यवनिवृत्ताश्च- उत्पत्य निपतिताः प्राणिनो यत्र जले तत्तथा, तथा प्रधावितानि-इतस्ततः प्रकर्षण गतानि यानि व्यसनानि तानि समापन्नाः-प्राप्ता येतेपाठान्तरेण प्रबाधिताः-पीडिता ये व्यसनसमापन्ना-व्यसनिनस्तेषां यद् रुदितं-प्रलपितं तदेव चण्डमारुतस्तेन समाहत्थममनोज्ञ वीचिव्याकुलितंभङ्गैः-तरङ्गैः स्फुटन्-विदलन् अनिष्ठितैः कल्लोलैः-महोर्मिभिः सङ्कुलंचजलं-तोयं यत्र सतथातं, महामोहावर्तभोगरूपभ्राम्यदादिविशेषणप्राणिकं व्यसनसमापनरुदितलक्षणचण्डमारुतसमाहतादिविशेषणं जलं यत्रेत्यर्थः, प्रमादा-मद्यादयस्त एव बहवश्चण्डा-रौद्रा दुष्टाः-क्षुद्राः श्वापदा-व्याघ्रादयस्तैः Page #425 -------------------------------------------------------------------------- ________________ ४२२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६ समाहता-अभिभूताये 'उद्धायमाण'त्ति उत्तिष्ठन्तो विविधचेष्टासुसमुद्रपक्षेमत्स्यादयः संसारपक्षे पुरुषादयः तेषां यः पूरः-समूहस्तस्य ये घोरा-रौद्राः विध्वंसानाः-विनाशलक्षणा अनथाअपायास्तैः बहुलो यः स तथा तं, अज्ञानान्येव भ्रमन्तो मत्स्याः ‘परिहत्थ'त्ति दक्षा यत्र स तथा अनिभृतानि-अनुपसान्तानि यानीन्द्रियाणि अनिभृतेन्द्रिया वा ये देहिनस्तान्येव त एव वा महामकरास्तेषां यानि त्वरितानि-शीघ्राणि चरितानि-चेष्टानानि तैः 'खोखुब्भमाण'त्ति भृशं क्षुभ्यमाणोयःसतथा, सन्तापः-एकत्रशोकादिकृतोऽन्यत्र वाडवाग्निकृतोनित्यंयत्रससन्तापनित्यकः, तथा चलन् चपलः चञ्चलश्च यः स तथा, अतिचपल इत्यर्थः, स च अत्राणाशरणानां पूर्वकृतकर्मसञ्चयानां प्राणिनामिति गम्यं यदुदीर्णं वज्य-पापं तस्य यो वेद्यमानो दुःखशतरूपो विपाकः स एवधूर्णश्च-भ्रमन्जलसमूहो यत्रस तथा, ततोऽज्ञानादिपदानांकर्मधारयोऽतस्तं, ऋद्धिरससातलक्षणानियानिगौरवाणि-अशुभाध्यवसायविशेषास्त एवापहारा-जलचरविशेषाः तैः गृहीताये कर्मप्रतिबद्धाः सत्त्वाः संसारपक्षेज्ञानावरणादिबद्धा, समुद्रपक्षे विचित्रचेष्टाप्रसक्ताः ‘कड्डिजमाण'त्ति आकृष्यमाणा नरक एव तलं-पातालं ‘हुत्तं ति तदभिमुखंसन्नाइति-सन्नकाः खिन्ना विषण्णाश्च-शोधितास्तैर्बुलो यः स तथा, अरतिरतिभयानि प्रतीतानि विषादो-दैन्यंशोकः-तदेव प्रकर्षावस्थं मिथ्यात्वं-विपर्यास एतान्येव शैलाः-पर्वतास्तैः सङ्कटो यः स तथा अनादिः सन्तानो यस्य कर्मबन्धनस्य तत्तथा तच्च क्लेशाश्च-रागादयस्तल्लक्षणं यचिक्खिल्लं-कर्दमस्तेन सुष्टु दुरुत्तारो यःस तथा, ततः ऋद्धीत्यादिपदानां कर्मधारयोऽतस्तं, अमरनरतिर्यग्निरयगतिषुयद् गमनं सैव कुटिलपरिवर्ता-वक्रपरिवर्तना विपुलाच-विस्तीर्णा वेला-जलवृद्धिलक्षणा यत्रस तथा तं, हिंसाऽलीकादत्ता-दानमैथुनपरिग्रहणलक्षणायेआरम्भा-८ यापारास्तेषां यानि करणकारणानुमोदनानि तैरष्टविधमनिष्टं यत् कर्म पिण्डितं-सञ्चितं तदेव गुरुभारस्तेनाक्रान्तायेतेतथातैर्दुर्गाण्येव-व्यसनान्येव योजलौधस्तेन दूरं-अत्यर्थं निबोल्यमानैःनिमज्यमानैः ‘उम्मग्गनिमग्ग'त्ति उन्मग्निमग्नैः- ऊर्ध्वाधोजलगमनानि कुर्वाणैर्दुर्लभं तलंप्रतिष्ठानं यस्य स तथा तं, शरीरमनोमयानि दुःखानि उत्पिबन्तः-आसादयन्तः सातं च-सुखं असातपरितापनं च-दुःखजनितोपतापः एतन्मयं एतदात्मकं 'उब्बुड्डुनिबुड्डय'ति उन्मग्ननिमग्नत्वं कुर्वन्तः, तत्र सातमुन्मग्नत्वमिवअसातपरितापनं निमग्नत्वमिवेति, चतुरन्तं-चतुर्विभागं दिग्भेदगति भेदाभ्यां महान्तं प्रतीतं कर्मधारयोऽत्र दृश्यः अनवदग्रं-अनन्तं रुद्रं-विस्तीर्णं संसारसागरमिति प्रतीतं, किम्भूतमित्याह-अस्थितानां-संयमाव्यवस्थितानांअविद्यमानमालम्बनं प्रतिष्ठानंच-त्राणकारणं यत्रसतथातं, अप्रमेयं-असर्ववेदिनाऽपरिच्छेद्यं, चतुरशीतियोनिशतसहस्रगुपिलं, तत्र योनयोजीवानामुत्पत्तिस्थानानि तेषां चासङ्ख्यातत्वेऽपि समवर्णगन्धरस्पर्शानामेकत्वविवक्षणादुक्तसङ्ख्याया अविरोधित्वं द्रष्टव्यं, तत्र गाथे॥१॥ "पुढवि ७ दग ७ अगणि ७ मारुय ७ एक्केके सत्त जोणिलक्खाओ। वणपत्तेय १० अनंते १४ दस चोद्दस जोणिलक्खाओ। ॥२॥ विगलिंदिएसुदो दो चउरो चउरो य नारवसुरेसु । तिरिएसु हुंति चउरो चोद्दस लक्खा य मणुएसु॥" अनालोकानां--अज्ञानानामन्धकारोयःस तथातं, अनन्तकालं-अपर्यवसितकालं यावत् Page #426 -------------------------------------------------------------------------- ________________ द्वारं- 9, अध्ययनं -३, ४२३ नित्यं - सर्वदा उत्त्रता - उद्गतत्रासाः सुन्ना-इतिकर्त्तव्य-तामूढा भयेन संज्ञाभिश्च - आहारमैथुनपरिग्रहादिभिः सम्प्रयुक्ता - युक्तास्ततः कर्मधारयः, वसन्ति - अध्यासते संसारसागरमिति प्रकृतं, इह च वसेर्निरुपसर्गस्यापि सकर्मकत्वं छान्दसत्वादिति, किम्भूतं संसारं ? -उद्विग्नानां वासस्यवसनस्य वसतिः - स्थानं यः स तथा तं, तथा यत्र २ ग्रामकुलादौ आयुर्निबध्नान्ति पापकारिणः - चौर्यविधायिनः तत्र तत्रेति गम्यते बान्धवजनादिवर्जिता भवन्तीति क्रियासम्बन्ध, बान्धवजनेनभ्रात्रादिना स्वजनेन - पुत्रादिना मित्रैश्च - सुहृद्भिः परिवर्जिता ये ते तथा, अनिष्टा जनस्येति गम्यते, भवन्ति - जायन्ते अनादेयदुर्विनीता इति प्रतीतं, कुस्थानासनकुशय्याश्च ते कुभोजनाश्चेति समासः 'असुइणो 'त्ति अशुचयोऽश्रुतयो वा कुसंहननाः- सेवार्त्तादिसंहननयुक्ताः कुप्रमाणा- अतिदीर्घा अतिहस्वा वा कुसंस्थिता - हुण्डादिसंस्थाना इति पदत्रयस्य कर्मधारयः, कुरूपाः- कुत्सितवर्णाः, बहुक्रोधमानमायालोभा इति प्रतीतं, बहुमोहा - अतिकामाः अत्यर्थाज्ञाना वा, धर्मसंज्ञाया- धर्मबुद्धेः सम्यकत्वाच्च ये परिभ्रष्टास्ते तथा, दारिद्रयोपद्रवाभिभूता नित्यं परकर्मकारिण इति प्रतीतं, जीव्यते येनार्थेन-द्रव्येण तद्रव्यरहिता ये ते तथा, कृपणारङ्काः परिपिण्डतर्ककाः- परदत्तभोजनगवेषकाः दुःखलब्धाहारा इति व्यक्तं, अरसेन - हिङ्गवादिभिरसंस्कृतेन विरसेन - पुराणादिना तुच्छेन-अल्पेन भोजनेनेति गम्यते कृतः कुक्षिपूरो यैस्ते तथा, तता परस्य सम्बन्धिनं प्रेक्षामाणाः - पश्यन्तः कमित्याह - ऋद्धिः - सम्पत् सत्कारः -पूजा भोजनंअशनं एतेषां ये विशेषाः - प्रकाराः तेषां यः समुदयः - समुदाय ः उदयवर्त्तित्वं वा तस्य यो विधिःविधानमनुष्ठानं स तथा ततश्च निन्दन्तंः - जुगुप्समाना अप्पगन्ति - आत्मानं कृतान्तं च- दैवं तथा परिवदन्तो- निन्दन्तः, 1 कानीत्याह ० ' इह य पुरेकडाई कम्माई पावगाई' ति इहैवमक्षरघटना - पुराकृतानि च-जन्मान्तरकृतानि कर्माणि इह - जन्मनि पापकानि-अशुभानि क्वचित्पापकरिण इति पाठः, विमनसो - दीनाः शोकेन दह्यमानाः परिभूता भवन्तीति सर्वत्र सम्बन्धनीयं, तथा सत्त्वपरिवर्जिताश्च 'छोभ' त्ति निस्सहायाः क्षोभणीया वा शिल्पं चित्रादि कलाधनुर्वेदादिः समयशास्त्रंजैनबौद्धादिसिद्धान्तशास्त्रं एभिः परिवर्जिता ये ते तथा, यथाजातफशुभूताः- शिक्षारक्षणादिवर्जितबलीवर्द्धादिसदृशाः निर्विज्ञानत्वादिसाधम्यात् 'अचियत्त' त्ति अप्रतीत्युत्पादका नित्यं • सदा नीचानि - अधमजनोचितानि कर्माण्युपजीवन्ति-तैर्वृत्तिं कुर्वन्ति ये ते तथा, लोककुत्सनीया इति प्रतीतं, मोहाद्ये मनोरथा - अभिलाषास्तेषां ये निरासाः-क्षेपास्तैर्बहुला ये ते तथा अथवा मोघमनोरथानिष्फलमनोरथा निराशबहुलाश्च - आशाभावप्रचुरा ये ते तथा, आशा - इच्छाविशेष; सैव पाशो-बनधनं तेन प्रतिबद्धा: -संरुद्धा निर्यान्त इति गम्यं प्राणा येषां ते तथा, अर्थोपादानं - द्रव्यावर्जनं कामसौख्यं च प्रतीतं तत्र च कलोकसारे-लोकप्रधाने भवन्ति - जायन्ते 'अफलवंतगा य'त्ति अफलवन्तः अप्राप्तिका इत्यर्थः, लोकसारता च तयोः प्रतीता, यथाहु: 119 11 “यस्यार्थास्तस्य मित्राणि, यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके, यस्यार्थाः स च प्रण्डितः ॥” इति, " राज्ये सारं वसुधा वसुन्धरायां पुरं परे सौधम् । 119 11 Page #427 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१६ सौधे तल्पं तल्पे वराङ्गनाऽनङ्गसर्वस्व ।” मिति, किम्भूता अपीत्याह - सुष्ठुपि च उद्यच्छन्तः - अत्यर्थमपि च प्रयतमानाः, उक्तं च"यद्यदारभते कर्म, नरो दुष्कर्मसञ्चयः । 119 11 ४२४ तत्तद्विफलतां याति यथा बीजं महोषरे ॥" तद्दिवसं - प्रतिदिनमुद्युक्तैः उद्यतैः सद्भिः कर्मणा - व्यापारेण कृतेन यो दुःखेन-कष्टेन संस्थापितो - मीलितः सिक्थानां पिण्डस्तस्यापि सञ्चये पराः - प्रधाना ये ते तथा, क्षीणद्रव्यसारा इति व्यक्तं नित्यं सदा अनुवा-अस्थिरा धनानां-गणिमादीनां धान्यानां शाल्यादीनां कोशाआश्रया येषां स्थिरत्वेऽपि तत्परिभोगेन लर्जिताश्च ये ते तथा, रहितं त्यक्तं कामयोः - शब्दरूपयोः भोगानां च-गन्धरसस्पर्शानां परिभोगे-आसेवने यत्तत्सर्वसौख्यं -आनन्दो यैस्ते स तथा, परेषां या भोगोपभोग तयोर्यन्निश्राणं-निश्रा तस्य मार्गणपरायणा - गवेषणपरा ये ते तथा, तत्र भोगेपभोगयोरयं विशेष: 119 11 “सइ भुज्जइत्ति भोगो सो पुण आहारपुप्फमाइओ । उवभोगोउ पुणो पुण उवभुज्जइ वत्थनिलयाइ ।” त्ति वराकाः–तपस्विनः अकामिकया अनिच्छ्या विनयन्ति - प्रेरयन्ति अतिवाहयन्तीत्यर्थः, किं तदित्याह - दुःखं - असुखं नैव सुखं नैव निर्वृतिं स्वास्थ्यमुपलभन्ते - प्राप्नुवन्ति अत्यन्तविपुलदुःखशतसम्प्रदीप्ताः, परस्य द्रव्येषु ये अविरता भवन्ति त नैव सुखं लभते इति प्रस्तुतं । तदेवं यादशं फलं ददातीत्यभिहितं, अधुनाऽध्यननोपसंहारार्थमाह- 'एसो सो' इत्यादि, सर्वं पूर्ववत् ॥ अधर्मद्वारे – अध्ययनं - ३ - समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादीता प्रश्नव्याकरणाङ्गसूत्रे अधर्मद्वारे तृतीय अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । -: अध्ययनं - ४ - अब्रह्मं : वृ. अथ तृतीयाध्ययनान्तरं चतुर्थमारभ्यते, अस्य च सूत्रनिर्देशक्रमेण सम्बद्धस्य अदत्तादानं प्रायो अब्रह्मासक्तचित्तो विदघातीति तदनन्तरमब्रह्म प्ररूप्यते इत्येवंसम्बन्धस्यास्य यादशाद्यर्थपञ्चप्रतिबद्धस्य याध्शमब्रह्मेति द्वारार्थप्रतिपादनायेदं सूत्रम् .मू. (१७) जंबू ! अबंभं च चउत्थं सदेवमणुयासुरस्स लोयस्स पत्थणिज्जं पंकपणयपासजालभूयं थीपुरिसनपुंसवेदचिंधं तवसंजमबंभचेरविग्धं भेदायतणबहुपमादमूलं कायरकापुरिससेवियं सुयणजणवज्जणिज्जं उढनरयतिरियतिलोक्कपइट्ठाणं जरामरणरोगसोगबहुलं वधबंधविघातदुव्विधायं दंसणचरित्तमोहस्स हेउभूयं चिरपरिगयमणुगयं दुरंतं चउत्थं अधम्मदारं वृ. 'जंबू' इत्यादि, जम्बूरिति शिष्यामन्त्रणं, अब्रह्म- अकुशलं कर्म तच्चेह मैथुनं विवक्षितमत्यन्ताकुशलत्वात्तस्य, आह च 119 11 “नवि किंचि अणुन्नायं पडिसिद्धं वावि जिनवरिंदेहिं । मत्तुं मेहुणमेगं न जं विणा रागदोसेहिं ।।" चकारः पुनरर्थः, चतुर्थं सूत्रकमापेक्षया सह देवमनुजासुरैर्यो लोकः स तथा तस्य Page #428 -------------------------------------------------------------------------- ________________ द्वारं - 9, अध्ययनं ४, प्रार्थनीयं -अभिलषणीयं, ॥१॥ यतः "हरिहररिण्यगर्भप्रमुखे भुवने न कोऽप्यसौ सूरः कुसुमविशिखस्य विशिखान् अस्खलयत् यो जिनादन्यः ॥” 119 11 पङ्को - महान् कर्दमः पनकः - स एव प्रतलः सूक्ष्मः पाशो - बन्धनविशेषो जालं - मत्स्यबन्धनं एतद्भूतं - एतदुपमं कलङ्गनिमित्तत्वेन दुर्विमोचनत्वेन साधर्म्यात्, उक्तं च“सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जां तावद्विधत्ते विनयमपि समालम्बते तावतदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनांन हृदि धृतिमुषो ष्टिबाणाः पतन्ति ।।” तथा स्त्रीपुरुषनपुंसकवेदानां चिह्नं-लक्षणं यत्तत्तथा, तपःसंयमब्रह्मचर्यविघ्न इति व्यक्तं, तथा भेदस्य - चारित्रजीवितनाशस्यायतनानि - आश्रया ये बहवः प्रमादा-मद्यविकथादयस्तेषं मूलं कारणं यत्तत्तथा, आह च 119 11 “किं किं न कुणइ किं किं न भासए चिंतएऽ विय न किं किं ? । पुरिसो विसयासत्तो विहलंघलिउव्व मज्रेण ॥” कातराः - परीषहभीरवः अत एव कापुरुषाः - कुत्सितनरास्तैः सेवितं यत्तत्तथा, सुजनानां - सर्वपापविरतानां यो जनः - समूहस्तस्य वर्जनीयं परिहरणीयं च यत्तत्तथा, ऊर्ध्वच - ऊर्ध्वलोको नरकश्च - अधोलोकस्तिर्यक् तिर्यग्लोकः एतल्लक्षणं यत्रैलोक्यं तत्र प्रतिष्ठानं यस्य तत्तथा, जरामरणरोग शोकबहुलं, तत्रान्यत्र जन्मनि जरामरणादिकारणत्वात्, उच्यते च"जो सेवइ किं लहई" थामं हारे दुब्बलो होइ । पावेइ वेमणस्सं दुक्खाणि अ अत्तदोसेणं ।।" 119 11 119 11 वधः-ताडनं बन्धः-संयमनं विघातो - मारणमेभिरपि दुष्करो विघातो यस्य तद्बन्धविघातदुर्विघातं, गाढरागाणां हि महापद्यप्यब्रह्मेच्छा नोपशाम्यति, आह च“कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलः, क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः । व्रणैः पूयक्लिन्नैः कृमिकुलचितैरावृततनुः, शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥” दर्शनचारित्रमोहस्य हेतुभूतं तन्निमित्तं, ननु चारित्रमोहस्य हेतुरिदमिति प्रतीतं, यदाह119 11 "तिव्वकसाओ बहुमोहपरिणओ रागदोससंजुत्तो । बंधइ चरित्तमोहं दुविहंपि चरित्तगुणघाई ।। " द्विविधं-कषायनोकषायमोहनीयभेदात्, यत्पुनर्दर्शनमोहस्य हेतुभूतमिदमिति तन्न प्रतिपद्यामहे, तद्धेतुत्वेनाभणनात्, तथाहि तद्धेतुप्रतिपादिका गाथैवं श्रूयते"अरिंतसिद्धचेइअतवसुअगुरुसाहुसंघपडणीओ । 119 11 ४२५ - बंधति दंसणमोहं अनंतसंसारिओ जेणं ।। " भवतीतीह वाक्यशेषः, सत्यं, किन्तु स्वपक्षाब्रह्मासेवनेन या सङ्घप्रत्यनीकता तया दर्शनमोहं Page #429 -------------------------------------------------------------------------- ________________ ४२६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१७ बध्नतोऽब्रह्मचर्यं दर्शनमोहहेतुतां न व्यभिचरति, भण्यते च स्वपक्षाब्रह्मासेवकस्य मिथ्यात्वबन्धोऽन्यथा कथं दुर्लभबोधिरसावभिहितः, आह च॥१॥ “संजइचउत्थभंगे चेइयदव्वे य पवयणुड्डाहे । रिसिघाए य चउत्थे मूलग्गी बोहिलाभस्स ।।" त्ति, चिरपरिचितं-अनादिकालासेवितं चिरपरिगतं वा पाठः अनुगतं-अनवच्छिन्नं दुरन्तंदुष्टफलं चतुर्थमधर्माद्वारं-आश्रवद्वारमिति । अब्रह्मस्वरूपमुक्तं, अथ तदेकार्थिकद्वारमाह मू. (१८) तस्य य नामानि गोन्नाणि इमाणि होति तीसं, तंजहा-अबंभं १ मेहुणं २ चरंतं २ संसग्गि ४ सेवणाधिकारो ५ संकप्पो ६ बाहणा पदाणं ७ दप्पो ८ मोहो ९ मणसंखेवो १० अनिग्गहो ११ बुग्गहो १२ विधाओ १३ विभंगो १४ विब्भमो १५ अधम्मो १६ असीलया १७ गामधम्मतित्ती १८ रती १९ रागकामभोगमारो २१ वरं २२ रहस्सं २३ गुझं २४ बहुमाणो २५ बंभचेरविग्धो २६ वावत्ति २७ विराहणा ८ पसंगो २९ कामगुणो ३० त्तिविय तस्स एयाणि एमादीणि नामधेन्जाणि होति तीसं। वृ. 'तस्से'त्यादि सुगमं, अब्रह्म-अकुशलानुष्ठानं १ 'मैथुनं मिथुनस्य-युग्मस्य कर्म २ चतुर्थं आश्रवद्वारमिति गम्यते, पाठान्तरेण 'चरंतंति चरत्-विश्वं व्याप्नुवत् ३ संसर्गिःसम्पर्कःततः, स्त्रीपुंससङ्गविशेषरूपत्वात् संसर्गजन्यत्वाद्वाऽस्य संसर्गिरित्युच्यते, आह च॥१॥ “नामापि स्त्रीति संहलादि, विकरोत्येव मानसम् । किं पुनदर्शनं तस्या, विलासोल्लासितभ्रवः? ॥" ४ सेवनानां-चौर्यादिप्रतिसेवनानामधिकारो-नियोगः सेवनाधिकारः, अब्रह्मप्रवृत्तो हि चौर्याद्यनर्थसेवास्वधिकृतो भवति, आह च॥१॥ “सर्वेऽनर्थो विधीयन्ते, नरैरर्थैक लालसैः । अर्थस्तु प्रार्थ्यते प्रायः, प्रेयसीप्रेमकामिभिः ।।" ५ -सङ्कल्पो-विकल्पस्तत्प्रभवत्वादस्य सङ्कल्प इत्युक्तं, उक्तंच॥१॥ “काम ! जानामि ते रूपं, सङ्कल्पात्किल जायसे। न त्वां सङ्कल्पयिष्यामि, ततो मे न भविष्यसी ॥" ति ६ बाधना बाधहेतुत्वात् केषामित्याह-पदानां संयमस्थानांप्रजानांवा–लोकानां, आह च॥१॥ “यच्चेह लोकेऽघपरे नराणामुत्पद्यते दुःखमसह्यवेगम्। विकाशनीलोत्पलचारुनेत्रा, मुत्क्तवा स्त्रिस्तत्र न हेतुरन्यः॥"७ -दो-देहदप्तता तज्जन्यत्वादस्य दर्प इत्युच्यते, आह च॥१॥ “रसा पगामंन निसेवियव्वा, पायंरसा दित्तिकरा हवंति। दित्तं च कामा समभिद्दवन्ति, दुमंजहा साउफलं तुपक्खी॥" अथवा दर्पः-सौभाग्याघभिमान्स्तप्रभवं चेदं, नहि प्रशमा न्याद्वा पुरुषस्यात्र प्रवृत्तिः सम्भवतीति दर्प एवोच्यते, तदुक्तम्॥१॥ “प्रशान्तवाहिचित्तस्य, सम्भवन्त्यखिलाः क्रियाः। मैथुनव्यतिरेकिण्यो, यदि रागंन मैथुनम् ॥" ८ मोहो-मोहनं वेदरूपमोहनीयोदयसम्पाद्यत्वादस्याज्ञानरूपत्वाद्वा मोह इत्युच्यते, आहच Page #430 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-४, ४२७ ॥१॥ "श्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्परिहरन् यत्रास्ति तत्पश्यति । कुन्देन्दीवरपूर्णचन्द्रकलशश्रीमल्लतापल्लवाना रोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥"९ -मनःसंक्षोभः-चित्तचलनं तद्विनेदं च जायते इति तदेवोच्यते, उच्यते च॥१॥ “निक्कडकडक्खकंडप्पहारनिभिन्नजोगसन्नाहा। महरिसिजोहा जुवईण जंति सेवं विगयमोहा॥" [उपशान्तमोहा अपि] १० अविग्नहः-अनिषेधोमनसो विषयेषु प्रवर्त्तमानस्येति गम्यते, एतत्प्रभवत्वाच्चास्यनिग्रह इत्युक्तं ११ “विग्गहो'त्ति विग्रहः-कलहः तद्धेतुत्वादस्य विग्रह इत्युच्यते, उक्तंच॥१२॥ “ये रामरावणादीनां, सङ्ग्रामा ग्रस्तमानवाः । श्रूयन्ते स्त्रीनिमित्तेन, तेषु कामो निबन्धनम् ॥" अथवा 'वुग्गहो'त्तिव्युद्ग्रहो-विपरीतोऽभिनिवेशस्तप्रभवतत्वाच्चास्य तथैवोच्यते, यतः कामिनादिदं स्वरूपम्॥१॥ “दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः। उत्कीर्णवर्णपदपङ्कितरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात् ।।" -विघातो गुणानामिति गम्यते, यदाह॥१॥ “जइ ठाणी' जइ मोणी जइ मुंडी वक्कली तवस्सी वा। ___ पत्थंतो अअबंभं बंभाविन रोयए मझं । ॥२॥ तो पढियं तो गुणियं तो मुणियं तो य चेइओ अप्पा। आवडियपेल्लियामंतिओऽवि जइ न कुणइ अकजं ।" गाथाद्वयं १३ विभङ्गो-विराधना गुणानामेव १४ विभ्रमो-भ्रान्तत्वमनुपादेयेष्वपि विषयेषु परमार्थबुद्धया प्रवर्तनात् विभ्रमाणां वा-मदनविकाराणामाश्रयत्वाद्वभ्रम इति १५ अधर्मः अचारित्ररूपत्वात् १६अशीलता-चारित्रवर्जितत्वम् १७ग्रामधाः -शब्दादयः कामगुणास्तेषां तप्तिः-गवेषणं पालनं वा ग्रामधर्मतप्तिः अब्रह्मपरो हि तां करोतीति अब्रह्मापि तथोच्यते १८ रतिः-रतं निधुवनमित्यर्थः १८ रागो-रागानुभूतिरूपत्वादस्य क्वचिद्रागचिन्तेतिपाठः २० कामभोगैः सहमारो-मदनःमरणंवाकामभोगमारः २१ वैरंवैरहेतुत्वात् २२ रहस्यमेकान्तकृत्यत्वात् २३ हुग्यं गोपनीयत्वात् २४ बहुमानः बहूनां मतत्वात् २५ ब्रह्मचर्यं-मैथुनविरमणं तस्य विघ्नो-व्याघातो यः स तथा २६ व्यापत्तिः-भ्रंशो गुणानामिति गम्यते २७ एवं विराधना २८ प्रसङ्ग:-कामेषुप्रसजनमभिष्वङ्गः २९ कामगुणो-मकरकेतुकार्य ३० इतिः-उपप्रदर्शनेऽपिचेति समुच्चये तस्य-अब्रह्मणः एतानि-उपदर्शितस्वरूपाणि एवमादीनि-एवंप्रकाराणि नामधेयानि त्रिंशत् भवन्ति, काक्वाऽध्येयं, प्रकारान्तरेण पुनरन्यान्यपि भवन्तीति भावः । उक्तं यन्नामेति द्वारं, अथ ये तत् कुर्वन्तीति द्वारमुच्यते Page #431 -------------------------------------------------------------------------- ________________ ४२८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ मू. (१९) तंच पुणनिसेवंति सुरगणा सअच्छरा मोहमोहियमती असुरभुयगगरुलविजुजलणदीवउदहिदिसिपवणथणिया अणवंनिपणवंनियइसिवादियभूयवादियकंदियमहाकंदियकूहंडपयंगदेवा पिसायभूयजक्खरक्खसकिंनरकिंपुरिसमहोरगगंधव्वा ८ तिरियजोइसविमाणवासिमणुयगणा जलयरथलयरखहयरायमोहपडिबद्धचित्ताअवितण्हकामभोगतिसिया तण्हाए बलवईए महईए समभिभूया गढियाय अतिमुच्छियाय अबंभे उस्सण्णा तामसेण भावेण अणुम्मुक्का दसणचरित्तमोहस्स पंजरं पिव करेंति अन्नोऽन्न सेवमाणा, भुजोअसुरसुरतिरियमणुअभोगरतिविहारसंपउत्ताय चक्कवट्टी सुरनरवतिसक्कया सुरवरुव्व देवलोए भरहणगणगरणियमजणवयपुरवरदोणमुहखेडकब्बडमडंबसंवाहपट्टण- सहस्समंडियं थिमियमेयणियं एगच्छत्तं ससागरं भुंजिऊण वसुहं नरसीहा नरवई नरिंदा नरवसभामरुयवसभकप्पाअमहियंरायतेयलच्छीए दिप्पमाणासोमा रायवंसतिलगा रविससिसंखवरचक्कसोत्थियपडागजवमच्छकुम्मरहवरभगभ वणविमाणतुरयतोरणगोपुरमणिरयणनंदियावत्तमुसलणंगलसुरइयवरकप्परुक्खमिगवतिभद्दासणसुरूविथूभवरमउडसरियकुंडलकुंजर-वरवसभदीवमंदिरगरुलद्धयइंदकेउदप्पणअट्ठावयचावबाणनक्खत्तमेहमेहलवीणाजुगछत्तदामदामिणिकमंडलुकमलघंटावरपोतसूइसागरकुमुदागरमगरहारगागरनेउरणगणगरवइरकिन्नर-मयूरवररायहंससारसचकोरचक्कवागमिहुणचामरखेडपव्वीसगविपंचिवरतालियंट-सिरियाभिसेयमेइणिखांकुसविमलकलसभिंगारवद्धमाणगपसत्थउत्तमविभत्तवरपुरिसलक्खणधरा बत्तीसंवररायसहस्साणुजायमग्गा -चउसट्ठिसहस्सपवरजुनवतीण नयणकता रत्ताभा पउमपम्हकोरंटगदामचंपकसुतयवरकणकनिहसवन्ना सुजायसव्वंगसुंदरंगा महग्घवरपट्टणुग्गयविचित्तरागएणिपेणिनिम्मियदुगुल्लवरचीणपट्टकोसेजसोणीसुत्तकविभूसियंगावरसुरभिगंधवरचुण्णवासवरकुसुमभरियसिरया कप्पियछेयायरियसुकयरइतमालकडगंगयतुडियपवरभूसणपिणद्धदेहा एकावलिकंठसुरइयवच्छा पालंबपलंबमाणसुकयपडउत्तरिजमुद्दियापिंगलंगुलिया उज्जलनेवत्थरइयचेल्लगविरायमाणा तेएण दिवाकरोव्व दित्ता सारयनवत्थणियमहुरगंभीरनिद्धघोसा उप्पेन्नसमत्तरयणचक्करयणप्पहाणा नवनिहिवइणो समिद्धकोसा ____चाउपरंता चाउराहिं सेणाहिं समणुजातिजमाणमग्गा तुरगवती गयवती रहवती नरवती विपुलकुलवीसुयजसा सारयससिसकलसोमवयणा सूरा तेलोक्कनिग्गयपभावलद्धसद्दा समत्तभरहाहिवा नरिंदा ससेलवनकाननं च हिमवंतसागरंतं धीरा भूत्तुण भरहवासं जियसत्तू पवररायसीहा पुव्वकडतवप्पभावानिविट्ठसंचियसुहाअणेगवाससयमायुवंतो भजाहि यजणवय प्पहाणाहिं लालियंता अतुलसद्दफरिसरसरूवगंधेयअणुभवेत्तातेवि उवणमंतिमरणधम्मं अवित्तता कामाणं। वृ. तच्च पुनः-अब्रह्म निषेवन्ते सुरगणा-वैमानिकदेवसमूहाः साप्सरसः-सदेवीकाः देव्योऽपि सेवन्त इत्यर्थः, मोहेन मोहिता मतिर्येषां ते तथा, असुरा-असुरकुमाराः 'श्रुयग'त्ति नागकुमाराः गरुडाः-गरुडध्वजाः सुपर्णकुमाराः 'विज्जु'त्तिविद्युत्कुमाराः 'जलण'त्तिअह्रिकुमाराः 'दीव'त्ति द्वीपकुमाराः ‘उदहित्ति उदधिकुमाराः १दिसि त्ति दिक्कुमाराः' 'पवण'त्ति वायुकुमाराः 'थणियत्ति स्तनितकुमाराः एते दश भवनपतिभेदाः एतेषां द्वन्द्वः, अणपनिकाः पणपन्निकाः Page #432 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-४, ४२९ ऋषिवादिकाः भूतवादिकाः क्रन्दिता महाक्रन्दिताः कूष्माण्डाः पतङ्गा इत्यष्टौ व्यन्तरनिकायानामुपरिवर्त्तिनो व्यन्तरजातिविशेषा एव एषामपि द्वन्द्वस्ते तच ते देवाश्चेति कर्मधारयः तथा पिशाचादयोऽष्टौ व्यन्तरभेदाः प्रतीताः, तिरियजोतिसविमाणवासि'त्ति तिरश्चितिर्यग्लोके यानि ज्योतिष्कविमानानि तेषु निवसन्तियेते तथा ज्योतिष्का इत्यर्थः मनुजा-मानवा एतेषां द्वन्द्वः ततस्तेषां ये गणाः-समूहास्ते तथा, जलचरादयः मोहप्रतिबद्धचित्ता इति प्रतीतं, अवितृष्णाः-प्राप्तेषु कामेषु अविगततृष्णा इत्यर्थः, कामभोगतृषिता-अप्राप्तकामभोगेच्छवः, एतदेव प्रपञ्चयन्नाह-तृष्णया-भोगाभिलाषेण बलवत्या-तीव्रया महत्या-महाविषयया समभिभूताः-परिभूताः ग्रथिताश्च-विषयैः सह सन्दर्भिताः अतिमूर्छिताश्च-विषयदोषदर्शनं प्रत्यतिमूढतामुपगताः अब्रह्मणि अवसन्नाः-पङ्क इव निमग्ना तामसेन भावेन अज्ञानपरिणामेनानुनममुक्ता-अविमुक्ताः __ -तथा दर्शनचारित्रमोहस्य-द्विरूपमोहनीयकर्मणः बन्धनमिति गम्यते पञ्चरमिवआत्मशकुनेर्बन्धनस्थानमिव कुर्वन्ति-विदधति सुरादय इति प्रकृतं, कथं ? - ‘अन्योऽन्यस्य' परस्परस्यासेवनया-अब्रह्माश्रितभोगेन, क्वचित्पाठः ‘अन्नोऽन्नं सेवमाण'त्ति कण्ठ्यश्च, पूर्वोक्तप्रपञ्चार्थमेवाह-भूयः-पुनरदीपं विशेषेणाभिधीयते-असुरसुरतिर्यङ्गानुष्येभ्यो ये भोगाःशब्दादयस्तेषुयारतिः-आसक्तिस्तत्प्रधाना ये विहाराः-विचित्रक्रीडाः तैः सम्प्रयुक्ता ये ते तथा, -ते च के ते इत्याह-चक्रवर्तिनःराजातिशयाः ससागरां भुक्त्वा वशुधां मण्डलिकत्वं च भुक्त्वा भरतवर्ष चक्रवर्तित्वेऽतुलशब्दादींश्चानुभूयोपमन्ति मरणधर्म अवितृप्ताः कामानामिति सम्बन्धः किंविधास्ते इत्याह-सुरनरपतिभिः सुरेश्वरनरेश्वरैः सत्कृताः-पूजिताः येते तथा, के इवानुभूयेत्याह-सुरवरा इव-देवप्रवरा इव, कत्र ?-देवलोके-स्वर्गे, तथा भरतस्य-भारतवर्षस्य सम्बन्धिनां नगानां-पर्वतानां नगराणां-करविरहितस्थानानां निगमानां-वणिग्जनप्रधानस्थानानां जनपदानां--देशानां पुरवराणां-राजधानीरूपाणां द्रोणमुखानां-जलस्थलपथयुक्तानां खेटानां-धूलीप्राकाराणां कर्बटानां-कुनगराणां मडम्बानां-दूरस्थितसन्निवेशान्तराणां संवाहानां-रक्षार्थं धान्यादिसंवहनोचितदुर्गविशेषरूपाणां पत्तनानां च-जलपथस्थलपथयोरेकतरयुक्तानां सहैमण्डिता या सा तथा तां, स्तिमितमेदिनीकां-निर्भयत्वेन स्थिरविश्वम्भराश्रितजनांएकमेवछत्रंयत्रएकराजत्वात्सा एकछत्रातांससागरांतांभुक्त्वा-पालयित्वा वसुधां-पृथ्वीं भरतार्धादिरूपांमाण्डलिकत्वे, एतच्च पदद्वयमुत्तरत्र ‘हिमवन्त सागरंतं धीरो भोत्तूणं भरहवास'मिति समस्तभरतक्षेत्रभोक्तृत्वापेक्षया भणनादवसीयते, नरसिंहाः शूरत्वात् नरपतयः तत्सावमित्वात् नरेन्द्राः तेषां मध्ये ईश्वरत्वात् नरवृषभा गुणैः प्रदानत्वात्मरुद्वषभकल्पाः-देवनाथभूताः मरुजवृषभकल्पावा-मरुदेशोत्पन्नगवयभूता अङ्गीकृतकार्यभारनिर्वाहकत्वात् अभ्यधिकं अत्यर्थं राजतेजोलक्या दीप्यमानाः सौम्या-अदारुणा नीरुजा वा राजवंशतिलकाः-तन्मण्डनभूताः, तथा रविशश्यादीनि वरपुरुशलक्षणानि येधारयन्ति ते तथा, तत्र रविः शशी शङ्खो वरचक्रं स्वस्तिकं पताका यवो मत्स्यश्च प्रतीताः कूर्मकः-कच्छपः रथवरः-प्रतीतः भगो-योनिः भवनं-- Page #433 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ भवनपतिदेवावासो विमानं - वैमानिकनिवासः तुरहगस्तोरणं गोपुरं च प्रसिद्धानि मणिःचन्द्रकान्तादि रत्नं-कर्केतनादि नन्द्यावर्त्तो - नवकोणः स्वस्तिकविशेषः मुशवलं लाङ्गलं च प्रसिद्धे सुरचितः - सुष्ठुकृतः सुरतिदो वा - सुखकरो यो वरः कल्पवृक्षः - कल्पद्रुमः स तथा मृगपतिः - सिंहो भद्रासनं - सिंहासनं सुरूची रूढिगम्या आभरणविशेष इति केचित् स्तूपः - प्रतीतः वरमुकुटंप्रवरशेखरः ‘'सरिय'त्ति मुक्तावली कुण्डलं- कर्णाभरणं कुञ्जरो वरवृषभश्च प्रतीतौ द्वीपो - जलभृतो भूदेशो मन्दरो - मेरुः मन्दिरं वा गृहं गरुडः - सुपर्णः ध्वजः - केतुः इन्द्रकेतुः इन्द्रयष्टिः दर्पणआदर्सः अष्टापदं- द्यूतफलकं कैलाशः पर्वतविशेषो वा चापंच-धनुः बाणी - मार्गणः नश्रत्रं मेघश्च प्रतीतौ मेखला - काञ्ची वीणा - प्रतीता युगं - यूपः छत्रं - प्रतीतं दाम - माला दामिनी - लोकरूढिगम्या - - कमण्डलुः- कुण्डिका कमलं घण्टा च प्रतीते वरपोतो- बोधित्थः शूची - प्रतीता सागरःसमुद्रः कुमुदाकरः- कुमुदखण्डः मकरो - जलचरविशेषः हारः- प्रतीतः 'गागर' त्ति स्त्रीपरिधानविशेषः नूपुरं - पादाभरणं नगः-पर्वतो नगरंप्रतीतं वैरं वज्रं किन्नरो-वाद्यविशेषो देवविशेषो वा मयूरवरराजहंससारसचकोरचक्रवाकमिथुनानि प्रसिद्धानि चामरं प्रकीर्णकं खेटकं - फवलकं पव्वीसकं विपञ्ची वाद्यविशेषौ वरतालवृन्तं - व्यञ्जनविशेषः श्रीकीभिषेको - लक्ष्म्यभिषेचनं मेदिनी - पृथ्वी खङ्गः - असि अङ्कुशश्च - सृणिर्विमलकलशो भृङ्गराश्च भाजनविशेषः वर्द्धमानकं शरावं पुरुषारूढः पुरुषो वा एतेषां द्वन्द्वः तत एतानि प्रशस्तानि - माङ्गल्यानि उत्तमानि - प्रधानानि विभक्तानि च-विविक्तानि यानि वरपुरुषाणां लक्षणानि तानि धारयन्ति ये ते तथा, तथा द्वात्रिंशता राजवराणां सहस्रैरनुयातः - अनुगतो मार्गो येषां ते तथा, चतुःषष्टिः सहस्राणि यासां तास्तथा ताश्च ताः प्रवरयुवतयश्च -तरुण्य इति समासः तासां नयनकान्ताः - लोचनाभिरामाः परिणयनभर्त्तारो वा रक्ता-लोहिता आभा - प्रभा येषां ते रक्ताभाः 'पउमपम्ह' त्ति पद्मगर्भाः कोरण्टकदाम–कोरण्टकाभिधानपुष्पम्नक् चम्पकः - कुसुमविशेषः सुतप्तवरकनकस्य यो निकषोरेखा स तथा तत एतेषामिव वर्णो येषां ते तथा, सुजातानि - सुनिष्पन्नानि सर्वाण्यङ्गानि - अवयवा यत्र तदेवंविधं सुन्दरमङ्गं-शरीरं येषां ते तथा महार्धाणि-महामूल्यानि वरपत्तनोङ्गतानि - प्रवरक्षेत्रविशेषोत्पन्नानि विचित्ररागाणिविविधरागरञ्जितानि एणी - हरिणी प्रेणीच - तद्विशेष एव तच्चर्म्मनिर्म्मितानि यानि वस्त्राणि तानि एणीप्रेणीनिर्मितानि उच्यन्ते, श्रूयन्ते च निषीथे 'कालमृगाणि नीलमृगाणि चे 'त्यादिभिर्वचनैर्मृगचर्मवस्त्राणीति, तथा दुकूलानीति दुकूलो - वृक्षविशेषस्तस्य वल्कं गृहीत्वा उदूखले जलेन सह कुट्टयित्वा बुसीकृत्य सूत्रीकृत्य च वूयन्ते यानि तानि दुकूलानि वरचीनानीति - दुकूलवृक्षवल्कस्यैव यानि अभ्यन्तरहीरैर्निष्पाद्यन्ते सूक्ष्मतराणि च भवति तानि चीनदेशोत्पन्नानि वा चीनान्युच्यन्ते, पट्टसूत्रमयानि - पट्टानि कौशेयकानि - कौशेयककारोद्भवानि वस्त्राणि श्रोणीसूत्रकं - कटीसूत्रकं एभिर्विभूषितान्यङ्गानि येषां ते तथा, वाचनान्तरे निर्मितस्थाने क्षोमिक इति पठ्यते, तत्र क्षौमिकाणि-कार्पासिकानि वृक्षेभ्यो निर्गतानीत्यन्ये अतसीमयानीत्यपरे, ४३० तथा वरसुरभिगन्धाः- प्रधानमनोज्ञपुटपाकलक्षणा गन्धाः तथा वरचूर्णरूपा वासास्ताडिता इत्यर्थः वरकुसुमानि च प्रतीतानि तेषां भरितानि - भृतानि शिरांसि - मस्तकानि येषां ते तथा, कल्पितानि - ईप्सितानि छेकाचार्येण - निपुणशिल्पिना सुकृतानि - सुष्ठु विहितानि रतिदानि Page #434 -------------------------------------------------------------------------- ________________ द्वार-१, अध्ययनं-४, ४३१ सुखकारीणि माला-आभरणविशेषः कटकानि-कङ्कणानि पाठान्तरेण कुण्डलानि-प्रतीतानि अङ्गदानि-बाह्वाभरणविशेषाः तुटिका-बाहुरक्षिकाः प्रवरभूषणानिच-मुकुटादीनिमालादीन्येव वा प्रवरभूषणानि पिनद्धानि-बद्धानि देहे येषां ते तथा, एकावली-विचित्रमणिका एकसरिका कण्ठे-गले सुरचिता वक्षसि-हृदये येषांतेतथा, प्रलम्बो-१दीर्घः प्रलम्बमानो-लम्बमानः सुकृतः-सुरचितः पटशाटकः-उत्तरीयं उपरिकायवस्त्रं यैस्ते तथा मुद्रिकाभिः-अङ्गुलीयकैः पिङ्गलाः-पिङ्गः अङ्गुल्यो येषां ते तथा, ततः कर्मधारयः, उज्ज्वलं नेथ्यं-वेषो रचितं रतिदं वा 'चिल्लगं'ति लीनं दीप्यमानं वा विराजमान-शोभमानं येषां तेन वा विराजमाना ये ते तथा, तेजसा दिवाकर इव दीप्ता इति प्रतीतं, शारदं-शरत्कालीनं यत् नवं-उत्पद्यमानावस्थं न तु विरामावस्थं स्तनितं-मेघगर्जितं तद्वन्मधुरो गम्भीरः स्निग्धश्च घोषो येषां ते तथा, वाचनान्तरे ‘सागरनवे'त्यादि दृश्यते, उत्पन्नसमस्तरन्ताश्चतेचक्ररत्नाप्रधानाश्चेति विग्रहः, रत्नानि च तेषां चतुर्दश, तद्यथा॥१॥ “सेनावइ १ गाहावइ २ पुरोहिय ३ तुरग ४ वड्डइ ५ गय ६ इत्थी ७। चक्कं ८ छत्तं ९ चम्मं १० मणि ११ कागणि १२ खग्ग १३ दंडो य १४ ॥" -नवनिधिपतयः, निधयश्चैवम्,-- ॥१॥ "नेसप्पं १ पंडु २ पिंगलय ३ सव्वरयणे ४ तहा महापउमे ५। __काले य ६ महाकाले ७ माणवग महानिही ८ संखे ९ ।।" समृद्धकोशा इति प्रतीतं, चत्वारोऽन्ता-भूविभागाः पूर्वसमुद्रादिरूपा येषां ते तथा ते एव चातुरन्ताः, तथा चतुर्भिरंशैः-हस्त्यश्वरथपदातिलक्षणैरुपेताश्चातुर्यस्ताभिः सेनाभिः समनुयायमानमार्गाः-समनुगम्यमानपथाः, एतदेवदर्शयति-तुरगपतय इत्यादि, विपुलकुलाश्च ते विश्रुतयशसश्च-प्रतीतख्यातय इति विग्रहः, शारदशशी यः सकलः-पूर्णस्तद्वत्सौम्यं वदनं येषां तेतथा, शूराः-शौनण्डरौलोक्यनिर्गतप्रभावाश्च तेलब्धशब्दाश्च-प्राप्तख्यतय इति विग्रहः, समस्तभरताधिपा नरेन्द्रा इति प्रतीतं, सह शैलैः-पर्वतैः वनैः-नगरविप्रकृष्टैः काननैश्च-- नगरासनैर्यत्तत्तथा हिमवत्सागरान्तं धीरा भुक्त्वा भरतवर्ष जितशत्रवः प्रवरराजसिंहाः पूर्वकृततपःप्रभावा इतिप्रतीतं, निर्विष्टं-परिभुक्तं सञ्चितं-पोषितं सुखं यैस्ते तथा, अनेकवरर्षशतायुष्मन्तः भार्याभिश्चजनपदप्रधानाभिलाल्यमानाः-विलास्यमानाः अतुला-निरुपमायेशब्दास्पर्शसरूपगन्धास्ते तथा तांश्चानुभूय, तेऽपि आसतामपरे, उपनमन्ति-प्राप्नुवन्ति मरणधर्ममृत्युलक्षणं जीवपर्यायं अवितृप्ताः-अतृप्ताः कामानां-अब्रह्माङ्गानाम्। मू. (१९-वर्तते) भुज्जो भुजो बलदेववासुदेवा य पवरपुरिसा महाबलपरक्कमा महाधणुवियट्टका महासत्तसागरा दुद्धरा धणुद्धरा नरवसभा रामकेसवा भायरो सपरिसा वसुदेवसमुद्दविजय- मादियदसाराणं पज्जुनपतिवसंबअनिरुद्धनिसहउम्मुयसारणगयसुमुहदुम्मुहादीण जायवाणं अद्धट्ठाणविकुमारकोडीणं हिययदयिया देवीए रोहिणीए देवीए देवकीएयआनंदहिययभावनंदनकरा सोलसरायवरसहस्साणुजातमग्गा सोलसदेवीसहस्सवरणयणहिययदइया नानामणिकणगरयणमोत्तियपवालधणधन्नसंचयरिद्धिसमिद्धकोसा हयगयरहसहस्ससामीगामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसहस्सथिमियणिब्बुयपमुदितज Page #435 -------------------------------------------------------------------------- ________________ ४३२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ नविहिहसासनिफज्जमाणमेइणिसरसरियतलागसेलकाननआरामुजजाणमणाभिरामपरिमंडियस्सदाहिणड्डवेयष्टगिरिविभत्तस्स लवणजलहिपरिगयस्स छब्बिहकालगुणकामजुत्तस्स अद्धभरहस्ससामिका धीरकित्तिपुरिसाओहबला अइबला अनिहया अपराजियसत्तुमद्दणरिपुसहस्समाणमहणासाणुकोसा अमच्छरी अचवला अचंडा मितमंजुलपलावा हसियगंभीरमहरभणिया अब्भुवगयवच्छला सरण्णालक्खणवंजणगुणोववेया माणुम्माणपमाणपडिपुनसुजायसव्वंगसुंदरंगा ससिसोमागार-कंतपियदसणा अमरिसणा पयंडडंडप्पयारगंभीरदरिसणिज्जा तालद्धउव्विद्धगरुलकेऊ बलवगगजंतदरितदप्पितमुट्ठियचाणूरमूरगा रिट्ठवसभघातिणो केसरिमुहविष्फाडगा दरितना-गदप्पमहणाजमलज्जुणभंजगामहासउणिपूतणारिवूकंसमउडमोडगाजरासिंघमाणमहणा तेहि य अविरलसमसहियचंडमंडलसमप्पभेहिं सूरमिरीयकवयं विणिम्मुयंतेहिं सपतिदंडेहिं आयवत्तेहिं धरिजंतेहिं विरायंता ताहि य पवरगिरिकुहरविहरणसमुट्ठियाहिं निरुवहयचमरपच्छिमसरीरसंजाताहिं अमइलसियकमलविमुकुलुञ्जलितरयतगिरिसिहरविमलससिकिरणसरिसकलहोयनम्मलाहिं पवणाहयचवलचलियसललियपणचियवीइपसरियखीरोदगपवरसागरुप्पूरचंचलाहिं माणससरपसरपरिचियावासविसदवेसाहिं कणगरिरिसिहरसंसिताहिं उवाउप्पातचवलजयिणसिग्धवेगाहिं हंसवधूयाहिं चेव कलियानाणामणिकणगमहरिहतवणिज्जुञ्जलविचित्तडंडाहिं सललियाहिं नरवतिसिरिसमुदयप्पगासणकरीहिं वरपट्टणुग्गयाहिं समिद्धरायकुलसेवियाहिं कालागुरुपवरकुंदुरुक्कतुरुक्कधूववसवासविसदगंधुझ्याभिरामाहिं चिल्लिकाहिं उभयोपासंपि चामराहिं उक्खिप्पमाणाहिं सुहसीतलवातवीतियंगा अजिता अजितरहा हलमुसलकणगपाणी संखचक्कगयसत्तिणदगधरा पवरुज्जलसुकतविमलकोथूभतिरीडधारी कुंडलउज्जोवियाणणा पुंडरीयणयणा एगावलीकंठरतियवच्छा सिरिवच्छसुलछणा वरजसासव्वोउयसुरभिकुसुमसुरइयपलंबसोहंतवियसंतचित्तवणमालरतियवच्छा अट्ठसयविभतलक्खणपसत्थसुंदरविरायंगमंगा मत्तगयवरिंदललियविक्कमविलसियगती कडिसुत्तगनीलपीतकोसिज्जवाससा परवदित्ततेया सारयनवथणियमहुरगंभीरनिद्धघोसा नरसीहासीहविक्कमगईअत्यमियपवररायसीहा सोमा बारवइपुन्नचंदा पुव्वकयतवप्पभावा निविट्ठसंचियसुहा अनेगवाससयमातुवंतो भजाहि य जणवयप्पहाणाहिं लालियंता अतुलसद्दफरिसरसरूवगंधे अनभवेत्ता तेवि उवणमंति मरणधम्म अवित्तता कामाणं ।। वृ. भूय इति निपातस्तथाऽर्थः बलदेववासुदेवाश्च उपनमन्ति मरणधर्म अवितृप्ताः कामानामिति सम्बन्धः, किम्भूतास्ते?-प्रवरपुरुषा इति प्रतीतं, कथमेवं ते?, यतो 'महाबलपराक्रमाः' तत्रबलंशारीरःप्राणः पराक्रमस्तु-साधिताभिमतफलः पुरुषकारः, अतएवमहाधनुर्विकर्षका इति प्रतीतं, महासत्त्वस्य-सत्साहसस्य सागराइव सागरायेते तथा दुर्द्धराः-प्रतिस्पर्द्धिनामनिवार्याः धनुर्धराः-प्रधानधानुष्किका नरवृषभाःनराणांप्रधानाः रामकेसव'त्तिइह येष्विति शेषो दृश्यः ततश्च येषु बलदेववासुदेवेषु मध्येऽस्यामवपिण्यां नवमस्थानवर्त्तिनो बहुजनप्रतीतागुंतभूतजनचरितौ 'अत्थमिया इत्यनेन तेवि उवणमन्तिमरणधम्म'मित्यनेन च वक्ष्यमाणपदेन योगः कार्यः, प्रथमाद्विवचनान्तता च सर्वपदानां व्याख्येया 'बारवइपुण्णचंदा' इति पदं यावत्, Page #436 -------------------------------------------------------------------------- ________________ ४३३ द्वारं-१, अध्ययनं-४, अथवा बलदेवादीनेव नामान्तरेणाह- 'रामकेसव'त्ति नामान्तरेण रामकेशवाः, अथ कीशास्ते इत्याह-भ्रातरौद्वन्द्वापेक्षयासपरिषदः-सपरिवाराः तथा वसुदेवसमुद्रविजयौआदीयेषांतेवसुदेवसमुद्रविजयादिकास्तेचतेदशाश्चेिति समासस्तेषां हृदयदयिता इति योगः, एषां च समुद्रविजय आद्यो वसुदेवश्च दशमः, आह च ॥१॥ “समुद्रविजयोऽक्षोभ्यः, स्तिमितः सागरस्तथा। हिमवानचलश्चैव, धरणः पूरणस्तथा ॥' अभिचन्द्रश्च नवमो, वसुदेवश्च वीर्यवान् ॥" इति, तथा प्रद्युम्नप्रतिवशम्बानिरुद्धनिषघौल्मुककसारणगजसुमुखदुर्मुखादीनां यदोरपत्यानां अध्युष्टानामपि-अर्द्धाधिकतिसृणामपि कुमारकोटीनां हृदयदयिता-वल्लभाः, इदं चान्तिमबलदेवाद्याश्रितमपि विशेषणं समुदायविशेषणतया अवसेयं, तथा 'राजताः सौवर्णाश्च कुलपर्वता भवन्ती'त्यत्र सौवर्णा इति मेरुविशेषणमपि पर्वतानां, एवमुत्तरत्रापीति, तथा देव्या रोहिण्या-राममातुर्देव्या देवक्याश्च-कृष्णमातुःआनन्दलक्षणो यो हृदयभावस्तस्य नन्दनकरावृद्धिकरा ये ते तथा, षोडशराजवरसहानुयातमार्गाः, षोडशानां देवीसहस्राणां वरनयनानां हदयदयिता-वल्लभा येते तथा, इदंचविशेषणं वासुदेवापेक्षमेव, तथा नानामणिकनकरत्नमौक्तिप्रवालधनधान्यानां ये सञ्चयास्तल्लक्षणा या ऋद्धिः-लक्ष्मीस्तया समृद्धो-वृद्धिमुपगतः कोशःभाण्डागारंयेषांतेतथा, तत्रमणयः-चन्द्रकान्ताद्याः रत्नानि कर्केतानादीनिप्रवालानि-विद्रुमाणि धनं-गणिमादि चतुर्विधमिति, तथा हयगजरथसहस्वामिन इति प्रतीतं, ग्रामाकरनगरखेटकर्बटमडम्बद्रोणमुखपत्तनाश्रमसंवाहानां व्याख्यातरूपाणांसहस्राणि यत्र भरताद्धे स्तिमितनिवृत्तप्रमुदितजनाः-स्थिरस्वस्थप्रमोदवल्लोका विविधशस्यैः-नानाविधधान्यैर्निष्पद्यमाना-जायमाना मेदिनीच-भूमिर्यत्रसरोभिः-जलाशयविशेषैः सरिद्भिश्च-नदीभिः तडागैः-प्रतीतैः शैलैः-गिरिभिः काननैः-सामान्यवृक्षोपेतनगरासन्नवनविशेषैः आरामैःदम्पतिरतिस्थान लतागृहोपेतवनविशेषैः उद्यानैश्चपुष्पादिमवृक्षसङ्कुलबहुजनभोग्यवनविशेषैः मनोऽभिरामैः परिमण्डितंच यद्मरतार्द्ध तत्तथा तस्य, तथा दक्षिणार्द्धच तद्विजयागिरिविभक्तं चेति विग्रहस्तस्य, तथा लवणजलेन-लवणसमुद्रेण परिगतं-वेष्टितं देशतो यत्तत्तथा तस्य, तथा षड़िवघस्य कालस्य-ऋतुषटकपस्य ये गुणाः-कार्याणि तैः क्रमेण-परिपाट्या युक्तं-सङ्गतं यत्तत्तथा तस्य, कस्येत्याह-अर्द्धभरतस्य भरतार्द्धस्य, किं? -स्वामिका-नाथाः,तथा धीराणां सतां या कीर्तिस्तप्रधाना : पुरुषा धीरकीर्तिपुरुषाः ओधेन-प्रवलाहेणाविच्छिन्नं बलं-प्राणो येषांतेतथा, पुरुषान्तरबलान्यतिक्रान्ताअतिबलाः, ननिहताअनिहताअपराजितान्-अपरिभूतान् शत्रूनुमर्दयन्तियेतेतथा, अतएव रिपुसहमानमथनाइतिव्यक्तं, सानुक्रोशाः-सदयाअमत्सरिणः-.. परगुणग्राहिणः अचपलाः-कायिकादिचापल्यरहिताःअचण्डाः-कारणविकलकोपविकलाःमितः -परिमितो मझुलो-मधुरः प्रलापो-जल्पो येषां ते तथा, हसितं गम्भीरमनट्टहासं मधुरं च भणितं येषां ते तथा, पाठान्तरेण मधुरपरिपूर्णसत्यवचनाः, अभ्युपगतवत्सला इति प्रतीतं, ‘सरण्ण'त्ति शरणदायकत्वात् शरण्याः, तथा लक्षण-पुरुषलक्षणशास्त्राभिहितं यथा ॥१॥ “अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । 7 28] Page #437 -------------------------------------------------------------------------- ________________ ४३४ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ गतौ यानं स्वरे चाज्ञा, सर्वं सत्त्वे प्रतिष्ठितम॥" इत्यादि, मानोन्मानादिकं-वक्ष्यमाणं व्यञ्जनं-तिलकमषादि तयोर्यो गुणः-प्रशस्तत्वं तेनोपेता येते तथा, लक्षणव्यञ्जनस्वरूपमिदं॥१॥ “मानुम्मानपमाणादि लक्खणं वंजणं तुमसमाई। सहजं च लक्खणं वंजणं तु पच्छा समुप्पण्णं ॥" तथा मानोन्मानप्रमाणैः प्रतिपूर्णानमि सुजातानि सर्वाण्यङ्गानि-अवयवा यत्र तदेवंविधं सुन्दरमङ्ग-शरीरं येषां ते तथा, तत्र मानं-जलद्रोणप्रमाणता, सा चैवं-जलभृतकुण्डे प्रभातव्ये पुरुषे उपवेशिते यज्जलं ततो निर्गच्छतितद्यदिद्रोणप्रमाणंभवति तदा सपुरुषोमनोपपन्न इत्युच्यते, उन्मानंतु तुलारोपितस्यार्द्धभारप्रमाणता, प्रमाणपुनरात्माङ्गुलेनाष्टोत्तरशताङ्गुलोच्छ्रयता, उक्तंच॥१॥ “जलदोण १ अद्धभार २ समुहाइं समूसिओ व जो नव उ। माणुम्माणमाणं तिविहं खलु लक्खणं एयं ।।" त्ति, मुखस्यद्वादशाङ्गलायमत्वात नवभिखैरष्टोत्तरमङ्गलशतं भवतीति,शशिवत्सौम्य आकारः कान्तं-कमनीयं प्रियं-प्रेमावहंदर्शनं येषांतेतथा 'अमरिसण'त्ति अमर्षणा अपराधा-सहिष्णवः अमसृणा वा-कार्येष्वनलसाः प्रचण्डःप्रकाण्डोवा दुःसाध्यसाधकत्वाद् द्दण्डप्रचारः-सैन्यविचरणं दण्डप्रकारो वा-आज्ञाविशेषो येषां ते तथा गम्भीराःअलक्ष्यमाणान्तर्वृत्तित्वेन दृश्यन्ते ये ते गम्भीरदर्शनीयाः, ततः कर्मधारयः, तालो-वृक्षविशेषोध्वजः-केतुर्येषांतेतता उद्विद्धः--उच्छ्रितः गरुडः केतुर्येषांतेतथाततो द्वन्द्वस्तस्तेक्रमेण रामकेशवाः ‘बलवग'त्ति बलवन्तं गर्जन्तं-कोऽस्माकं प्रतिमलल्ल? इत्येवंशब्दायमानं दप्तानामपि मध्ये दर्पितं-सातदर्प मौष्टिकं-मौष्टिकाभिधानं मल्लं चाणूरं-जाणूराभिधानं मल्लमेव कंसराजसम्बन्धिनं मूरयन्ति-चूर्णयन्ति ये ते तथा, तत्र किल मल्लयुद्धे कृष्णवधार्थं कंसेनारब्धे बलदेवेन मुशष्टिकमल्लो वासुदेवेन चाणूरमल्लो मारित इति, एवमन्यान्यपीतः कानिचिद्विशेषणानि अन्तिमौ बलदेववासुदेववाश्रित्याधीतानि, रिष्ठवृषभघातिनः-कंसराजसत्करिष्ठाभिधानदप्तदुष्टमहावृषभमारकाः केसरिमुखविस्फाटकाः इदंचविशेषणं प्रथमवासुदेवमाश्रित्याधीतं, सहि किल त्रिपृष्ठाभिधानजनपदोपद्रवकारिणं विषमगिरिगुहावासिनं महाकेसरिणं उत्तराधरोष्ठग्रहणेन विदारयामासेति, इदं च विशेषणं द्वितीयव्याख्यायामेव घटते, प्रथमव्याखयानपक्षे पुनरेवं पाठः, केसिमुहविष्फडग'त्ति तत्र केश्यभिधानः कंसकसत्को दुष्टोऽश्वस्तन्मुखं च कृष्णः कूपरप्रक्षेपेण विदारितवानिति, प्तनागदप्मथना इदं च कृष्णामाश्रित्याधीतं, स हि किल यमुनाह्नदवासिनं घोरविषं महानागं पद्मग्रहणार्थं ह्रदेऽवतीर्यं निर्मथितवान्, यमलार्जुनभञ्जका इदमपि तमेवाश्रित्याधीतं, स हि पित-वैरिणौ विद्याधरौ रथारूढस्य गच्छतो मारणार्थं पथि विकुर्वितयमलार्जुनवृक्षरूपौ सरथस्य मध्येन गच्छतचूर्णनप्रवृत्तौ हतवान्, महाशकुनिपूतनारिपवः इदमपि तथैव कृष्णपित-वैरिण्योर्महाशकुनिपूतनाभिधानयोर्विद्याधरयोषितोः विकुर्वितगन्त्रीरूपयोः गन्त्रीसमारोपितबालावस्थकृष्णयोः कृषणपक्षपातिदेवतया विनिपातितत्वात्, कंसमुकुटमोटका इदमपि तथैव, यतः कृष्णेन मल्लयुद्धे विनिपातितचाणूरमल्लेन Page #438 -------------------------------------------------------------------------- ________________ ४३५ द्वारं-१, अध्ययनं-४, कंसाभिधानो मथुराराजोऽमर्षादुद्गीर्णखड्गो युयुत्सुर्मुकुटदेशे गृहीत्वा सिंहासनात् भुवि समाकृष्य विनिपातितः, तथा जरासन्धमानमथनाःइदमपि तथैव, यतः कृष्णो राजगृहनगरनायकं जरासग्धाभिधानं नवमप्रतिवासुदेवं कंसामारणप्रकुपितंमहासङ्ग्रामप्रवृत्तं विनिपातितवान्, तथा तेहि यत्ति तैश्चातिशयवद्भिरातपत्रैर्विराजमानाइतिसम्बन्धः, अविरलानिधनशलाकावत्तवेन समानि तुल्यशलाकतया सहितानि-संहितानि अनिम्नानि उन्नतशलाकायोगात् चन्द्रमण्डलसमप्रभाणि च शशधरबिम्बवत् प्रभान्ति-वृत्ततया शोभन्ते यानि तानि तथा तैः, सूरमरीचयः-आदित्यकिरणाः त इव ये मरीचयः ते आदित्यमरीचयः तेषां कवचमिव कवचं-परिकरः परितो भावात् तं विनिर्मुञ्चद्भिः विकिरद्भिः, पाठान्तरे शुचिभिर्मरीचिकवचं विनिर्मुञ्चद्मिः, वाचनान्तरे पुनवरातपत्रवर्णक एवं दृश्यते–'अब्भपडलपिंगलुजलेहिं' अभ्रपटलानीवाभ्रपटलानि बृहच्छायाहेतुत्वात् पिङ्गलानिच-कपिशानि सौवर्णशलाकामयत्वादुज्ज्वलानि च-निर्मलानि यानि तानि तथा तैः ‘अविरलसमसहियचंदमंडलसमप्पहेहिं मंगलसयभत्तिच्छेयचित्तियखिंखिणिमणिहेमजालविरइयपरिगयपेरंतकणयघंटियपयलियखिणिखिणितसुमहुरसुइसुहसद्दालसोहिएहि' मङ्गलाभिः-मङ्गल्याभिःशतभक्तिभिः-शतसङ्खयविच्छत्तिभिः छेकेन निपुणशिल्पिना चित्रितानियानि तानितथा किङ्किणीभिः क्षुद्रघण्टिकाभिः मणिहेमजालेन च-रत्नकनकजालकेन विरचितेन विशिष्टरतिदेन वा परिगतानि-समन्ताद्वेष्टितानि यानि तानि तथा पर्यन्तेषु-प्रान्तेषु कनकघण्टिकाभिः प्रचलिताभिः-कम्पमानाभिः खिणिखिणायमानाभिः सुमधुरः श्रुतिसुखश्चयः शब्दस्तद्वतीभिश्चयानिशोभितानि तानि तथा, ततः पदत्रयस्य कर्मधारयः, ततस्तैः, ‘सपयरगमुत्तदामलम्बन्तभूसणेहिं' सप्रतरकाणि-आभरणविशेषयुक्तानि यानि मुक्तादामानि मुक्ताफलमालाः लम्बनानि-प्रलम्बमानानि तानि भूषणानि येषां तानि तथा तैः 'नरिंदवामप्पमाणरुंदपरिमंडलेहिं नरेन्द्राणां तेषामेव राज्ञांवामप्रमाणन-प्रसारितभुजयुगलमानेन रुद्राणि-विस्तीर्णानि परिमण्डलानिच-वृत्तानियानि तानि तथा तैः ‘सीयायववाय-वरिसविसदोसणासएहिं' शीतातपवातवर्षविषदोषाणां नाशकैः ‘तमरयमलबहुलपडलघाड-णपहाकरेहिं' तमः-अन्धकारंरजो-रेणुर्मलः-प्रतीतः एतेषांबहुलं-धनं यत्पटलं-वृन्दं तस्य घ्राडनी-नाशनी या प्रभा–कान्तिस्तत्कराणि तत्कारीणि यानि तानि तथा तैः 'मुद्धसुहसिवच्छा- यसमणुबद्धेहिं;' मूर्धसुखा-शिरःसुखकरी शिवा-निरुपद्रवायाछाया-आतपवारणलक्षणा तया समनुबद्धानिअनवच्छिन्नानियानि तानि तथातैः ‘वेरुलियदंडसज्जिएहिं' वैडूर्यमयदण्डेषुसज्जितानि-वितानितानि यानि तानि तथा तैः ‘वयरामवयस्थिणिउणजोइयअडसहस्सवरकंचण-सलागनिम्मिएहि वज्रमय्याँ वस्तौ-शलाकानिवेशनस्थाने निपुणेन शिल्पिना योजिता-निवेशिताः ‘अट्ठसहस्स'त्ति अष्टोत्तरसहसङ्ख्या याः काञ्चनशलाकास्ताभि-निर्मितानि-घटितानि यानि तानि तथा तैः, 'सुविमलरययसुदृच्छइएहिं' सुष्टु विमलेन रजतेन-रौप्येण सुष्ठु छदितानि-छदितानि यानि तानि तथा तैः 'निउणोवियमिसिमितिमणिरयणसूरमंडलवितिम रकरनग्गयपडिहयपुणरविप-चोवयंतचंचलमरीइकवयं विणिम्मुयंतेहिं' निपुणैः-कुशलैः शिल्पिभिर्निपुणं वा यथा भवत्येवं ओपितानि-परिकर्मितानि मिसिमिसायमानानि-चिकचिकायमानानि यानि मणयश्च रत्नानि Page #439 -------------------------------------------------------------------------- ________________ ४३६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ चतेषां सम्बन्धि यत् मरीचिकवचमिति सम्बन्धः, किम्भूतं?-सूरमण्डलस्य-आदित्यमण्डलस्य वितिमिरा-विहतान्धकाराये कराः-किरणा निर्गता-अवपतिताः ते प्रतिहताः-प्रतिस्खलिताः सन्तः प्रत्यवपतन्तः-प्रतिनिवर्तमाना यतः तत्तथा तच्च तच्चञ्चलमरीचिकवचं चेति समासः तद् विनिर्मुञ्चद्मिरित्यधिकृतवाचनातोऽर्गलं, सप्रतिदण्डैरितिगुरुत्वादेकदण्डेन धारयितुमशक्यत्वेन प्रतिदण्ढोपेतैः आतपत्रैध्रियमाणैर्विराजमाना इति व्यक्तं, तथा 'ताहि य'त्ति तैश्चातिशयवद्मिश्चमारैः कलिता इति सम्बन्धः, किम्भूतैः ? -प्रवरहगिरेर्यत्कुहरं तत्र यद्विहरणं-विचरणं गवामिति गम्यते तत्र समुद्ध तानि-उत्क्षिप्तानि कण्टकशाखिलगनभयात् यानि तानि तथा तैश्चामरैरिति प्रकृतं, सूत्रे तु चामरशब्दस्य स्त्रीलिङ्गत्वेन विवक्षितत्वात् स्त्रीलिङ्गनिर्देशः कृत इति, निरुपहतं-नीरोगं यच्चमरीणां-गोविशेषाणां पश्चिमशरीरं-देहपश्चाद्भागः तत्र सजातानि यानि तानि तथा तैः ‘अमइल'त्तिअमलिनं पाठान्तरेणाऽऽमलितं-आमृदितं यत् सितकमलं-पुण्डरीकं विमुकुलं च-विकसितं उज्ज्वलितं च-दीप्तं यद्रजतगिरिशिखरं विमलाश्च ये शशिनः किरणास्तत्सहशानि वर्णतो यानि तानि तथा, कलधौतवद्-रजतवन्निर्मलानि यानि तानि तथा, ततःकर्मधारयस्ततस्तैः, पवनाहतोवायुताडितः सन् चपलं यथा भवत्येवं चलितःसललितं प्रवृत्त इव सललितप्रवृत्तः वीचिभिः प्रसृतक्षीरोदकप्रवरसागरस्य यउत्पूरो-जलप्लवः सतथा तद्वच्चञ्चलानियानितानितथातैः,चामराण्येव हंसवधूभिः उपमयन्नाह-मानसाभिधानस्य सरसः प्रसरे-विस्तारे परिचितः- अभ्यस्त आवासो-निवासोविशदश्चधवलोवेषो–नेपथ्यमाकारोयासांतास्तथा ताभिः, कनकगिरिशिखरसंश्रिताभिरितिव्यक्तं, अवपातोत्पातयोः-अधोगमनोध्वगमनयोः ‘चवलजइण तिचपलवस्त्वन्तरजयी शीघ्रो वेगो यासां तास्तथा ताभिहँसवधूभिरिव-हंसिकभिरिव कलिताः-युक्ता वासुदेवबलदेवा इति प्रक्रमः, पुनरपि किम्भूतैः चामरैः ?-नानामणयः-चन्द्रकान्ताद्याःकनकं च-पीतवर्णंसुवर्णमहान् अर्हः-अर्धेयस्यतन्महा/तपनीयं-रक्तवर्णंसुवर्णंएतेषामुज्वलविचित्रा दण्डा येषां तानि तथा तैः, - -इह च हंसवधूनां विशदवेषताभणनेन कनकगिरिशिखरसंश्रितत्वभणनेनोत्पातनिपातभणनेनचमणिकनकदण्डाश्रितधवलचञ्चचामरोपमानतोक्तेति, सललितैः-लालित्ययुक्तैः नरपतिश्रीसमुदयप्रकाशनकरैः, राजलक्ष्मीसमुदायो हितैर्लक्ष्यते, वरपत्तनोद्गतैः,पत्तनविशेषनिर्मितं हि शिल्पिविशेषात् प्रधानं भवति, अथवा वरपत्तनाद्-वराच्छादनकोशकादुद्गतानि-निर्गतानि यानि तानि तथा तैः, -समृद्धराजकुलसेवितैः, असमृद्धराजकुलस्य तु तद्योग्यतापि न भवति, कालागुरुःकृष्णागुरुः प्रवरकुन्दरुक्कं-प्रधानचीडा तुरुक्कं-सिल्हकं एतल्लक्षणो यो धूपस्तद्वशेन यो वासोवासना तेन विशदः-स्पष्टो गन्धो-गुणविशेषः उद्धृत-उद्भूतोऽभिरामो-रम्यो येषां तानि तथा तैः, 'चिल्लिकाहिंति लीनैः दीप्यमानैर्वा 'उभयोपासंपि'त्ति उभयोरपि पार्श्वयोः 'चामराहिं उक्खिप्पमाणाहिति प्रकीर्णकैरुत्क्षिप्यमाणैरित्यर्थः, कलित इति प्रकृतं, तथा सुखशीलवातेन चामराणामेव वीजीतानि अङ्गानि येषां ते तथा, अजिता अजितरथा इति प्रतीतं, हलं मुशलं च प्रतीते, कणकाश्च-बाणाः पाणौ हस्ते येषां ते तथा, इदं च बलदेवापेक्षया विशेषणं, शङ्खः Page #440 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं ४, ४३७ पाञ्चजन्याभिधानः चक्रं -सुदर्सनं गदा च - कौमोदकी नामा शक्तिश्च - त्रिशूलविशेषः नन्दकःश्चनन्दकाभिधानः खङ्गः एतान् धारयन्ति ये ते तथा, इदं च विशेषणं वासुदेवाश्रयं प्रवरोज्ज्वलो-वरशुक्लः सुकृतः सुरचितो विमलोनिर्मलः - कौस्तुभो - वक्षोमणिस्तिरीटं च- मुकुटं घारयन्ति ये ते तथा, कुण्डलोद्योतितानना इति व्यक्तं, पुण्डरीकं-सितपद्मं तद्वन्नयने येषां ते तथा, एकावली कण्ठे रचिता वक्षसि - हृदये येषां ते तथा, श्रीवत्सः प्रतीतः स एव शोभनं लाञ्छनं येषां ते तथा, वरयशस इति व्यक्तं, सर्वर्तुकैः सुरभिभिः कुसुमैः सुरचिता प्रलम्बा शोभमाना विकसन्ती चित्रा च वनमाला - मालाविशेषो रचितारतिदा वा वक्षसि येषां ते तथा, अष्टशतेन विभक्तलक्षणानां विविक्तस्वस्तिकादिचिह्नानां प्रशस्तानि सुन्दराणि विराजितानि च अङ्गोपाङ्गानि येषां ते तथा, मत्तस्य गजवराणामिन्द्रस्य-सर्वगजप्रधानस्य यो ललितो - विलासवान् विक्रमः - चङ्क्रमणं तद्वद्विलासिता - सञ्जाताविलासा गतिर्येषां ते तथा, 'कडीसुत्तग' त्ति कटीसूत्रप्रधानानि नीलानि पीतानि च कौशेयकानिवस्त्रविशेषरूपाणि वासांसि येषां ते तथा, तत्र नीलकौशेया बलदेवाः पीतकौशेयाश्च वासुदेवा इति, प्रवरदीप्ततेजस इति व्यक्तं, शारदं यन्नवं स्तनितं-मेघगर्जितं तद्वन्मधुरो गम्भीरः स्निग्धो घोषो येशषां ते तथा, नरसिंहा इति प्रतीतं, सिंहस्येव विक्रमश्च गतिश्च येषां ते तथा, 'अत्थमिय'त्ति प्रथमव्याख्यापक्षे येषु बलदेवादिषु मध्ये अस्तमितौ - अस्तं गतौ रामकेशवाविति प्रकृतं, किंविधौ ? - प्रवरराजसिंहौ, द्वितीयव्याख्याने तु अस्तमिताः प्रवरराजसिंहा येभ्यस्तेऽस्तमितप्रवरराजसिंहाः, दीर्घत्वं च प्राकृतशैलीवशात्, सौम्या इति व्यक्तं, द्वारावती नगरी तस्या आनरकत्वेन पूर्णचन्द्रा इव पूर्णचन्द्रा ये ते तथा 'पुव्वकडतवप्पभावा निविट्ठसंचितसुहा' इत्यादि तु चक्रवर्त्तिवर्णनदवगन्तव्यं, यावद् 'अवितत्ता कामाणं 'ति ॥ मू. (१९ - वर्तते) भुजो मंडलियनरवरेंदा सबला सअंतेउरा सपरिसा सपुरोहियामच्चदंडनायकसेणावतिमंतनीतिकुसला नानामणिरयणविपुलधणधन्नसंचयनिहीसमिद्धकोसा रज्जसिरिं विपुलमणुभवित्ता विक्कोसंता बलेण मत्ता तेवि उवणमंति मरणधम्मं अवित्तता कामाणं । भुजो उत्तरकुरुदेवकुरुवणविवरपादचारिणो नरगणा भोगुत्तमा भोगलक्खणधरा भगसस्सिरीया पसत्थसोमपडिपुण्णरूवदरसणिज्जा सुजातसव्वंगसुंदरंगा रत्तुप्पलपत्तकंतकरचरणकोमलतला सुपइट्टियकुम्मचारुचलणा अणुपुव्वसुसंहयंगुलीया उन्नयतणुतंबनिद्धनखा संठितसुसिलिट्ठगूढगोंफा एणीकुरुविंदवत्तवट्टाणुपुब्विजंघा समुग्गनिसग्गगूढजाणू वरवारणमत्ततुल्लविक्कमविलासितगती वरतुरगसुजायगुज्झदेसा आइन्नहयव्व निरुवलेवा पमुइवरतुरगसीहअतिरेगवट्टियकडी गंगावत्तदाहिणावत्ततरंगभंगुर रविकिरणबोहियविकोसायंतपम्हगंभीरविगडनाभी साहतसोणंदमुसलदप्पणनिगरियवरकणगच्छरुसरिसवरवइरवलियमज्झा उज्जुगसमसहियजच्चतणुकसिणणिद्ध आदेज्जलडहसूमालमउयरोमराई झसविहगसुजातपीणकुच्छी झसोदरा पम्हविगडनाभा संनतपासा संगयपासा सुंदरपासा सुजातपासा मितमाइयपीणरइयपासा अकरंडुयकणगरुयगनिम्मलसुजायनिरुवहयदेहधारी कणगसिलातलपसत्थसमतलउवइयविच्छिन्नपिहुलवच्छा जुयसंनिभपीणरइयपीवरपउट्ठसंठि- यसुलिट्ठविसिट्ठल Page #441 -------------------------------------------------------------------------- ________________ ४३८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ हसुनिचितघणथिरसुबद्धसंघी पुरवरफलिहवट्टियाभुया भुयईसरविपुलभोगआयाणफलिउच्छूढदीहबाहू रत्ततलोवतियमउयमंसलसुजायलक्खणपसत्थअच्छिद्ददालपाणी पीवरसुजायकोमलवरंगुली तंबतलिणसुइरुइलनिद्धनक्खा -निद्धपाणिलेहा चंदपाणिलेहा सूरपाणिलेहा संखपाणिलेहा चक्कपाणिलेहा दिसासोवत्थियपाणिलेहा रविससिसंखवरचक्कदिसासोवत्थियविभत्तसुविरइयपाणिलेहा वरमहिसवराहसीहसद्दूलसिंहनागवरपडिपुनव्नविउलखंधा चउरंगुलसमुप्पमाणकंबुवरसरिसग्गीवा अवट्ठियसुविभत्तचित्तमंसू उवचियमंसलपसत्थसद्दूलविपुलहणुया ओयवियसिलप्पवालबिंबफलसंनिभाधरोहा पंडुरससिसकलविमलसंखगोखीरफेणकुंददगरयमुणालियाधवलदंतसेढी अखंडदंता अप्फुडियदंता अविरलंदता सुणिद्धदंता सुजायदंता एगदंतसेढिव्व अनेगदंता हुयवहनिद्धतघोयतत्ततवणिज्जरत्ततला तालुजीहागरुलायतउज्जुतुंगनासाअवदालियपोंडरीयनयणा कोकासियधवलपत्तलच्छा आणामियचावरुइलकिण्हब्भराजिसंठियसंगयायसुजायभुमगा अल्लीणपमाणजुत्तसवणा सुसवणा पीणमंसल-कवोलदेसभागा अचिरुग्णयबालचंदसंठियमहानिडाला उडुवतिरिव पडिपुन्नसोमवयणा छत्तागारुत्तमंगदेसा घणनिचियसुबद्धलक्खणुन्नयकूडागारनिभपिंडियग्गसिराहुयवहनिद्ध-तघोयतत्ततवणिज्जरत्तकेसंतकेसभूमी सामलीपोंडघणनिचियछोडियमिउविसतपसत्थसुहमलक्खणसुगंधिसुंदरभुयमोयगभिंगनीलकज्जलपहट्ठभमरगणनिद्धनिगुरुंबनिचियकुंचियपयाहिणावत्तमुद्धसिरयासुजातसुविभत्तसंगयंगा लक्खणवंजणगुणोववेया पसत्थबत्तीसलक्खणधरा -हंसस्सराकुंचस्सरा दुंदुभिस्सरासीहस्सरा उज्ज(ओघ)सरा मेघसरा सुस्सरा सुसरनिग्घोसा वजरिसहनारायसंघयणा समचउरंससंठाणसंठिया छायाउज्जोवियंगमंगा पसत्थच्छवी निरातंका कंकग्गहणी कवोतपरिणामा सगुणिपोसपिट्टतरोरुपरिणया पउमुप्पलसरिसगंधुस्साससुरभिवयणा अणुलोमवाउवेगा अवदायनिद्धकाला विग्गहियउन्नयकुच्छी अमयरफलाहारा तिगाउयसमूसिया तिपलिओवमद्वितीका तिन्निय पलिओवमाइं परमाउंपालयित्तातेवि उवणमंतिमरणधम्मंअवितित्ता कामाणं । पमयावियतेसिंहोति सोम्मा सुजायसव्वंगसुंदरीओपहाणमहिलागुणेहिं जुत्ता अतिकंतविसप्पमाणमउयसुकुमालकुम्मसंठियसिलिट्टचलणा___-उज्जुमउयपीवरसुसाहतंगुलीओ अब्भुन्नतरतिततलिणतंबसुइनिधनखा रोमरहियवदृसंठियअजहन्नपसत्थलक्खणअकोप्पजंघजुयला सुनिम्मितसुनिगूढाजाणूमंसलपसत्थसुबद्धसंधी कयलीखंभातिरेकसंठियनिव्वणसुकुमालमउय कोमलअविरलसमसहितसुजायवट्टपीवरनिरंतरोरूअट्ठावयवीइपट्ठसंठियपसत्थविच्छिन्नपिहुल सोणी वयणायामप्पमाणदुगुणियविसालमंसलसुबद्धजहणवरधारिणीओ वज्जविराइयपसत्थलखणनिरोदरीओ तिवलिवलियतणुनमियमज्झियाओ उज्जुयसमसहियजच्चतणुकसिणनिद्धआदेजलडहसुकुमालमउय-सुविभत्तरोमरातीओ गंगावत्तगपदाहिणावत्ततरंगभंगरविकिरणतरुणबोधितआकोसायंतप- उमगंभीरविगडनाभा _ अनुब्भडपसत्थसुजातपीणकुच्छी सन्नतपासा सुजातपासा संगतपासा मियमायियपीणरतितपासा अकरंडुयकणगरुयगनिम्मलसुजायनिरुवहयगायलट्ठी कंचणकलसपमाणसमसहियलट्ठचुचूयआमेलगजमलजुयलवट्टियपओहराओ भुयंगअनुपुव्वतणुयगोपुच्छवट्टस ___ Page #442 -------------------------------------------------------------------------- ________________ ४३९ द्वार-१, अध्ययनं-४, मसहियनमियआदेजलडहबाहा तंबनहा मंसलग्नहत्था कोमलपीवरवरंगुलीया निद्धपाणिलेहा ससिसूरसंखचक्कवरसोत्थियविभत्तसुविरइयपाणिलेहा पीणुण्णयकक्खवस्थिप्पदेसपडिपुन्नगलकवोला चउरंगुलसुप्पमाणकंबुरवरसिसगीवा __मसलसंठियपसत्थहणुया दालिमपुप्फप्पगासपीवरपलंबकुंचितवराधरा सुंदरोत्तरोट्ठा दधिदगरयकुंदचंदव । संतिमउलअच्छिद्दविमलदसणा रत्तुप्पलपउमपत्तसुकुमालतालुजीहा कणवीरमुउलऽकुडिलऽब्भुन्नयउजुतुंगनासा सारदनवकमलकुमुतकुवलयदलनिगरसरिसलखणपसत्थअजिम्हकंतनयणा आनामियचावरुइलकिण्हब्भराइसंगयसुजायतणुकसिणनिद्धभुमगा अल्लीणपमाणजुत्तसवणा सुस्सवणा पीणमट्टगंडलेहा -चउरंगुलविसालसमनिडाला कोमुदिरयणिकरविमलपडिपुन्नसोमवदणाछत्तुन्नयउत्तमंगाअकविलसुसिणिद्धदीहसिरया छत्तज्झयजूवथूभदामिणिकमंडलुकलसवाविसोत्थियपडागजवमच्छकुम्मरथवरमकरज्झयअंकथालअंकुसअट्ठावयसुपइट्ठअमर सिरियाभिसेयतोरणमेइणिउदधिवरपवरभवणगरिवरवरायंससललियगयउसभसीहचामर पसत्थबत्तीसलखणधरीओ हंससरित्थगतीओ कोइलमहुरगिराओ कंता सव्वस्स अणुमयाओ ववगयवलिपलितवंगदुव्वन्न वाधिदोहग्गसोयमुक्काओ उच्चत्तेण य नराण थोवूणमूसियाओ सिंग्गरागारचारुवेसाओ सुंदरथणजहणवयणकरचरणनयना लावन्नरुवजोव्वणगुणोववेया नंदनवनविवरचारिणीओ व्व अच्छराओ उत्तरकुरुमाणुसच्छराओ अच्छेरगपेच्छणिजियाओ तिन्नि य पलिओचमाइं परमाउं पालयित्ता ताओऽवि उवणमंति मरणधम्म अवितित्ता कामाणं। वृ. 'भुञ्जो'त्ति भूयस्तथा इत्यर्थः, माण्डलिका नरेन्द्राः-मण्डलाधिपतयः सबलाः सान्तःपुराः सपरिषदइति व्यक्तं, सह पुरोहितेन–शान्तिकर्मकारिणा अमात्यैः-राज्यचिन्तकैः दण्डनायकैः-- प्रतिनियतकटकनायकैः सेनापतिभिः सकलानीकनायकैर्ये ते तथा ते च ते–मन्त्रे मन्त्रणे नीतौ च-सामादिकायां कुशलाश्चेति समासः, नानाप्रकारैर्मणिरत्नानां विपुलधनधान्यानां च सञ्चयैर्निधिभिश्च समृद्धः-परिपूर्णः कोशो येषां ते तथा राजश्रियं विपुलामनुभूय विक्रोशन्तःपरानाकोशन्तः विगतकोशान्ता वा बलेन मत्ता इति व्यक्तं तेऽपि च एवंविधा अपि उपनमन्ति मरणधर्ममवितृप्ताः कामानामिति । ___'भुजो'त्ति तथा उत्तरकुरुदेवकुरूणां यानि वनविवराणि तेषु पादैः-वाहनाभावाचरणैर्विचरन्ति येतेतता नरगणाः-नृसमूहाः भोगैरुत्तमाः भोगोत्तमः भोगसूचकानि लक्षणानिस्वस्तिकादीनि धारयन्तीति बोगलक्षणधराःभोगैः सश्रीकाः-सशोभाः भोगसश्रीकाः, प्रशस्तं सौम्यं प्रतिपूर्ण रूपं-आकृतिर्येषां तेऽत एव दर्शनीयाश्च-दर्शनाश्चि ये ते तथा, सुजातसर्वाङ्गसुन्दराङ्गइतिपूर्ववत्, रक्तोत्पलपत्रवत् कान्तानि करचरणानांकोमलानिचतलानि-अधोभागा येषां ते तथा, सुप्रतिष्टिताः-सत्प्रतिष्ठावन्तः कूर्मवत्-कच्छपवच्चारवश्चरणा येषां ते तथा, अनुपूर्वेण-परिपाट्या वर्द्धमाना हीयमानावाइतिगम्यतेसुसंहता-अविरलाअङ्गुल्यः-पादानावयवा येषां ते तथा, वाचनान्तरे आनुपूव्यासुजातपीवराङ्गुलीकाः प्रतीतं च, उन्नताः-तुङ्गाः तनवः-प्रतलाः ताम्रा-अरुणाः स्निग्धाः-कान्तिमन्तो नखा येषां तेतथा, संस्थितौ Page #443 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ संस्थानविशेषवन्तौ सुश्लिष्टी - सुघटनी गूढी - मांसालत्वादनुपलक्ष्यी गुल्फौ - घुण्टकी येषां ते तथा, एणी - हरिणी तस्याश्चेह जङ्घा ग्राह्या कुरुविन्दः - तृणविशेषः वृत्तं च- सूत्रावलनकं एतानीव वृत्ते - वर्त्तुले आनुपूव्येर्ण स्थूलस्थूले चेति गम्यं जये - प्रसृते येषां ते तथा, अथवा एण्यः - स्नायवः कुरुविन्दाः - कुटलिकास्तत्त्वग्वत् वृत्ता आनुपूव्येण जङ्घा येषां ते तथा, 'समुग्ग' त्ति समुद्गकतत्पिधानयोः सन्धिः तद्गन्निसर्गगूढौस्वभावतोमांसलत्वादनुन्नते जानुनी - अष्ठीवती येषां ते तथा, पाठान्तरेण समुद्गवत् निमुग्गे - निमग्ने अनुन्नते इत्यर्थः गूढे - मांसलत्वादनुपलक्ष्ये जानुनी येषां ते तथा, वरवारणस्य - गजेन्द्रस्य मत्तस्य तुल्यः- सदशो विक्रमः - पराक्रमो विलासिता - सञ्जातविलासा च गतिर्येषां ते तथा, - ४४० - वरतुरगस्येव सुजातः सुगुप्तत्वेन गृह्यदेशो-लिङ्गलक्षणोऽवयवो येषां ते तथा आकीर्णहय इव-जात्याश्व इव निरुपलेपाः - तथाविधमलविकलाः, प्रमुदितो - हृष्टो यो वरतुरगः सिंहश्च ताभ्यां सकाशादतिरेकेण - अतिशयेन वर्त्तिता - वर्चुला कटिर्येषां ते तथा, गङ्गावर्त्तुक इव दक्षिणावर्त्ततरङ्गभङ्गुरा रविकिरणैर्बोधितं विकासितं 'विकोसायतं' त्ति विगतरकोशं कृतं यत्पद्मं पङ्गजं तद्वद् गम्भीरा विकटा च नाभिर्येषां ते तथा, 'साहय ' त्ति संहितं - सङ्क्षिप्तं यत्सोणंदं-त्रिकाष्ठिका मुलं प्रतीतं दर्पण:-दर्पणगण्डो विवक्षितो 'नगरिय'त्ति सर्वथा शोधितं यद्वरकनकं तस्य यः त्सरुः - खङ्गादिमुष्टिः स चेति द्वन्द्वस्तैः सदृशो यः वपवज्रवत् वलितः क्षामो मध्यो - मध्यभागो येषां ते तथा, ऋजुकाणा अवक्राणां समानां आयामादिप्रमाणतः 'सहिय'त्ति संहतानां - अविरलानां जात्यानां - स्वाभाविकानां तनूनां - सूक्ष्माणां कृष्णानां - असितानां स्निग्धानां - कान्तानां आदेयानांसौभाग्यवतां लडहानां-मनोज्ञानां सुकुमारमृदूनां - कोमलकोमलानां रमणीयानां च रोम्णांतनूरुहाणां राजि:- आवली येषां ते तथा, झषविहगयोरिव - मत्स्यपक्षिणोरिव सुजातौ सुष्ठु भूतौ पीनौ - उपचितौ कुक्षी - जठरदेशौ येषां ते तथा, झषोदरा इति प्रतीतं, 'पम्हविगडनाभ' त्ति पद्मविद्विकटा नाभिर्येषां ते तथा, इदं च विशेषणं न पुनरुक्तं पूर्वोक्तस्य नाभिविशेषणस्य बाहुल्येन पाठादिति, सन्नतौ-अधोनमन्तौ पार्श्वो प्रतीतौ येषां ते तथा, सङ्गतपार्थ्याः, अत एव सुन्दरपार्थ्याः सुजातपाश्र्वाः पार्श्वगुणोपेतपास्वा इत्यर्थः, 'मियमाइय'त्ति मितौ-परिमिती - मात्रिकौ मात्रोपेतौ एकार्थपदद्वययोगात् अतीवमात्रान्वितौ नोचितप्रमाणान्यूनाधिकौ पीनौ - उपचीतौ रतादौ - रमणीयौ पार्श्वो येषां ते तथा, - - 'अकरंडुय'त्ति मांसोपाचितत्वात् अविद्यमानपृष्ठिपाश्र्वास्थिक मिवकनकरुचकं-काञ्चनकान्ति निर्मलं - विमलं सुजातं - सुनिष्पन्नं निरुपहत - रोगादिभिरनुपद्रुतं देहं शरीरं धारयन्ति ये ते तथा, कनकशिलातलमिव प्रशस्तं समतलं -अविषमरूपं उपचितं -मांसलं विस्तीर्णपृथुलंअतिविस्त्रीणं वक्षो-हृदयं येषां ते तथा, युगसन्निभौ-यूपसदशौ पीनौ - मांसलौ रतिदौ - रमणीयौ पीवरौ - महान्तौ प्रकोष्ठौ - कलाचिकादेशौ, तथा संस्थिताः - संस्थानविशेषवन्तः सुश्लिष्टाः - सुघटना लष्टा - मनोज्ञाः सुनिचिताः सुष्ठु निबिडा घनाः - बहुप्रदेशाः स्थिरा - नासुवघटाः सुबद्धा: - स्नायुभिः सुष्ठु बद्धाः सन्धयश्च - अस्थिसन्धानानि येषां ते तथा, पुरवरस्य वरपरिघवद्-द्वारार्गलावद्वर्त्तितौ-वृत्तौ भुजौ - बाहू येषां ते तथा, भुजगेश्वरो - भुजङ्गराजस्तस्य विपुलो - महान् यो भोगः - शरीरं तद्वत् आदीयत इत्यादानः - आदेयो Page #444 -------------------------------------------------------------------------- ________________ ४४१ द्वारं-१, अध्ययनं-४, रम्यो यः परिघा-अर्गला ‘उच्छूढ'त्ति स्वस्थानाद् अवक्षिप्तो-निष्काशितः तद्वच्च दी! बाहू येषां तेतथा, रक्ततलौ-लोहिताधोभागौ, उवचिय'त्ति औपचयिकौ-उपचयनिवृत्तौऔपयिको वाउचितौ मृदुकौ-कोमलौ मांसलौ-मांसवन्तौ सुजातौ-सुनिष्पन्नौ लक्षणप्रशस्तौ- प्रशस्तस्वस्तिकादिचिह्नौ अच्छिद्रजालौ-अविरलाङ्गुलिसमुदायौ पाणी-हस्तौ येषां ते तथा पीवराउपचिताः सुजाताः-सुनिष्पन्नाः कोमला वराः अङ्गुल्यः-करशाखा येषां ते तथा, . ताम्रा-अरुणाः तलिनाः-प्रतलाः शुचयः-पवित्राः रुचिरा-दीप्ताः स्निग्धा-अरुक्षा नखा-हस्तनखरा येषां ते तथा, स्निगधपाणिरेखा इति कण्ठ्यं, चन्द्र इव पाणिरेखा येषांते तथा, एवमन्यान्यपि चत्वारि पदानि नवरं दिक्प्रधानः स्वस्तिको दिक्स्वस्तिको दक्षिणावर्त इत्यर्थः, रविशशिशङ्खवरचक्रदिक्खस्तिकरूपा विभक्ता-विविक्ताः सुविरचिताः-सुकृताः पाणिषु रेखा येषां ते तथा, वरमहिषवराहशार्दूलऋषभनागवरप्रतिपूर्णविपुलस्कन्धा इति कण्ठ्यं, नवरं वराहः-शूकरः शार्दूलः-व्याघ्र ऋषभो-वृषभो नागवर-गजवरः, चत्वार्यङ्गुलानि सुष्टुप्रमाणं यस्याः कम्बुवरेण च-प्रधानशवेन सहशी उन्नतत्वलियोगाभ्यां समाना ग्रीवा-कण्ठो येषांतेतथा, अवस्थितानि-न हीयमानानिवर्द्धमानानिच सुविभक्तातनि-विविक्तानिचित्राणि च-शोभयाअद्भुतभूतानिश्मश्रूणि-कूर्चकेशा येषांतेतथा, उपचितं-मांसलंप्रशस्तंशार्दूलस्येव विपुलं च हनु-चिबूकं येषां ते तथा, 'ओयविय'ति परिकर्मितं यच्छिलाप्रवालं-विद्रुमं बिम्बफलं च-गोल्हाफलं तत्सन्निभः-तत्सशोरक्तत्वेनाधरोष्ठः-अधस्तनदन्तच्छदो येषां ते तथा, पाण्डुरं यच्छशिसकलं-चन्द्रखण्डं तद्वद् विमलं शाङ्क्षवद् गोक्षीरफेनवत् ‘कुंद'त्ति कुन्दपुष्पवत् दकरजोवत् मृणालिकावच्च-पद्मिनीमूलवद्धवला दन्तश्रेणी-दशनपङ्कितर्येषां ते तथा, ____ अखण्डदन्ताः-परिपूर्णदशानाः अस्फुटितदन्ताः-राजीरहितदन्ताः अविरलदन्ताःघनदन्ताः सुस्निग्धदन्ताः सुजातदन्ताः-सुनिष्पन्नदन्ताः, एको दन्तो यस्यां सा एकदन्ता सा श्रेणी येषां ते तथा, दन्तानामतिघनत्वादेकदन्तेवदन्तश्रेणिस्तेषामितिभावः, अनेकदन्ता द्वात्रिंशद्दन्ता इति भावः, हुतवहेन-अग्निना निर्धमनं-निर्दग्धंधौतं-प्रक्षालितमलं यत्तपनीयं-सुवर्णविशेषः तद्वद्रक्ततलंलोहितरूपंतालुच-काकुदं जिह्वा च-रसना येषां ते तथा, गरुडस्येव-सुपर्णस्येव आयता-दीर्घा ऋज्वीसरकाल तुङ्गा-उन्नता नासा-घोणो येषां ते तथा, अवदालितं-सज्जातावदलनं विकसितंयत्पुण्डरीकं-शतप तद्वन्नयने-लोचनयेषां ते तथा 'कोकासिय'त्तिविकसितेप्रायःप्रमुदित्वात्तेषांधवले-सितेपत्रले-पश्रमवतीअक्षिणी-लोचने येषां ते तथा, आनामितं-ईषन्नामितं यच्चापं-सुनिष्पन्ने भ्रुवौ येषां ते तथा, आलीनौ नतु टप्परौ प्रमाणयुक्तौ-उपपन्नप्रमाणौ श्रवणौ-कर्णी येषां ते तथा अत एव सुश्रवणाः सुष्ठु वा श्रवणंशब्दोपलम्भो येषां ते तथा, पीनौ-मांसलौ कपोललक्षणौ देशभागौ-वदनस्यावयवौ येषां तेतथा, अचिरोद्गतस्येवात एव बालचन्द्रस्य-अभिनवशशिनः संस्थितं-संस्थानं यस्य तत्तथा तदेवंविधं महद्-विस्तीर्णं 'निडाल त्ति ललाटंभालं येषां ते तथा, उड्डपतिरिव-चन्द्र इव प्रतिपूर्णं सौम्यं च वदनं येषां ते तथा, तथा छत्राकारोत्तमाङ्गदेशा इति कण्ठ्यं, धनो-लोहमुद्गरस्तद्वन्निचितं निबिडं घनं वा-अतिशयेन निचितंघननिचितं सुबद्धं स्नायुभिः लक्षणोन्नतं-महालक्षणं कूटागारनिभं-सशिखरभवनतुल्यं पिण्डिकेव वर्तुलत्वेन Page #445 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ पिण्डिकायमानं अग्रशिरः- शिरोऽग्रं येषां ते तथा, हुतवहेन निध्यातं घौतं तप्तं च यत्तपनीयं - रक्तवर्णं सुवर्णं तद्वद्रक्ता-लोहिता 'केसंत' त्ति मध्यकेशा केशभूमिः --मस्तकत्वग् येषां ते तथा, शाल्मली - वृक्षविशेषस्तस्य यत्पौण्डं - फलंघननिचितं - अत्यर्थं निबिड छोटितं चः घट्टितं तद्वन्मृदवःसुकुमाराः विशदाः– विस्पष्टाः प्रशस्ता - मङ्गल्याः सूक्ष्माः श्लक्ष्णाः लक्षणाः - लक्षणवन्तः सुगन्धयःसद्गनधाः सुन्दराः - शोभनाः भुजमोचको - रत्नविशेषस्तद्वत् भृङ्गः- कीटविशेस्तद्वन्नीलोरत्नविशेषः स इव कज्जलमिव प्रहष्टभ्रमरगणः प्रमुदितमधुकरनिकरः स इव च स्निग्धाः - कालकान्तयः निकुरुम्बाः - समूहरूपाः निचिता - अविकीर्णाः कुञ्चिताः - वक्राः प्रदक्षिणावर्त्ताश्चअवामवृत्तयो मूर्धनि-शिरसि शिरसिजा:- केशा येषां ते तथा, सुजातसुविभक्तसङ्गताङ्गा इति कण्ठ्यं, लक्षणव्यञ्जनगुणोपपेता इति प्राग्वत्, प्रशस्तद्वात्रिंशल्लक्षणधरा इति कण्ठ्यं, हंसस्येव खरः - शब्दः षड्जादिर्वा येषां ते तथा, एवमन्यान्यपि, नवरं ओधेन- अविच्छेदेनावित्रुटितत्वेन स्वरो येषां ते तथा, तथा सुष्ठु स्वरस्य शब्दस्य निर्दोष-निर्ह्रादो येषां ते तथा, वाचनान्तरे सिंहघोषादिकानि विशेषणानि पठ्यन्ते, तत्र घण्टाशब्दानुप्रवृत्तरणितमिव यः शब्दः स घोष उच्यते, वज्रर्षभनाराचाभिधानं संहननं - अस्थिसञ्चयरूपं येषां ते तथा, तत्र119 11 ४४२ "रसहो उ होइ पट्टो वज्रं पुण कीलिया वियाणाहि । उभओ मक्कडबन्धो नारायं तं वियाणाहि ॥” समचतुरनाभिधानेन संस्थानेन संस्थिता ये ते तथा, तत्र समचतुरस्रत्वमूर्ध्वकायाधः काययोः समग्रस्वस्वलक्षणतया तुल्यत्वमिति, छाययोद्योतिताङ्गोपाङ्गा इति कण्ठ्यं, 'पसत्थच्छवि'त्ति प्रशस्तत्वचः निरातङ्काः-नीरोगाः कङ्कस्येव - पक्षिविशेषस्येव ग्रहणी - गुदाशयो नीरोगवर्च्चस्कतया येषां ते तथा, कपोतस्येव-पक्षिविशेषस्येव परिणामः- आहारपरिणतिर्येषां ते तथा, कपोतानां हि पाषाणा अपिजीर्यन्त इति श्रुतिः, शकुनेरिव - पक्षिण इव 'पोसं 'ति अपानं येषां ते तथा, पुरीषोत्सर्गे निर्लेपापाना इत्यर्थः, पृष्ठं चान्तराणि च - पार्श्वदेशः ऊरु च परिणताः - सुजाता येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, पद्मं च - कमलं उत्पलं च-नीलोत्पलं तत्स शो गन्धो यस्य स तथा तेन श्वासेन सुरभि वदनं येषां ते तथा, अनुलोमः - अनुकूलो मनोज्ञ इत्यर्थः वायुवेगःशरीरसमीरणजवो येषां ते तथा, अवदाताः - गौराः स्निग्धाः कालाश्च - श्यामाश्च इति द्वन्द्वः, वैग्रहिक - शरीरानुरूपो उन्नतौ पीनौ कुक्षी-उदरदेशौ येषां ते तथा, अमृतस्येव रसो येषां ते तथा तानि फलान्याहारो येषां ते तथा, त्रिगव्यूतसमुच्छ्रिता इत्यादि कण्ठ्यं । प्रमदा अपि च- स्त्रियोऽपि तेषां - मिथुनकराणां भवन्ति सौम्याः - अरौद्रासुजातानि सर्वाण्यङ्गानि सुन्दराणि च यासां तास्तथा, प्रधानमहेलागुणैर्युक्ता इति कण्ठ्यं, अतिकान्तौअतिकमनीयौ ‘'विसप्पमाण' त्ति विशिष्ठस्वप्रमाणौ अथवा विसर्पन्तावपि सञ्चरन्तावपि मृदूनां मध्ये सुकुमाली कूर्मसंस्थितौ - उन्नतत्वेन कच्छपसंस्थितौ श्लिष्टौ - मनोज्ञी चलनी - पादौ यासां तास्तथा, ऋजवः - सरला मृदवः - कोमलाः पीवराः - उपचिताः सुसंहताः - अविरलाः अङ्गुल्यःपादाङ्गलयो यासां तास्तथा अभ्युन्नता - उन्नता रतिदाः - सुखदाः अथवा रचिता इव रचिताः तलिना:- : - प्रतलाः ताम्ना - आरक्ताः शुचयः - पवित्राः स्निग्धाः - कान्ता नखा यासां तास्तथा, Page #446 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-४, ४४३ रोमरहितं-निर्लोमकं वृत्तसंस्थितं-वर्तुलसंस्थानं अजधन्यप्रशस्तलक्षणं-प्रचुरमङ्गल्यचिह्न 'अकोप्प'त्ति अद्वेष्यंरम्यं जङ्घायुगलं यासांतास्तथा, ____ सुनिर्मितौ-सुन्यस्तौ सुनिगूढौ-अनुपलक्ष्यौ जानुनोः–अष्ठीवतोमा॑सलौ-मांसोपचितौ प्रशस्तौ-माङ्गल्यौ सुबद्धौ स्नायुभिः सन्धि-सन्धाने यासांतास्तथा, कदलीस्तम्भात्-मोचाकाण्डात् सकाशाद् अतिरेकेण-अतिशयेन संस्थितं-संस्थानं ययोस्ते कदलीस्तम्भातिरेकसंस्थिते निव्रणेव्रणरहितेसुकुमालमृदुकोमले अत्यर्थंकोमले अविरले-परस्परासन्ने समे-प्रमाणतस्तुल्ये सहिते-युक्ते लक्षणैरिति गम्यते सहिके वा-क्षमे सुजाते-सुनिष्पन्ने वृत्ते-वर्तुले पीवरे-सोपचये निरन्तरे-पर्सपरं निर्विशेषे ऊरू-उपरितनजङ्घे यासांतास्तथा, अष्टापदस्य-द्यूतविसेषस्य वीचय इव वीचयः-तरङ्गाकारा रेखास्तप्रधानं पृष्ठमिव पृष्ठं-फलकंअष्टापदवीचिपृष्ठंतद्वत्संस्थिता-तत्संस्थानाप्रशस्ता–विस्तीर्णापृथुला-अतिविस्तीर्णा श्रोणिः-कटी यासां तास्तथा, वदनायामस्य-मुखदीर्घत्वस्य यप्रमाणं ततो द्विगुणितं-द्विगुणं चतुर्विंशत्यङ्गुलमित्यर्थः विशालं-विस्तीर्णं मांसलसुबद्धं-उपचिताश्लथं जघनवरं- प्रधानकटीपूर्वभागं धारयन्ति यास्तास्ताथा, वज्रवत् विराजिताः क्षाममध्यत्वेन वज्रविराजिताः प्रशस्तलक्षणा निरुदराश्च-तुच्छोदरा यास्तास्तथा, तिसृभिर्वलिभिर्वलितः-सञ्जातवलिकस्तनुःकृशः नमितो-नतो मध्यो-मध्यभागो यासांतास्तथा, ऋजुकानां-अवक्राणां समानां-तुल्यानां संहितानां-अविरलानांजात्यानां-स्वभावजानांतनूनां-सूक्ष्माणां कृष्णानांकालनां स्निग्धानांकान्तानां आदेयानां-रम्याणां लडहानां-ललितानां सुकुमालमृदूनां-अतिमृदूनां सुविभक्तानां -विविक्तानांरोम्णां राजिः-पद्धतिः यासांतास्तथा, गङ्गावर्तक इव प्रदक्षिणावर्ता तरङ्गवद्भङ्गा यस्यां सा तथा सा च रविकिरणैस्तरुणैर्बोधितं आकोशायमानं-विमुकुलीभवत् यत्पद्मं तद्वत् गम्भीरा विकटाच नाभिर्यासांतास्तथा, अनुभटौ-अनुल्बणौ प्रशस्तौ-सुजातौ पीनौच-उपचितौ कुक्षी यासांतास्तथा, सन्नतपर्वादिविशेषणानिपूर्ववत्, अकरंडुका अनुपलक्ष्यपृष्ठास्थिका कनकरुचकवत्सुवर्णरुचिवन्निर्मला सुजाता निरुपहता च गात्रयष्टिर्यासां तास्तथा, कञ्चनकलशयोरिव प्रमाणं ययोस्तौ तथा तौ समौ-तुल्यौ संहितौ-संहतौ लष्टचुचुकामेलको शोभनस्तनमुखशेखरौयमलौसमश्रेणीको 'युगल'त्ति युगलरूपौ वर्तितौ वृत्तौ पयोधरौ-स्तनौ यासां तास्तथा, भुजङ्गवत्नागवदानुपूर्वेण-क्रमेण तनूकौ-लक्ष्णौ गोपुच्छवट्टत्तौसमौ-तुल्यौ संहितौ-मध्यकायापेक्षया विरलौ नमितौ-नम्नौ आदेयौ-सुभगौ लडहौ-ललितौ बाहू-भुजौ यासांतास्तथा, ताम्रनखाः मांसलाग्रहस्ताः कोमलपीवरवराङ्गुलीकाः स्निगधपाणिरेखाः शशिसूरशङ्खचक्र वस्वस्तिकविभक्तसुविरचितपाणिरेखाश्चेति कण्ठ्यानि, पीनोन्नते कक्षे-भुजमूले बस्तिप्रदेशश्चगुह्यदेशो यासां परिपूर्णः गलकपोलश्च यासां तास्तथा, चतुरङ्गुलसुप्रमाणा कम्बुवरसशीवरशङ्खतुल्या ग्रीवा यासां तास्तथा, मांसलसंस्थितप्रशस्तहनुकाः, हनु-चिबुकं, शेषं कण्ठ्यं, दाडिमपुष्पर्रकाशो रक्तइत्यर्थः, पीवरः-उपचितःप्रलम्बः-ईषल्लम्बमानः कुञ्चितः-आकुञ्चितो वरः-प्रधानोऽधरः-अधस्तनो दशनच्छदो यासां तास्तथा, सुन्दरोत्तरोष्ठा इति कण्ठयं, दधिवत् दकरजोवत् कुन्दवच्चंद्रवत् वासन्तिका-वनस्पतिविशेषस्तस्या मुकुलं-कोरकं तद्वच्च अच्छिद्रा Page #447 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ अविरला निर्मला दशना-दन्ता यासां तास्तथा, रक्तोत्पलवद्रक्ते पद्मपत्रवच्च सुकुमाले तालुजिह्वे यासां तास्तथा, करवीरमुकुलमिवाकुटिला - अवक्रा क्वचिदभ्युन्नता - अग्रे उच्चा ऋजुः - सरला तुङ्गाच उच्चा तदन्यत्र नासा - घोणो यासां तास्तथा, शरदि भवं शारदं नवकमलं च-3 -आदित्यबोध्यं कुमुदं च चन्द्रविकाश्यं कुवलयं च - नीलोत्पलं पद्मं एषां यो दलनिकस्तत्सदशे लक्षणप्रशस्ते अजिह्मे-अमन्दे कान्ते नयने यासां तास्तथा, आनामितचापवद्रुचिरे कृष्णाभ्रराज्या सङ्गते - अनुगते सध्श्यावित्यर्थः सुजाते तनू कृष्णे स्निग्धे च भ्रुवौ यासां तास्तथा, आलीनप्रमाणयुक्त श्रवणाः सुश्रवणा इति च प्राग्वत्, पीना - उपचिता मृषा - शुद्धा गण्डरेखा - कपोलपाली यासां तास्तथा, चतुरङ्गुलं- चतुरङ्गुलमानं विशालं - विस्तीर्णं समं - अविषमं ललाटं यासां तास्तथा, कौमुदी - कार्त्तिकी तस्या यो रजनीकरः - चन्द्रस्तद्वद्विमलं परिपूर्णं सौम्यं च वदनं यासां तास्तथा, छत्रोन्नतोत्तमाङ्गाः अकपिलसुस्निग्धदीर्घशिरोजा इति कण्ठ्यं, ४४४ छत्रं १ ध्वजः २ यूपः ३ स्तूपः ४ एतान्यन्यान्यपि प्रायः प्रसिद्धानि ‘दामणि’त्ति रूढिगम्यं ४ कमण्डलु ६ कलशो ७ वापी ८ स्वस्तिकः ९ पताका १० यवो ११ मत्स्यः १२ कूर्मः - कच्छपः १३ रथवरो १४ मकरध्वजः - कामदेवः १५ अंको - रूढिगम्यः १६ स्थालं १७ अङ्कुशः १८ अष्टापदं - द्यूतफलकं १९ सुप्रतिष्ठकं - स्थापनकं २० ( अमर ) मयूरः अमरो वा २१ श्रियाऽभिषेको-लक्ष्म्यभिषेकः २२ तोरणं २३ मेदिनी २४ उदधिः २५ वरप्रवरभवनं - वराणां प्रवरगेहं २६ गिरिवरः २७ वरादर्श; - वरदर्पणः २८ सललिताश्च - लीलावन्तो ये गजाः २९ ऋषभः ३० सिंह ३१ स्तथा चामरं ३२ एतानि प्रशस्तानि द्वात्रिंशल्लक्षणानि धारयन्ति यास्तास्तथा, हंससदक्षगतयः कोकिलमधुरगिरश्चेति कण्ठ्यं, कान्ताः - कमनीयाः सर्वस्य जनस्य अनुमताः–अभिमताः व्यपगतवलीपलितव्यङ्गा दुर्वर्णव्याधिदौर्भाग्यशोकमुक्ताश्च यास्तास्तथा, उच्चत्वे नराणां स्तोकोनमुच्छिरिताः किञ्चिन्यूनत्रिगव्यतोच्छ्रिता इत्यर्थः शृङ्गारस्य- रसविशेषस्य अगारमिवागारं चारुवेषाश्च - सुनेपथ्याः, ततथा सुन्दराणि स्तनजघनवदनकरचरणनयनानि यासां तास्तथा, लावण्येन - स्पृहणीयतया रूपेण - आकारविशेषेण नवयौवनेन गुणैश्चोपपेता यास्तास्तथा, नन्दवनविवरचारिण्य इव अप्सरसो - देव्यः तत्र नन्दनवनं - मेरोर्द्वितीयवनं, उत्तरकुरुषु मानुष्यरूपा अप्रसरो यास्तासतथा आश्चर्यं - अद्युतमिति प्रेक्ष्यन्ते यास्तास्तथा, 'तिन्नी' त्यादि 'कामाणं 'ति यावत्कण्ठ्यं, उक्तं च ॥१॥ , "तिर्यञ्चो मानवा देवाः केचित् कान्तानुचिन्तनम् । मरणेऽपि न मुञ्चन्ति, सद्योगं योगिनो यथा ॥” तदेवमेतावता ग्रन्थेनाब्रह्मकारिणो दर्शिताः । अथ यथा तत्क्रियते तत्फलं च, तदेवं द्वारद्वयं युगपद् दर्शयितुमाह मू. (२०) मेहुणसन्नासंपगिद्धा य मोहभरिया सत्थेहिं हणंति एक्कमेक्कं विसयविस उदीरएसु, अवरे परदारेहिं हम्मंति विसुणिया धणनासं सयणविप्पणासं च पाउणंति, परस्स दाराओ जे अविरया मेहुणसन्नसंपगिद्धा य मोहभरिया अस्सा हत्थी गवा य महिसा मिगा य मारेति एक्कमेक्क, मणुयगणा वानरा य पक्खी य विरुज्झंति, मित्ताणि खिप्पं भवंति सत्तू समये धम्मे गणेय भिंदंति पारदारी, धम्मगुणरया यं बंभयारी खणेण उल्लोट्ठए चरित्ताओ जसमंतो Page #448 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-४, ४४५ सुव्वया य पाति अयसकित्तिं रोगत्ता पवदिति रोयवाही, दुवे य लोया दुआराहगा भवंति इहलोए चेव परलोए परस्स दाराओ जे अविरया, तहेव केइ परस्स दारं गवेसमाणा गहिया हया य बद्धरुद्धा य एवं जाव गच्छंति विपुलमोहाभिभूयसन्ना, मेहुणमूलं च सुब्बए तत्थ तत्थवत्तपुवा संगामा जणक्खयकरासीयाए दोवईएकए रुप्पिणीए पउमावईएताराए कंचणाए रत्तसुभद्दाए अहिल्लियाए सुवनगुलियाए किन्नरीए सुरूवविजुमतीए रोहिणीए य, __ अनेसुयएवमादिएसुबहवो महिलाकएसुसुव्वंति अइक्ता संगामा गामधम्ममूला इहलोए ताव नट्ठा परलोएवि य नट्ठा महया मोहतिमिसंधकारे घोरे तसथावरसुहुमबादरेसु पञ्जत्तमपज्जत्तसाहारणसरीरपत्तेयसरीरेसुयअंडजपोतजजराउयरसजसंसेइमसंमुच्छिमउब्भियउववादिएसु य नरगतिरियदेवमाणुसेसुजरामरणरोगसोगबहुले पलिओवमसागरोवमाइंअमादीयं अनवदग्गं दीहमद्धं चाउरंतसंसारकतारं अणुपरियट्टति जीवा मोहवससंनिविट्ठा । एसो सो अबंभस्स फलविवागो इहलोइओ पारलोइओ य अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो दारुणो कक्कसोअसाओ वाससहस्सेहिं मुच्चती, नयअवेदइत्ता अस्थि हुमोक्खोत्ति, एवमाहंसु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य अबंभस्स फलविवागं एयं तं अबंभंपि चउत्थं सदेवमणुयासुरस्स लोगस्स पत्थणिजं एवं चिरपरिचियमणुगयं दुरंतं चउत्थं अधम्मदारं समत्तंति बेमि ४॥ वृ. 'मेहुणे'त्यादि, एतद्विभागश्च स्वयमूह्यः, तत्र मैथुनसंज्ञायां सम्प्रगृद्धा-आसक्ता येते तथा, मोहस्य--अज्ञानस्य कामस्य वा भृता मोहभृताः शस्त्रैः घ्नन्ति 'एक्कमेक्कं ति परस्परेण 'विसयविसत्ति सप्तम्याः षष्ठयर्थत्वाद्विषयविषयस्य 'उईरएसुत्ति उदीरकेषु-प्रवर्तकेषु अपरेकेचन ‘परदारेहि'न्ति परदारेषुप्रवृत्ता इति गम्यते ‘हम्मंत'त्तिहन्यन्ते परैः ‘विसुणिय'त्ति विशेषेण श्रुताः-विज्ञाताः सन्तो धननाशंस्वजनविप्रणाशंच पाउणंति' प्राप्नुवन्ति, राज्ञः सका-शादिति गम्यते, 'परस्स दाराओ जे अविरय'त्ति परस्य दारेभ्यो येऽविरताः, तथा मैथुनसंज्ञा-सम्प्रगृद्धाश्च मोहभृताः अश्वा हस्तिनो गावश्च महिषा मृगाश्चमारयन्ति एक्कमेक्कं तिपरस्परंतथा मनुजगणाः वानराश्वपक्षिणश्च विरुध्यन्ते-विरुद्धा भवन्ति, एतदेवाह-मित्राणि क्षिप्रभवन्तिशत्रवः, आह च॥१॥ “सन्तापफलयुक्तस्य, नृणां प्रेमवतामपि। बद्धमूलस्य मूलं हि, महद्वैरतरोः स्त्रियाः॥" समयान्-सिद्धान्तार्थान्धर्मान्–समाचारान् गणांश्च-एकसमाचारजनसमूहाभिन्दन्ति व्यभिचरन्ति परदारिणः-परकलत्रासक्ताः, उक्तंच॥१॥ “धर्मं शीलं कुलाचारं, शौर्य स्नेहं च मानवाः। तावदेव ह्यपेक्षन्ते, यावन्न स्त्रीवशो भवेत् ॥" धर्मगुणरताश्च ब्रह्मचारिणःक्षणेन-मुहूर्तेनैव ‘उलोट्टए'त्ति अपवर्त्तन्ते चरित्रात्-संयमात् मैथुनसंज्ञासम्प्रगृद्धा इति वर्त्तते, आह च॥१॥ "श्लथसद्भावनाधर्मा, स्त्रीविलासशिलीमुखैः। मुनिर्योद्धो हतोऽधस्तानिपतेदशीलकुञ्जरात् ॥" -'समंत'त्ति यशस्विनः सुव्रताश्च प्राप्नुवन्त्यकीर्ति, आह च Page #449 -------------------------------------------------------------------------- ________________ ४४६ ॥१॥ "अकीर्त्तकारणं योषित्, योषिद्वैरस्य कारणम् । संसारकारणं योषित्, योषितं वर्जयेत् ततः ॥” क्वचिदयशःकीर्त्तिमिति पाठः, तत्र सर्वदिग्गामि यशः एकदिग्गामिनी कीर्त्तिरिति विशेषः, यशसा सह कीर्त्तिरिति समासः तन्निषेधस्त्वयशः कीर्त्तिस्तां, रोगार्त्ताः - ज्वरादिपीडिता व्याधिताश्च - कुष्ठाद्यभिभूता प्रवर्द्धयन्ति वृद्धिं नयन्ति रोगव्याधीन् परदारेभ्योऽविरता इति सम्बन्धः, आह च 119 11 प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/२० "वर्जयेद्विदलं शूली, कुष्ठी मांसं ज्वरी घृतम् । द्रवद्रव्यमतीसारी, नेत्ररोगी च मैथुनम् ॥” (तथा) “व्रणैः श्वयथुरायासात्स च रोगश्च जागरात् । तौ च रुक्तं (भङ्गो) दिवास्वापात्, ते च मृत्युश्च मैथुना ।" दिति, द्वावपि लोक - जन्मनी दुराराधौ भवतः, तावेवोच्येते - इहलोकः परलोकश्च, केषामित्याह - परस्य दारेभ्यः - कलत्रादे ये अविरताः - अनिव-त्ताः, आह च“परदारानिवृत्तानामिहाकीर्तिर्विडम्बना । 119 11 ॥२॥ परत्र दुर्गतिप्राप्तिर्दीर्भाग्यं षण्डता तथा ॥ " तथैव किंचेत्यर्थः केचित् परस्य दारान् गवेषयन्तः गृहीताश्च हताश्च बद्धरुद्धाश्च एवं 'जाव गच्छंति' त्ति इह यावत्करणात् तृतीयाध्ययनाधीतो 'गहिया य हया य बद्धरुद्धाय' इत्यादि ‘नरये गच्छन्ति निरभिरामे’इत्येतन्दतः सुबहुग्रन्थः सूचितः, स च सव्याख्यानस्तत एवावधार्यः किम्भूतास्ते नरयं गच्छन्ति ? - विपुलेन मोहेन- अज्ञानेन मदनेन वाऽभिभूता - विजिता संज्ञासंज्ञानं येषां ते तथा, तथा मैथुनं मूलं यत्र वर्त्तते तन्मैथुनमूलं क्रियाविशेषणमिदं, चः पुनरर्थः, श्रूयंते - आकर्ण्यते तत्र तत्र - तेषु तेषु शास्त्रेषु वृत्ता-जाताः पूर्वं - पूर्वकाले वृत्तपूर्वाः सङ्ग्रामाः बहुजनक्षयकरा रामरावणादीनां कामलालसानां, - किमर्थमित्याह-शीताया द्रौपद्याश्च कृते - निमित्तं, तत्र शीता जनकाभिधनस्य मिथिलानगरीराजस्य दुहिता वैदेहीनाम्न्यास्तद्भार्यायाः देहजा भामण्डलस्य सहजातस्य भगिनी विद्याधरोपनीतं देवताधिष्ठितं धनुः स्वयंवरमण्डपे नानास्वेचरनाकिनिकरसमक्षं अयोध्याभिधाननगरीनिवासिनो दशरथाभिधानस्य नरनायकस्य सुतेन रामदेवेन पद्मापरनाम्ना बलदेवेन लक्ष्मणाभिधानवासुदेवज्येष्ठभ्रात्रा स्वप्रभावेनोपशान्ताधष्ठातृदेवतमारोपितगुणं विधाय प्राप्तसाधुवादेन महाबलेन परिणीता, ततो दशरथराजे प्रविव्रजिषौ रामदेवाय राज्यदानार्थमभ्युत्थिते भरताभिधाने च रामदेवस्य मात्रान्तरसम्बन्धिनि भ्रातरि प्रव्रजितुकामे भरतमात्रा पूर्वप्रतिपन्नवरयाचनोपायेन राज्ये भरताय दापिते बन्धुस्नेहाच्चाप्रतिपद्यमाने राज्यं भरतपितृवचनसतयतार्थं भरतस्य राज्यप्रतिपत्त्यर्थं वनवासमुपाश्रितेन सलक्ष्मणेन रामेण सह वनवासमधिष्टिता, ततश्च लक्ष्मणेन कौतुकेन तत्र दण्डकारण्ये सञ्चरता आकाशस्थं खङ्गरत्नमादाय कौतुकेनेव वंशजालिच्छेदे कृते छिन्ने च तन्मध्यवर्त्तिनि विद्यासाधनपरायणे रावणभागिनेये खरदूषणचन्द्रनखासुते संबुक्काभिधाने विद्याधरकुमारे दष्टाव च तं पश्चात्तापमुपगतेन लक्ष्मणेनागत्य भ्रातुर्निवेदितेऽस्मिन् व्यतिकरे Page #450 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-४, ४४७ एतद्व्यतिकरदर्शनकुपितायां - -चन्द्रनखायांपुना रामल्मणयोर्दर्शनात् सञ्जातकामायांकृतकन्यारूपायां तत्प्रार्थनापरायां ताभ्यामनिष्टायां च पुत्रमारणादिव्यतिकरे च तया शोकरोषाभ्यां खरदूषणस्य निवेदिते तेन च वैरनिर्यातनोद्यतेन सह लक्ष्मणेयोद्धमारब्धे ज्ञातभागिनेयमरणादिव्यतिकरणलङ्गानगरीतआकाशेन गच्छता रावणेन दृष्ट्वा दृष्ट्वा च तां तेन कुसुमशायकशरप्रसरविधुरितान्तःकरणेनागणितकुलमालिन्येन अपहसितविवेकरत्नेन विमुक्तधर्मसंज्ञेन अनाकलितानर्थपरम्परेण विमुक्तपरलोकचिन्तेन जातशीतापहारबुद्धिना विद्यानुभावोपलब्धरामलक्ष्मणस्वरूपेण विज्ञाततत्सत्कलसिंहनादसङ्केतकरणेन लक्ष्मणसङ्गामस्थाने गत्वा मुक्तेसिंहनादेचलितेतदभिमुखे रामे एकाकिनी सतीअपहता झिगिति नीताचलङ्कायांविमुक्तागृहोद्याने प्रार्थिताचदशकन्धरेणानुकूलप्रतिकूलवाग्भिर्बहुशो न च तमिष्टवती, रामेण च सुग्रीवभामण्डलहनुमदादिविद्याधरवृन्दसहायेन महारणविमई विधाय नानाविधान्नरेश्वरान्निहत्य दशवदनंच विनिपात्य नीतास्वगृहमिति तथा द्रौपद्याः कृते सङ्ग्रामोऽभवत्, तथाहि काम्पिल्यपुरे द्रुपदो नाम राजा बभूव, चुलनी च भार्या, तयोः सुता द्रौपदीधृष्टार्जुनस्य कनिष्ठास्वयंवरमण्डपविधिना हस्तिनागपुरनायकपाण्डुराजपुत्रैयुधिष्ठरादिभिः परिणीता, अन्यदा पाण्डुराजस्य कुन्तीभार्यया पाण्डवैद्रुपद्या च परिवृतस्य सभायां नारदमुनिर्गगनादवततार अभ्युत्थितश्चसपरिवारेण पाण्डुना द्रौपद्यातुश्रमणोपासिकात्वेन मिथ्याष्टिर्मुनिरयमितिकृत्वानाभ्युत्थितश्च ततोऽसौ तंप्रति द्वेषमागमत्, अन्यदाचासौधातकीखण्डे पूर्वभरतेऽमरकङ्काभिधानराजधान्याः पद्मनाभस्य नृपतेः सभायामवततार, तेन च कृताभ्युत्थानादिप्रतिपत्तिकः सन् पृष्टः-किमस्त्यन्यस्यापि कस्यचिदस्मदन्तःपुरनारीजनसमानो नारीजनः ?, सपुनरुवाच-द्रौपद्याः पादाङ्गुष्ठस्यापिसमानोनरम्यतयाऽयमिति श्रुत्वा चैतज्जातानुरागोऽसौ तस्यां पूर्वसङ्गतिकदेवतासमथ्येन तामपहतवान्, साचतं प्रार्थनपरंपरिपालय मां षण्मासान् यावदिति प्रतिपाद्य षष्ठभक्तैरात्मानं भावयन्ती तस्थौ, ततो हस्तिनागपुरादायातया पाण्डवमात्रा द्वारिकावत्यां कृष्णाय तदपहारे निवेदिते कृष्णेन च नारदमुनेः सकाशात् पद्मनाभराजमन्दिरे दृष्टैव मया द्रोपदीति तद्वार्तायां लब्धाया लवणसमुद्राधिपतिंसुस्थितदेवमष्टमभक्तेनाराध्य कृष्णः समुद्रमध्येन तेन वितीर्णमार्गः पञ्चभिः पाण्डवैः सरथैः सहामरकङ्काराजघान्याबहिरुद्यानेजगाम, सारथिप्रेषणेन पद्मनाभमादर्पितवान्, सोऽपि सबलो योद्धंनिर्जगाम, पाण्डवेषुतेन पुनर्महायुद्धेन निर्मथितमानेषु कृतेषु कृष्णः स्वयं युद्धाय तेन सहोपतस्थौ, ततः केशवः पाञ्चजन्यशङ्खनादेन तत्सैन्यत्रिभागं निर्मथितवान् त्रिभागच शाङ्गगण्डीवदण्डप्रत्यञ्चाटङ्कारेण त्रिभागावशेषबलेचपद्मनाभेप्राणभयान्नगरीप्रविष्टे कृतनरसिंहरूपेणजनार्दनेन पाददर्दरककरणतः सम्भग्नपाकारगोपुराट्टालका पर्यस्तभवनशिखरा राजधानी कृता, ततस्तेन भयभीतेनागत्य प्रणम्य च द्रौपदी तस्य समर्पिता, स च तां पाण्डवानां समर्पितवान, तैःसहेव च स्वक्षेत्रमाजगामेति।तथारुक्मिण्याः कृते सङाग्रामोऽभूत्, तथाहि-कुण्डिन्यांनगर्यां भीष्मनरपतेः पुत्रस्य रुक्मिमणो नृपस्य भगिनी रुक्मिणी कन्या बभूव, इतश्च द्वारिकायां कृष्णवासुदेवस्य भार्या सत्यभामा, तद्गेहे च नारदः कदाचिदवततार, तया तु व्यग्रतया न सम्यगुपचरितः, Page #451 -------------------------------------------------------------------------- ________________ ४४८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/२० ततः कुपितोऽसौ तां प्रति सापल्यमस्याः करोमीति विभाव्य कुण्डिनीं नगरीमुपगतः, रुक्मिण्याचप्रणतः सन् कृष्णस्य महादेवी भवेत्याशिषमवादीत्, कृष्णगुणांश्चतत्पुरतो व्यावर्णयन् तं प्रति तां सानुरागामकरोत, तद्रुपं च चित्रपटे विलिख्य कृष्णस्य तदुपदश्य तां प्रति तमपि साभिलाषमकार्षीत्, ततः कृष्णोरुक्मिणंता याचितवान्, रुक्मिणोऽपि न दत्तवान्, शिशुपालाभिधानंचमहाबलं राजसूनुमानीय विवाहमारम्मभितवान्, रुक्मिणीसत्कया पितृष्वा च कृष्णस्य रुक्मिण्यपहरणार्थो लेखो दत्तः, ततश्च रामकेशवौ तां नगरीमागतो, रुक्मिणी च पितृष्वा सह चेटिकापरिवृता देवतार्चनव्याजेनोद्यानमागता, कृष्णेन रथमारोपिता, ततस्तौ द्वारिकाभिमुखौ तांगृहीत्वाप्रचलितो, पूत्कृतंच चेटिकाभिःनिर्गतौसदोचतुरङ्गसैन्यसमग्रौ रुक्मिणीव्यावर्तनार्थं रुक्मिशिशुपालमहाराजौ, ततो विनिवृत्त्य हलिना हलमुशलाभ्यां दिव्यास्त्राभ्यां चूर्णितं तद्वलं विमुक्तौ कृच्छ्रजीवितौ शिशुपालरुक्मिणाविति। तथा पद्मावतीकृते सङ्गामोऽभूत्, तत्र अरिष्ठनगरे राममातुलस्य हिरण्यनाभाभिधान-नराधिपस्य दुहिता पद्मावती बभूव, तस्याश्चस्वयंवरमुपश्रुत्य रामकेशवावन्ये च राजकुमारा-स्तत्राजग्मुः, ततश्च । ॥१॥ “पूएइ भाइणिज्जे विहीए सो तत्थ रामगोविंदे। रेवगनामो जेट्ठो भाया य हिरण्णनाभस्स। ॥२॥ पिउणा सह पव्वइओ सो तत्थ नमिजिनस्स गयमोहो । तस्स य रेवयनामा रामा सीमा य बंधुमई॥ ॥३॥ दुहियाओ पढम चिय दिन्नाओ आसि तेण रामस्स । तत्थ य सयंवरंमी सव्वेसिनरवरिंदाणं॥ ॥४॥ पुरओच्चिय तं गेण्हइ आहवकुसलाण कन्नगं कण्हो। जायं च पत्थिवेहिं जुज्झंसह जायवाणऽउलं ।। ॥५॥ सव्वत्तो विद्दविओ मुहुत्तमित्तेण सव्वनरनाहो । रामो कन्नचउक्कं हरीवि पउमावईकन्नं ॥" गहिउं ताहिं समेया समागया नियपुरवरे सतारायाः कृते सङ्ग्रामोऽभवत्, तथाहि-किंकिन्धपुरे वालिसुग्रीवाभिधानावादित्यरथाभिधानस्य विद्याधरस्य सुतौ वानरविद्यावन्तौ विद्याधरौ बभूवतुः, तत्र ॥१॥ “अभिमानेन य वाली दाऊणियरस्स तं नियं रज्जं । सिद्धो कयपव्वजो सुग्गीवो कुणइ पुण रज्जं ।।" तस्य भार्याताराभिधानाबभूव, ततः कश्चित्खेचराधिपः साहसगत्यभिधानः तारापरिभोगलालसः सुग्रीवरूपं विधायान्तःपुरं प्रविवेश, तया च चिह्नः प्रत्यभिज्ञाय निवेदितौ जम्बुवदादिमन्त्रिमण्डलस्य, तच्च सुग्रीवद्वयमुपलभ्य किमिदमाश्चर्यमिति विस्मयं जगाम, ततश्च॥१॥ “निद्धाडिया य दोनिवि पुराउ ते मंतिवग्गवयणेण । जुझंति मच्छरेण य चलितो न एस अलियसुग्गीवो ॥" । ततश्चासौ सत्यसुग्रीवो हनुमदभिधानस्य महाविद्याधरराजस्य गत्वा निवेदयति स्म, स त्वागत्य तयोर्विशेषमजानन्नकृतोपकार एव स्वपुरमगमत्, ततश्च लक्ष्मणविनाशितखरदूषण Page #452 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-४, ४४९ सम्बन्धिनिपाताललकापरेराज्यावस्थं रामदेवमाकलय्य शरणंप्रपन्नः, ततस्तेन सहगतःसलक्ष्मणो रामः किष्किन्धपुरेस्थितो बहिः कृतश्च सुग्रीवेण बाहुशब्दस्तमुपश्रुत्य समागतोऽसावलीकसुग्रीवो रथारूढो रणरसिकः सन्, तयोर्विशेषमजानस्तद्वलं रामश्चस्थित उदासीनतया, कदर्थितःसुग्रीव इतरेण, रामस्य गत्वा निवेदितं सुग्रीवेण-देव ! तव पश्यतोऽप्यहं कदर्थितस्तेन, रामेणोक्तंकृतचिह्नः पुनयुद्धस्व, ततोऽसौ पुनयुध्यमानो रामेण शरप्रहारेण पञ्चत्वमापादितः, सुग्रीवश्च तारया सह भोगान् बुभुजे इति । काश्चनासं विधानकमप्रतीतमिति न लिखितं । तथा रक्तसुभद्रायाः कृते सङ्ग्रामोऽभूत्, तत्र सुभद्रा कृष्णवासुदेवस्य भगिनी, सा च पाण्डुपुत्रेऽर्जुने रक्तेतिकृत्वा रक्तसुभद्रोक्ता, सा च रक्ता सत्यर्जुनसमीपमुपगता, कृष्णेन च तद्विनिवर्तनाय बलं प्रेषितं अर्जुनेन च तयोल्लासितरणरसेन तद्विजित्य सा परिणीता, कालेन च तस्या जातोऽभिमन्युनामा महाबलः पुत्र इति। __ अहिनिकाअप्रतीता।तथा सुवर्णगुलिकायाःकृतसङ्ग्रामोऽभूत्, तथाहि-सिन्धुसौवीरेषु जनपदेषु विदर्भकनगरे उदायनस्य राज्ञः प्रभावत्या देव्याः सत्का देवदत्ताभिधाना दास्यभवत्, साच देवनिर्मितांगोशीर्षचन्दनमयीं श्रीमन्महावीरप्रतिमांराजमन्दिरान्तर्वर्तिचैत्यभवनव्यवस्थितां प्रतिचरति स्म, तद्वन्दनार्थं च श्रावकः कोऽपि देशान सञ्चरन समायातः, तत्र चागतोऽसौ रोगेणापटुशरीरोजातः तयाचसम्यक्प्रतिचरतिःतुष्टेनचतेन सर्वकामिकमाराधितदेवतावितीर्णं गुटिकाशतमदायि, तया चाहं कुब्जा विरूपा सुरूपा भूयासमिति मनसि विभाव्यैका गुटिका भक्षिता, तप्रभावात्सा सुवर्णवर्णाजातेति सुवर्णगुलिकेतिनाम्ना प्रसिद्धअधिमुपगता, ततोऽसौ चिन्तितवती-जाता मे रूपसम्पद्, एतया च किं भर्तृविहीनया?, तत्र तावदयं राजा पितृतुल्यो न कामयितव्यः, शेषास्तु पुरुषमात्रमतः किन्तैः ?, ततः उज्जयिन्यः पतिंचण्डप्रद्योत्तराजंमनस्याधाय गुटिका भक्षिता, ततोऽसौ देवतानुभावात्तां विज्ञाय तदानयनाय हस्तिरलमारुह्य तत्रायातः,आकारिताचतेनसा, तयोक्तम् आगच्छामियदिप्रतिमां नयसि, तेनोक्तं-तर्हि श्वो नेष्यामि, ततोऽसौ स्वनगरींगत्वा तद्रूपांप्रतिमां कारयित्वा तामादाय तथैव रात्रावायातः, स्वकीयप्रतिमां देवतानिर्मित-प्रतिमास्थाने विमुच्य तां सुवर्णगुलिकां च गृहीत्वागतः,प्रभातेचचण्डप्रद्योतगन्धहस्तिवि-मुक्तमूत्रपुरीषगन्धेन विमदानस्वहस्तिनोविज्ञाय ज्ञातचण्डप्रद्योतागमोऽवगतप्रतिमा- सुवर्णगुलिकानयनोऽसावुदायनराजः परं कोपमुपगतो दशभिर्महाबलै राजभिः सहोज्जयिनी प्रति प्रस्थितः, ___अन्तरा पिपासाबाधितसैन्यत्रिपुष्करकरणेन देवतया निस्तारितसैन्योऽक्षेपेणोजयिन्या बहिः प्राप्तः, रथारूढश्च धनुर्वेदकुशलतया सनद्धहस्तिरलारूढं चण्डप्रद्योतं प्रजिहीर्षुमण्डल्या भ्रमन्तं चलनतलशरव्यथितहस्तिनो भुवि निपातनेन वशीकृतवान, दासीपतिरिति ललाटपट्टे मयूरपिच्छेनाकितवानिति । किन्नरी सुरूपविद्युन्मती चाप्रतीता। तथा रोहिणीकृते सङ्ग्रामोऽभूत्, तथाहि-अरिष्ठपुरे नगरे रुधिरोनाम राजा मित्रा नाम देवी तत्पुत्रो हिरण्यनाभः दुहिताच रोहिणी, तस्या विवाहार्थं रुधिरेण स्वयंवरोघोषितः मिलिताश्च जरासन्धप्रभृतयः समुद्रविजयादयो नराधिपतयः उपविष्टाश्च यथायथं रोहिणीच चात्र्याक्रमेणोप[7 29 Page #453 -------------------------------------------------------------------------- ________________ ४५० प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/२० दर्शितेषु राजसु रागमकुर्वती तूर्यवादकानां मध्ये व्यवस्थितेन समुद्रविजयादीनामनुजेन देशान्तरसञ्चारिणा तत्रायातेन वसुदेवेन राजसूनुना पाणविकाकारं बिभ्रता॥१॥ मुग्धमृगनयनयुगले ! शीघ्रमिहागच्छ मैव चिरयस्य। कुलविक्रमगुणशालिनि ! त्वदर्थमहमागतो यदिह ॥ इत्यक्षरानुकारिध्वनौ प्रवादिते पणवे समुत्फुल्ललोचना सञ्जातानुरागा सरभसमुपश्रुत्य स्वहस्तेन वसुदेवस्य गले मालामवलम्बितवती, ततस्ते राजान ईर्ष्याशल्यवितुद्यमानमानसा वसुदेवेन सार्द्धसङ्ग्रामायोपतस्थुः, तेन च रणरङ्गरसिकेन सर्वान् विनिर्जित्य रोहिणी परिणीता, जातश्च तस्या रामाभिधानो बलदेवः सूनुरिति । अन्येषु च एवमादिकेषु-एवंप्रकारेषु बहवः सङ्ग्रामा इति सम्बन्धः महिलाकृतेषुस्त्रीप्रयोजनेषु श्रूयन्ते अतिक्रान्ताः-अतीताः सङ्ग्रामाः ग्रामधर्ममूलाः-विषयहेतवः, ते चाब्रह्मसेविन इहलोकेतावन्नष्टाः परदाराभिगमनेनाकीर्तिप्राप्तेः तथा परलोकेऽपिच नष्टाः, किम्भूता इत्याह 'महयामोहतमिसंधयारे'त्ति महामोह एव तमिान्धकारं-अत्यन्ततमो यत्र स तथा तत्र घोरे-दारुणे, केषु जीवस्थानेषु नष्टा इत्याह-त्रसस्थानवरसूक्ष्मबादरेषु समयप्रसिद्धेषु पर्याप्तकापर्याप्तकसाधारणशरीरप्रत्येकशरीरेषुचसमयप्रसिद्धेष्वेव तथा अण्डजाः-पक्षिमत्स्यादयः पोतमिव-वस्त्रमिवजरायुवर्जितत्वेन पोतादिव वा-बोधित्थादिव जाताः पोतजा-हस्त्यादयः ते चजरायुः-गर्भवेष्टनंतत्र जाताः जरायुजाः-मनुष्यादयः तेच रसे-तीमनारनालादौ जाता रसजाः तेच संस्वेदेन निर्वृत्ताः संखेदिमा-यूकामत्कुणादयः तेचसम्मूर्छन निर्वृत्ताः सम्मूर्छिमाः-दर्दुरादयस्ते च उद्भिद्य भुवं जाता उद्भिज्जाः-स्वञ्जनकादयः तेच उपपाते भवा औपपातिका-देवनारकास्ते चेति द्वन्द्वोऽतस्तेषु च, एतानेव सङ्ग्राहेणाह-नरकतिर्यग्देवमनुष्येषु जरामरणरोगशोकबहुले परलोके चेति प्रकृतं, कियन्तं कालं यावत्ते तत्र नष्टा भवन्तीत्युच्यते-पल्योपमसागरोपमाणि बहूनीति गम्यते, तथा अनादिकमनवदग्रं अनन्तं, एतदेवाह-'दीहमद्धं'ति दीर्घाद्धं-दीर्घकलं दीर्घाध्वं वा-दीर्घमार्गं चातुरंतं-चतुर्गतिकं संसारकान्तारं अनुपरिवर्तन्ते जीवा महामोहवशेन सन्निविष्टा अब्रह्मणि येते तथा, ‘एसो' इत्यादि पूर्ववदिति ।। अधर्मद्वारे - अध्ययनं -४ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणअगसूत्रे अधर्मद्वारे चतुर्थअध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । ___-अधर्मद्वारे-अध्ययनं-५ - परिग्रह:दृ. अथ पशमं व्याख्यायते--अस्य चैवंपूर्वेण सहाभिसम्बन्धः-अनन्तराध्ययने अब्रह्मस्वरूपमुक्तं, तच्च परिग्रहे सत्येव भवतीति परिग्रहस्वरूपमत्रोच्यते इत्येवंसम्बन्धस्यास्येदं परिग्रहस्वरूपप्रतिपादनप्रस्तावनापरमादिसूत्रम् मू. (२१) जंबू ! इत्तो परिग्गहो पंचमो उ नियमा नानामणिकणगरयणमहरिहपरिमलसपत्तदारपरिजण दासीदासभयगपेसहयगयगोमहिसाउट्टखरअयगवेलगसीयासगडरहजाणजग्गसंदणसयणासणवाहणकुवियधणधन्नपाणभोयणाच्छायणगंधमल्लभायणभवणविहिं Page #454 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-५, ४५१ चेव बहुविहीयं भरहं नगनगरणियमजणवयपुरवरदोणमुहखेडकब्बडमडंबसंबाहपट्टणसहस्सपरिमंडियं थिमियमेइणीयं एगच्छत्तं ससागरं भुंजिऊण वसुहं अपरिमियमनततण्हमणुगयमहिच्छसारनिरयमूलो -लोभकलिकसायमहक्खंधो चिंतासयनिचियविपुलसालो गारवपविरल्लियग्गविडवो नियडितयापत्तपल्लवधरो पुप्फफलं जस्स कामभोगा आयासविसरणाकलहपकंपियग्गसिहरो नरवतिसंपूजितो बहुजणस्स हिययदइओ इमस्स मोक्खवरमोत्तिमग्गस्स फलिहभूओ चरिमं अहम्मदारं। वृ. 'जंबू'इत्यादि, जम्बूरिति शिष्यामन्त्रणं, एत्तोत्तिइतश्चतुर्थाश्रवद्वारादनन्तरंपरिग्रहणं परिगृह्यत इति वा परिग्रहः, इह च परिग्रहशब्दोपादानेऽपि वक्ष्यमाणविशेषणान्यथानुपपत्त्या परिग्रहतरुरिति द्रष्टव्यं, पञ्चमस्तु-पञ्चमः पुनराश्रवो भवतीति गम्यते, पञ्चमत्वं चास्य सूत्रकमाश्रयणात्, नियमात्-निश्चयेन नान्यः पञ्चमत्वमाश्रवाणां मध्ये लभते, कथंभूतोऽसावित्याह 'नानामणी'त्यादि, तत्र नानामण्यादिविधिंभारतंवसुधांचभुक्त्वापियाअपिरिमिताऽनन्ता तृष्णा अनुगता च महेच्छा सैव मूलं यस्य परिग्रहतरोः स तथेथि सम्बन्धः, तत्र नानाविधा ये मणयः-चन्द्रकान्ताद्याःकनकंच-सुवर्ण रलानिच-कर्केतनादीनि महार्हपरिमलाः-महार्हसुगन्धद्रव्यामोदा ये सपुत्रदाराः-सुतयुक्तकलत्राणिते चपरिजनश्च-परिवारः दासीदासाश्च-चेटीचेटाः भृतकाश्च-कर्मकराः प्रेष्याश्च-प्रयोजनेषु प्रेषणीयाः हयगजगोमहिषउष्ट्रखरअ-जगवेलकाश्च प्रतीताः शिबिकाश्च-कूटाच्छादितजम्पानविशेषाः शकटानिच-गन्त्र्यः रथाश्च-प्रतीताःयानानि च-गन्त्रीविशेषा; युग्यानिच-वाहनानि गोल्लदेशप्रसिद्धजम्पानविशेषाः स्यन्दनाश्च-रथविशेषाः शयनासनानि च प्रतीतानि वाहनानि च-यानपात्राणि _ 'कुविय'त्ति कुप्यानिच गृहोपस्कराः खट्वा-तूल्यादयः धनानि चगणिमादीनि धान्यपान भोजनाच्छादनगन्धमाल्यभाजनभवनानिचप्रतीतानीति द्वन्द्वस्ततस्तेषां विधिः-कार्यसाध्यमिति तत्पुरुषः अतस्तंचैव बहुविधिकं-अनेकप्रकार, तथा भरतं-क्षेत्रविशेषंनगाः-पर्वताः नगराणिकरवर्जितानिनिगमा-वणिजांस्थानानिजनपदा-देशाः पुरवराणि-नगरैकदेशभूतानिद्रोणमुखानिजलस्थलपथोपेतानि खेटानि-धूलीप्राकारोपेतानि कर्बटानि-कुनगराणि मडम्बानिदूरस्थवसिमान्तराणि संवाहाः-स्थापन्यः पत्तनानि-जलस्थलपथयोरन्यतरयुक्तानि तेषां यानि सहाणि तैर्मण्डितं यत्तत्तथा. -स्तिमितमेदिनीकं-निर्भयमेदिनीनिवासिजनं एकच्छत्रं एकराजकमित्यर्थः ससागरं समुद्रान्तमित्यर्थः भुक्त्वापरिभुज्य तथा वसुधां-पृथिवीं भरतैकदेशभूतांचभुक्त्वा एतद्भोगेऽपीत्यर्थः 'अपरिमियमणंतण्हमणुगयमहेच्छसारनिरयमूलो'त्ति अपरिमितानंता-अत्यन्तानन्ता तृष्णा-प्राप्तार्थसंरक्षणरूपा या चानुगता-सन्तता महती चेच्छा-अप्राप्तार्थाभिलाषरूपा ते एव साराणि--अक्षय्याणि निरयानि-निर्गतशुभफलानि मूलानि-जटा यस्य परिग्रहतरोः अथवा अपरिमिताऽनंततृष्णया या अनुगता महेच्छा सारा निरयाच-नरकहेतुर्विशिष्टवेगा वा सैव मूलं यस्य स तथा, इह च मकारौ प्राकृतशैलीप्रभवौ एवंविधसमासश्चेति, लोभः प्रतीतः कलिः-सङ्ग्रामः Page #455 -------------------------------------------------------------------------- ________________ ४५२ प्रश्नव्याकरणदशाङ्गसूत्रम् १/५/२१ कषायाः-क्रोधमानमाया एतएव महान्स्कन्धोयस्यस तथा,इहचकषायग्रहणेऽपि यल्लोभग्रहणं तत्तस्यप्रधानत्वापेक्षं,तथा चिन्ताश्च-चिन्तनानिआयासाश्च-मनःप्रभृतीनांखेदाःतएव पाठान्तरेण चिन्ताशतान्येवनिचिता-निरन्तरा विपुलाः-विस्तीर्णाशालाः-शाखायस्य सतथा, तथा 'गारव'त्ति गौरवाणि ऋद्धयादिष्वादरकरणानि तान्येव –'पविरल्लिय'त्ति विस्तारवत् अग्रविटपं-शाखामध्यभागाग्रयं विस्ताराग्रं वा यस्य स तथा, पाठान्तरे गौरवप्रविरेल्लिताग्रशिखरः, तथा 'नियडितयापत्तपल्लवधरो' निकृतयःअत्युपचारकरणेन वञ्चनानिमायाकर्माच्छादनार्थानि वामायान्तराणिता एव त्वक्पत्रपल्लवास्तान् धारयति यः स तथा, पल्लवाश्चेह कोमल पत्रं, तथा पुष्पं फलं 'जस्स कामभोग'त्ति प्रतीतमेव, तथा 'आयासवि- शूरणाकलहपकंपियग्गसिहरो' आयासः-शरीरखेदः विसूराणा-चित्तखेदः कलहो-वचनभण्डनं एत एव प्रकम्पितं-प्रकम्मपमानमग्रशिखरं-शिखराग्रं यस्य स तथा, नरपतिसंपूजितोबहुजनस्य हृदयदयित इति च प्रतीतं, अस्य-प्रत्यक्षस्यमोक्षवरस्य-भावमोक्षस्य मुक्तिरेव-निर्लोभतैव मार्गः-उपायो मोक्षवरमुक्तिमार्गः तस्य परिघभूतः-अर्गलोपमो मोक्षविघातक इतियावत् चरममधर्मद्वारं व्यक्तं। अनेन च याध्श इतिद्वारमुक्तं, अथ यन्नामेत्युच्यते मू. (२२) तस्स य नामानि इमाणि गोण्णाणि होति तीसं, तंजहा-परिग्गहो १ संचयो २ चयो ३ उवचओ४ निहाणं ५ संभारो ६ संकरो७आयरो ८पिंडो ९ दव्वसारो १० तहा महिच्छा ११ पडिबंधो १२ लोहप्पा १३ महद्दी १४ उवकरणं १५ संरक्खणा य १६ भारो १७ संपाउप्पायको १८ कलिकरंडो १९ पवित्थरो २० अनत्थो २१ संथवो २२ अगुत्ती २३ आयासो २४ अविओगो २५ अमुत्ती २६ तण्हा २७अनत्थको २८ आसत्ती २९ असंतोसोत्तिविय ३०, तस्स एयाणि एवमादीणि नाधेजाणि होति तीसं। वृ. तस्य च नामानीमानि गौणानि भवन्ति त्रिंशत्, तद्यथा-परिगृह्यत इति परिग्रहःशरीरोपध्यादिः परिग्रहणं वा परिग्रहः-स्वीकारः १ संचीयत इति सञ्चयनं वा सञ्चयः २ एवं चयः३ उपचयो ४ निधानं ५ सम्भ्रियते-धार्यतेसम्भरणं वा-धारणंसम्भारः ६सङ्कीर्यते सङ्करणं वा-सम्पिण्डनंसङ्करः७एवमादरः ८ पिण्डः पिण्डनीयंपिण्डनंवा ९ द्रव्यसारो-द्रव्यलक्षणसारः १० तथा महेच्छा-अपरिमितवाञ्छा ११ प्रतिबन्धः-अभिष्वङ्गः १२ लोभात्मा-लोभखभावः १३ महती इच्छा, क्वचित् ‘महद्दीति पाठः तत्र ‘अई गतौ याचने चेति वचनादर्दिः-याचा महती-ज्ञानोपष्टम्भादिकारणविकलत्वादपरिमाणा अमिहार्दिः १४ उपकरणं- उपाधिः १५ संरक्षणा-अभिष्वङ्गवशाच्छरीरादिरक्षणं १६ भारो-गुरुताकरणं १७ सम्पातानांअनर्थमलीकानामुत्पादकः संपातोत्पादकः १८ कालीनां-कलहानां करण्ड इव-भाजनविशेष इव कलिकरंडः १९प्रविस्तारो-धनधान्यादिविस्तारः२०अनर्थः-अनर्थहतुत्वात् २१ संस्तवःपरिचयः स चाभिष्वङ्गहेतुत्वात्परिग्रहः २२ अगुप्तिः-इच्छाया अगोपनं २३ आयासः-खेदः तद्धेतुत्वात्परिग्रहोऽप्यायास उक्तः, आह च॥१॥ "वहबंधणमारण [सेहणाउ काओ परिग्गहे नत्थि?। तंजइ परिग्गहुच्चिय जइधम्मो तो नणु पवंचो।गाहा"] अवियोगो-धनादेरत्यजनं २७ अमुक्तिः-सलोभता २६ तृष्णा-धनाद्याकाङ्क्ष २७ Page #456 -------------------------------------------------------------------------- ________________ ४५३ द्वारं-१, अध्ययनं-५, अनर्थकः-परमार्थवृत्त्या निरर्थकः २८ आसक्तिः-धनादावसङ्गः२९ असन्तोषः ३० इत्यपिच तस्य-परिग्रहस्य एतानि प्रत्यक्षाणि एवमादीनि-उक्तप्रकारवन्ति नामधेयानि भवन्ति त्रिंशदिति अथ ये परिग्रहं कुर्वन्ति तानाह मू. (२३) तं च पुन परिग्गरं ममायंति लोभघत्था भवणवरविमानवासिणो परिग्गहरुती परिग्गहे विविहकरणबुद्धी देवनिकाया य असुरभुयगगरुलविज्जुजलणदीवउदहिदिसिपवणथणियअणवंनियपणवंनियइसिवातियभूतवाइयकंदियमहाकंदियकुहंडपतंगदेवा पिसायभूयजक्खरक्खसकिंनरकिंपुरिसमहोरगगंधव्वा य तिरियवासी पंचविहा जोइसिया य देवा बहस्सतीचंदसूरसुक्कसनिच्छरा राहुधूमकेउबुधाय अंगारका यतत्ततवणिज्जकणयवण्णाजे यगहा जोइसम्मि चारं चरंति केऊ य गतिरतीया अठ्ठावीसतिविहा य नक्खत्तदेवगणा नानासंठाणसंठियाओ य तारगाओ ठियलेस्सा चारिणो य अविस्साममंडलगती उवरिचरा -उड्ढलोगवासी दुविहा वेमाणिया य देवा सोहम्मीसाणसणंकुमारमाहिंदबंभलोगलंतकमहासुक्कसहस्सारआणयपाणयआरणअच्चुया कप्पवरविमाणवासिणो सुरगणा गेवेज्जा अनुत्तरादुविहा कप्पातीया विमाणवासी महिड्डिका उत्तमा सुरवरा एवंचतेचउब्विहा सपरिसावि देवा ममायंति भवणवाहणजाणविमाणसयणासणाणि य नानाविहवत्यभूसणा पवरपहरणाणि य नानामणिपंचवन्नदिव्वंचभायणविहिं नानाविहकामरूवे वेउव्वितअच्छरगणसंधाते दीवसमुद्दे दिसाओ विदिसाओ चेतियाणि वनसंडे पव्वते य गामनगराणि य आरामुजाणकाणणाणि य कूवसरतलागवाविदीहियदेवकुलसभप्पववसहिमाइयाइंबहुकाइंकित्तणाणिय परिगेण्हित्ता परिग्गहं विपुलदव्वसारं देवावि सइंदगा न तित्तिं न तुहिँ उवलंभति -अच्चंतविपुललोभाभिभूतसत्ता वासहरइक्खुगारवट्टपव्वयकुंडलरुचगवरमानुसोत्तरकालोदधिलवणसलिलदहपतिरतिकरअंजणकसेलदहिमुहवपातुप्पायकंचणकचित्तविचित्तजमकवरसिहरकूडवासी वक्खारअकम्मभूमिसु सुविभत्तभागदेसासुकम्मभूमिसु, जेऽविय नरा चाउरंतचक्कवट्टी वासुदेवा बलदेवा मंडलीया इस्सरा तलवरा सेणावती इब्मा सेट्टी रट्ठिया पुरोहिया कुमारा दंडणायगा माडंबिया सत्थवाहा कोडुंबियाअमच्चाएए अन्ने य एवमाती परिग्गहं संचिणंतिअणंतं असरणंदुरंतंअधुवमनिच्चं असासयंपावकम्मनेम्मंअवकिरियव्वंविनासमूलंबहबंधपरिकिलेसबहुलं अनंतसंकिलेसकारणं, तेतंधनकणगरयणनिचयंपिंडिंताचेवलोभघत्थासंसारंअतिवयंति सव्वदुक्खसंनिलयणं, परिग्गहस्सय अट्ठाए सिप्पसयं सिक्खए बहुजणो कलाओय बावत्तारिंसुनिपुणाओ लेहाइयाओ सउणरुयावसाणाओ गणियप्पाहाणो चउसद्धिं च महिलागुणे रजिजणणे सिप्पसेवं असिमसिकिसिवाणिज्जं ववहारं अत्थइसत्थच्छरुप्पवा यं विविहाओ य जोगजुंजणाओ अन्नेसु एवमादिएसु बहूसु कारणसएसु जावज्जीवं नडिज्जए संचिणंति मंदबुद्धी परिग्गहस्सेव य उठाए करंति पाणाण वहकरणंअलियनियडिसाइसंपओगे परदव्वअभिजा सपरदारअभिगमणासेवणाए आयासविसूरणंकलहभंडणवेराणियअवमाणणविमाणणाओइच्छामहिच्छप्पिवा-ससतततिसिया तण्हगेहिलोभघत्था –अत्ताणा अनिग्गहिया करेतिकोहमाणमायालोभेअकित्तणिज्जे परिग्गहे चेव होतिनियमा Page #457 -------------------------------------------------------------------------- ________________ ४५४ प्रश्नव्याकरणदशाङ्गसूत्रम् १/५/२३ सल्ला दंडा य गारवा य कसाया सन्ना य कामगुण अण्हगा य इंदियलेसाओ सयणसंपओगा सचित्ताचित्तमीसगाई दव्वाइं अणंतकाई इच्छंति परिगेत्तुं सदेवमणुयासुरम्मि लोए लोभपरिग्गहो जिणवरेहिं भणिओ नत्थि एरिसो पासो पडिबंधो अत्थि सव्वजीवाणं सव्वलोए वृ. तं च पुनः परिग्रहं 'ममायंति' त्ति ममेत्येवं मूर्च्छावशात् कुर्वन्ति ममायन्ते स्वीकुर्वन्ति, शब्दादेराकृतिगणत्वाचायः, लोभग्रस्ता भवनवरविमानवासिन इति च व्यक्तं, परिग्रहरुचयः सन् परिग्रहो रोचते येषां ते इत्यर्थः, परिग्रहे विविधकरणबुद्धयः - असन्तं परिग्रहं विविधं चिकीर्षव इत्यर्थः, देवनिकायाश्च वक्ष्यमाणा ममायन्त इति प्रकृतं, असुराः - असुरकुमाराः भुजगाः - नागकुमाराः गरुडाः- गरुडध्वजत्वात् सुपर्णकुमाराः ‘विज्जु' त्ति विद्युत्कुमाराः 'जलण' त्ति अग्निकुमाराः 'दीव' त्ति द्वीप - कुमाराः 'उदहि' त्ति उदधिकुमाराः 'पवण' त्ति वायुकुमाराः 'दिसि' त्ति दिक्कुमाराः 'थणिय'त्ति स्तनितकुमाराः एते भवनपतिभेदाः, अणपन्निकाः १ पणपन्निकाः २ ऋषिवादिकाः ३ भूतवादिकाः ४ क्रन्दिता ५ महाक्रन्दिताः ६ कूष्माण्डाः ७ पतका देवाः ८ एते व्यन्तरनिकायोपरिवर्त्तिनो व्यन्तरप्रकारा अष्टौ निकायाः, एतेषां चासुरादीनां द्वन्द्वः, तथा पिशाचादयोऽष्टौ व्यन्तरभेदाः, तथा तिर्यग्वासिन इति व्यन्तराणां वा विशेषण, तथा पञ्चविधा ज्योतिष्काश्च देवाः चन्द्रादयः प्रसिद्धा एव तथा बृहस्पतिचन्द्रसूर्यशुक्रशनैश्चराः राहुधूमकेतुबुधाश्च अङ्गारकोश्च एते ग्रहविशेषाः प्रतीता एव तप्ततपनीयकनकवर्णाः - निध्मातेन रक्तवर्णेन च हेम्ना तुल्यवर्णा इत्यर्थः, 'जे य गह' त्ति ये चान्ये उक्तव्यतिरिक्ता ग्रहा व्यालकादयो ज्योतिषे - दज्योतिश्चके चारं - चरणं चरन्ति - आचरन्ति केतवश्चज्योतिष्कविसेषाः, किम्भूताः ? - गतिरतयः तथा अष्टाविंशतिविधाश्च नक्षत्रदेवगणाः - अभिजिदादयः तथा नानासंस्थानसंस्थिताश्च तारकाः स्थितलेश्याः - अवस्थितलेश्याः अवस्थितदीप्तयो मनुष्यक्षेत्राद्वहिव्यवस्तितत्वात्तासां तथा 'चारिणोय'त्ति चारिण्यश्च मनुष्यक्षेत्रान्तः सञ्चरिष्णवः, कथम्भूताश्चारिण्यः ? अविश्रामाःअविश्रान्ता मण्डलेन - चक्रबालेन गतिर्यासां ता अविश्राममण्डलगतयः उपरिचराः - तिर्यग्लोकस्योपरितनभागवर्त्तिन्यः, तथा ऊर्द्धलोकवासिनो द्विविधा वैमानिकाश्च देवाः कल्पोपपन्नकल्पातीतभेदात् तत्र कल्पोपन्ना द्वादशधा, तानाह 'सोहम्मी' त्यादि कण्ठ्यं, द्विविधाश्च कल्पातीताः, एतदेवाह - 'गेविज्जे' त्यादि कण्ठ्यं च, प्रकृतं निगमयन्नाह - 'एवं च ते' इत्यादि कण्ठ्यं । यत्तन्ममायन्ते तदाह-'भवने 'त्यादि 'सइंदग' त्ति एतदन्तं कण्ठ्यं च, नवरं भवनानिभवनपतिगृहाणि गृहाण्येव वा वाहनानि - गजादीनि यानानि शकटविशेषाः विमानानिज्योतिष्कवैमानिकदेवसम्बन्धिगृहाणि यानविमानानि च - पुष्पकपालकादीनि नानामणीनां सम्बन्धी पञ्चवर्णो दिव्यश्च यः स नानामणिपञ्चवर्णदिव्यस्तं च भाजनविधि-भाजनजातं तथा नानाविधानि कामेन-स्वेच्छया रूपाणि येषां ते तथा विकुर्विता - वस्त्रादिभिः कृतविभूषा येऽप्सरोगणानां सङ्घातास्ते तथा, - Page #458 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-५, ४५५ ____ ततः कर्मधारयोऽतस्तान्नानविधकामरूपविकुर्विताप्सरोगणसंघातान्, 'चेइयाणि त्ति चैत्यवृक्षान् आराभादीनां विशेषः प्राग्वदवगन्तव्यः ‘कित्तणाईतिकीत्यते-संशब्धतेयैः कारयिता तानि कीर्तनानि-देवकुलादीन्येव तानि च ममायन्ते इति प्रकृतं, ततश्च परिगृह्य परिग्रहं, किम्भूतमित्याह-विपुलद्रव्यसारं-प्रभूतकस्तुप्रधानं 'देवावि सइंदग'त्ति सइन्द्रका अपि देवाः, इन्द्रा देवाश्च किल महर्द्धयो वाञ्छितार्थप्राप्तिसमर्था दीर्घायुषश्च भवन्ति न च ते तथाविधा अपि सन्तस्तुष्टयादिकं लभन्ते कुतः पुनरितरे इति प्रतिपादनार्थं देवावि सइंदगा इत्युक्तमिति, ‘न तित्तिं न तुढि उवलभंति'त्ति तृप्ति-इच्छाविनिवृत्तिं तुष्टिं तोषमानन्दं न लभन्ते अपरापरविशेषप्राप्तयाकाङ्क्षबाधितत्वात्, किम्भूतास्ते इत्याह०अत्यन्तविपुललोभाभिभूता संज्ञा-संज्ञानं येषां ते तथा वर्षधरेषु--हिमवदादिषु पर्वतेषु इषुकारेषु-घातकीखण्डपुष्करवरद्वीपार्द्धयोः पूर्वापरार्द्धकारिषु दक्षिणोत्तरायतेषु पर्वतविशेषेषु वृत्तपर्वतेषु-शब्दापातिविकटापात्यादिषु वर्तुलविजयार्द्ध पर्वतेषु कुण्डले-जम्बूद्वीपादेकादशकुण्डलाभिधानद्वीपान्तर्वर्तिनि कुण्डलाकारपर्वते रुचकवरे-जम्बूद्वीपात्रयोदशरुचकवराभिधानद्वीपान्तर्वर्तिनि मण्डलाकारपर्वते तथा मानुषोत्तरे-मनुष्यक्षेत्रावारके मण्डलाकारपर्वते कालोदधौ-द्वितीयसमुद्रे -‘लवण'त्ति लवणसमुद्रे 'सलिल'त्ति सलिलासु गङ्गादिमहानदीषु हदपतिषु-नदप्रधानेषु पद्ममहापद्मादिषु महादेषु रतिकरेषु-नन्दीश्वराभिधानष्टमद्वीपचक्रवालविदिक्चतुष्टयव्यवस्थितेषु चतुर्यु झल्लरीसंस्थितेषु पर्वतेषु अञ्जनकेषु-नन्दीश्वरचक्रवालमध्यवर्तिषु पर्वतेषु दधिमुखेषुअञ्जनकचतुष्टयपार्श्ववर्तिपुष्करिणीषोडशमध्यभागवर्त्तिषुषोडशस्वेव पर्वतेषुअवपाताः-येषु वैमानिका देवा अवपतन्ति अवपत्य च मनुष्यक्षेत्रादावागच्छन्ति उत्पाताश्च-येभ्यो भवनपतय उत्पत्य मनुष्यक्षेत्रं समागच्छन्ति ते चानेके तिगिञ्छिकूटादयस्तेषु काञ्चनेषु-उत्तरकुरुमध्ये देवकुरुमध्ये च प्रत्येकंपञ्चानां महादानां प्रत्येकमुभयोः पार्श्वयोः दशसुदशसु सर्वाग्रेण द्विशतीपरिमाणेषुकाञ्चनमयपर्वतेषु 'चित्तविचित्तत्तिनिषधाभिधानवर्षधरप्रत्यासन्नयोःशीतोदाभिधानमहानद्युभयतटवर्तिनोश्चित्रविचित्रकूटाभिधानयोः पर्वतयोः 'जमगवर'त्ति नीलवद्वर्षधरप्रत्यासन्नयोः शीताभिधानमहानधुभयतटवर्तिनोर्यमकवराभिधानपर्वतयोः शिखरेषुसमुद्रमध्यवर्त्तिगोस्तूपादिपर्वतेषुकूटेषुच-नन्दनवनकूटादिषु वस्तुंशीलं येषां ते वर्षधरादिवासिनो देवा न लभन्ते तृप्तिमिति प्रक्रमः, तथा-'वक्खारअकम्मभूमीसुत्ति वक्षस्काराः-चित्रकूटादयो विजयविभागकारिणः अकर्मभूमयः-हैमवतादिकभोगभूमयः तासु येवर्तन्त इति गम्यते, तथा सुविभक्तभागा देशाजनपदा यासु तासु कर्मभूमिषु-कृष्यादिकर्मस्थानभूतासु भरतादिकासु पञ्चदशपरिमाणासु, किमित्याह-येऽपिच नराश्चतुरन्तचक्रवर्तिनोवासुदेवा बलदेवाः प्रतीताः माण्डलिका-महाराजा ईश्वरा-युवराजादयः भोगिका इत्यन्ये तलवराः-कृतपट्टबन्धाः राजस्तानीयाः सेनापतयःसैन्यनायका इभ्या-यावतो द्रव्यस्योत्करेणान्तरितो हस्ती न दृश्यते तावद्रव्यपतयः श्रेष्ठिनःश्रीदेवतालङ्कृ तशिरोवेष्टनकवन्तो वणिग्नायकाः राष्ट्रिका राष्ट्रचिन्तानियुक्तकाः पुरोहिताःशान्तिकर्मकारिण; कुमारा-राज्यायः दण्डनायकाः-तन्त्रपालाः माडम्बिकाः-प्रत्यन्तराजानः सार्थवाहाः-प्रतीताः कौटुम्बिका-ग्राममहत्तराः सन्तो ये सेवका अमात्या-राजचिन्तका एतेतच Page #459 -------------------------------------------------------------------------- ________________ ४५६ उक्त लक्षणाः अन्ये चैवमादयः परिग्रहं सञ्चिन्वन्ति - पिण्डयन्ति, किम्भूतं ? - अनन्तं अपरिमाणत्वात् अशरणं आ पद्मयो रक्षणासमर्थत्वात् दुरन्तं पर्यवसानदारुणत्वात् अध्रुवं नावश्यं भाविनमादित्योदयवत् अनित्यं - न नित्यमस्थिरत्वात् अशाश्वतं प्रतिक्षणं विशरारुत्वात् 'पावकम्मनेम्म' न्ति पापकर्मणां - ज्ञानावरणादीनां मूलं 'अवकिरियव्वं 'ति जिनागमाञ्जनाञ्जितबुद्धिचक्षुषामवकरणीयं- विक्षेपणीयं त्याज्यमितियावत् विशालमूलं वधबन्धपरिक्लेशबहुलं अनन्तक्लेशकारणमिति च कण्ठ्यं, नवरं सङ्कलेशः - चित्ताविशुद्धिः, ते देवादयः तं धनकनकरत्ननिचयं पिण्डयन्तश्चैव लोभग्रस्ता संसारमतिपतन्ति अतिव्रजन्ति वा इति व्यक्तं किम्भूतं ? - सर्वदुखानि सन्निलीयन्ते - आश्रितानि भवन्ति यत्र स तथा तं सर्वदुःखसन्निलयनमिति । प्रश्नव्याकरणदशाङ्गसूत्रम् १/५/२३ अथ यथा परिग्रहः क्रियते तदाह-परिग्रहस्यैव चार्थाय शिल्पशतं शिक्षतेबहुजनं इति कण्ठ्यं, किन्तु शिल्पं - आचार्योपदेश प्राप्यं चित्रादि कलाश्च - द्विसप्ततिः सुनिपुणा लेखादिकाः शकुनरुतावसानाः-शकुनरुतपर्यवसानाः गणितप्रधाना इति व्यक्तं, तथा चतुःषष्टिं च महिलागुणान्, आलिङ्गनादीनामष्टानां क्रियाविशेषाणां वात्स्यायनाभिहितानां प्रत्येकमष्टभेदत्वाचतुःषष्टिर्महिलागुणा भवन्तीति, गीतनृत्यादयो वा स्त्रीजनोचिता वात्स्यायनाभिहिताश्चतुःषष्टिरेवेति, तांश्च किंविधान् ? - - रतिजननानिति प्रतीतं, तथा सिप्पसेवं' ति शिल्पेन सेवा - वृत्त्यर्थिना राजादीनामवलगनं शिल्पसेवा तां शिक्षते इति सम्बन्धः, तथा ' असिमसिकिसिवाणिज्जं 'ति 'असि' त्ति खङ्गाभ्यासं 'मसि' त्ति मषीकृत्यमक्षरलिपिविज्ञानं कृषि - क्षेत्रकर्षणकर्म वाणिज्यं वणिग्व्यवहारं तथा व्यवहारं-विवादच्छेदनं 'अत्थसत्थईसत्थच्छरुप्पगयं' ति अर्थशास्त्रं - अर्थोपायप्रतिपादनं शास्त्रं राजनीत्यादि 'ईसत्यं' ति इषुशास्त्रं धनुर्वेदं त्सरुप्रगतं - क्षुरिकादिमुष्टिग्रहणोपायजातं विविधांश्च योगयोजनान् बहुप्रकारांश्च वशीकरणादियोगान् परिग्रहाय शिक्षत इति प्रतीतं, - तथा अन्येषु एवमादिकेषु - एवंप्रकारेषु बहुषु कारणशतेषु - परिग्रहोपादानहेतुशतेषु अधिकरणभूतेषु प्रवर्त्तमाना इति गम्यं, यावज्जीवं - आजन्म 'नडिज्जए 'त्ति बहुवचनार्थत्वादेकवचनस्य नट्यन्ते - विनट्यन्ते, तथा सञ्चिन्वन्ति अबुद्धयो मन्दबुद्धयो वा दुष्टबुद्धियुक्ताः परिग्रहमिति प्रस्तुतं, तथा परिग्रहस्यैव चार्थाय कुर्वन्ति प्राणानां - जीवानां वधकरणं - हननक्रिया, तथा 'अलीकनिकृतिसातिसम्प्रयोगान्' तत्रालीकं - मृषावादः निकृतिः - अत्यन्तादरकरणेन परवञ्चनं सातिसम्प्रयोगो - विगुणद्रव्यस्य द्रव्यान्तरमीलनेन गुणोत्कर्षभ्रमोत्पादनं 'परदव्वाभिज्झत्ति परधनलोभं परद्रव्याभिधानं वा, प्रथमान्तत्वं च प्राकृतत्वात्, -तथा 'सपरदारगमणंसेवणाए आयासविसरणं ति खदारगमने आयासं शरीरमनोव्यायामं कुर्वन्तीति प्रकृतं, परदारसेवनायां च विसूरणंअप्राप्तौ मनः खेदं परस्य वा मनः पीडां कुर्वन्तीति, 'कलहभण्डनवैराणिच' तत्र कलहो - वाचिकः भण्डनं कायिकं वैरं - अनुशयानुबन्धः, 'अपमानविमाननाः' तत्रापमाननानि - विनयभ्रंशाः विमाननाः - कदर्थनाः, किंभूताः सन्तः कुर्वन्तीत्याह'इच्छमहिच्छपिवाससययतिसिय'त्ति इच्छा - अभिलाषमात्रं महेच्छा - महाभिलाषश्चक्रवर्त्यादीनामिव ते एव पिपासा - पानेच्छा तया सततं - संततं तृषिता ये ते तथा, तथा 'तण्हगेहिलोभ Page #460 -------------------------------------------------------------------------- ________________ द्वारं-१, अध्ययनं-५, ४५७ धत्था' तृष्णाद्रव्याव्यपेच्छा गृद्दिः-अप्राप्तार्थाकाङ्क्ष लोभः-चित्तविमोहनं तैर्ग्रस्ता-अभिव्याप्ता येते तथा अत्तणाअणिगहिय'त्तिआत्मनाअनिगृहीताअनिगृहीतात्मानइत्यर्थः कुर्वन्तिक्रोधमानमायालोभानिति कण्ठ्यं, ___अकीर्तनीयान्-निन्दितान्, तथा परिग्रह एव च भवन्ति नियमाच्छल्यानि-मायादीनि त्रीणि दण्डाश्च-दुष्प्रणिहितमनोवाकायलक्षणाः गौरवाणि च-ऋद्धिरससातगोरवरूपाणि कषायाःसंज्ञाश्च प्रतीताः, 'कामगुणअण्हगा यत्ति कामगुणाः-शब्दादयः पञ्चत एव आश्रवाःआश्रवद्धाराणिचतेच 'इंदियलेसाओ'त्तिइन्द्रियाणिअसंवृत्तानिलेश्याश्चाप्रशस्ताभवन्तीत्यर्थः, तथा 'सयणसंपओग'त्तिस्वजनसंप्रयोगान् इच्छन्तीतिसम्बन्धः, सचित्ताचित्तमिश्रकाणि द्रव्याणि अनन्तकानि इच्छन्ति परिग्रहीतुं, तथा सदेवमनुजासुरलोके लोभात्परिग्रहो लोभपरिग्रहो नतु धर्मार्थपरिग्रहो जिनवरैर्भणितः यदुत नास्ति ईदशः परिग्रहादन्यः पाश इव पाशो-बन्धनं प्रतिबन्धः-प्रतिबन्धसअथानमभिष्वङ्गाश्रय इत्यर्थः, तथा अस्ति सर्वजीवानां सर्वलोके परिग्रह इति गम्यं, अविरतिद्वारेण सूक्ष्माणामपि परिग्रहसंज्ञासद्मावादिति यथा कुर्वन्तीत्युक्तं, मू. (२४) परलोगम्मि य नट्ठा तमंपविट्ठा महयामोहमोहियमती तिमिसंधकारे तसथावरसुहुमबादरेसुपजत्तमपज्जत्तग एवंजाव परियट्टति दीहमद्धं जीवा लोभवससंनिविठ्ठा । एसो सो परिग्गहस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो दारुणो कक्कसोअसाओवाससहस्सेहिंमुच्चइ, न अवेतित्ता अस्थि हुमोक्खोत्ति, एवमाहंसुनायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य परिग्गहस्स फलविवागं । एसो सोपरिग्गहो पंचमोउवियमानानामणिकणगरयणमहरिह एवंजावइमस्स मोक्खवरमोत्तिमग्गस्स फलिहभूयो चरिमं अधम्मदारं समत्तं॥ वृ. अथ यादृशं फलं परिग्रहो ददाति तदुच्यते-‘परलोगम्मि यत्ति परलोके चजन्मान्तरविषये चशब्दादिहलोकेचनष्टाः सुगतिनाशात्सत्पथभ्रंशाच 'तमंपविट्ठ'त्तिअत्रानमग्नाः 'महयामोहमोहियमइत्ति प्राकृतत्वान्महामोहेन-प्रकृष्टोदयचारित्रमोहनीयेनमोहितमतयः, किम्भूत इत्याह-तमिा-रजनीतद्वदज्ञानाजन्धकारोयःसतमिान्धकारस्तत्र, केषुजीवस्थानेषुनष्टा इत्याहत्रसस्थावरसूक्ष्मबादरेषु ‘पजत्तग'इह एवं यावत्करणादिदं श्यं ‘पज्जत्तमपज्जत्तगसाहारणपत्तेयसरीरेसु य अण्डजपोतजजरायुजरसजसंसेइमसंमुच्छियमउब्मितउववाइएसु य नरगतिरियदेवमणुस्सेसुजरामरणरोगसोगबहुलेसुपलिओवमसागरोवमाणिअनाइयं अनवयग्गं दीहमदं चाउरंतसंसारकंतार'मिति, अस्य च व्याख्या चतुर्थाध्ययनवदवसेया, के एवं फलभुजो भवन्तीत्याह-जीवा 'लोभवससन्निविट्ठा' लोभवशेन परिग्रहे सन्निविष्टा अभिनिविष्टा इत्यर्थः, ‘एसो सो' इत्याद्यध्ययननिगमनं व्याख्या चास्य पूर्ववदिति। अधुनाऽऽश्रवपञ्चकनिगमनाय गाथाकदम्बकमाह मू. (२५) एएहिं०, वृ. एएहिं' गाहा, एतैः-अनन्तरोपवर्णितस्वरपैः पञ्चभिः-असंवरैः- प्राणातिपातादिभिराश्रवैः रज इव रजो-जीवस्वरूपोपरञ्जनात्कर्म ज्ञानावरणादि 'अचिणित्तु' आचित्य आत्मप्रदेशैः सहोपचित्य ‘अनुसमयं प्रतिक्षणंचतुर्विधा-चतुःप्रकारादेवादिभेदेन गतिः-गतिनाम Page #461 -------------------------------------------------------------------------- ________________ ४५८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/५/२५ कर्मोदयसम्पाद्यो जीवपर्यायः पर्यन्तो-विभागो यस्य स तथा तं ‘अनुपरिवर्तन्ते' परिभ्रमन्ति 'संसार' भवमिति॥ मू. (२६) सव्वगई०, वृ. सव्वगई' गाहा, सर्वगतीनां देवादिसम्बन्धिनीनांप्रस्कान्दा-गमनानि सर्वगतिप्रस्कन्दास्तान्करिष्यन्तिअनन्तकान्-अनन्तान्अकृतपुण्याः-अविहिताश्रवनिरोध-लक्षणपवित्रानुष्ठानाः येचनश्रण्वन्तिधर्मं श्रुतरूपंश्रुत्वाचयेप्रमाद्यन्ति-लथयन्ति श्रुतार्थं-संवरात्मकंनानुतिष्ठन्तीत्यर्थः ।। मू. (२७) अनुसिटुंपि, वृ. 'अनुसिट्टि' गाहा अनुशिष्टमपि-गुरुणोपदिष्टमपि बहुविधं-बहुप्रकारं धर्ममिति सम्बन्धः, पाठान्तरेणअनुशिष्टाः-अनुशासिताः बहुविधंयथा भवति मिथ्यादृष्टयो नरा अबुद्धयो बद्धनिकाचितकर्माणः, तत्रबद्ध-प्रदेशेषुसंश्लेषितं निकाचितं-दृढतरंबद्धं उपशमनादिकरणानामविषयीकृतमिति भावः, श्रृवन्ति केवलमनुवृत्त्यादिना धर्म-श्रुतरूपं न च-न पुनः कुर्वन्ति-अनुतिष्ठन्तीति॥ मू. (२८) किं सक्का० ७. 'किं सक्का' गाहा, किं शक्यं कर्तुं ?, न शक्यमित्यर्थः, जे इति पादपूरणे यत्यस्मानेच्छथ-नेप्सथ औषधं मुधा-प्रत्युपकारानपेक्षतया दीयमानमिति गम्यं, पातुं-आपातुं, किंरूपमषधमित्याह-जिनवचनं गुणमधुरं विरेचनं त्यागकारि सर्वदुःखानाम् ।। मू. (२९) पंचेव० वृ. पञ्चैव-प्राणातिपाताद्याश्रवद्वाराणि उज्झित्वा-त्यक्त्वा पञ्चैवप्राणातिपातविरमणादिसंवरान् रक्षित्वा-पालयित्वा भावेन–अन्तःकरणवृत्त्या कर्मरजोविप्रमुक्ता इति प्रतीतं, सिद्धानां मध्ये वरा सिद्धिवरा-सकलकर्मक्षयलभ्या भावसिद्धिरित्यर्थः तां अत एव अनुत्तरां-सर्वोत्तमां यान्ति-गच्छन्ति ।। अध्ययनं– ५ – समाप्तम् अधर्मद्वारः समाप्तम्: मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणअगसूत्रे अधर्मद्वारस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। (संवरद्वारः) -संवर द्वारे-अध्ययनं-१-अहिंसाःवृ. उक्ता आश्रवाः अथ तत्प्रतिपक्षभूतानांसंवराणांप्रथमहिंसालक्षणंसंवरमभिधातुकामस्तत्प्रतावनार्थं शिष्यमामन्त्र्येदमाहमू. (३०) (जंबू!)-एत्तो संवरदाराई पंच वोच्छामि आणुपुब्बीए। जह भणियाणि भगवया सव्वदुहविमोक्खणट्टाए । वृ. 'जंबु'त्ति हे जम्बू! 'एत्तो' गाहा इतः-आश्रवद्वारभणनान्तरं संवरणं संवरः-कर्मणाम Page #462 -------------------------------------------------------------------------- ________________ द्वारं-२, अध्ययनं -१, ४५९ नुपादानं तस्य द्वाराणीव द्वाराणि उपायाः संवरद्वाराणि पञ्च वक्ष्यामि - भणिष्यामि आनुपूर्व्याप्राणातिपातविरमणादिक्रमेण यथा भणितानि भगवता - श्रीमन्महावीरवर्द्धमानस्वामिना, अविपर्ययमात्रेणेह साधर्म्य न तु युगपत्सकलसंशयव्वच्छेदसर्वस्वभाषानुगामिभाषादिभिरतिशयैरिति, सर्वदुःखविमोक्षणार्थमिति ॥ १ ॥ मू. (३१) पढमं होइ अहिंसा बितियं सच्चवयणंति पन्नत्तं । दत्तमणुत्राय संवरो य बंभचेरमपरिग्गहत्तं च ॥ वृ. 'पढमं' गाहा, प्रथमं संवरद्वारं भवति अहिंसा द्वितीयं सत्यवचनमित्येवंभूतनामकं प्रज्ञप्तं - प्ररूपितं दत्तं-वितीर्णमशनादि अनुज्ञातं - भोग्यतयैव वितीर्णं पीठफलकावग्रहादि न त्वशनादिवद्दत्तं ग्राह्यमिति शेषः, 'संवरो' त्ति दत्तानुज्ञातग्रहणलक्षणस्तृतीयः संवर इत्यर्थः, इदं च संवरशब्दं विना गाथापश्चार्द्ध प्रसिद्धलक्षणं भवति, न च संवरशब्दवर्जिता काचिद्वाचनोपलभ्यते, तथा ब्रह्मचर्यं अपरिग्रहत्वं च चतुर्थपञ्चमौ संवराविति ॥ मू. (३२) तत्थ पढमं अहिंसा तसथावरसव्वभूयखेमकरी । तीसे सभावणाओ किंची वोच्छं गुणुद्देसं ॥ वृ. 'तत्थ' गाहा, तत्र - तेषु पञ्चसु मध्ये प्रथमं सेवरद्वारमहिंसा 'तसथावरसव्वभूयखेमकरि'त्ति त्रसस्थावराणां सर्वेषां भूतानां क्षेमकरणशीला तस्या अहिंसायाः सभावनायास्तुभावनापञ्चतकोपेताया एव 'किंचि' त्ति किञ्चनाल्पं वक्ष्ये गुणोद्देशं - गुणदेशमिति । मू. (३३) ताणि उ इमाणि सुव्वय ! महव्वयाइं लोकहियसव्वयाइं सुयसागरदेसियाइं तवसंजममहव्वयाइं सीलगुणवरव्वयाई सनज्जवव्वयाइं नरगतिरियमणुयदेवगतिविवज्जकाइं सव्वजिनसासणगाई कम्मरयविदारगाई भवसयविनासनकाइं दुहसयविमोयणकाई सुहसयपवत्तणकाई कापुरिसदुरुत्तराइं सप्पुरिसनिसेवियाइं निव्वाणगमणसग्गप्पणायकाइं संवरदाराइं पंच कहियाणि उ भगवया । तत्थ पढमं अहिंसा जा सा सदेवमणुयासुरस्स लोगस्स भवति दीवो ताणं सरणं गती पइट्टा निव्वाणं १ निव्वुई २ समाही ३ सत्ती ४ कित्ती ५ कंती ६ रती य ७ विरती य ८ सुयंगतित्ती ९ - १० दया ११ विमुत्ती १२ खंती १३ सम्मत्ताराहणा १४ महंती १५ बोही १६ बुद्धी १७ धिती १८ समिद्धी १९ रिद्धी २० विद्धी २१ ठिती २२ पुट्ठी २३ नंदा २४ भद्दा २५ विसुद्धी २६ लद्धी २७ विसिट्टदिट्ठी २८ कल्लाणं २९ मंगलं ३० पमोओ ३१ विभूती ३२ रक्खा ३३ सिद्धावासो ३४ अनासवो ३५ केवलीण ठाणं ३६ सिवं ३७ समिई ३८ सील ३९ संजमो ४० त्ति य सीलपरिघरी ४१ संवरो ४२ य गुत्ती ४३ ववसाओ ४४ उस्सओ ४५ जन्नो ४६ आयतणं ४७ जत्तण ४८ मप्पमातो ४९ अस्सासो ५० वीसासो ५१ अभओ ५२ सव्वस्सवि अमाघाओ ५३ चोक्ख ५४ पवित्ता ५५ सूती ५६ पूया ५७ विमल ५८ पभासा ५९ य निम्मलतर ६० त्ति एवमादीणि नियमुणविम्मियाइं पजवनामाणि होति अहिंसाए भगवतीए । वृ. सम्प्रति सविशेषणमनन्तरोदितमेवार अर्थं गद्येनाह - 'ताणि उ'त्ति यानि संवरशब्देनाभिबहितानि तानि पुनरिमानि - वक्ष्यमाणानि, हे सुव्रत ! -- शोभनव्रत ! जंबूनामन् ! महान्ति Page #463 -------------------------------------------------------------------------- ________________ ४६० प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३३ करणत्रययोगत्रयेण यावज्जीवतया सर्वविषयनिवृत्तिरूपत्वात् अणुव्रतापेक्षया बृहन्ति व्रतानिनियमा महाव्रतानि ___ 'लोए धिइअव्वायाइंति लोके धृतिदानि-जीवलोकचित्तस्वास्थ्यकारीणि व्रतानि यानि तानितथा, वाचनान्तरे-‘लोयहियसव्वयाइं तितत्रलोकाय हितंसर्वंददति यानि तानि, श्रुतसागरे देशितानि यानितानितथा, तथा तपः-अनशनादिपूर्वकर्मनिर्जरणफलंसंयमः पृथिव्यादिसंरक्षणलक्षणोऽभिनवकर्मानुपादानफलस्तद्रूपाणिव्रतानितपःसंयमयोर्वानास्ति व्ययः-क्षयो येषुतानि तपःसंयमाव्ययानि तथा शील-समाधानं गुणाश्च-विनयादयः तैर्वराणि-प्रधानानि यानि व्रतानि तानि शीलगुणवरव्रतानिशीलगुणवराव्यायानि वाअथवा शीलस्य गुणवराणांच-वरगुणानां व्रजःसमुदायोयेषुतानिशीलगुणवरव्रजानि, तथा सत्यं मृषावादवर्जनंआर्जव-मायावर्जनंतप्रधानानि व्रतानि यानि तानि तथा सत्यार्जवाव्ययानि वा, तथा नरकतिर्यग्मनुजदेवगतीर्विवर्जयन्तिमोक्षप्रापकतया व्यवच्छेदयन्ति यानि तानि तथा, सर्वैर्जिनैः शिष्यन्ते-प्रतिपाद्यन्ते यानि तानि सर्वजिनशासनानि तान्येव कप्रत्यये सर्वजिनशासनकानि, कर्मरजो विदारयन्ति-स्फोटयन्ति यानि तानितथा, भवशतविनाशकानि अतएव दुःखशतविमोचनकानिसुखशतप्रवर्तकानीतिचकण्ठ्यं, कापुरुषैः, दुःखेनोत्तर्यन्ते-निष्ठां नीयन्त इति कापुरुषदुरुत्तराणि, सत्पुरुषनिषेवितानि, वाचनान्तरे ‘सप्पुरिसतीरियाईति सत्पुरुषप्राप्तीराणीत्यर्थः, इह च पुरुषग्रहः स्त्रीणामुपलक्षणमिति न तन्निषेधोऽत्र प्रतिपत्तव्यः, बहुचेहवाच्यंतच्च ग्रन्थातरेभ्योऽवसेयं, 'विन्नाणगमणमग्गसग्गपणायगाईतिनिर्वाणगमने मार्ग इव मार्गो यानि तानि तथा स्वर्गे च देहिनं प्रणयन्ति-नयन्ति यानि तानि तथा, क्वचित् 'सग्गपयाणगाइंतिपाठः तत्रस्वर्गेगन्तव्येप्रयाणकानीव-गमनानीवयानितानिस्वर्गप्रयाणकानि, ततः कर्मधारयः, अथ महाव्रतसंज्ञितानां संवरद्वाराणां परिमाणमाह-संवरद्वाराणि पञ्च, एतेषामेव शिष्टप्रणेतृकत्वमाह-कथितानि तु भगवता-अभिहितानि पुनरेतानि भगवता-श्रीमन्महावीरेण अतः श्रद्धेयानि भवन्तीति भाव इति प्रथमसंवराध्ययनप्रस्तावना। ___अथप्रथमसंवरनिरूपणायाह-'तत्थे' त्यादि, तत्र-तेषुपञ्चसुसंवरद्वारेषुमध्येप्रथमं आधे संवरद्वारमहिंसा, किंभूता?-या सा सदेवमनुजासुरस्य लोकस्य भवति, 'दीवो'त्ति द्वीपो दीपो वायथाऽगाधजलधिमध्यमग्नानां स्वैरंश्वापदकदम्बकदर्थितानां महोर्मिलामामध्यमानगात्राणां त्राणंभवति द्वीपःप्राणितांएवमियमहिंसा संसारसागरमध्यमधिगतानांव्यसनशतश्वापदपीडितानां संयोगवियोगवीचिविधुराणां त्राणं भवति, तस्याः संसारसागरोत्तारहेतुत्वात् इति अहिंसा द्वीप उक्तः, यथावादीपोऽन्धकारनिराकृतहकप्रसराणंहेयोपादेयार्थहानोपादानविमूढमनसांतिमिरनिकरनिराकरणेन प्रवृत्त्यादिकारणंभवत्येवमहिंसाज्ञानावरणादिकर्मतमिंसनेन विशुद्धबुद्धिप्रभापटलप्रवर्ततनेन प्रवृत्त्यादिकारणत्वाद्दीप उक्ता, ___-तथा त्राणं स्वपरेषामापदः संरक्षणात्तथा शरणं तथैव सम्पदः सम्पादकत्वात् गम्यतेश्रेयोऽर्थिभिराश्रीयते इति गतिः प्रतिष्ठन्ति-आसते सर्वगुणाः सुखानि वा यस्यां सा प्रतिष्ठा तथा Page #464 -------------------------------------------------------------------------- ________________ द्वार-२, अध्ययनं-१, ४६१ निर्वाणं-मोक्षस्तद्धेतुत्वात् निर्वाणं तथा निर्वृत्तिः-स्वास्थ्यं समाधिः-समता शक्तिः शक्तिहेतु-त्वात् शान्तिर्वा-द्रोहविरतिः कीर्तिः ख्यातिहेतुत्वात् कान्तिः कमनीयताकारणत्वात् रतिश्च रतिहेतुत्वात् विरतिश्च-निवृत्तिः पापात् श्रुतं-श्रुतज्ञानमङ्ग-कारणं यस्याः सा श्रुताङ्गा, आह च-“पढमं नाणं तओ दए" त्यादि, तृप्तिहेतुत्वातृप्तिः, ततःकर्मधारयः, १०, तथा दया-देहिरक्षा तथा विमुच्यते प्राणी सकलबन्धनेभ्यो यया सा विमुक्तिः तथा क्षान्तिः-क्रोधनिग्रहस्तज्जन्यत्वादहिंसाऽपिक्षान्तिरुक्ता सम्यकत्वं-सम्यग्बोधिरूपमाराध्यते यया सा सम्यकत्वाराधना ‘महंति'त्ति सर्वधर्मानुष्ठानाना बृहती, आह च॥१॥ “एकं चिय एत्थ वयं निद्दिढ़ जिनवरेहिं सव्वेहिं । पाणातिवायविरमणमवसेसा तस्स रक्खट्ठा ॥" बोधिः-सर्वधर्मप्राप्तिः अहिंसारूपत्वाच तस्याः अहिंसा बोधिरुक्ता, अथवा अहिंसा-अनुकम्पा सा च बोधिकारणमिति बोधिरेवोच्यते, बोधिकारणत्वं चानुकम्पायाः ॥१॥ “अनुकंपऽकामनिज्जरबालतवे दानविणयविब्अंगो। ___ संजोगविप्पजोगे वसणूसवइड्डिसक्कारे' ॥" -इति वचनादिति, तथा बुद्धिसाफल्यकारणत्वाद्धद्धिः, यदाह॥१॥ “बावत्तरिकलाकुसला पंडियपुरिसा अपंडिया चेव। सव्वकलाणं पवरंजे धम्मकलं न याणंति॥" धर्मश्चाहिंसैव, धृतिः-चित्तदाढ्यतत्परिपालनीयत्वादस्या धृतिरेवोच्यते, समृद्धिहेतुत्वेन समृद्धिरेवोच्यते, एवं ऋद्धिः २०, वृद्धिः, तथा साद्यपर्यवसितमुक्तिस्थितेर्हेतुत्वास्थितिः, तथा पुष्टिः पुण्योपचयकारणत्वात्, आह च- 'पुष्टिः पुण्योपचयः" नन्दयति-समृद्धिं नयतीति नन्दा, भदन्ते-कल्याणीकरोति देहिनमितिभद्रा, विशुद्धिःपापक्षयोपायत्वेनजीवनिर्मलतास्वरूपत्वात्, आह च-"शुद्धिः पापक्षयेण जीवृनिर्मलता" तथा केवलज्ञानादिलब्धिनिमित्तत्वाल्लब्धिः, विशिष्टष्टि:-प्रधानं दर्शनं मतमित्यर्थः, तदन्यदर्शनस्याप्राधान्याद्, आह च॥१॥ “किंतीए पढियाए? पयोकोडीए पलालभूयाए। जत्थेत्तियं न नायं परस्स पीडा न कायव्वा॥" कल्याणं कल्याणप्रावपकत्वात् मङ्गलं दुरितोपशान्तिहेतुत्वात् ३०, प्रमोदः प्रमोदोत्पादकत्वात् विभूतिः सर्वविभूतिनिबन्धत्वात् रक्षा जीवरक्षणस्वभावत्वात् सिद्ध्यावासः मोक्षवासनिबन्धत्वात् अनाश्रवः कम्मबन्धनिरोधोपायत्वात् केवलिनांस्थानं केलवलिनामहिंसायां व्यवस्थितत्वात् 'सिवसमितिसीलसंजमोत्तिय' शिवहेतुत्वेन शिवंसमितिः-सम्यकतप्रवृत्तिस्तद्रूपत्वादहिंसा समितिः शीलं-समाधानंतद्रूपत्वाच्छीलं संयमो-हिंसात उपरमः इतिः-उपप्रदर्शने चः समुच्चये ४०, सीलपरिघरो तिशीलपरिगृहं-चारित्रस्थानंसंवरश्चप्रतीतः गुप्तिः-अशुभानांमनःप्रभृतीनां निरोधः विशिष्टोऽवसायो-निश्चयो व्यवसाय; उच्छ्रयश्च-भावोन्नतत्वं यज्ञो-भावतो देवपूजा आयतनं-गुणानामाश्रयःयजनं-अभयस्यदानंयतनं वा-प्राणिरक्षणंप्रयत्नः-अप्रमादःप्रमादवर्जनंआश्वासः-आश्वासनंप्राणिनामेव ५० विश्वासो-विश्रमंभः 'अभउत्तिअभयंसर्वस्यापीति Page #465 -------------------------------------------------------------------------- ________________ ४६२ प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३३ प्राणिगणस्य ‘अमाघातः’ अमारिः चोक्षपवित्रा एकार्थशब्दद्वयोपादानात् अतिशयपवित्रा शुचिः- भावशौचरूपा, आह च 119 11 “सत्यं शौचं तपः शौचं, शौचमिन्द्रिय यनिग्रहः । सर्वभूतदया शौचं, जलशौचं च पञ्चमम् ॥” इति, पूता - पवित्रा पूजा वा भावतो देवताया अर्चनं विमलः प्रभसा च तन्निबन्धत्वात् 'निम्मलयर' त्ति निर्मलं जीवं करोति या सा तथा अतिशयेन वा निर्ममला३ निर्मलतरा ६०, इतिः नाम्नां समाप्तौ, एवमादीनि - एवंप्रकाराणि निजकगुणनिर्मितानि यथार्थानीत्यर्थः, अत एवाए-पर्यायनामानि-तत्तद्धर्माश्रिताभिधानानि भवन्त्यहिंसायाः भगवत्या इति पूजावचनं, मू. (३४) एसा सा भगवती अहिंसा जा सा भीयाण विव सरणं पक्खीणं पिव गमणं तिसियाणं पिव सलिलं खुहियाणं पिव असणं समद्दमज्झे व पोतवहणं चउप्पयाणं व आसमपयं दुहट्ठियाणं च ओसहिबलं अडवीमज्झे विसत्थगमणं एत्तो विसिट्टतरिका अहिंसा जा सा पुढविजल अगनि- मारुयवणस्सइबीजहरितजलचरथलचरखहचरतसथावरसव्वभूयखेमकरी एसा भगवती अहिंसा जा सा अपरिमियनाणदंसणधरेहिं सीलगुणविनयतवसंयमनायकेहिं तित्थंकरेहिं सव्वजग-जीववच्छलेहिं तिलोगमहिएहिं जिनचंदेहि सुटु दिट्ठा ओहिजिणेहिं विष्णाया उज्जुमतीहिं विदिट्ठा विपुलमतीहिं विविदिता पुव्वधरेहिं अधीता वेउव्विहिं पतिन्ना आभिनिबोहियनाणीहिं सुयनाणीहिं मनपजवनाणीहिं केवलनाणीहिं आमोसहिपत्तेहिं खेलोसहिपत्तेहिं जल्लोसहिपत्तेहिं विप्पोसहिपत्तेहिं सव्वोपहिपत्तेहिं बीजबुद्धीहिं कुट्ठबुद्धीहिं पदानुसारीहिं संभिन्नसोतेहिं सुयधरेहिं मनबलिएहिं वयबलिएहिं कायबलिएहिं नाणबलिएहिं दंसनबलिएहिं चरित्तबलिएहिं खीरासवेहिं मधु आसवेहिं सप्पियासचेहिं अक्खीणमहाणसिएहिं चारणेहिं विज्जाहरेहिं चउत्थभत्तिएहिं एवं जाव छम्मासभत्तिएहिं उक्खित्तचरएहिं निक्खित्तचरएहिं अंतचरएहिं पंतचरएहिं लूहचरएहिं समुदानचरएहिं अन्नइलाएहिं मोनचरएहिं संसठ्ठकप्पिएहिं तज्जायसंसट्टकप्पिएहिं उवनिहिएहिं सुद्धेसणिएहिं संखादत्तिएहिं दिट्ठलाभिएहिं अदिट्ठलाभिएहिं पुट्ठलाभिएहिं आयंबिलिएहिं पुरिमड्डिएहिं एकासणिएहिं निव्वितिएहिं भिन्नपिंडवाइएहिं पिंडवाइएहिं - --अंताहारहिं पंचाहारेहिं अरसाहारेहिं विरसाहारेहिं लूहाहारेहिं तुच्छाहारेहिं अंतजीवीहिं पंतजीवहिं लूहजीविहिं तुच्छजीवीहिं उवसंतजीवीहिं पसंतजीविहिं विवित्तजीवीहिं अखीरमहुसप्पिएहिं अमज्जमंसासिएहिं ठाणाइएहिं पडिमंठाईहिं ठाणुक्कडिएहिं वीरासणिएहिं नेसज्जिएहिं डंडाइएहिं लगंडसाईहिं एगपासगेहिं आयावएहिं अप्पावएहिं अनिद्रुभएहिं अकंडुयएहिं धुतकेसमंसुलोमनखेहिं सव्वगायपडिकम्पविप्पमुक्तेहिं समणुचिन्ना सुयधरविदितत्थकायबुद्धीहिं धीरमतिबुद्धिणोय जे ते आसीविसउग्गतेयकप्पा निच्छयववसाययज्जत्तकयमतीया निच्चं सज्झायझण अणुबद्धधम्मज्झाणा पंचमहव्वयचरित्तजुत्ता समिता समितिसु समितपावाछव्विहजगवच्छला निच्चमपत्ता -एएहिं अन्नेहि य जा सा अणुपालिया भगवती इमं च पुढविदगअगनिमा- रुयतरुगणतस्थावरसव्वभूयसंयमदयट्टयाते युद्धं उच्छं मवेसियन्वं अकतमकारिमणाहूयमणुदिट्टं अकीयकडं Page #466 -------------------------------------------------------------------------- ________________ द्वारं-२, अध्ययनं-१, ४६३ नवहि यकोडिहिं सुपरिसुदं दसहि य दोसेहिं विप्पमुकं उग्गमउप्पयणेसणासुद्धं ववगयचुयचावियचत्तदेहं च फासुयंच ननिसज्जकहापओयणखासुओवणीयंति न तिगिच्छा-मंतमूलभेसज्जकजहेउं न लक्खणुप्पायसुमिणजोइसनिमित्तकहकप्पउत्तं नवि डंभणाए नवि रक्खणाते नवि सासणाते नवि दंभणरक्खणसासणाते भिक्खं गवेसियव्वं नवि वंदणाते नवि माणणाते नवि पूयणाते नवि वंदणमाणणपूयणाते भिक्खं गवेसियव्वं -नवि हीलणाते नवि निंदणाते नवि गरहगाते नवि हीलणनिंदणगरहणाते भिक्खं गवेसियव्वंनविभेसणाते नवि तज्जणाते नवितालणाते नविभेसणतज्जणतालनाते भिक्कंगवेसियव्वं नवि गारवेणं नवि कुहणयाते नवि वणीमयाते नवि गारवकुहवणीमयाए भिक्कं गवेसियव्वं नवि मित्तयाए नवि पत्थणाए नवि सेवणाए नवि मित्तपत्थणसेवणाते भिक्खं गवेसियव्वं -अन्नाएअगढिए अदुढे अदीने अविमणे अकलुणे अविसाती अपरितंतजोगी जयणघडणकरणचरियविणयगुणजोगसंपउत्तेभिक्खूभिक्खेसणाते निरते, इमंचणं सव्वजीवरक्खणदयट्ठाते पावयणं भगवया सुकहियं अत्तहियं पच्चाभावियं आगमेसिभदं सुद्धं नेयाउयं अकुडिलं अनुत्तरं सव्वदुक्खपावाण विउसमणं वृ. एषा भगवत्यहिंसा या सा भीतानामिव शरणमित्यत्राश्वासिका देहिनामिति गम्यं, 'पक्खीणंपिव गमणं'ति पक्षिणामिव विहायोगमनं हिता देहिनामिति गम्यं, एवमन्यान्यपि षट् पदानि व्याख्येयानि, किं भीतादीनां शरणादिसमैव सा?, नेत्याह-‘एत्तो'त्ति एतेभ्यः-अनन्तरोदितेभ्यः शरणादिभ्यो विशिष्टतरिका-प्रधानतरा अहिंसा हिततयेति गम्यते, शरणादितो हितमनेकान्तिकमनात्यन्तिकं च भवति अहिंसातस्तु तद्विपरीतंमोक्षावाप्तिरिति, तथा 'जासा' इत्यादि याऽसौ पृथिव्यादीनिच पञ्च प्रतीतानि बीजहरितानि च वनस्पतिविशेषाः आहारार्थत्वेन प्रधानतया शेषवन्स्पतेर्भेदेनोक्ताः जलचरादीनि च प्रतीतानि यानित्रसस्थावराणि सर्वभूतानि तेषां क्षेमङ्करी यासा तथा, एषा-एषैव भगवती अहिंसा नान्या, यथा लौकिकैः कल्पिता॥१॥ “कुलानि तारयेत् सप्त, यत्र गौर्वितृषीभवेत् । सर्वथा सर्वयत्नेन, भूयिष्ठमुदकं कुरु ॥" इह गोविषये या दया सा किल तन्मतेनाहिंसा, अस्यां च पृथिव्युदकपूतरकादीनां हिंसाऽप्यस्तीत्येवंरूपान सम्यगहिंसेति॥अथ यैरियमुपलब्धा सेविताच तानाह–'जा से'त्यादि अपरिमितज्ञानदर्शनधरैरितिकण्ठ्यं, शीलं समाधानांतदेवगुणः शीलगुणः तंविनयतपःसंयमाश्च नयन्ति-प्रकर्ष प्रापयन्ति येते तथा तैस्तीर्थकरैः-द्वादशाङ्गप्रणायकैःसर्वजगद्वत्सलैः त्रिलोकमहितैरिति च कण्ठ्यं, कैरेवंविधैः किमित्याह-जिनचन्द्रैः-कारुणिकनिशाकरैः सुष्टुष्टा-केवलावलोकेन कारणतः स्वरूपतः कार्यतश्च सम्यग्विनिश्चिता, तत्र गुरुपदेशकर्मक्षयोपशमादि बाह्याभ्यन्तरं कारणमस्याः,प्रमत्तयोगात्प्राणव्यपरोपणलक्षणहिंसाप्रतिपक्षः स्वरूपं स्वर्गापवर्गप्परप्तिलक्षणंच कार्यमिति, तथा अवधिजिना-विशिष्टावधिज्ञानिनस्तैरपि विज्ञाता ज्ञपरिज्ञया बुदा प्रत्याख्यानपरिज्ञा च सेविता, ऋची-पनोमात्रग्राहिणी Page #467 -------------------------------------------------------------------------- ________________ ४६४ प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३४ ॥१॥ "रिजु सामन्नं तम्मत्तगाहिणी रिजुमई मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतियं मुणति ॥" ति वचनात् मतिः-मनःपर्यायज्ञानविशेषो येषां ते ऋजुमतयस्तैरपि दृष्टा-अवलोकिता विपुलमतयो-मनोविशेषग्राहिमनःपर्यायज्ञानिनः, उक्तंच॥१॥ "विउलं वत्थुविसेसणमाणं तग्गाहिणी मई विउला । चिंतियमणुसरइ घडं पसंगओ पज्जवसएहिं ॥" तैरपि विदिताज्ञाता पूर्वधरैरधीता-श्रुतनिबद्धा सती पठिता, 'वेउव्वीहिं पइन्न'त्ति विकुर्विभिः-वैक्रियकारिभिःप्रतीर्णा-निस्तीर्णा आजन्म पालितेत्यर्थः, 'आभिनिबोहियनाणीही'त्यादि ‘समणुचिन्ने'त्येतदन्तं सुगम, नवरं 'आमोसहिपत्तेहिं ति आमर्शः-संस्पर्शः स एवैषधिरिवौषधिः-सर्वरोगापहारित्वात्तपश्चरणप्रभवो लब्धिविशेषः तां प्राप्ता ये ते तथा तैः, एवमुत्तरत्रापि, नवरंखेलो-निष्ठीवनंजल्लः-शरीरमलः 'विपोसहित्ति विप्रुषो-मूत्रपुरीषावयवाः अथवा वित्ति-विट् विष्ठा पत्ति-प्रश्रवणं मूत्रं, शेषं तथैव, ‘सब्बोसहि'त्ति सर्व एवानन्तरोदिता आम दियोऽन्येच बहवऔषधयः सर्वोषधयः,बीजकल्पाबुद्धिर्येषांतेबीजबुद्धयः-अर्थमात्रमवाप्यनानार्थसमूहाभ्यूहिकावुद्धिर्येषातेइत्यर्थः, कोष्ठइवबुद्धिर्येषांतेकोष्ठबुद्धयः सकृज्ञाताविनष्टबुद्धय इत्यर्थः, पदेनैकेन पदशतान्यनुसरन्ति पदानुसारिणः, इह गाथा भवन्ति॥१॥ “संफरिसणमामोसो मुत्तुपुरीसाण विप्पुसो विप्पा । अन्ने विडत्ति विट्ठा भासंति य पत्ति पासवणं॥ ॥२॥ एए अन्ने य बहू जेसिं सब्वे य सुरभओऽवयवा। रोगो वसमसमत्था ते होंति तओसहिप्पत्ता ॥ ॥३॥ जो सुत्तपएण बहुं सुयमणुधावइ पयाणुसारी सो। जो अत्थपएणऽत्यं अनुसरइ स बीयबुद्धीओ॥ कोट्टयधन्नसुनिग्गल सुत्तत्था कोट्टबुद्धीया" तथा सम्मिन्नं-सर्वतःसर्वशरीरावयवैः श्रृण्वन्तीति सम्भिन्नश्रोतारःअथवा संभिन्नानि प्रत्येकं ग्राहकत्वेन शब्दादिविषयैः व्याप्तानि श्रोतांसि इन्द्रियाणियेषांतेसंभिन्न श्रोतसःसामस्त्येन वाभिन्नान-परस्परभेदेन शब्दान्श्रृणवन्तीति सम्भिन्नश्रोतारस्तैः, इह गाथा॥१॥ “जो सुणइ सव्वओ मुनि सव्वविसए व सव्वसोएहिं। सुणइ बहुए व सद्दे भन्नइ संभिन्नसोओ सो॥" मनोबलिकैः-निश्चलमनोभिःवाग्बलिकैः-दृढप्रतिज्ञैःकायबलिकैः-परीशहापीडितशरीरैः ज्ञानादिबलिकैः-दृढज्ञानादिभिः क्षीरमिव मधुरं वचनमाश्रवन्ति-क्षरन्ति ये ते क्षीराश्रवालब्धिविशेषवन्तस्तैः, एवमन्यदपि पदद्वयं, इह गाथार्द्ध खीरमहुसप्पिसाओवमा उ वयणे तदासवा हुंति ॥" महानसं-रसवतीस्थानमुपचाराद्रसवत्यपि अक्षीणं महानसं येषां ते अक्षीणमहा ___ Page #468 -------------------------------------------------------------------------- ________________ द्वारं-२, अध्ययनं-१, ४६५ नसिकाः,स्वार्थानीतभक्तेन लक्षमपि तृप्तितो भोजयतां यावदात्मना न तद्भुक्तं तावन्न क्षीयते तद्येषां ते इति भावना, अतस्तैः, तथाऽतिशयचरणाच्चारणा-विशिष्टाकाशगमनलब्धियुक्ताः ते च जङ्घाचारणा विद्याचारणाश्चेति, इह गाथाः॥१॥ “अइसयचरणसमत्था जंघाविजाहि चारणा मुणओ। __जंघाहि जाइ पढमो निस्सं काउं रविकरेवि ॥ ॥२॥ एगुप्पाएण गओ रुयगवरंमि उ ततो पडिनियत्तो। बीएणं नंदीसरमिहं तओ एइ तइएणं ।। ॥३॥ पढमेण पंडगवनं बिइउप्पाएण नंदनं एइ। तइउप्पाएण तओ इव जंघाचारणो एइ । ॥४॥ पढमेण माणुसोत्तरगणं स नंदीसरं बिईएणं । एइ तओ तइएणं कयचेइयवंदणो इहई॥ ॥५॥ पढमेण नंदनवने बीउप्पाएण पंडगवणम्मि । एइ इहं तइएणं जो विजाचारणो होइ॥" ‘चउत्थभत्तिएहिं' इह एवं यावत्करणात् 'छ?भत्तिएहिं अट्ठमभत्तिएहिं एवं दुसमदुवावलसचोद्दससोलसअद्धमासमासदोमासतिमासचउमास पंचमासा' इति द्रष्टव्यं, उत्क्षिप्तं-- पाकपिठरादुद्ध तमेव चरन्ति-गवेषयन्ति ये ते उत्क्षिप्तचरकाः, एवं सर्वत्र, नवरं निक्षिप्तंपाकस्थालीस्थं अन्तं-वल्लचरणकादिप्रान्तं तदेवभुक्तावशेषंपर्युषितं वा रूक्षं-निःस्नेहं समुदानंभैक्ष्यं 'अन्नतिलाएहिंति दोषान्नभोजिभिः ‘मौनचरकैः' वाचंयमैः, संस्पृष्टेन हस्तेन भाजनेन च दीयमानमन्नादि ग्राह्यमित्येवंरूपः कल्कः-समाचारो येषां ते संसृष्टकल्पिकास्तैः, यत्प्रकारं देयं द्रव्यं तज्जातेन-तत्प्रकारेण द्रव्येण ये संसृष्टे हस्तभाजने ताभ्यां दीयमानं ग्राह्यमित्येवंरूपः कल्पःसमाचारो येषां ते तज्जातसंसृष्टकल्पिकास्तैः, उपनिधिना-प्रत्यासत्त्या चरन्ति-प्रत्यासन्नमेव गृह्णन्ति येते औपनिधिकाः तैः 'शुद्धैषणिकाः' शङ्कितादिदोषपरिहारचारिणस्तैः सङ्ख्याप्रधानाभिः पञ्चदादिपरिमाण-वतीभिर्दत्तिभिःसकृद्भक्तादिपात्रपातलक्षणाभिश्चरन्ति ये ते सङ्ख्यादत्तिकास्तैः, दत्तिलक्षणं चैतत्-- ॥१॥ “दत्तीओ जत्तिए वारे, खिवई होति तत्तिया। अव्वोच्छिन्ननिवायाओ, दत्ती होति दवेतरा ।।" दृष्टिलाभिकाः-येदृश्यमानस्थानादानीतं गृह्णन्ति, अष्टिलाभिका ये अष्टपूर्वेण दीयमानं गृह्णह्वन्ति, पृष्टलाभिका ये कल्पते इदं इदं च भवते साधो ! इत्येवं प्रश्नपूर्वकमेव लब्धं गृह्णन्ति, भिन्नस्यैव-स्फोटितस्यैव पिण्डस्य ओदनादिपिण्डस्य पातः-पात्रक्षेपो येषां ग्राह्यतपाऽस्ति ते भिन्नपिण्डपातिकः तैः, परिमितपिण्डपातिकैः-परिमितगृहप्रवेशादिना वृत्तिसङ्केपवद्भिः, ___'अंताहारे'त्यादि अन्तादीनि पदानि प्राग्वदेव नवरं पूर्वत्र चरणं गवेषणमात्रमुक्तमिह त्वाहारो-भोजनंजीवनंतु तथैवाजन्मापिप्रवृत्तिरिति विशेषोऽवसेयः, तथाअरसं-हिङ्गवादिभिरसंस्कृतं विरसं-पुराणत्वात् गतरसं तथा तुच्छं-अल्पं, तथा उपशान्तजीविभिः अन्तर्वृत्त्यपेक्षया 7/30 Page #469 -------------------------------------------------------------------------- ________________ ४६६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३४ प्रशान्तजीविभीः बहिर्वृत्त्यपेक्षया, विविक्तैः - दोषविकलैर्भक्तादिभिर्जीवन्ति ये ते विविक्तजीवनिनस्तैः, अक्षीरमधुसर्पिष्कैः- दुग्धक्षौद्रघृतवर्जकैः 'ठाणाइएहिं 'ति स्थानं - ऊर्ध्वस्थानं निषीदनस्थानं त्वग्वर्त्तनस्थानं तदभिग्रहविशेषेणाददति-विदधति ये ते तथा तै;, 1 एतदेव प्रपञ्चयति- 'प्रतिमास्थायिभिः ' प्रतिमया - कायोत्सर्गेण भिक्षुप्रतिमया वा मासिक्यादिकया तिष्ठन्ति ये ते तथा तैः स्थानमुत्कटुकं येषां ते स्थानोत्कटुकास्तैः वीरासनंभून्यस्तापादस्यसिंगासनोपवेशनमिव तदस्ति येषां ते वीरासनिकास्तैः निषद्यासमपुतोपवेशनादिका तया चरन्तीति नैषधिकास्तैः, दण्डस्येवायत् संस्थानं येषामस्ति ते दण्डातिकास्तैः, लगंड - दुःसंस्थितं काष्ठं तद्वच्छिरःपार्णीनां भूलग्नेन शेरते ये ते लगण्डशायिनस्तैः, उक्तं च"वीरासणं तु सीहासणे व्व जह मुक्कजाणुग निविट्ठो । 119 11 दंडगलगंडउवमा आयत कुजे य दोपहंपि ।। " एक एव पार्श्वो भूम्या सम्बध्यते येषां न द्वितीयेन पार्श्वेन भवन्तीत्येकपार्श्विकास्तैः, आतापनैः - आतापनाकारिभिरिति, आतापना च त्रिविधा, यत आह 119 11 “आयावणा उतिविहा उक्कोसा मज्झिमा जहन्ना य । उक्साउ निवन्ना निसन्न मज्झा ठिय जहन्ना ।।" अप्रावृत्तैः प्रावरणवर्जितैः 'अनिड्डुभएहिं 'ति अनिष्ठीवकैर्मुखश्लेष्मणोऽपरिष्ठापकैः 'अकण्डूयकैः' अकण्डूयनकारकैः 'धूतकेशश्मश्रुरोमनखैः' धूताः - संस्कारापेक्षया त्यक्ताः केशाःशिरोजाः श्मश्रूणि - कूर्चाः केशाः रोमाणि - कक्षादिलोमानि नखाश्च प्रसिद्धा यैस्ते तथा तैः सर्वगात्रप्रतिकर्मविप्रमुक्तैः अभ्यङ्गादिवर्जनात् 'समणुचिन्न' त्ति समनुचार्णा आसेवितेत्यर्थः, तथा श्रुतधराःसूत्रधराः विदितोऽर्थकायः - अर्थराशिः श्रुताभिधयो यया सा तथा सा विदितार्थकाया बुद्धिः मतिर्येषां ते तथा ततः कर्मधारयः श्रुतधरविदितार्थकायबुद्धयस्तै समनुपालितेति सम्बन्धः, तथा धीरा-स्थिरा अक्षोभा वा मतिः - अवग्रहादिका बुद्धिश्चा-उत्पत्तित्यादिका येषां ते तथा, ते च ये ते इत्युद्देशः, आशीर्विषा - नागास्ते च ते उग्रतेजसश्च - तीव्रप्रभावास्तीव्रविषा इत्यर्थः तत्कल्पाःतत्सदृशाः शापेनोपघातकारित्वात्, तथा निश्चयो - वस्तुनिर्णय व्यवसायः - पुरुषकारस्तयोः पर्याप्तयोः - परिपूर्णयोः कृता - विहिता मतिः - बुद्धिर्यैस्ते तथा, पाठान्तरेण निश्चयव्यवसायौ विनीतौ - आत्मानि प्रापितो यैः पर्याप्ता च कृता मतिर्यैस्ते तथा नित्यं सदा स्वाध्यायोवाचनादिध्यानं च-चित्तनिरोधरूपं येषां ते तथा, ध्यानविशेषोपदर्शनार्थमाह- अनुबद्धं - सत्तं धर्म्मध्यानं - आज्ञाविचयादिलक्षणं येषां तेऽनुबद्धधर्म्मध्यानाः ततः कर्म्मधारयः, पञ्चमहाव्रतरूपं यच्चरित्रं तेन युक्ता ये ते तथा, समिताः सम्यक्प्रवृत्ताः समितिषश्वीर्यासमित्यादिषु शमितपापाः- क्षपितकिल्बिषाः षड्विधजगद्वत्सलाः - षड्जीवनिकायहिताः 'निच्चमप्पमत्ता' इति कण्ठ्यं 'एएहि अ'त्ति ये ते पूर्वोक्तगुणा एतैश्चान्येश्चानुकूललक्षणैर्गुणवद्मिर्याऽसावनुपालिता भवगती अहिंसा प्रथमं संवरद्वारमिति हृदयं । अथाहिंसापालनोद्यतस्य यद्विधेयं तदुच्यते - 'इमं चे 'त्यादि, अयं च वक्ष्यमाणविशेषण उञ्छो गवेषणीय इति सम्बन्धः, किमर्थमत आह- पृथिव्युदकाग्निमारुततरुगणत्रसस्थावरसर्वभूतेषु विषये या संयमदया-संयमात्मिका घृणा न तु मिथ्याध्शामिव बन्धात्मिका तदर्थं - तद्धेतोः शुद्धः Page #470 -------------------------------------------------------------------------- ________________ द्वारं-२, अध्ययनं -१, ४६७ अनवद्यः उञ्छो-भैक्ष्यं गवेषयितव्यः - अन्वेषणीयः, इह चोञ्छशब्दस्य पुंल्लिङ्गत्वेऽपि प्राकृतत्वात् नपुंसकलिङ्गनिर्देशो न दोषायेति, उञ्छमेव विशेषयन्नाह 'अकय' मित्यादि, अकृतः साधवर्थं दायकेन पाकतो न विहितः 'अकारिय'त्ति न चान्यैः कारितः 'अणाहूय'त्ति अनाहूतो गृहस्थेन साधारनिमन्त्रणपूर्वकं दीयमानः 'अनुद्दिट्ठो' यावन्तिकादिभेदवर्जितः ‘अकीयकडं' तिन क्रीयते-नक्रयेण साध्वर्थं कृतः अक्रीतकृतः, एकदेव प्रपञ्चयति-नवभिश्च कोटिभिः सुपरिशुद्धः, ताश्चेमाः - नहंति १ न घातयति २ घ्नन्तं नानुजानाति ३ न पचति ४ न पाचयति ५ पचन्तं नानुजानाति ६ न क्रीणाति ७ न क्रापयति ८ क्रीणन्तं नानुजानाति ९, तथा दशभिर्दोषैर्विप्रमुक्तः, ते चामी ॥ १ ॥ “संकिय १ मक्खिय २ निक्त्ति ३ पिहिय ४ साहरिय ५ दायगु ६ म्मीसे ७ । अपरिणय ८ लित्त ९ छद्दिय १० एसणदोसा दस हवन्ति ॥" 'उग्गमुप्पायणेसणासुद्धं' ति उद्गमरूपा च या एषणा- गवेषणा तया शुद्धो यः स तथा, तत्रोदगमः षोडशविधः, आह च 119 11 “आहाकम्मु १ द्देसिय २, पूइकम्मे य ३ मीसजाए य ४ । ठवणा ५ पाहुडियाए ६, पाओयर ७ कीय ८ पामिच्चे ९ ॥ परियट्टिए १० अभिहडे ११, उब्भिन्न १२ मालोहडे इय १३ । अच्छि १४ अनिसिट्टे १५, अज्झोयरए १६ य सोलसमे ॥” उत्पादनाऽपि षोडशविधैव, आह च ॥२॥ ॥ १ ॥ “धाई १ दूइ २ निमित्ते ३ आजीव ४ वणीमगे ५ तिगिच्छा य ६ । कोहे ७ माणे ८ माया ९ लोभे य १० हवंति दस एए ॥ ॥ २ ॥ पुव्विं पच्छा संथव ११-१२ विज्जा १३ मंते य १४ चुण्णजोगे य १५ । उप्पायणाय दोसा सोलसमे मूलकम्मे य १६ ॥” 'ववगयचुयचइयचत्तदेह’त्ति व्यपगताः - स्वयं पृथग्भूताः देयवस्तुसम्भवा आगन्तुका वा कृम्यादयः च्युता - मृताः स्वतः परतो वा देयवस्त्वात्मकाः पृथिवीकायिकादयः 'चइय'त्ति त्याजिताः देयद्रव्यात् पृथक्वारिताः दायकेन 'चत्त'त्ति स्वयमेव दायकेन त्यक्ताः देयद्रव्यात् पृथक्कृता देहाःअभेदविवक्षया देहिनो यस्मादुञ्छात् स तथा सच, किमुक्तं भवति ? - प्राशुकश्च - प्रगतप्राणिकः, वृद्धव्याख्या पुनरेवम्-विगतः - ओघतः चेतनापर्यायदचेतनत्वं प्राप्तः च्युतो - जीवनादिक्रियाभ्यो भ्रष्टः च्यावितः - ताभ्य एव आयुः क्षयेण भ्रंशितः त्यक्तदेहः - परित्यक्तजीवसंसर्गसशक्तिजनिताहारादिपरिणामप्रभवोपचय इति, उत्पादनादोषविवर्जित्वं प्रपञ्चयन्नाह - 'न निसज्ज कहापओयणक्खासुओणीयं' न - नैव निषद्य - गोचरगत आसने उपविश्य कथाप्रयोजनं-धर्मकथाव्यापारं यत्करोति तन्निषद्यकथाप्रयोजनं तस्मात् आख्याश्रुताच्च- आख्यानकप्रतिबद्धशुर्तात् दायकावर्जनार्थं नटेनेव प्रयुक्तात् यदुपनीतं-दायकेन दानार्थमुपहितं तत्तथा, भैक्षं गवेषयितव्यमिति सम्बन्धः, न-नैव चिकित्सा च-रोगप्रतिकारो मन्त्रश्च - चेटिकादिदेवाधिष्ठिताक्षरानुपूर्वी मूलंकृताञ्जल्याद्यौषधिमूलं भैषजं च - द्रव्यसंयोगरूपं हेतुः - कारणं लाभापेक्षया यस्य भैक्षस्य तत्तथा Page #471 -------------------------------------------------------------------------- ________________ ४६८ प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३४ न-नैवलक्षणं-शब्दप्रमाणस्त्रीपुराषवास्त्वादिलक्षणं उत्पाताः-प्रकृतिविकाराः रक्तवृष्टायादयः स्वप्नो-निद्राविकारः ज्योतिषं-नक्षत्रचन्द्रयोगादिज्ञानोपायशास्त्रं निमित्तं-चूडामण्याधुपदेशेनातीतादिभावसंवादनं कथा अर्थकथादिका कुहकं-परेषांविस्मयोत्पादनप्रयोगः एभिराक्षिप्तेन यत्प्रयुक्तं-दानाय दायकेन व्यापारितं भैक्षं तत्तथा, तथा नापि दम्भनया-दम्भेन मायाप्रयोगेण नापि रक्षणया दायकस्य पुत्रतर्णकगृहादीनां नापी शासनया-शिक्षणया नाप्युक्तत्रय- समुदायेनेत्याह-'नवी'त्यादि भैक्षं-भिक्षासमूहो गवेषयितव्यंअन्वेषणीयं, नापि वन्दनेन-स्तवनेन यथा॥१॥ “सो एसो जस्स गुणा वियरंति अवारिया दसदिसासु। इहरा कहासु सुव्वसि पच्चक्खं अज्ज ट्ठिोऽसि ॥" नापि माननाय आसनदानादिप्रतिपत्त्या नापि पूजनया-तीर्थनिर्माल्यदानमस्तकगन्धक्षेपमुखवस्त्रिकानमस्कारमालिकादानादिलक्षणया नाप्युक्तत्रयोगोनेत्याह-'नवी' त्यादि, तथा नापि हीलनया-जात्युद्घट्टनतः नापि निन्दनया-देवदायकदोषोद्घट्टनेन नापि गर्हणयालोकसमक्षदायकादिन्दिया, नाप्येतत्रितयेनेत्याह-'नवी'त्यादि, नापि भेषणया-अदित्सतो भयोत्पादनेन नापि तर्जनया-तर्जनीचालनेन ज्ञास्यसि रे दुष्ट ! इत्यादिभणरूपया नापि ताडनया-चपेटादिदा-नतः, ___ नाप्युक्तत्रययोगेनेत्याह-'नवी'त्यादि, नापि गौरवेण-गर्वेण राजपूजितोऽहमित्याद्यभिमानेन नापि कुरुधनतया-दारिद्रयभावेन प्राकृतत्वेन वा क्रोधनतया नापि वनीपकतयारङ्गवल्लल्लिव्याकरणेन नाप्युक्तत्रयमीलनेनेत्याह-'नवी' त्यादि, नापि मित्रतया-मित्रभावमुपगम्यत्यतः गपिप्रार्थनया याञ्चयाअपितु साधुरूपसन्दर्शनेन, आह च–“पडिस्वेण एसित्ता, मियंकालेणभक्खए।"नापिसेवनया-खामिनोभृत्यवत्, नापियुगपदुक्तत्रयमीलन-केनेत्याह'नवी'त्यादि, यद्येवमेवच नगवेषयति भैक्षं भिक्षुस्तर्हि तद्गवेषणायां किंविधोऽसौ भवेदित्याह अज्ञातः-स्वयं स्वजनादिसम्बन्धाकथनेन गृहस्थैरपरिज्ञातस्वजनादिभावः तथा 'अगढिए'त्ति अग्रथितः परिज्ञानेऽपि तेषु तेन सम्बन्धिकनाऽप्रतिबदअधः आहारे वाऽगृद्धः 'अदुट्टे'त्ति आहारे दायके वाऽद्धिष्टः अदुष्टो वा ‘अद्दीण'त्ति अद्रीणः-अक्षुभितः अविमना-न विगतमानसःअलाभादिदोषात् अकरुणो-न दयास्थानंन्यग्वृत्तित्वात् अविषादी-अविषादवान् अदीन इत्यर्थः अपरितान्ताः-अश्रान्ताः योगा-मनःप्रभृतयः सदनुष्ठानेषुयस्य सोऽपरितान्तयोगी अत एव यतनं-प्राप्तेषु संयमयोगेषु प्रयत्न उद्यमःघटनंच-अप्राप्तसंयमयोगप्राप्यते यत्न एव ते कुरुतेयः सयतनघटनकरणः तथा चरितः-सेवितोविनयोयेन सचरितविनयः, तथा गुणयोगेनक्षमादिगुणसम्बन्धेन सम्प्रयुक्तो यः स तथा, ततः पदत्रयस्य कर्मधारयः, भिक्षुर्भिक्षैषणायां निरतो भवेदिति गम्यते, 'इमं च'त्ति इदं पुनः पूर्वोक्तगुणभैक्षातदिप्रतिपादनपरं प्रवचमिति योगः सर्वजगजीवरक्षणरूपा या दया तदर्थं प्रावचनं-प्रवचनं शासनं भगवता श्रीमन्महावीरेण सुकथितं न्यायाबाधितत्वेन आत्मनां-जीवानां हितं आत्महितं 'पेच्चाभावियं'त्ति प्रेत्य-जनमान्तरे भवति-शुद्धफलतया परिणमतीत्येवंशीलं प्रेत्यभाविकं आगमिष्यति काले भद्रं-कल्याणं यतस्तदागमिष्यद्भद्रं शुद्धं--निर्दोषं 'नेआउयंति नैयायिकं न्यायवृत्ति अकुटिलं-मोक्षं प्रति ऋजु अनुत्तरं सर्वेषां Page #472 -------------------------------------------------------------------------- ________________ द्वारं-२, अध्ययनं-१, ४६९ दुःखाना-असुखानां पापानां च तत्कारणानां व्यपशमनं-उपशमकारकं यत्तत्तथा।। अथ यदुक्तं 'तीसे सभावणाए उ किंचि वोच्चं गुणुद्देसं ति तत्र का भावनाः ?, अस्यां जिज्ञासायमाह मू. (३५) तस्स इमापंच भावणातो पढमस्स वयस्स होति पाणातिवायवेरम-णपरिरक्खणट्टयाए पढमं ठाणगमणगुणजोगजुंजणजुगंतरनिवातियाए दिट्ठिए ईरियव्वं कीडपयंगतसथावरदयावरेण निच्चं पुष्फफलतयपवालकंदमूलदगमट्टियबीजहरियपरिवजिएण संमं, । -एवं खलु सव्वपाणा नहीलियब्वान निंदियव्वा नगरहियव्वा न हिंसियव्वा नछिंदियव्वा न भिंदियव्वा न वहेयव्वा न भयं दुक्खं च किंचि लब्भा पावेउं एवं ईरियासमितिजोगेण भावितो भवति अंतरप्पा असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू, बितीयं च मणेणं पावएणं पावकं अहम्मियं दारुणं निस्संसं वहबंधपरिकिलेसबहुलं भयमरणपरिकिलेससंकिलिट्ठन कयाविमणेण पावतेणं पावगंकिंचिविझायव्वं एवं मनसमितिजोगेणभावितोभवति अंतरप्पाअसबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू, ततियं च वतीते पावियाते पावकं न किंचिवि भासियव्वं एवं वतिसमितिजोगेण भावितो भवति अंतरप्पा असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसओ संजओ सुसाहू, चउत्थं आहारएसणाए सुद्धं उज्छं गवेसियव्वं अन्नाए अगढिते अदुढे अदीने अकलुणे अविसादी अपरितंतजोगी जयणघडणकरणचरियविणयगुणजोगसंपओगजुत्ते भिक्खू भिक्खेणसाणे जुत्ते समुदाणेऊण भिक्खचरियं उंछं घेत्तूण आगतो गुरुजणस्स पसं गमनागमनातिचारे पडिक्कमणपडिक्ते आलोयणदायणं च दाऊण गुरुजणस्स गुरुसंदिट्ठस्स वा जहोवएसं निरइयारं च अप्पमत्तो, पुनरवि अनेसणाते पयतो पडिक्कमित्ता पसंते आसीणसुहनिसन्ने मुहत्तमेत्तं च झाणसुहजोगनाणसज्झायगोवियमणे धम्ममणे अविमणे सुहमणे अविग्गहमणे समाहियमणे सद्धासंवेगनिज्जरमणे पवतणवच्छलभावियमणे उद्देऊण य पहट्टतुढे जहारायणियं निमंतइत्ता य साहवे भावओय विइण्णेय गुरुजणेणं उपविट्टे संपमजिऊण ससीसं कायंतहा करतलं अमुच्छिथे अगिद्धे अगढिए अगरहिते अणज्झोववण्णे अनाइले अलुद्धे अनत्तट्टितै असुरसुरं अचवचवं अदुतमविलंबियं अपरिसाडिं आलोयभायणे जयं पयत्तेणं ववगयसंजोगमणिंगालं च विगयधूम अक्खोवंजणाणुलेवणभूयं संजमजायामायानिमित्तं संजमभारवहणट्ठायाए भुंजेजा पाणधारणट्ठयाए संजएण समियं एवं आहारसमितिजोगेणं भविओ बवति अंतरप्पा असबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू, पंचमं आदाननिक्खेवणसमिई पीढफलगसिज्जासंथारगवत्थपत्तकंबलदंडगरयहरणचोलपट्टगमुहपोत्तिगपायपुञ्छणादी एयंपि संजमस्स उववूहणट्टयाए वातातवदंसमसगसीयपरिक्खणट्टयाए उवगरणं रागदोसरहितं परिहरितव्वं संजमेणं निच्चं पडिलेहणपप्फोडणपमजणाए अहो य राओ य अप्पमत्तेण होइ सययं निक्खियव्वं च गिहियध्वं च भायणभंडोवहिउवगरणं एवं आयाणभंडनिक्खेवणासमितिजोगेणभाविओभवति अंतरप्पाअसबलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसए संजते सुसाहू, Page #473 -------------------------------------------------------------------------- ________________ प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३५ एवमिणं संवरस्स दारं सम्मं संवरियं होति सुप्पणिहियं इमेहिं पंचहिवि कारणेहं मणवयणकायपरिरक्खिएहिं निच्चं आमरणंतं च एस जोगो नेयव्वो धितिमया मतिमया अणासवो अकलुसो अच्छि असं किलो सुद्धो सव्वजिणमणुन्नातो, एवं पढमं संवरदारं फासियं पालियं सोहियं तिरियं किट्टियं आराहियं आणाते अनुपालियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धं सिद्धवरसासणमिणं आघवितं सदेसितं पसत्थं पढमं संवरदारं समत्तं तिबेमि ।। ४७० वृ. 'तस्से' त्यादि तस्य- प्रथमस्य व्रतस्य भवन्तीति घटना, इमाः- वक्ष्यमाणप्रत्यक्षाः पञ्च भावनाः, भाव्यते - वास्यते व्रतेनात्मा यकाभिस्ता भावनाः – ईर्यासमित्यादयः, किमर्था भवन्तीत्याह'पाणा' इत्यादि, प्रथमव्रतस्य यत्प्राणातिपातविरमणलक्षणं स्वरूपं तस्य परिरक्षणार्थाय 'पढमं 'ति प्रथमं भावनावस्तित्वति गम्यते, स्थाने गमने च गुणयोगं स्वपरप्रवचनोपघातवर्जनलक्षणगुणसम्बन्धंयोजयति-करोति या सा तथा, युगान्तरे यूपप्रमाणभूभागे निपतति या सा युगान्तरनिपातिका ततः कर्मधारयस्तस्तया दृष्टया - चक्षुषा 'इरियव्वं ' ति - ईरितव्यं - गन्तव्यं, केनेत्याहकीटपतङ्गादयनासाश्च स्थावराश्च कीटपतङ्गसस्थावरास्तेषु दयापरो यस्तेन नित्यं पुष्पफलत्वक्प्रवालकन्दमूलदकवृत्तिकाबीजहरितपरिवर्जकेन सम्यगिति प्रतीतं नवरं प्रवालः - पल्लवाङ्कुरः दकं - उदकमिति, अथेर्य्यासमित्या प्रवर्त्तमानस्य यत्स्यात्तदाह 'एवं खलु' त्ति एव च ईय्यासमित्या प्रवर्त्तमानस्येत्यर्थः सर्वे प्राणा सर्वे जीवा न हीलयितव्याअवज्ञातव्या भवन्ति, संरक्षणप्रयतत्वात् न तानवज्ञाविषयीकरोतीत्यर्थः, तथा न निन्दितव्या न गर्हितव्या भवन्ति सर्वथा पीडावर्जनोद्यतत्वेन गौरव्याणामिव दर्शनात्, निन्दा च - स्वसमक्षा ग च-परसमक्षा, तथा न हिंसितव्याः पादाक्रमणेन मारणतः, एवं न छेत्तव्या द्विधाकरणतो न भेत्तव्याः स्फोटनतः 'नवहेयव्व' त्ति न व्यथनीयाः परितापनात् न भयं -भीतिं दुःखं च शारीरादि किञ्चिदल्पमपि लभ्या-योग्याः प्रापयितुं जे इति निपातो वाक्यालङ्कारे एवं - अनेन न्यायेन ईर्यासमितियोगेनईर्यासमितिव्यापारेण भावितो - वासितो भवत्यन्तरात्मा - जीवः, किंविध इत्याह- अशबलेनमालिन्यमात्ररहितेन असङ्किलप्टेन विशुद्धयमानपरिणामवता निर्व्रणेन- अक्षतेनाखण्डेनेतियावत् चारित्रेण - सामायिकादिना भावना - वासना यस्य सोऽशबलास- ङ्किलष्टनिर्व्रणचारित्रभावनाकः अथवा अशबलासङ्किलष्टनिर्व्रणचारित्रभावनया हेतुभूतया अहिंसकः - अवधकः संयतोमृषावादाद्युपरतिमान् सुसाधुः - मोक्षसाधक इति । 'बिइयं च’त्ति द्वितीयं पुनर्भावनावस्तु मनः समितिः, तत्र मनसा पापं न ध्यातव्यं, एतदेवाहमनसा पापकेन, पापकमिति काक्वाऽध्येयं, ततश्च पापकेन - दुष्टेन सता मनसा यत् पापकं -अशुभं तत्, न कदाचिन्मनसा पापेन पापकं किञ्चिद् ध्यातव्यमिति वक्ष्यमाणवाक्येन सम्बन्धः, पुनः किम्भूतं पापकमित्याह-आधार्मिकाणामिदमाधार्मिकं तच्च तद्दारुणं चेति आधार्मिक- दारुणं नृशंसं-शूकानवर्जितं वधेन-हननेन बन्धेन-संयमनेन परिक्लेशेन च परितापनेन हिंसागतेन बहुलं - प्रचुरं यत्तत्तथा, - जरामरणपरिक्लेशफलभूतैः वाचनान्कतरे भयमरणपरिक्लेशैः सङ्किलष्टं - अशुभं यत्तत्तथा, न कदाचित्कवचनापि काले 'मणेण पावयं' ति पापकेनेदं मनसा 'पावगं 'ति प्राणातिपातादिकं पापं किञ्चिद् - अल्पमपि ध्यातव्यं - एकाग्रतया चिन्तनीयं, एवं - अनेन प्रकारेण Page #474 -------------------------------------------------------------------------- ________________ द्वार-२, अध्ययनं-१, ४७१ मनःसमितियोगेन-चित्तसत्प्रवृत्तिलक्षणव्यापारेण भावितो-वासितो भवन्त्यपन्तरात्मा-जीवः, किंविधइत्याह-अशबलासङ्किलष्टनव्रणचारित्रभावनाकःअशबलासङ्किलष्टनिव्रणचारित्रभावनया वा अहिंसकः संयतः सुसाधुरिति प्राग्वत्। ___'तइयं च' त्ति तृतीयं पुनर्भावनास्तु वचनसमितिः यत्र वाचा पापं न भणितव्यमिति, एतदेवाह-'वईए पावियाए' इति काक्वाऽध्येतव्यं, एतदव्याख्यानं च प्राग्वत्। चतुर्थंभावनावस्तुआहारसमितिरिति, तामेवाह-‘आहारएसणाए सुद्धंउंछंगवेसियव्वं'ति व्यक्तं, इदमेव भावयितुमाह-अज्ञातः-श्रीमप्रव्रजितादित्वेन दायकजनेनावगतः अकथितः स्वयमेव यथा ऽहं श्रीमत्यप्रवजितादिरिति अशिष्टः-अप्रतिपादितः परेण वाचनान्तरे 'अन्नाए अगढिए अदु?'त्ति दृश्यते 'अद्दीणे'त्यादि तु पूर्ववत्, भिक्षुः-भिक्षैषणया युक्तः ‘समुदाणेऊणत्ति अटित्वा भिक्षाचर्यां-गोचरं उञ्छमिवोञ्छंअल्पाल्पं गृहीतं भैक्ष्यं गृहीत्वा आगतो गुरुजनस्य पार्श्व-समीपं गमनागमनातितचाराणा प्रतिक्रमणेन ईर्यापथिकादण्डकेनेत्यर्थः प्रतिक्रान्तं येन स कतथा 'आलोयणदायणं च'त्ति आलोचनं-यथागृहीतभक्तपाननिवेदनं तयोरेवोपदर्शनं च 'दाउण'त्ति कृत्वा ‘दाउण'त्ति कृत्वा 'गुरुजणस्स'त्ति गुरोर्गुरुसन्दिष्टस्य वा वृषभस्य 'जहोवएसंति उपदेशानतिक्रमेण निरतिचारं च-दोषवर्जनेन अप्रमत्तः पुनरपि च अनेषणायाः-अपरित्रातानालोचितदोषरूपायाः प्रयतोयत्नावान्प्रतिक्रम्य कायोत्सर्गकरणेनेति भावः प्रशान्तः-उपशान्तोऽनुत्सुकः आसीन-उपविष्टः स एव विशेष्यते-सुखनिष्ण्णः -अनाबाधवृत्त्योपविष्टः, ततः पदद्वयस्य कर्मधारयः, मुहूर्त्तमात्रं च कालं ध्यानेन-धर्मादिना शुभयोगेन-संयमव्यापारेण गुरुविनयकरणादिना ज्ञानेनग्रन्थानुप्रेक्षणरूपेण स्वाध्यायेन च-अधीतगुणनरूपेण गोपितं-विषयान्तरगमने निरुद्धं मनो येन स तथा अत एव धर्मे-श्रुतचारित्ररूपे मनो यस्य स तथा अत एव अविमनाः-अशून्यचित्तः शुभमनाःअसङ्किलष्टचेताः ‘अविग्गहमणे'त्ति अविग्रहमनाः-अकलहचेताः अव्युद्ग्रहमना वा-अविद्यमानासदभिनिवेशः _ 'समाहितमणे'त्ति समं-तुल्यं रागद्वेषानाकलितं आहितं-उपनीतमात्मनि मनो येन स समाहितमनाः समेन वा-उपशमेन अधिकं मनो यस्य समाधिकमनाः समाहितं वा-स्वस्थं मनो यस्य समाहितमनाः श्रद्धा च-तत्त्वश्रद्धानं संयमयोगविषयो वा निजोऽभिलाषः संवेगश्चमोक्षमार्गाभिलाषः संसारभयं वा निर्जरा च-कर्मक्षपणं मनसि यस्य स श्रद्धासंवेगनिर्जमनाः, प्रवचनवात्सल्यभावितमना इति कण्ठ्यं, उत्थाय च प्रहष्टतुष्ट:-अतिशयप्रमुदितः यथारात्निकंयथाज्येष्ठं निमन्त्र्य च साधून्-साधर्मिकान् भावतश्च-भक्त्या 'वइण्णे य'त्ति वितीर्णे च भुङ्गव त्वमिदमशनादीत्येवं अनुज्ञाते च सति भक्तादौ गुरुजनेन-गुरुणा उपविष्ट उचितासने संप्रमृज्य मुखवस्त्रिकारजोहरणाभ्यां सशीर्षं कायं-समस्तकं शरीरं तथा करतलं-हस्ततलंच ___ अमूर्च्छितः-आहारविषये मूढिमानमगतः अगृद्ध:-अप्राप्तेषु रसेष्वनाकाङ्क्षवान् अग्रथितःरसानुरागतन्तुभिरसन्दर्भितः अगर्हितः-आहारविषयेऽकृतगर्ह इत्यर्थः अनध्युपपन्नो-न रसेष्वेकाग्रमनाअनाविलः-अकलुषः अलुब्धः-लोभविरहितः 'अणत्तट्ठिए'त्ति नात्मार्थ एव यस्यास्त्यसावनात्मार्थिकः परमार्थकारीत्यर्थः, 'असुरसुरं'ति एवंभूतशब्दरहतं 'अचवच'ति Page #475 -------------------------------------------------------------------------- ________________ ४७२ प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३५ चवचतिशब्दरहितं अद्रुतं-अनुत्सुकं अविलम्बितं-अनतिमन्दं अपरिशाटि-परिशाटिवर्जितं 'भुजेज्जा' इति क्रियाया विशेषणानीमानि, 'आलोयभायणे'त्ति प्रकाशमुखे भाजने अथवा आलोके-प्रकाशे नान्धकारे, पिपीलिकावालादीनामनुपलम्भात्, तथा भाजने-पात्रे, पात्रं विना जलादिसमपतितसत्त्वादर्शनादिति, यतं-मनोवाक्कापसंयतत्वेन प्रयत्नेन-आदरणे व्यपगतसंयोगंसंयोजनादोषरहितं अणिंगालंवत्ति रागपरिहारेणेत्यर्थः 'विगयधूमं ति द्वेषरहितं, आहच-“रागेण सइंगालं दोसेण सधूमगंवियाणाहि"त्ति अक्षस्य-धुरः उपाञ्जनं-म्रक्षणंअक्षोपाञ्जनंतच्च व्रणानुलेपनं च ते भूतं-प्राप्तं यत्तत्तथा तत्कल्पमित्यर्थः, संयमयात्रा-संयमप्रवृत्तिः सैव संयमयात्रामात्रा तत् निमित्तं-हेतुर्यत्र तत्संयमयात्रामात्रानिमित्तं, किमुक्तं भवति? संयमभारवहनार्थतया, इयं भावना-इह यथाऽक्षस्योपाञ्जनं भारवहनायैव विधीयते न प्रयोजनान्तरे एवं संयमभारवहनायैव साधुर्भुञ्जीत न वर्णबलरूपनिमित्तं विषयलौल्येन वा, भोजनंविकलो हि न संयमसाधनं शरीरं धारयितुं समर्थो भवतीति 'भुंजेज्जत्ति भुञ्जीत भोजनं कुर्वीत, तथा भोजने कारणान्तरमाह-प्राणधारणार्थतया जीवितव्यसंरक्षणायेत्यर्थः, संयतःसाधुः, णमिति वाक्यालङ्कारे, 'समय'तिसम्यक्, निगमयन्नाह-एवमाहारसमितियोगेन भावितः सन्भावितो भवन्त्यन्तरात्मा अशबलासलिष्टनिव्रणचारित्रभावनाकः अशबलासश्लिष्टनिव्रणचारित्रभावनया वा हेतुभूतया अहिंसकः संयतः सुसाधुरिति । पंचमगं'ति पञ्चमं भावनावस्तु आदाननिक्षेपसमितिलक्षणं, एतदेवाह-पीठादि द्वादशविधमुपकरणं प्रसिद्धं ‘एयंपी'ति एतदपि अनन्तरोदितमुपकरणं अपिशब्दादन्यदपि संयमस्योपबृंहणार्थतया-संयमपोषणाय तथा वातातपदंशमशकशीतपरिरश्रणार्थतया उपकरणं-उपकारकं उपधिं रागद्वेषरहितं क्रियाविशेषणमिदं परिहरियव्वं'तिपरिभोक्तव्यं, न विभूषादिनिमित्तमिति भावना, संयतेन–साधुना नित्यं सदा तथा प्रत्युपेक्षणाप्रस्फोटनाभ्यां सह या प्रमार्जना सा तथा तया, तत्र प्रत्युपेक्षणया-चक्षुव्यापारेण प्रस्फोटनया-आस्फोटनेनप्रमार्जनयाच-रजोहरणादिव्यापाररूपया, 'अहोयराओय'त्ति अह्निच रात्रौ च अप्रमत्तेन भवति सततं निक्षेप्तव्यं च-मोक्तव्यं ग्रहीतव्यं च-आदातव्यं, किं तदित्याह-भाजनं-पात्रं भाण्डं-तदेव मृन्मयं उपधिश्च वस्त्रादिः एतत्रयलश्रणमुपकरणं-उपकारिवस्तित्वति कर्मधारयः, निगमयन्नाह-'एवमादाने त्यादि पूर्वत् नवरंइह प्राकृतशैल्याऽन्यथा पूर्वापरदनिपातः तेन भाण्डस्य-उपकरणस्यादानंच-ग्रहणं निक्षेपणा च-मोचनं तत्र समितिः भाण्डादाननिक्षेपणासमितिरिति वाच्ये आदानभाण्डनिक्षेपणासमितिरित्युक्तं, अथाध्ययनार्थं निगमयन्नाह-‘एव'मिति उक्तक्रमेण इदं-अहिंसालक्षणं संवरस्य-अनाश्रवस्य द्वारं-उपायः सम्यक् संवृतं-आसेवितं भवति, किंविधं सदित्याहसुप्रणिहितं सुप्रणिधानवत् सुरक्षितमित्यर्थः, कैः किं विधैरित्याह-- एभिः पञ्चभिरपिकारणैः-भावनाविशेषैः अहिंसापालनहेतुभिः मनोवाक्कायपरिरक्षितैरिति, तथा नित्यं-सदा आमरणान्तं च-मरणरूपमन्तं यावत् न मरणात्परतोऽपि असम्भवात्, तथा एषः-योगोऽन्तरोदितभावनापञ्चकरुपो व्यापारो नेतव्यो-वोढव्य इति भावः, केन ? Page #476 -------------------------------------------------------------------------- ________________ ४७३ द्वारं-२, अध्ययनं-१, धृतिमता-स्वस्थचित्तेन मतिमताबुद्धिमता, किम्भूतोऽयं योगः? - __अनाश्रवः-नवकर्मानुपादानरूपः यतः अकलुषः-अपापस्वरूपः छिद्रमिव छिद्रं कर्मजलप्रवेशात्तन्निषेधेनाच्छिद्रः, अच्छिद्ररूपत्वादेवापरिश्रावी-नपरिश्रवति कर्मजलप्रवेशतः असङ्किलष्टोन चित्तसङ्कलेशरूपःशुद्धो-निर्दोषः सर्वजिनैरनुज्ञातः-सर्हितामनुमतः, ‘एव'मिति ईर्यासमित्यादिभावनापञ्चकमयोगेन प्रथमंसंवरद्वारं-अहिंसालक्षणं फासियंति स्पृष्टमुचितेकाले विधिना प्रतिपन्नं ‘पालितं' सततं सम्यगुपयोगेन प्रतिचरितं “सोहियं ति शोभितमन्येषामपि तदुचितानां दानात् अतिचारवर्जनाद्वा शोधितं वा-निरतिचारं कृतं 'तीरितं'तीरं-पारं प्राप्ति कीर्त्तितं अन्येषामुपदिष्टं आराधितं-एभिरेव प्रकारैर्निष्ठानं नीतंआज्ञया सर्वज्ञवचनेनानुपालितं भवति पूर्वकालसाधुभि; पालितत्वाद्विवक्षितकालसधुभिश्चानु-पश्चात् पालितमिति, केनेदं प्ररूपितमित्याह "एव'मित्युक्तरूपं ज्ञातमुनिना-क्षत्रियविशेषरूपेण यतिना श्रीमन्महावीरेणेत्यर्थः, भगवता-एश्वर्यादिभगयुक्तेन प्रज्ञापितं-सामान्यतोविनेयेभ्यः कथितंप्ररूपितं-भेदानुभेदकथनेन प्रसिद्धं-प्रख्यातं सिद्धं-प्रमाणप्रतिष्ठितं सिद्धानां-निष्ठितार्थानां वरशासनं-प्रधानाज्ञा सिद्धवरशासनं इदं-एतत् ‘आघवियंति अर्घः-पूजा तस्य आपः-प्राप्तिर्जाता यस्य तदर्धापितं अर्धं वा आपितं पार्पितं यत्तदर्धापितं सुष्टुं देशितं-सदेवमनुजासुरायां पर्षदि नानाविधनयप्रमाणैरभिहितं प्रशस्तं-माङ्गल्यमिति । प्रथमं संवरद्वारं समाप्तं ।। इतिशब्दः समाप्तौ, ब्रवीमि-सर्वज्ञोपदेशेनाहमिदं सर्वं पूर्वोक्तं प्रतिपादयामि न स्वमनीषिकयेति । संवरद्वारे -- अध्ययनं - १ (६) समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणागसूत्रे संवरद्वारे प्रथम अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। -:संवरद्वारे-अध्ययनं-२, सत्यं :वृ. व्याख्यातं प्रथमसंवराध्ययनं, अथ सूत्रक्रमसम्बद्धमथवाऽनन्तराध्ययने प्राणातिपातविरमणमुक्तं तच्च सामान्यतोऽलीकविरमणवतामेव भवतीत्यलीकविरतिरथ प्रतिपादनीयेत्येवंसम्बद्धं द्वितीयमध्ययनमारभ्यते अस्य चेदमादिसूत्रम् मू. (३६) जंबू! बितियं च सच्चवयणं सुदंसुचियं सिवंसुजायं सुभासियंसुव्वयं सुकहियं सुदिटुंसुपतिट्ठियं सुपइट्ठियजसंसुसंजमियवयणबुइयंसुरवरनरवसभपवर-बलवगसुविहियजणबहुमयं परमसाहुधम्मचरणं तवनियमपरिग्गहियं सुगतिपहदेसकं च लोगुत्तमं वयमिणं विजाहरगगणगमणविज्ञाणसाहकं सग्गमग्गसिद्धिपहदेसकं अवितहं तं सच्चं उज्जुयं अकुडिलं भूयत्थं अत्थतो विसुद्धं उज्जोयकरं पभासकं भवति सव्वभावाण जीवलोगे अविसंवादि जहत्थमधुरं पच्चक्खं दयिवयंव जंतं अच्छेरकारक अवत्थंतरेसु बहुएसु माणुसाणं सच्चेण महासमुद्दमझेवि मूढाणियावि पोया सच्चेण य उदगसंभमंमिवि न वुज्झइ य न मरंति थाहं ते लभंति सच्चेण य अगनिसंभमंमिवि न डझंति उज्जुगा Page #477 -------------------------------------------------------------------------- ________________ ४७४ प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३६ मणूसा सचण य तत्ततेल्लतउलोहसीसकाईछिवंति धरेति न य डझंति मणूसा पव्वयकडकाहिं मुच्चंते न यमरंति सच्चेणय परिग्गहिया असिपंजरगया समराओवि वणिइति अणहाय सच्चवादी बहबंधभियोगवेरघोरेहिं पमुच्चंति य अमित्तमज्झाहिं निइंति अणहा य सच्चवादी सादेव्वाणि य देवयाओ करेंति सच्चवयणे रताणं। तं सच्चं भगवं तित्थकरसुभासियं दसविहं चोद्दसपुव्वीहिं पाहुडत्थविदितं महरिसीण य समयप्पदिन्नं देविंदनरिंदभासियत्थं वेमाणियसाहियं महत्थं मंतोसहिविज्ञासाहणत्थं चारणगणसमणसिद्धविजं मणुयगणाणं वंदणिज्ज अमरगणाणं अच्चणिजं असुरगणाणं च पूयणिज्जं अनेगपासंडिपरिग्गहितं जंतं लोकमि सारभूयं गंभीरतरं महासमुद्दाओ थिरतरगं मेरुपव्वयाओ सोमतरगचंदमंडलाओ दित्ततरं सूरमंडलाओ विमलतरंसरयनहयलाओ सुरभितरंगंधमादणाओ जेविय लोगम्मिअपरिसेसा मंतजोगाजवाय विजा यजंभका य अत्याणिय सत्थाणि यसिक्खाओ य आगमा य सच्चाणिवि ताइंसच्चे पइट्ठियाई, सचंपिय संजमस्स उवरोहकारकं किंचि न वत्तव्वं हिंसासावज्जसंपउत्तं भेयविकहकारक अनत्थवायकलहकारकंअनजंअववायविवायसंपउत्तं वेलंबं ओजधेजबहुलं निल्लज्जंलोयगरहणिजं दुद्दिटुंदुस्सुयं अमुणियं अप्पणो थवणा परेसुनिंदा नतंसि मेहावीण तंसि धन्नो न तंसि पियधम्मो नतंकुलीणो नतंसि दाणपति नतंसिसूरो न तंसि पडिरूवो न तंसि लट्ठो न पंडिओ न बहुस्सुओ नवियतं तपस्सी ण यावि परलोगनिच्छियमतीऽसि सव्वकालं जातिकुलरूववा हिरोगेण वावि जंहोइ वजणिज्जं दुहओ उवयारमतिकंतं एवंविहं सच्चंपि न वत्तव्वं, अह केरिसकंपुणाइ सच्चंतुभासियव्वं?, जंतंदव्वेहिं पज्जवेहि य गुणेहिं कम्मेहिं बहुविहेहिं सिप्पेहिं आगमेहिय नामक्खायनिवाउवसग्गतद्धियसमाससंधिपदेहउजोगियउणादिकिरियाविहाणधातुसरविभत्तिवन्नजुत्तं तिकल्लं दसविहंपि सच्चं जह भणियं तह य कम्मुणा होइ दुवालसविहा होइ भासा वयणंपिय होइ सोलसविहं, एवं अरहंतमणुन्नायंसमिक्खियं संजएणंकालंमिय वत्तव्यं वृ. 'जंबू' इत्यादि, तत्र जम्बूरिति शिष्यामन्त्रणं 'बिइयं च'त्ति द्वितीयं पुनः संवरद्वारं 'सत्यवचनं’ सद्भयो-मुनिभ्यो गुणेभ्यः पदार्थेभ्यो वा हितं सत्यं, आह च–“सच्चं हियं समामिह संतो मुणओ गुणा पयत्था वा।" । तच्च तद्वचनं सत्यवचनं, एतदेव स्तुवन्नाह-शुद्धं-निर्दोषं अत एव शुचिकं-पवित्रंशिवंशिवहेतुः सुजातं-शुभविवक्षोत्पन्नं अत एव सुभाषितं-शोभनव्यक्तवाग्रूपंशुभाश्रितं सुखाश्रितं सुधासितं वासुव्रतं-शोभननियमरूपं शोभनो नाम मध्यस्थः कथः प्रतिपादको यस्य तत्सुकथितं सुदृष्टं०अतीन्द्रियार्थदर्शिभिर्दढमपवर्गादिहेतुतयोपलब्धं सुप्रतिष्ठितं- समस्तप्रमाणैरुपपादितं सुप्रतिष्ठितयशः-अव्याहतख्यातिकं 'सुसंजमियवयणबुइयंतिसुसंयमितवचनैः-सुनियन्त्रितवचनैरुक्तं यत्तत्तथा, सुरवराणां नरवृषभाणां ‘पवरबलवग'त्ति प्रवरबलवतां सुविहितजनस्य च बहुमतं-सम्मतं यत्तत्तथा, परमसाधूनां नैष्ठिकमनीनां धर्माचरणं-धर्मानुष्ठानं यत्तत्तथा, तपोनियमाभ्यां परिगहीतं-अङ्गीकृतं यत्तत्तथा, तपोनियमौ सत्यवादिन एव स्यातांनापरस्येति भावः, सुगतिपथदेशकं च लोकोत्तमं व्रतमिदमिति व्यक्तं, विद्याधरगगनगमनविद्यानां साधनं नासत्यवादिनस्ताः Page #478 -------------------------------------------------------------------------- ________________ द्वारं - २, अध्ययनं -२, ४७५ सिध्यन्तिति भावः स्वर्गमार्गस्य सिद्धिपथस्य च देशकं - प्रवर्त्तकं यत्तत्तथा अवितथं वितथरहितं 'तं सच्चं उज्जुगं' ति सत्याभिधानं यद् द्वितीयं संवरद्वारमभिहितं तदृजुकं ऋजुभावप्रवर्त्तितत्वात् तथा अकुटिलं अकुटिलस्वरूपत्वात् भूतः - सद्भूतोऽर्थः - अभिधेयो यस्य तद्भूतार्थं अर्थतः - प्रयोजनतो विशुद्धं - निर्दोषं प्रयोजनापन्नमिति भावः, उद्योतकरं - प्रकाशकारि, कथं यतः प्रभाषकं-प्रतिपादकं भवति केषां कस्मिन्नित्याह- सर्वभावनां जीवलोके - जीवाधारे क्षेत्रे, प्रभाषकमिति विशिनष्टि- अविसंवादि - अव्यभिचारि यथार्थमितिकृत्वा मधुरं - कोमलं यथार्थमधुरं प्रत्यक्षं दैवतमिव-देवतेव यत्तदाश्चर्यकारकं - चित्तविस्मयकरकार्यकारकं तदीदृशं केषु केषामित्याह - अवस्थान्तरषु - अवस्थाविशेषेषु बहुषु मनुष्याणां यदाह“सत्येनाग्निर्भवेच्छती, गाधं दत्तेऽम्बु सत्यतः । नासिश्चिनत्ति सत्येन, सत्याद्रज्जूयते फणी ॥ " || 9 || एतदेवाह - सत्येन हेतुना महासमुद्रमध्ये तिष्ठन्ति न निमज्जन्ति, 'मूढाणियावित्ति मूढं-नियतदिग्गमनाप्रत्ययं 'अणियं' ति अग्रं तुण्डं अनीकं वा तत्प्रवर्त्तकं जनसैन्यं येषां ते तथा तेऽपि पोता-बोधिस्थाः, तथा सत्येन च उदकसम्भ्रमेऽपि -सम्भ्रमकारणत्वादुदकप्लवः उदकसम्भ्रमस्तत्रापि 'न वुज्झइ' त्ति वचनपरिणामान्तोरह्यन्ते-न प्लाव्यन्ते न च म्रियन्ते स्ताधं च - गाधं च ते लभन्ते, सत्येन चाग्निसम्भ्रमेऽपि - प्रदीपनकेऽपि न दह्यन्ते, ऋजुका - आर्जवोपेताः मनुष्या - नराः सत्येन च तप्ततैलत्रपुलोहसीसकानि प्रतीतानि 'छिवंति 'त्ति छुपंति धारयन्ति हस्ताञ्जलिभिरिति गम्यते न च दह्यन्ते मनुष्याः, पर्वतकटकात्-पर्वतैकदेशाद् विमुच्यन्ते न च म्रियन्ते, सत्येन च परिगृहीता युक्ता इत्यर्थः असिपञ्जरे-शक्तिपञ्जरे गताः खङ्गशक्तिव्यग्रकर-रिपुरुषवेष्टिता इत्यर्थः समरादपि-रणादपि 'निंति' त्ति निर्यान्ति-निर्गच्छन्ति, अनघाश्च - अक्षतशरीरा इत्यर्थः, " -- के इत्याह सत्यवादिनः - सत्यप्रतिज्ञाः वदबन्धाभियोगवैरधोरेभ्यः - ताडनसंयमनबलात्कारघोरशात्रवेभ्यः प्रमुच्यन्ते अमित्रमध्यात् - शत्रुमध्यान्निर्यान्ति अनघाश्च - निर्दोषाः सत्यवादिनः, सादेव्यानि च - सान्निध्यानि च देवताः कुर्वन्ति सत्यवचनरतानां, आह च119 11 "प्रियं सत्यं वाक्यं हरति हृदयं कस्य न जने ?, गिरं सत्यां लोकः प्रतपदमिमार्थयति च । सुराः सत्यद्वाक्याद्दतति मुदिताः कामिकफलमतः सत्याद्वाक्याद्व्रतमभिममतं नास्ति भुवने ।।" 'त’मिति यस्मादेवं तस्मात्सत्यं द्वितीयं महाव्रतं भगवद्-भट्टारकं 'तीर्थकरसुभाषितं' जिनैः सुष्ट्रक्तं दशविधं - दशप्रकारं जनपदसम्मतसत्यादिभेदेन दशवैकालिकादिप्रसिद्धं चतुर्द्दशपूर्विभिः प्राभृतार्थवेदितं पूर्वगतांशविशेषाभिधेयतया ज्ञातं महर्षीणांच समयेन - सिद्धान्तेन 'पइन्नं'ति प्रदत्तं समयप्रतिज्ञा वा- समाचारभ्युपगमः, पाठान्तरे 'महरिसिसमय पइन्नचिन्नं'ति महर्षिभिः समयप्रतिज्ञा-सिद्धान्ताभ्युपगमः समाचाराभ्युपगमो वेति चरितं यत्तत्तथा, देवेन्द्रनरेन्द्रैर्भाषितः जनानामुक्तोऽर्थः - पुरुषार्थस्तसत्साध्यो धर्मादिर्यस्य तत्तथा, अथवा देवेन्द्रनरेन्द्राणां भासितः - प्रतिभासितोऽर्थः - प्रयोजनं यस्य तत्तथा, अथवा देवेन्द्रा दीनां भाषिताः अर्था - जीवदयो जिवनचनरूपेण येन तत्तथा, तथा वैमानिकानां ससाधितं - प्रतिपादितमुपा देवतया Page #479 -------------------------------------------------------------------------- ________________ ४७६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३६ जिनादिभिर्यत्तत्तथा, वैमानिकैर्वा साधितं कृतमासेवितं समर्थितं वा यत्तत्तथा, महार्थं - महाप्रयोजनं, एतदेवाह - मन्त्रौषधीविद्यानां साधनमर्थ; -- प्रयोजनं यस्य तद्विना तस्याभावात्तत्तथा, तथा चारणगणानां विद्याचारणादिवृन्दानां श्रमणानां च सिद्धाः विद्या आकाशमनवैक्रियकरणादिप्रयोजना यस्मात्तत्तथा, मनुजगणानांच वन्दनीयं- स्तुत्यं अमरगणानां चार्चनीयं - पूज्यं असुरगणानां च पूजनीयं अनेकपाखण्डिपरिगृहीतं - नानाविधव्रतिभिरङ्गीकृतं यत्तल्लोके सारभूतं गम्भीरतरं महासमुद्रादतिशयेनाक्षोभ्यत्वात् स्थिरतरकं मेरुपर्वतात् अचलितत्वेन सौम्यतरं चन्द्रमण्डलात् अतिशयेन सन्तापोपशमहेतुत्वात् दीप्ततरं सूरमण्डलात् यथावद्वस्तुप्रकाशनात् तेजस्विनां चात्यन्तानभिभवनीयत्वात् विमलतरं शरन्ननभस्तलादतिनिर्दोषत्वात् सुरभितरमिव सुरभितरं गन्धमादनाद्-गजदन्तकगिरिविशेषः सददयानामतीव हृदयावर्जकत्वात् येऽविच लोकेऽपरिशेषा - निः शेषा मन्त्राः - हरिणेगमेषिमन्त्रादयः योगाः - वशीकरणादिप्रयोजनाः द्रव्यसंयोगाः जपाश्च मन्त्रविद्याजपनानि विद्याश्च - प्रज्ञप्तयादिकाः जृम्भकाश्चतिर्यग्लोकवासिनो देवविशेषाः अस्त्राणिच - नाराचादीनि क्षेप्यायुधानि सामान्यानि वा शास्त्राणि च - अर्थशास्त्रादीनि शस्त्राणि वा - खङ्गदीन्य क्षेप्यायुधानि शिक्षाश्च - कलाग्रहणानि आगमाश्चसिद्धान्ताः सर्वाण्यपि तानि सत्ये प्रतिष्ठितानि, असत्यवादिनां न केऽपि मन्त्रादयोऽर्थाः स्वसाध्यसाधकाः प्रायो भवन्तीति भावः, तथा सत्यमपि सद्भूतार्थमात्रतया संयमस्योपरोधकारकंबाधकं किञ्चिद्- अल्पमपि न वक्तव्यं, किंरूपं तदित्याह-हिंसया - जीववधेन सावद्येन च - पापेन आलापादिना सम्प्रयुक्तं यत्तत्तथा, आह च || 9 || "तहेव काणं काणित्ति, पंडगं पंडगत्ति य । वाहियं वा विरोगित्ति तेणं चोरित्ति नो वए ।” भेदः - चारित्रभेदस्तत्कारिका विकथाः - स्त्र्यादिकथाः तत्कारकं यत्तत्तथा, तथा अनर्थवादो - निष्प्रयोजनो जल्पः कलहश्च - कलिस्तत्कारकं यत्तत्तथा, अनार्यं -अनार्यप्रयुक्तं अन्याय्यं च - अन्यायोपेतं अपवादः परदूषणाभिधानं विवादो - विप्रतिपत्तिस्तत्सम्प्रयुक्तं यत्तत्तथा, वेलम्बं-परेषां विडम्बनकारी ओजो - बलं धैर्यं च - धृष्टता ताभ्यां बहुलं - प्रचुरमोजोधैर्यबहुलं निर्लज्जं - अपेतलज्जं लोकगईणीयं निन्द्यं दुष्टं - असम्यगीक्षितं दुः श्रुतं - असम्यगाकर्णितं दर्मुणितं-असम्यग्ज्ञातं आत्मनः स्तवना-स्तुतिः परेषां निन्दा - गर्हा, निन्दामेवाह - 'नसि 'त्ति नासि न भवसि त्वमिति गम्यते मेधावी - अपूर्वश्रुत ध्ष्टग्रहणशक्तियुतः तथा न त्वमसि धन्यो- धनं लब्धा तथा नासि - न भवसि प्रियधर्म्मा-धर्म्मप्रियः तथा न त्वं कुलीनः–कुलजातः तथा नासि-न भवसि दानपतिर्दानदातेत्यर्थः, तथा न त्वमसि सूरःचारभटः तथा न त्वमसि - न भवसि प्रतिरूपो - रपवान् न त्वमसि लष्टः - सौभाग्यवान् न पण्डितोबुद्धिमान् न बहुश्रुतः- आकर्णिताधी तबहुशास्त्रः बहुसुतो वा - बहुपुत्रो बहुशिष्यो वा नापि च 'त्वं तपस्वी - क्षपकः न चापि परलोकविषये निश्चिता - निःसंशया मतिरस्येति परलोकनिश्चितमतिरसि - भवसि सर्वकालं - आजन्मापीति, किं बहुनोक्तेन ?, वर्जनीयवचनविषयमुपदेशसर्वस्वमुच्यते, जातिकुलरूपव्याधिरोगेण चापीति,, इह Page #480 -------------------------------------------------------------------------- ________________ द्वारं-२, अध्ययनं-२, ४७७ जात्यादीनां समाहापरद्वन्द्वः, ततो जात्यादिना निन्दितेन परचित्तपीडाकारित्वाद्यद्भवेद्वर्जनीयं-परिहर्त्तव्यं तदेवंविधं सत्यमपि न वक्तव्यमिति वाक्यार्थः, तत्र जातिः-मातृकः पक्षः कुलं-पैतृकः पक्षः रूपं-आकृतिः व्याधिः-चिरस्थाता कुष्ठादिः रोगः-शीघ्रतरघाती ज्वरादिः वा विकल्पेअपिः समुच्चये 'दुहिलं ति द्रोहवत् पाठान्तरेण ‘दुहओ'त्तिद्रव्यतो भावतश्च उपचारंपूजामुपकारंवा अतिक्रान्तं, एवंविधंतु-एवंप्रकारंपुनः सत्यमपि सद्भूततामात्रेण आस्तामसत्यं न वक्तव्यं-न वाच्यं, ___'अथ केरिसगं'ति अथशब्दः परिप्रश्ने कीशकं ? -किंविधं 'पुणाईति इह पुनरपि पूर्ववाक्याथपिक्षयोत्तरवाक्यार्थस्य विशेषद्योतनार्थः आइन्तिवाक्यालङ्कारार्थः ‘सच्चंतु'त्ति सत्यमपि भाषितव्यं-वक्तव्यं यत्तद् द्रव्यैः-त्रिकालनुगतिलक्षणैः पुद्गलादिभिर्वस्तुभिः पर्यायैश्चनवपुराणादिभिः क्रमवर्त्तिभिर्धर्मेः गुणैः-वर्णादिभिः सहभाविभिर्द्धम्मैरेव कर्मभिः- कृष्यादिव्यापारैः बहुविधैः शिल्पैः-साचार्यकैश्चित्रकर्मादिभिः क्रियाविशेषैः आगमैश्च-सिद्धानताथैयुक्तमिति सम्बन्धः कार्यः, युक्तशब्दस्योत्तरत्र समस्तनिर्देशेऽपि प्राकृतशैलीवशात् द्रव्यादियुक्तत्वं वचनस्य तदभिधायकत्वाद्, अथवा द्रव्यादिषु विषये द्रव्यादिगोचरमित्यर्थः, तथा “नामाख्यातनिपातोपसर्गतद्धितसमाससन्धिपदहेतुयोगिकोणादिक्रियाविधानधातुस्वर विभक्तिवर्णयुक्त मिति तत्र नामेति पदशब्दसम्धान्नामपदमेवमुत्तरत्रापि, तच्चाव्युत्पन्नेतरभेदाद द्विधा, तत्रव्युत्पन्नं देवदत्तादिअव्युत्पन्नंडित्थेत्यादि, आख्यातपदंसाध्यक्रियापदं यथा अकरोत् करोति करिष्यति, तत्तदर्थद्योतनाय तेषु तेषु स्थानेषु निपतन्तीति निपाताः तत्पदं निपातपदं यथा च वा खल्चित्यादि, उपसृज्यन्ते-धातुसमीपे नियुज्यन्त इत्युपसर्गास्तद्रूपं पदमुसर्गपदं प्रपरा अपेत्यादिवत्, तस्मै हितं तद्धितमित्याद्यर्थाभिधायका ये प्रत्ययास्ते तद्धिताः तदन्तं पदं तद्धितपदं यथा गोभ्यो हितो गव्यो देशः नाभेरपत्यं नाभेय इत्यादि, समसनं समासःपदानामेकीकरणरूपः तत्पुरुषादिस्तत्पदं समासपदं यथा राजपुरुष इत्यादि, सन्धिः-सन्निकर्षस्तेन पदं यथा दधीदं तद्यथेत्यादि, तथा हेतुः-साध्याविनाभूतत्वलक्षणो यथाऽनित्यः शब्दः कृतकत्वादिति, यौगिकं-यदेतेषामेव व्यादिसंयोगवत्, यथा उपकरोति सेनयाऽ- भियाति अभिषेणयतीत्या, तथा उणादि-उणप्रभृतिप्रत्ययान्तं पदं यथा आशु स्वादु, तथा क्रियाविधानं-सिद्धक्रियाविधिः कान्तप्रत्ययान्तपदविधिरित्यर्थः, यथा पाचकः पाक इत्यादि, तथा धातवो-भ्वादयः क्रियाप्रतिपादकाः स्वरा-अकारादयः षड्जादयो वा सप्त, क्वचिद्रसा इति पाठः तत्र रसाः-श्रृङ्गारादयो नव, यथा॥१॥ "श्रृङ्गारहास्यकरुणा, रौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताश्च, नव नाट्ये रसाः स्मृताः ॥" विभक्तयः-प्रथमाद्याः सप्त वर्णाः-ककारादिव्यञ्जनानि एभिर्युक्तं यत्तत्तथा, अथ सत्यं भेदत आह-त्रैकाल्यं-त्रिकालविषयं दशविधमपि सत्यं भवतीति योगः, दशविधत्वं च सत्यस्य जनपदसम्मतसत्यादिभेदात्, आह च॥१॥ “जनवय १ संमय २ ठवणा ३ नामे ४ रूवे ५ पडुच्चसच्चे य ६ । ववहार ७ भाव ८ जोगे ९ दसमे ओवम्मसच्चे य १०॥" त्ति Page #481 -------------------------------------------------------------------------- ________________ ४७८ प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३७ तत्र जनपदसत्यं यथा उदकार्थे कोंकणादिदेशरूढ्या पय इति वचनं, संमतसत्यं यथा समानेऽपि पङ्कसम्भवे गोपालादीनामपि सम्मतत्वेनारविन्दमेव पङ्कजमुच्यते न कुवलयादीति, स्थापनासत्यं जिनप्रतिमादिषु जिनादिव्यपदेशः, नामसत्यं यथा कुलमवर्द्धयन्नपि कुलवर्द्धन इत्युच्यते, रूपसत्यं यथाभावतोऽश्रमणोऽपि तद्रूपधारी श्रमण इत्युच्यते, प्रतीतसत्यं यथा अनामिका कनिष्ठिकां प्रतीत्य दीर्घत्युच्यते, सैव मध्यमां प्रतीत्य ह्रस्वेति, नयवहारसत्यं यथा गिरिगततृणादिषु दह्यमानेषु व्यवहारद् गिरिदह्यत इति, भावसत्यं यथा सत्यपि पञ्चवर्णत्वे शुक्लत्वलक्षणभावोत्कटत्वात् शुक्ला बलाकेति, योगसत्यं यथा दण्डयोगाद्दण्ड इत्यादि, औपम्यसत्यं यथा समुद्रवत्तडाग इत्यादि, ___ तथा 'जह भणिअंतह य कम्मणुहोइ'त्तियथा येनप्रकारेण भणितं-भणनक्रियादशविधसत्यंसम्भूतार्थतया भवति तथा तेनैवप्रकारेणकर्मणा वा अक्षरलेखनादिक्रियया सद्भूतार्थज्ञापनेन सत्यं दशविधमेव भवतीति, अनेनचेदमुक्तंभवति-न केवलं सत्यार्थं वचनं वाच्यं हस्तादिकमाप्यव्यमिचार्यर्थसूचकमेवकर्तव्यं, उभयत्राप्यव्यभिचारितयापराव्यंसनस्याकुटिलाध्यवसायस्य च तुल्यत्वादिति, तथा 'दुवालसविहा य होइ भास'त्ति द्वादश विधा च भवति भाषा, तथा च॥१॥ “प्राकृतसंस्कृतभाषा मागधपैशाचसौरसेनी च। षष्ठोऽन्न भूरिभेदो देशविशेषादपभ्रंशः ॥" इयमेव षड्विधा भाषा गद्यपद्यभेदेने भिद्यमाना द्वादशधा भवतीति, तथा वचनमपि षोडशविंधं भवति, तथाहि॥१॥ “वयणतियं ३ लिंगतियं ६ कालतियं ९ तह परोक्खपच्चक्खं ११। उवणीयाइचउक्कं १५ अज्झत्यं" १६ चेव सोलसमं ॥" । तत्र वचनत्रयं एकवचनद्विवचनबहुवचनरूपं यथा वृक्षः वृक्षौ वृक्षाः, लिङ्गत्रिक स्त्रीपुनपुंसकरूपं यथा कुमारी कुण्डं, कालत्रिकं अतीतानागतवर्तमानकालरूपं, यथाऽकरोत् करिष्यति करोति, प्रत्यक्षं यथाऽयं एष;, परोक्षं यथा सा, तथा उपनीतवचनं-गुणोपनयनरूपं यथारूपवानयं, अपनीतवचनं-गुणापनयनरूपं यथा दुःशीलोऽयं, उपनीतापनीतवचनं यत्रैकं गुणमुपनीय गुणान्तरमपनीयते यथारूपवानयं किंतुदुःशीलः, विपर्ययेण तुअपनीतोपनीतवचनं तद्यथा दुःशीलोऽयं किन्तु रूपवान्, अध्यात्मवचनं-अभिप्रेतमर्थं गोपयितुकामस्य सहसा तस्यैव भणनमिति, _ 'एव'मिति उक्तसत्यादिस्वरूपावधारणप्रकारेण अर्हदनुज्ञातं समीक्षितं-बुद्धया पर्यालोचिलिोचितं संयतेन-संयमवता कालेच–अवसरेवक्तयव्यं, नतुजिनानुज्ञातमपर्यालोचितमसंयतेनाकाले चेति भावना, आह च॥१॥ “बुद्धीए निएऊण भासेज्जा उभयलो गपरिसुद्धं । सपरोभयाण ज खलु न सव्वहा पीडजणगंतु॥" एतदर्थमेव जिनशासनमित्येतदाहमू. (३७) इमंच अलियपिसुणफरुसकडुयचवलवयणपरिरक्खणट्टयाए पावयणंभगवया सुकहियं अत्तहियं पेचाभाविकं आगमेसिभदं सुद्धं नेयाउयं अकुडिलं अनुत्तरं सव्वदुक्खपावाणं Page #482 -------------------------------------------------------------------------- ________________ द्वारं -२, अध्ययनं -२, विओसमणं, तस्स इमा पंच भावणाओ बितियस्स वयस्स अलियवणस्स वेरमणपरिरक्खणट्टयाए पढमं सोऊणं संवरट्टं परमट्टं सुट्ठ जाणिऊण न वेगियं न तुरियं न चवलं न कडुयं न फरुसं न साहसं न य परस्स पीलाकरं सावज्रं सच्चं च हियं च मियं च गाहनं च सुद्द संगयमकाहलं च समिक्खितं संजतेण कालंमि य वत्तव्वं एवं अणुबीतिसमितिजोगेण भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चज्जवसंपुत्रो, बितियं कोहो न सेवियव्वो, कुद्धो चंडिक्किओ मणूसो अलियं भणेज्ज पिसुणं भणेज्ज फरुसं भणेज अलियं पिसुणं फरुसं भणेज्ज कलहं करेज्जा वेरं करेजा विकहं करेजा कलहं वेरं विकहं सकरेज्जा सच्चं हणेज्ज सीलं हणेज्ज विणयं हणेज्ज सच्चं सीलं विणयं हणेज्ज वेसो हवेज्ज वत्युं भवेज्ज गम्मो भवेज्ज वेसो वत्युं गम्मो भवेज्ज एयं अन्नं च एवमादियं भणेज्ज कोहग्गिसंपलित्तो तम्हा कोहो न सेवियव्वो, एवं खंतीइ भाविओ भवति अंतरुप्पा संजयकरचणनयणवयणो सूरो सच्चज्जवसंपन्नो, ततियं लोभो न सेवियव्वो लुद्धो लोलो भणेज्ज अलियं खेत्तस्स व वत्थुस्स व कतेण १ लुद्धो लोलो भणेज्ज अलियंकित्तीए लोभस्स व कएण २ लुद्धो लोलो भणेज्ज अलियं रिद्धीय व सोक्खस्स व करण ३ लुद्धो लोलो भणेज्ज अलियं भत्तस्स व पाणस्स व कएण ४ लुद्धो लोलो भणेज्ज अलियं पीढस्स व फलगस्स व कएण ५ लुद्धो लोलो भणेज्ज अलियं सेज्जाए व संथारकस्स व कएण ६ लुद्दो लोलो भणेज्ज अलियं वत्थस्स व पत्तस्स व कएण ७ लुद्धो लोलो भमेज्ज अलियं कंबलस्स व पायपुंछणस्स व कएण ८ लुद्धो लोलो भणेज्ज अलियं सीसस्स व सिस्सीणीए व कएण ९ लुद्धो लोलो भणेज्ज अलियं अन्नेसु य एवमादिसु बहुसु कारणसतसु, लुद्धो लोलो भणेज्ज अलियं तम्हा लोभो न सेवियव्वो, एवं मुत्तीय भाविओ भवति अंतरप्पा संजयकरचणनयणवयणो सूरो सच्चजावसंपन्नो, ४७९ चउत्थं न भाइयव्वं भीतं खु भया अइंति लहुयं भीतो अबितिज्जओ मणूसो भीतो भूतेहिं धिप्पइ भीतो अन्नंपिहु भेसेज्जा भीतो तवसंजमंपिहु मुएज्जा भीतो य भरं न नित्थरेज्जा सप्पुरिसनिसेवियं चमग्गं भीतो न समत्थो अनुचरिउं तम्हा न भातियव्वं भयस्स वा वाहिस्स वा रोगस्स वा जराए वा मच्छुस्स वा अन्नरस वा एवमादियस्स एवं धेज्रेण भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चज्जवसंपन्नो, पंचमकं हासं न सेवियव्वं अलियाइं असंतकाई जंपंति हासइत्ता परपरिभवकारणं च हासं परपरिवायप्पियं च हासं परपीलाकारगं च हासं भेदविमुत्तिकारकं च हासं अन्नोन्नजणियं च होज्ज हासं अन्नोन्नगमणं च होज मम्मं अन्नोन्नगमणं च बोज्ज कम्मं कंदप्पाभियोगमणं च बहोज्ज हासं आसुरियं किव्विसत्तणं च जणेज्ज हासं तम्हा हासं न सेवियव्वं एवं मोणेण भाविओ भवइ अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चज्जवसंपन्न एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहियं इमेहिं पंचहिवि कारणेहिं मणवयणकायपरिरक्खिएहिं निच्चं आभरणंतं च एस जोगो नेयव्वो घितिमया मतिमया अनासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सव्वजिनमणुन्नाओ, Page #483 -------------------------------------------------------------------------- ________________ ४८० प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३७ एवं बितियंसंवरदारंफासियंपालियंसोहियंतीरियं किट्टियं अणुपालियं आणाएआराहियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धंसिद्धवरसासणमिणं आघवितंसुदेसियं पसत्थं बितियं संवरदारं समत्तं तिबेमी। वृ. 'इमंचे' त्यादि इमंच-प्रत्यक्षप्रवचनितियोगः अलीकं-असद्भूतार्थं पिशुनं-परोक्षस्य परस्य दूषणाविष्करणरूपंपरुषं-अश्राव्यभाषंकटुकं-अनिष्टारअतंचपलं-उत्सुकतयाऽसमीक्षितं यद्वचनं-वाक्यंतस्य परिरक्षणलक्षणो योऽर्थस्तस्य भावस्तत्ता तस्यैच अलीकपिशुनपरुषकटुकचपलवचनपरिरक्षणार्थतायै प्रावचनं-प्रवचनंशासनमित्यर्थः, भगवताश्रीमन्महावीरेण सुष्ठुकथितं सुकथितमित्यादि ‘पररक्खणट्ठायाए'त्ति यावत् पूर्ववत्, नवरं द्वितीयस्य व्रतस्य-अलीकवचनस्येति विशेषः, ‘पढमति प्रथमं भावनावस्तु अनुविचिन्त्यसमितियोगलक्षणं, तचैवं श्रुत्वा-आकण्य सद्गुरुसमीपे 'संवरहूं'ति संवरस्यप्रस्तावेन मृषावादविरतिलक्षणस्य अर्थः-प्रयोजनं मोक्षलक्षणं प्रस्तुतसंवराध्ययनस्य वाऽर्थः-- अभिधेयस्संवरार्थस्तं, श्रवणाच्च ‘परमटुं सुटु जाणिऊणं ति परमार्थं हेयोपादेयवचनैदम्पर्य सुष्टु-सम्यक् ज्ञात्वा न-नैव वेगितं-वेगवत् विकल्पव्याकुलतयेत्यर्थः वक्तव्यामिति योगः, न त्वरितं-वचनचापल्यतः न कटुकमर्थतः न परुषं वर्णतः न साहसं-साहसप्रधानमतर्कितं वा न च परस्य-जन्तोः पीडाकरं सावधं-सपापं यत, वचनविधिं निषेधतोऽभिधाय साम्प्रतं विधित आह-सत्यंच-सदभतार्थं हितंच-पथ्यं मितं-परिमिताक्षरं ग्राहकंच-प्रतिपाद्यस्य विवक्षितारअआथप्रतीतिजनकंशुद्धं-पूर्वोक्तवचनदोषरहितं सङ्गतं उपपत्तिभिरबाधितं अकाहलंच-अमन्मनाक्षरंसमीक्षितं-पूर्वबुद्धया पर्यालोचितं संयतेन-संयमवता काले च-अवसरे वक्तव्यं नान्यथा, एवमुक्तेन भाषणप्रकारेण 'अणुवीइसमितिजोगेणं'ति अनुविचिन्त्य-पर्यालोच्य भाषणरूपा या समितिः-सम्यक्प्रवृत्तिः साऽनुविचिन्त्यसमितिः तया योगः-सम्बन्धः तद्रूपो वा व्यापारोऽनुविचिन्त्यसमितियोगस्तेन भावितो भवन्त्यन्तरात्मा जीवः, किंविध इत्याह-संयतकरचरणनयनवदनः सूरः सत्यार्जवसंपन्न इति प्रतीतमिति १। ___ 'बिइयं ति द्वितीयं भावनावस्तु यत्क्रोधनिग्रहणं, एतदेवाह-क्रोधो न सेवितव्यः, कस्मात्कारणादित्याह-क्रुद्धः-कुपितः चाण्डिक्यं-रौद्ररुपत्वं सञ्जातमस्येति चाण्डिक्यितो मनुष्योऽलीकंभणेदित्यादि सुगम, नवरंवैरं-अनुशयानुबन्धविकथां-परिवादरूपांशीलं-समाधि 'वेसो त्ति द्वेष्यः-अप्रियो भवेत् एष वस्तु-दोषावासः गम्यः परिभवस्थानं, निगमनमाह-'एय'ति अलीकादिकंगृह्यते, तदन्यस्य भणनक्रियाया अविषयत्वात्, अन्यच्च-उक्तव्यतिरिक्तमेवमादिकंएवंजातीयं भणेत् क्रोधाग्निसंप्रदीप्तः सन् ‘तम्हे'त्यादि सम्पन्नो' इत्येतदन्तं व्यक्तं २ । _ 'ततियंतितृतीयंभावनावस्तु, किंतदित्याह-लोभो न सेवितव्यः, कस्मादित्यत आहलुब्धो-लोभवान् लोलो-व्रते चञ्चलो भणेदलीकं, एतदेव विषयभेदेनाह-क्षेत्रस्य वा-ग्रामादेः कृषिभूमेर्वा वास्तुनोगृहस्य 'कएण'त्ति कृते-हेतोः लुब्धो लोलो भणेदलीकं, एवमन्यान्यप्यष्टसूत्राणिनेतव्यानि, नवरं कीर्तिः-ख्यातिः लोभसा-औषधादिप्राप्तेःकृते तथा ऋद्धेः-परिवारादिकायाः सौख्यस्य-शीतलच्छायादिसुखहेतोः कृते तथा शय्याया-वसते; यत्र वा प्रसारितपादैः सुप्यतेसा शय्या तस्यै संस्तारकस्यवा-अर्द्धतृतीयहस्तस्य कम्बलखण्डादेः कृते पादप्रोञ्छनस्य Page #484 -------------------------------------------------------------------------- ________________ ४८१ द्वारं-२, अध्ययनं -२, रजोहरणस्य कव-ते उपसंहरन्नाह - अन्येषु च एवमादिषु बहुषु कारणशतेष्वित्यादि व्यक्तमेव ३ 'चउत्थ'न्ति चतुर्थं भावनावस्तु यत् 'न भाइयव्वं' ति न भेत्तव्यं न भयं विधेयं इति, यतो भीतं भयार्त्त प्राणिनं खुरिति वाक्यालङ्कारे भयानि - विविधा भीतयः 'अतिंति' त्ति आगच्छंति, किंभूतं भीतं ? - 'लहुयं' ति लघुकं सत्त्वसारवर्जितत्वेन तुच्छं क्रियाविशेषणं वेदं तेन लघुकं शीघ्रं, तथा भीतः अद्वितीयः - सहायो न भवतीत्यर्थः मनुष्यो - नरः, तथा भीतो भूतैर्वा प्रेतैर्गृह्यतेअधिष्ठीयते, तथा भीतोऽन्यमपि भेषयेत्, तथा भीतः तपः प्रधानः संयमः तपः संयमस्तमपि हुरलङ्कारे मुञ्चेत्-त्यजेत् अलीकमपि ब्रूयादिति हृदयं, अहिंसादिरूपत्वात् संयमस्य तथा भीतश्च भरं न निस्तरेत्, तथा सत्पुरुषनिषेवितं च मार्गं-धर्मादिपुरुषार्थोपायं भीतो न समर्थोऽनुचरितुं आसेवितु, यत एवं तस्मात् ‘न भाइयव्वं’ति न भेत्तव्यं 'भयस्स व 'त्ति भयहेतोर्बाह्यात् दुष्टतिर्यङ्गमनुष्यदेवादेः, तथा आत्मोद्भवादपि नेत्याह- 'वाहिस्स व 'त्ति व्याघेः क्रमेण प्राणापहारिणः कुष्ठादेः रोगाद्वाशीघ्रतरप्राणापहारकाच्च ज्वरादे; जराया वा मृत्योर्वा अन्यस्माद्वा तादृशाद्भयोत्पादकत्वेन व्याध्यादिसध्शाद् इष्टवियोगादेकस्मादिति वाचनान्तरे इदमधीतं अन्यस्माद्वा एवमादीति, एतन्निगमयन्नाह - एवं धैर्येण - सत्त्वेन भावितो भवत्यन्तरात्मा - जीवः, किंविधः ? इत्याह'संजए' त्यादि पूर्ववत् ४ । 'पंचमगं' ति पञ्चमकं भावना वस्त्विति गम्यते, यदुत हास्यं न सेवितव्यं-परिहासो न विधेयः, यतः अलीकानि - सद्भूतार्थनिरूवरूपाणि 'असंतगाई' ति असन्ति असद्भूतार्थानि वचनानीति गम्यते अशोभनानि वा अशान्तानि वा - अनुपशमप्रधानानि 'जल्पन्ति' ब्रुवते 'हासइत्त' त्ति हासवन्तः परिहासकारिणः परिभवकारणं च हास्यं - अपमाननाहेतुरित्यर्थः, परपरिवादः - अन्यदूषणाभिधानं प्रिय इष्टो यत्र तत्तथा तद्विधं च हास्यं, परपीडाकारकं च हास्यमिति व्यक्तं, 'भेयविमुत्तिकारकं च'त्ति भेदः- चारित्रभेदो विमूर्तिश्च- विकृतनयनवदनादित्वेन विकृतशरीराकृतिः तयोः कारकं यत्तत्तथा, तच्च हास्यं, अथवा राजदन्तादिदर्शनाद्विमुक्तेः - मोक्षमार्गस्य भेदकारकमिति वाच्ये भेदविमुक्तिकारकमित्युक्तं, अन्योऽन्यजनितं च- परस्परकृतं च भवेद्धास्यं यतस्ततोऽन्योऽन्यगमनंच-परस्परस्याभिगमनीयं च भवेत् मर्म-प्रच्छन्नापारदार्यादि दुश्चेष्टितं, तथाऽन्योऽन्यगमनं च - परस्पराधिगम्यं च भवेत्कर्म्म- लोकनन्द्यजीवनवृत्तिरूपं 'कन्दप्पाभियोगगमणं च 'त्ति कन्दर्पाश्च० कान्दर्पिका देवविशेषा हास्यकारिणो भाण्डप्राया अभियोग्याश्च-अभियोगार्हा आदेशकारिणो देवाः एतेषु गमनं गमनहेतुर्यत्तत्तथा तच भवेद्धास्यं, अयमभिप्रायोहास्यरतिसाधुश्चारित्रलेशप्रभावाद्देवेषूत्पद्यमानः कान्दर्पिकेषु आभियोगिकेषु चोत्पद्यते न महर्द्धिकेष्विति हास्यमनर्थायेति, आह च - 119 11 "जो संजओवि एयासु अप्पसत्थासु वट्टइ कहिंचि । वि गच्छनियमा भइओ चरणही णो ||" ‘एयासु’त्ति कन्दर्पादिभावनास्विति, तथा ' आसुरियं किव्विसततं च जणेज्ज हासं 'ति 'अरसुरिय’न्ति असुरभावं ‘किव्विसत्तं' ति चाण्डालप्रायदेवविशेषत्वं वा विकल्पे जनयेत्-प्रापयेत् 7 31 Page #485 -------------------------------------------------------------------------- ________________ ४८२ प्रश्नव्याकरणदशाङ्गसूत्रम् २/२/३७ जन्मान्तराहास्यकारिचारित्रजीवं हास्यं-हासः, यस्मादेवं तस्माद्धासं न सेवितव्यमिति, अथैतन्निगमनमाह-एवमुक्तेन हासवर्जनप्रकारेण मौनेन-वचनसंयमेन भावितोभवन्त्यन्तरात्मा लंयतादिविशेषणः, ‘एवमिणमित्याद्यध्ययननिगमनं पूर्वाध्ययनवद्व्याख्येयमिति । ___संवरद्वारे - अध्ययनं -१ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणागसूत्रे संवरद्वारे द्वीतीय अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । ___ - संवरद्वारे-अध्ययनं-३ अदत्तादानविरमणं : वृ. व्याख्यातं मृषावादसंवराख्यं द्वितीयं संवराध्ययनं, अथ सूत्रक्रमसम्बद्धमथवाऽनन्तराध्ययने मृषावादविरमणमुक्तं तच्चादत्तादानविरमणवतामेव सुनिहिं भवतीत्यदत्तादानविरमणमथाभिधानीयं भवतीति तदनेन प्रतिपाद्यत इत्येवंसम्बद्धमदत्तादानासंवराख्यंतृतीयं संवराध्ययनभारभ्यते, अस्य चेदमादिसूत्रम् मू. (३८) जंबू! दत्तमणुन्नायसंवरो नाम होति ततियंसुव्वता! महब्बतंगुणव्वतंपरदव्वहरणपडिविरइकरणजुत्तं अपरिमियमनंततण्हाणुगयमहिच्छमणवयणकलुसआयाणसुनिग्गहियं सुसंजमियमणहत्थपायनिभियं निग्गंथं नेडिकं निरुत्तंनिरासवं निब्भयविमुत्तंउत्तमनरवसभपवरबलवगसुविहितजणसंमतं परमसाहुधम्मचरणं जत्थ य -गामागरनगरनिगमखेडकब्बडमडंबदोणमुहसंवाहपट्टणासमगयं च किंचि दव्वं णणिमुत्तसिलप्पवालकसंदूसरययवरकणगरयणमादिं पडियं पम्हुटुं विप्पणटुं न कप्पति कस्सति कहेउवा गेण्हिउंवा अहिरन्नसुवन्निकण समलेझुकंचणेणं अपरिग्गहसंवुडेणं लोगंमि विहरियव्वं, जंपिय होजाहि दव्वजातं खलगतं खेत्तगतं रनमंतरगतं वा किंचि पुप्फफलतयप्प- वालकंदमूलतणकट्टसकारादि ___अप्पं च बहुं च अणुंच थूलगं वा न कप्पती उग्गहमि अदिन्नमि गिहिउंजे, हणि हणि उगगहं अणुन्नविय गेण्हियव्वं वजेयव्बो सव्वकालं अचियत्तघरप्पवेसो अचियत्तभत्तपाणं अचियत्तपीढफलगसेजासंथारगवत्थपत्तकंबलदंडगरयहरणनिसेजचोलपट्टगमुहपोत्तियपायपुंछणाइ भायणभंडोवहिउवकरणं परपरिवाओ परस्स दोसो परववएसेणं जंच गेण्हइ परस्स नासेइ जंच सुकयं दाणस्स य अंतरातियं दाणविप्पणासो पेसुन्नं चेव मच्छरित्तंच, जेवियपीढफलगसेज्जासंथारगवत्थपायकंबलमुहपोत्तियपायपुंछणादिभायणभंडोवहिउवकरणं असंविभागी असंगहरुती तवतेणे य वइतेणे यरूवतेणे य आयारे चेव भावतेणे य सद्दकरे झञ्झकरे कलहकरे वेरकरे विकहकरे असमाहिकरे सया अप्पमाणभोती सततं अनुबद्धवेरे य निचरोसी से तारिसए नाराहए वयमिणं, अह केरिसए पुणाई आराहए वयमिणं ?, जे से उवहिभत्तपाणसंगहणदाणकुसले अचंतबालदुब्बलगिलाणवुड्डखमके पवत्तिआयरियउवज्झाए सेहे साहम्मिकेतवस्सीकुलगणसंघचेइयट्टे य निजरट्ठी वेयावच्चं अनिस्सियंदसविहं बहुविहं करेति, नयअचियत्तस्स गिहं पविसइ न य अचियत्तस्स गेण्हइ भत्तपाणं न य अचियत्तस्स सेवइ पीढफलगसेनासंथारगवत्थपायकंबलडंडगरयहरणनिसेजचोलपट्टयमुहपोत्तियपायपुंछणाइभा Page #486 -------------------------------------------------------------------------- ________________ द्वार-२, अध्ययन-३, ४८३ यणभंडोवहिउवगरणं न य परिवायं परस्सजंपतिण याविदोसे परस्स गेण्हति परववएसेणविन किंचि गेण्हति न य विपरिणामेति किंचि जणं न यावि नासेति दिन्नसुकयं दाऊण य न होइ पच्छाताविए संभागसीले संग्गहोवग्गहककुसले से तारिसते आराहते वयमिणं, इमंच परदव्वहरणवेरमणपरिरक्खणट्ठयाए पावयणं भगवया सुकहितं अत्तहितं पेच्चाभावितं आगमेसिभदं सुद्धं नेयाउयं अकुडिलं अनत्तरं सव्वदुक्खपावाण विओवसमणं, तस्स इमापंच भावणातो ततियस्स होति परदव्वहरणवेरमणपरिरक्खणट्ठायए, पढमदेवकुलसभप्पवासहसरुक्खमूलआरामकंदरागरगिरिगुहाकम्मउजाणजाणसालाकुवितसालामंडवनसुन्नघरसुसाणलेणआवणे अन्नंमि य एवमादियंमि दगमट्टियबीजहरिततसपाणअसंसत्ते अहाकडे फासुए विवित्ते पसत्थे उवस्सए होइ विहरियव्वं, आहाकम्मबहुले यजे से आसितसंमजिउस्सित्तसोहियछायणदूमणलिंपणअणुलिंपणजलणभंडचालण अंतो बहिं च असंजमोजत्थ वडती संजयाण अड्डा वजेयव्वो हुउवस्सओ से तारिसए सुत्तपडिकुट्टे, एवं विवित्तवासवसहिसमितिजोगेणभावितो भवति अंतरप्पा निच्चंअहिकरणकरण-कारावणपावकम्मविरतो दत्तमणुनायओग्गहरुती बितीयं आरामुजाणकाननवणप्पदेसभागे जं किंचि इक्कडं व कठिणगं च जंतुगं च परामेरकुच्चकुसडब्भपलालमूयवक्कयपुप्फफलतयप्पवालकंदमूलतणकट्ठसक्कारादी गेण्हइ सेजोवहिस्स अट्ठा न कप्पए उग्गहे अदिन्नंमि गिण्हेउंजे हणि हणि उग्गहं अणन्नवियं गेण्हियव्वं एवं उग्गहसमितिजोगेण भावितो भवति अंतरप्पा निच्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायओग्गहरुती। ततीयं पीढफलगसेज्जासंथारगट्टयाए रुक्खा न छिंदियव्वा न छेदणेण भेयणेण सेजा कारेयव्वा जस्सेव उवस्सते वसेज्ज सेजं तत्थेव गवेसेज्जा न य विसमं समं करेजा न निवायपवायउस्सुगत्तंन डंसमसगेसुखुभियव्वं अग्गी धूमोन कायव्वो, एवं संजमबहुले संवरबहुले संवुडबहुले समाहिबहुले धीरे काएण फासयंतो सययं अज्झप्पज्झाणजुत्ते समिए एगे चरेज्ज धम्मं, एवं सेज्जासमितिजोगेण भावितो भवति अंतरप्पा निचं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरुती। च उत्थं साहाणपिंडपातलाभे भोत्तव्वं संजएण समियं न सायसूयाहिकं न खलुण वेगितं नतुरियं न चवलं नसाहसं न य परस्स पीलासकरसावजंतह भोत्तव्वं जह से ततियवयंन सीदति साहारणपिंडपायलाभेसुहुमंअदिन्नादानवयनियमवेरमणं, एवंसाहारणपिंडवायलाभेसमितिजोगेण भावितो भवति अंतपरप्पा निच्चं अहिकरणकरणकारावणपावकम्मविरते दत्तमणुन्नायउग्गहरुती पंचमगं साहम्मिए विणओ पउंजियव्वो उवकरणपारणासु विणओ पंउजियव्वो वायणपरियट्टणासु विणओ पउंजियव्यो दाणगणपुच्छणासु विणओ पउंजियव्वो निक्खमणपवेसणासु विणओ पउंजियव्वो अन्नेसु य एवमादिषु बहुसु कारणसएसु विणओ पउंजियव्वो, विणओवितवो तवोवि धम्मो तम्हा विणओपउंजियव्वो गुरुसु साहूसुतवस्सीसुय, एवं विणतेण भाविओ भवइ अंतरप्पा निच्चं अधिकरणकरणकारावणपावकम्मविरते दत्तमणुनायउग्गहराई। Page #487 -------------------------------------------------------------------------- ________________ ४८४ प्रश्नव्याकरणदशाङ्गसूत्रम् २/३/३८ एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुपणिहियं एवं जाव आघवियं सुदेसितंपसत्थं वृ. 'जंबू'इत्यादि जम्बूरित्यामन्त्रणं ‘दत्ताणुनायसंवरो नाम'त्ति दत्तं च-वितीर्णमन्नादिकमनुज्ञातं च-प्रतिहारिकपीठफलकादि ग्राह्यमिति गम्यतेइत्येवंरूपः संवरो दत्तानुज्ञातसंवर इत्येवंनामकं भवति तृतीयं संवरद्वारमिति गम्यते, हे सुव्रत! जम्बूनामन् ! महाव्रतमिदं, तथा गुणानां-ऐहिकामुष्मिकोपकाराणांकारणभूतं व्रतं गुणवतं, किंस्वरूपमित्याह-परद्रव्यहरणप्रतिविरतिकरणयुक्तं तथा अपरिमिताअपरिमाणद्रव्यविषया अनन्ता वा-अक्षया या तृष्णा-विद्यमानद्रव्याव्ययेच्छा तया यदनुगतं महेच्छंच-अविद्यमानद्रव्यविषये महाभिलाषं यन्मनो-मानसं वचनंच-वाक् ताभ्यां यत्कलुषंपरघनविषयत्वेन पापरूपमादानं-ग्रहणं तत्सुष्टु निगृहीतं-नियमितं यत्र तत्तथा, सुसंयमितमनसा-संवृतेन चेतसा हेतुना हस्तौ च पादौ च निभृतौ परधनादानव्यापारादुपरतौ यत्र तत्सुसंयितमनोहस्तपादनिभृतं, अनेन च विशेषणद्वयेन मनोवाक्कायनिरोधः परघनं प्रति दर्शितः, तथा निर्ग्रन्थं-निर्गतबाह्याभ्यन्तरग्रन्थं नैष्ठिकं सर्वधर्मप्रकर्षपर्यन्तवर्तिं नितरामुक्तं सर्वज्ञैरुपादेयतयेति निरुक्तं अव्यभिचरितं वा निराश्रवं-कर्मादानरहितं निर्भयं-अविद्यमानराजदिभयं विमुक्तं-लोभदोषत्यक्तं उत्तमनरवृषभाणां 'पवरबलवग'त्ति प्रधानबलवतां च सुविहितजनस्य च-सुसाधुलोकस्य सम्मतं-अभिमतं यत्तत्तथा, परसाधूनां धर्मचरणं-धर्मानुष्ठानं यत्तत्तथा, यत्र च तृतीये संवरे ग्रामाकरनगरनिगमखेटकर्बटमडम्बद्रोणमुखसंवाहपत्तनाश्रमगतंच ग्रामादिव्याख्यापूर्ववत् किञ्चिद्-अनिर्दिष्टस्वरूपं द्रव्यं, तदेवाहमणिमौक्तिकशिलाप्रवालकांस्यदूष्यरजतवरकनकरत्नादि, किमित्याह-पतितंभ्रष्टं पम्हुटुं'ति विस्मृतं वा-प्रतिपादयितुंअदत्तग्रहणप्रवर्तनं मा भूदितिकृत्वा ग्रहीतुंवा-आदातुं तन्निवृत्तत्वात्साधोः, यतः साधुनैवंभूतेन विहर्त्तव्यमित्यत आह-हिरण्यं-रजतं सुवर्णंच हेम ते विद्येते यस्य स हिरण्यसुवर्णिकस्तन्निषेधेनाहिरण्यसुवर्णिकस्तेन, समे-तुल्ये उपेक्षणयतया लेष्टुकाञ्चने यस्य स तथा तेन, अपरिग्रहो-धनादिरहितः संवृतश्चेन्द्रियसंवरेणयःसोऽपरिग्रहसंवृतस्तेन, लोके-मर्त्यलोके विहर्त्तव्यं-आसितव्यं सञ्चरितव्यं वा साधुनेति गम्यते, यदपि च भवेद् द्रव्यजातं-द्रव्यप्रकारः खलगतं-धान्यमलनस्थानाश्रितं क्षेत्रगतं-कर्षणभूमिसंश्रितं ‘रन्नमन्तरगतंव'त्ति अरण्यमध्यगतं वा, वाचनान्तरे 'जलथलगयं खेत्तमंतरगयं वत्ति दृश्यते, किञ्चिद्-अनिर्दिष्टस्वरूपं पुष्पफलत्वक्प्रवालकन्दमूलतृणकाष्ठशर्करादीति प्रतीतं अल्पं वा मूल्यतो बहु वा तथैव अणु वा-स्तोकं प्रमाणतः स्थूलकं वा-तथैव न कल्पते-नयुज्यते अवग्रहे-गृहस्थण्डिलादिरूपे अदत्ते-स्वामिनाऽननुज्ञातेग्रहीतुं-आदातुंजे इति निपातः,ग्रहणे निषेध उक्तोऽधुना तद्विधिमाह हणि हणि'त्ति अहन्यहनि प्रतिदिनमित्यर्थः अवग्रहमनुज्ञाप्य यथेह भवदीयेऽवग्रहे इदं इदं च साधुप्रायोग्यं द्रव्यं ग्रहीष्याम इति पृष्टेन तत्स्वामिना एवं कुरुतेत्यनुमते सतीत्यर्थो ग्रहीतव्यं-आदातव्यं वर्जयितव्यश्च सर्वकालं 'अचियत्त'त्ति साधून् प्रत्यप्रीतिमतो यद् गृहं तत्र यः प्रवेशः सतथा अचियत्त'त्तिअप्रीतिकारिणः सम्बन्धियद्भक्तपानंतत्तथा तद्वर्जयितव्यमिति प्रक्रमः, तथाअचियत्तपीठफलकशय्यासंस्तारकवस्त्रापात्रकम्बलदण्डकरजोहरणनिषद्याचोलप Page #488 -------------------------------------------------------------------------- ________________ द्वारं-२, अध्ययन-३, ४८५ ट्टकमुखपोतिकापादप्रोञ्छनादि प्रतीतमेव, किमेवंविधभेदमित्याह-भाजनं-पात्रंभाण्डं वा-तदेव मृन्मयं उपधिश्च-वस्त्रादिः एत एवोपकरणमिति समासस्तद्वर्जयितव्यमिति प्रक्रमः,अदत्तमेव स्वमिनाऽननुज्ञातमितिकृत्वा, तथापरपरिवादो-विकत्थनंवर्जयितव्यइति, तथापरस्य दोषो-दूषणं द्वेषोवावर्जयितव्यः, परिवदनीयेन दूषणीयेन च तीर्थकरगुरुभ्यां तयोरननुज्ञातत्वे नादत्तरूपत्वादिति, अदत्तलक्षणं हीदं-'सामीजीवादत्तं तित्थयरेणं तहेव य गुरूहिति तथा परस्य-आचार्यग्लानादेव्यपदेशेन-व्याजेन यच्च गृह्णाति-आदत्ते वैयावृत्त्यकरादिस्तत्तेनान्येन च वर्जयितव्यं, आचायदिरेवदायकेन दत्तत्वादिति, परस्य-परसम्बन्धिनाशयतिमत्सरादपहुते यच्च सुकृतं-सच्चरितमुपकारं वा तत्सुकृतनाशनं वर्जयितव्यं, तथा दानस्य चान्तरायिकं-विघ्नोदानविप्रणाशो दत्तापलापः, तथा पैशून्यं चैव-पिशुनकर्म मत्सरित्वं चपरगुणानामसहनं तीर्थङ्कपाद्यननु ज्ञातत्वाद्वर्जनीयमिति, तथा जेऽविए'त्यादियोऽपिचपीठफलकशय्यासंस्तारकवस्त्रापात्रकम्बलमुखपोतिकापादप्रोञ्छनादिभाजनभाण्डोपध्युपकरणंप्रतीत्येति गम्यतेअविसंविभागी-आचार्यग्लानादीनामेषणागुणविशुद्धिलब्धंसन विभजतेऽसौनाराधयतिव्रतमिदमितिसम्बन्धः, तथा 'असंगहरुइ'त्ति गच्छोपग्रहकरस्य–पीठादिकस्योपकरणस्यैषणादोषविमुक्तस्य लभ्यमानस्यात्मभरित्वेनन विद्यते सङ्ग्रहे रुचिर्यस्यासावसङ्ग्रहमरुचिः, 'तववइतेणे य'त्ति तपश्च वाक् तपोवाचौ तयोः स्तेनःचौरस्तपोवाक्स्तेनः, तत्र स्वभावतो दुर्बलाङ्गमनगारमवलोक्य कोऽपि कञ्चन व्याकरोति यथा भोः ! साधो स त्वं यःश्रूयते तत्र गच्छे मासक्षपकः ?, एवं पृष्टे यो विवक्षितक्षपकऽसन्नप्याहएवमेतत्, अथवाधूर्ततयाब्रूते-भोः श्रावक ! साधवः क्षपकाएव भवन्ति, श्रावकस्तुमन्यते-कथं स्वयमात्मानमर्यभट्टारकः क्षपकतया निःस्पृहत्वात्प्रकाशयतीतिकृत्वैवंविधमात्मोद्धत्यपरिहारपरं सकलसाधुसाधारणं वचनमाविःकरोतीत्यतः स एवायंयोमया विवक्षित इत्येवं पर सम्बन्धि तप आत्मनि परप्रतिपत्तितः सम्पादयंस्तपस्तेन उच्यते, एवं भगवन् ! स त्वं वाग्गमीत्यादिभावनया परसम्बन्धिनीं वाचमात्मनि तथैव सम्पादयन् वाक्स्तेन उच्यते, तथा 'रूवतेणेय'त्ति एवंरूपवन्तमुपलभ्यसत्वंरूपवानित्यादिभावनयारूपस्तेनो, रूपंच द्विधा-शारीरसुन्दरता सुविहितसाधुनेपत्यं च, तत्र साधुनेपथ्यं यथा॥१॥ “देहो रुगा उमन्ने जेसिं जल्लेण फासियं अंग। मलिणा य चोलपट्टा दोन्नि य पाया समक्खाया॥" तत्रसुविहिताकाररञ्जनीयजनमुपजीवितुकामोऽसुविहितःसुविहिताकारधारी रूपस्तेनः, 'आयारे चेव'त्ति आचारे-साधुसामाचार्यां विषये स्तेनो यथा स त्वं यस्तत्र क्रियारुचिः श्रूयते इत्यादिभावना तथैव, ‘भावतेणे यत्ति भावस्य-श्रुतज्ञानादिविशेषस्य स्तेनो भावस्तेनो यथा कमपि कस्यापि श्रुतविशेषस्य व्याख्यानविशेषमन्यतो बहुश्रुतादुपश्रुत्य प्रतिपादयति यथाऽयं मयाऽपूर्वंः श्रुतपर्यायोऽभ्यूहितो नान्य एवमभ्यूहितुं प्रभुरति, तथा शब्दकरो-रात्रौ महता शब्देगोल्लापस्वाध्यायादिकारको गृहस्थभाषाभाषको वा, तथा झञ्झाकरो येन येन गणस्य भेदो भवति तत्तत्कारी येन च गणस्य मनोदुःखमुत्पद्यते For Private Page #489 -------------------------------------------------------------------------- ________________ ४८६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/३/३८ तद्भाषी, तथा कलहकरः कलहहेतुभूतकर्त्तव्यकारी, तथा वैरकरः प्रतीतः विकथाकारी - स्त्र्यादिकथाकारी असमाधिकारकः - चित्तास्वास्थ्यकर्त्ता स्वस्य परस्य वा, तथा सदा अप्रमाणभोजीद्वात्रिंशत्कवलाधिकाहारभोक्ता सततमनुबद्धवैरश्च- सन्ततमनुबद्धं प्राब्धमित्यर्थः वैरं वैरिकर्म येन स तथा, तथा नित्यरोषी - सदाकोपः, 'से तारिसे 'त्ति स तादृशः - पूर्वोक्तरूपः 'नाराहए वयमिणं'ति नाराघयति न निरतिचारं करोति व्रतं - महाव्रतमिदं - अदत्तादानविरतिरूपं, स्वाम्यादिभिरननुज्ञातकारित्वात्तस्येति । 'अह केरिसए' त्ति अथ परिप्रश्नार्थः कीदृशः पुनः 'आई' ति अलङ्कारे आराधयति व्रत मिदं ?, इह प्रश्ने उत्तरमाह - 'जे से' इत्यादि योऽसावुपधिभक्तपानानां दानं च सङ्ग्रहणं च तयोः कुशलो - विधिज्ञो यः स तथा, बालश्च दुर्बलश्चेत्यादिसमाहारद्वन्द्वस्ततोऽत्यन्तं यद्वालदुर्बलग्लानवृद्धक्षपकं तत्तथा तत्र विषये वैयावृत्त्यं करोतीति योगः, तथा प्रवृत्त्याचार्योपाध्याये इह द्वन्द्वैकत्वात् प्रवृत्त्यादिषु तत्र प्रवृत्तिलक्षणमिदं 119 11 "तवसंजमजोगेसुं जो जोगो तत्थ तं पवत्तेइ । असहुं च नियत्तेइ गणतत्तिल्लो पवित्ती उ ।” ईतरौ प्रतीतौ, तथा 'सेहे' त्ति शैक्षे- अभिनवप्रव्रजिते साधर्मिके- समानधर्मके लिङ्गप्रवचनाभ्यां तपस्विनि-चतुर्थभक्तादिकारिणि तथा कुलं - गच्छसमुदायरूपं चन्द्रादिकं गणः - कुलसमुदायः कोटिकादिकः सङ्घः- तत्समुदायरूपः चैत्यानि - जिनप्रतिमा एतासां योऽर्थः - प्रयोजनं स तथा तत्र च निर्जरार्थी-कर्मक्षयकामः वैयावृत्त्यं-व्यावृत्तकर्मरूपमुपष्टम्भन मित्यर्थः अनिश्रितं - कीत्त्यादिनिरपेक्षं दशविधं - दशप्रकारं, आह च"वैयावच्चं वावडभावो इह धम्मसाहणनिमित्तं । - 119 11 अन्नाइयाण विहिणा संपायणमेस भावत्थो । ॥ २ ॥ आयरिय १ उवज्झाए २ र ३ तवस्सी ४ गिलाण ५ सेहाणं ६ | साहम्मिय ७ कुल ८ गण ९ संघ १० संगयं तमिह कायव्वं ॥ " ति बहुविधं-भक्तपानादिदानभेदेनानेकप्रकारं करोतीति, तथा न च - नैवच 'अचियत्तस्स' त्ति अप्रीतिकारिणो गृहं प्रविशति, न च - नैव च 'अचियत्तस्स' त्ति अप्रीतिकारिणः सक्तं गृह्णाति भक्तपानं, नच ‘अचियत्तस्स' त्ति अप्रीतिकर्तुः सेवते - भजते पीठफलकशय्यासंस्तारकवस्त्रपात्रकम्बलदण्ड करजोहरणनिषद्याचोलपट्टकमुखपोतिकापादप्रोञ्छनादिभाजनभाण्डोपध्युपकरणं, तथा न च परिवादं परस्य जल्पति, न चापि दोषान् परस्य गृह्णाति, तथा परव्यपदेशेनापि - ग्लानादि - व्याजेनापि न किञ्चिदज् गृह्णाति, न च विपरिणमयति-दानादिधर्माद्विमुखीकरोति कञ्चिदपिजनं, नं चापि नाशयति-अपह्नवद्वारेण दत्तसुकृतं-वितरणरूपं सुचरितं परसम्बन्धि, तथा दत्त्वा च देयं कृत्वा वैयावृत्त्यादिकार्यं न भवति पश्चात्तापिकः - पश्चात्तापवान्, तथा संविभागशीलः–लब्धभक्तादिसंविभागकारी तथा सङ्ग्रहे- शिष्यादिसङ्ग्रहणे उपग्रहेच-तेषामेव भक्त श्रुतादिदानेनोपष्टम्भने यः कुशलः स तथा 'से तारिसे' त्ति स तादृशः आराधयति व्रतमिदंअदत्तादानविरतिलक्षणं, 'इमं चे 'त्यादि इमं च - प्रत्यक्षं प्रवचनमितिसम्बन्धः परद्रव्यहरणविरमणस्य परिरक्षणं Page #490 -------------------------------------------------------------------------- ________________ द्वार-२, अध्ययन-३, ४८७ पालनं स एवार्थस्तद्भावस्तत्ता तस्यैव प्रवचनं-शासनमित्यादि वक्तव्यं यावत् 'परिरक्षण ट्ठयाए'त्ति 'पढमंतिप्रथमं भावनावस्तु विविक्तवसतिवासो नाम, तत्राह-देवकुलं-प्रतीतं सभामहाजनस्थानंप्रपा-जलदानस्थानं आवसथः-परिव्राजकस्थानं वृक्षमूलं प्रतीतंआरामो-माधवील ताद्युपतो दम्पतिरमणाश्रयो वनविशेषः कन्दरा-दरी आकरो-लोहाद्युत्पत्तिस्थानं गिरिगुहा-प्रतीता कर्मअन्तर्यत्र सुधादि परिकर्म्यते उद्यानं-पुष्पादिमवृक्षसङ्कुलमुत्सवादौ बहुजनभोग्यं यानशाला-रथादिगृहं कुपितशाला-तूल्यादिगृहोपस्करशाला मण्डपो-यज्ञादिमण्डपः शून्यगृहं श्मशानं च प्रतीतं लयनं-शैलगृहं आपणः-पण्यस्थानं एतेषां समाहारद्वन्द्वस्ततस्तत्र अन्यस्मिंश्चैवमादिके-एवंप्रकारे उपाश्रये भवति विहर्त्तव्यमिति सम्बन्धः, किंभूते? -दकं-उदकं मृत्तिका-पृथिवीकायः बीजानि-शाल्यादीनि हरितं-दूर्वादिवनस्पतिस्त्रसप्राणा-द्वीन्द्रियादयः तैरसंसक्तः-असंयुक्तो यः स तथा तत्र, यथाकृते--गृहस्थेन स्वार्थं निर्वर्तिते ‘फासुए'त्ति पूर्वोक्तगुणयोगादेव पासुके-निर्जीवे विविक्ते-स्त्र्यादिदोषरहिते अत एव प्रशस्तेउपाश्रये वसतो भवति विहर्त्तव्यं-आसितव्यं,यादशेपुनर्नासितव्यंतथाऽसावुच्यते-'आहाकम्मबहुलेय'त्तिआधया साधूनां मनस्याधानेन साधूनाश्रित्येत्यर्थः यत्कर्म-पृथिव्याघारम्भक्रिया तदाधाकर्म, आह च॥१॥ “हिययंमि समाहेउं एगमणेगं च गाहगंजंतु। वहणं करेइ दाया कायाण तमाहकमंतु॥" तेन बहुलः-प्रचुरस्तद्वा बहुलं यत्रसतथा, 'जे से'त्तिय एवंविध; स वर्जयितव्य एवोपाश्रय इति सम्बन्धः, अनेन मूलगुणाशुद्धस्य परिहार उपदिष्टः, तथा आसिय'त्तिआसिक्तं-आसेचनमीषदुदकच्छट्टक इत्यर्थः ‘संमज्जिय'त्ति सम्मार्जनं-शलाकाहस्तेन कचवरशोधनं उत्सिक्तं-अत्यर्थं जलाभिषेचनं 'सोहिय'त्ति शोभनं चन्दनमालाचतुष्कपूरणादिना शोभाकरणं 'छायण'त्ति छादनं-दर्भादिपटलकरणं 'धूमण'त्ति सेटिकया धवलनं 'लिंपणं ति छगणादिना भूमेः प्रथमतो लेपनं 'अनुलिंपणं ति सकृल्लिप्ताया भूमेः पुनर्लेपनं ‘जलणं'तिशोत्यापनोदाय वैश्वानरस्य ज्वलनं शोधनार्थंवा प्रकाशकरणायवा दीपप्रबोधनं भंडचालण'त्तिभाण्डादीनां-पीठरकादीनांपण्यादीनां वातत्र गृहस्थस्थापितानांसाध्वर्थंचालनं-स्थानान्तरस्थापनमेतेषां समाहारद्वन्द्वः विभक्तिलोपश्च दृश्यः , तत आसिक्तादिरूपः अन्तर्बहिश्च-उपाश्रयस्य मध्ये अमध्येच असंयमो-जीवविराधना यत्र-यस्मिन्नुपाश्रये वर्तते-भवति संयतानां-साधूनामर्थाय-हेतवे ‘वजेयव्यो हुत्ति वर्जितव्य एव उपाश्रयो-वसतिः स तादृशः सूत्रप्रतिकुष्ट:-आगमनिषिद्धः, प्रथमभावनां निगमयन्नाहएवमुक्तेनानुष्ठानप्रकरेण विविक्तो-लोकद्वयाश्रितदोषवर्जितो विविक्तानां वा-निर्दोषाणां वासो-निवासो यस्यां सा विविक्तावासा सा चासौ वसतिश्च विविक्तवासवसतिस्तद्विषया या समितिः-सम्यक्प्रवृत्तिस्तया यो योगः-सम्बन्धस्तेन भावितो भवत्यन्तरात्मा, किंविध इत्याह-नित्यं सदाऽधिक्रियते-अधिकारीक्रियतेदुर्गतावात्मा येन तदधिकरणं-दुरनुष्ठानं तस्य यत्करणं कारापणं च तदेव पापकर्म-पापोपादनक्रिया तयोर्विरतो यःस तथा, दत्तोऽनुज्ञातश्च योऽवग्रहः-अवग्रहणीयं वस्तु तत्र रुचिर्यस्य स तथेति १ । Page #491 -------------------------------------------------------------------------- ________________ ४८८ प्रश्नव्याकरणदशाङ्गसूत्रम् २/३/३८ 'बीय'ति द्वितीयं भावनावस्तु अनुज्ञातसंस्तारकग्रहणं नाम, तच्चैवम्-आरामोदम्पतिरमणस्थानभूतमाधवीलतादिगृहयुक्तः उद्यानं-पुष्पादिम क्षङ्कलादौ उत्सवादौ बहुजनभोग्यं काननं-सामान्यवृक्षोपेतंनगरासन्नंच वनं-नगरविप्रकृष्टं एतेषांप्रदेशरूपोयो भागः सतथा तत्र यत्किञ्चिदिति सामान्येनावग्रहणीयं वस्तु, तदेव विशेषेणाह-इक्कडं वा-ढंढणसशं तृणविशेषं एवं कठिनकंजन्तुकंच-जलाशयजंतृणविशेषमेवपर्णमित्यर्थः तथापरा-तृणविशेषः मेरा तु-मुञ्जसरिका कू! येन तृणविशेषेण कुविन्दाः कूर्चान् कुर्वन्ति कुश दर्भयोराकारकृतो विशेषः पलालं-कङ्गवादीनां मूयको-मेदपाटप्रसिद्धस्तृणविशेषः वल्वजः- तृणविशेषः पुष्पफलत्वक्प्रवालकन्दमूलतृणकाष्ठशर्कराःप्रतीतास्ततः परादीनांद्वन्द्वः पुनस्ताआदिर्यस्यतत्तथा तद् गृह्णाति-आदत्ते, किमर्थं ? -य्योपधेः-संस्तारकरूपस्योपधेरथवा संस्तारकस्योपाधेश्वार्थाय-हेतवे, इह तदिति शेषोदृश्यः, ततस्तन्न कल्पते-न युज्यते अवग्रहे-उपाश्रयान्तर्वर्तिनि अवग्राह्ये वस्तुनि अदत्ते-अननुज्ञातेशय्यादायिना 'गिहिउंचे'त्तिग्रहीतुं-आदातुंजे इति निपातः, अयमभिप्रायःउपाश्रयमनुज्ञाप्य तन्मध्यगतंतृणाद्यप्यनुज्ञापनीयं, अन्यथा तदग्राह्यं स्यादिति, एतदेवाह-'हणि हणि त्ति अहनि २-प्रतिदिवसं, अयमभिप्रायः-उपाश्रयानुज्ञापनादिने 'उग्गहंति अवग्राह्यमिक्कडादि अनुज्ञाप्य ग्रहीतव्यमिति, ‘एव'मित्यादि निगमनंप्रथमभावनावदवसेयं, नवरमवग्रहसमितियोगेन-अवग्रहणीयतृणादिविषयसम्यक्प्रवृत्तिसम्बन्धेनेत्यर्थः २।। ___'तइयं ति तृतीयं भावनावस्तु शय्यापरिकर्मवर्जनं नाम, तच्चैवं-पीठफलकशय्यासंस्तारकार्थताय वृक्षान छेत्तव्याः न च छेदनेन तद्भूम्याश्रितवृक्षादीनां कर्त्तनेन भेदनेन च तेषां पाषाणादीनांवा शय्या-शयनीयंकारयितव्या, तथा यस्यैव गृहपतेरुपाश्रयेनिलयेवसेत्–निवासं करोतिशय्यांशयनीयंतत्रैव गवेषयेत्-मृगयेत्नचविषमांसतींसमांकुर्यात्ननिवातप्रवातोत्सुकत्वं कुर्यादिति वर्तते, न च दंशमशकेषु विषये क्षुभितव्यं-क्षोभः कार्यः, अतश्च दंशाद्यपनयनार्थं अग्निधूर्मो वा न कर्तव्यः, ____ एवमुक्तप्रकारेणसंयमबहुलः-पृथिव्यादिसंरक्षणप्रचुरः संवरबहुलः-प्राणातिपाताद्याश्रवद्वारनिरोधप्रचुरः संवृतबहुलः-कषायेन्द्रियसंवृतत्वप्रचुरः समाधिबहुलः-चित्तस्वास्थ्यप्रचुरः धीरो-बुद्धिमान् अक्षोभो वापरीषहेषु, कायेन स्पृशन्न मनोरथमात्रेण, तृतीयंसंवरमिति प्रक्रमगम्यं, सततं-सन्ततमध्यात्मनि-आत्मानमधिकृत्य आत्मालम्बनं ध्यानं-चित्तनिरोधस्तेन युक्तो यः स तथा, तत्रात्मध्यानं अमुकोऽहं अमुककुले अमुगसिस्से अमुगधम्मट्ठाणठिइए न य तब्बिराहणे त्यादिरूपं, ‘समिए'त्ति समितः समितिभिः एकः-ससहायोऽपि रागाद्यभावात् चरेद्-अनुतिष्ठेत् धर्म-चारित्रं, अथ तृतीयभावनांनिगमयन्नाह-एवं-अनन्तरोदितन्यायेन शय्यासमितियोगेनशयनीयविषयसम्यक्प्रवृत्तियोगेन शेषं पूर्ववत् ३।। इह चतुर्थ भावनावस्तु अनुज्ञातभक्तादिभोजनलक्षणं, तच्चैवं-साधारणः-सङ्घाटिकादिसाधर्मिकस्यसामान्योयः पिण्डस्तस्यभक्तादे; पात्रस्यच-पतद्रहलक्षणस्य उपलक्षण-त्वादुपध्यन्तरस्य च पात्रेवा-अधिकरणे लाभो-दायकात्सकाशात्प्राप्तिः स साधारणपिण्डपात्र-लाभस्तत्र सति भोक्तव्यं-अभ्यवहर्तव्यं परिभोक्तव्यं च, केन कथमित्याह-संयतेन-साधुना ‘समियं'ति Page #492 -------------------------------------------------------------------------- ________________ ४८९ द्वारं-२, अध्ययनं-३, सम्यक्यथाअदत्तादानंन भवतीत्यर्थः, सम्यकत्वमेवाह-नशाकसूपाधिकं साधारणस्य पिण्डस्य शाकसूपाधिके भोगे भुज्यमाने सङ्घाटिकादिसाधोरप्रतीरुत्पद्यते ततस्तददत्तं भवति, तथा 'न खद्धं ति प्रचुरं प्रचुरभोजनेऽप्यप्रीतिरेव, प्रचुरभोजनता च साधारणेऽपि पिण्डे भोजनकान्तरापेक्षया वेगेन भुज्यमाने भवतीति तन्निषेधायाह न वेगितं-ग्रासस्य गिलने वेगवत् न त्वरितं-मुखक्षेपे न चपलं-हस्तिग्रीवादिरूपकायचलनवत्न साहसं-अवितर्कितंअतएव नच परस्य पीडाकरंचतत्सावाचेति परपीडाकरसावा, किं बहुनोक्तेन ?, तथा भोक्तव्यं संयतेन नित्यं यथा 'से' तस्य संयतस्य तद्वा तृतीयव्रतं न सीगति-नभ्रश्यति, दूरक्षं चेदं सूक्ष्मत्वादित्यत आह-साधारणपिण्डपात्रलाभे विषयभूते सूक्ष्मसुनिपुणमतिरक्षणीयत्वादणु, किं तदित्याह-अदत्तादानविरमणलक्षणेन व्रतेन यन्नियमनं-आत्मनो नियन्त्रणं तत्तथा, पाठान्तरे अदत्तादानाद्वतमितिबुद्धया नियमेन–अवश्यंतया यद्विरमणंनिवृत्तिस्तत्तथा, एतन्निगमनायाह-एवमुक्तन्यायेन साधारणपिण्डपात्रलाभे विषयभूते समितियोगेन-सम्यक्प्रवृत्तिसम्बन्धेन भावितो भवत्यन्तरात्मा, किंभूत इत्याह- 'निच्च'मित्यादि तथैव ४। ‘पंचमगं'तिपञ्चमं भावनावस्तु, किंतदित्याह-साधर्मिकेषु विनयः प्रयोक्तव्यः, एतदेव विषयभेदेनाह-'उवकरणपारणासुत्तिआत्मनोऽन्यस्य वा उपकरणं-ग्लानाद्यवस्थाया-मन्येनोपकारकरणं तच्च पारणा च-तपसः श्रुतस्कन्धादिश्रुतस्य वा पारगमनं उपकारपारणे तयोविनयः प्रयोक्तव्यो, विनयश्चेच्छाकारादिदानेन बलात्कारपरिहारादिलक्षणः एकत्रान्यत्र च गुर्वनुज्ञया भोजनादिकृत्यकरणलक्षणः, तथा वाचना-सूत्रग्रहणं परिवर्तना-तस्यैव गुणनं तयोविनयः प्रयोक्तव्यो वन्दनादिदानलक्षणः तथा दानंलब्धस्यान्नदेग्लानादिभ्यो वितरणं ग्रहणं-तस्यैव परेण दीयमानस्यादानं प्रच्छना-विस्मृतसूत्रार्थप्रश्नः एतासुविनयःप्रयोक्तव्यः, तत्रदानग्रहणयोर्गुर्वनुज्ञालक्षणःप्रच्छनायां तु वन्दनादिविनयः, तथा निष्क्रमणप्रवेशनयोर्विनयस्तु आवश्यकीनषेधिक्यादिकरणमथवा हस्तप्रसारणपूर्वकं भूप्रमार्जनान्तरपादनिक्षेपलक्षणः, किंबहुना? प्रत्येकं विषयभणनेनेत्यत आह–अन्येषु चैवमादिकेषु बहुषु कारणशतेषु विनयः प्रयोक्तव्यः, कस्मादेवमित्याह-विनयोऽपि न केवलमनशनादि तपः अपि तु विनयोऽपि तपो वर्तत, अभ्यन्तरतपोभेदेषु पठितत्वात् तस्य, यद्येवं ततः किमत आह-तपोऽपि धर्मः, न केवलं संयमो धर्मस्तपोऽपि धर्मो वर्तते चारित्रांशत्वात् तस्य, यत एवं तस्माद्विनयः प्रयोक्तव्यः, केष्वित्याह-गुरुषु साधुषु तपस्विषु च–अष्टमादिकारिषु, विनयप्रयोगे हि तीर्थकराधुनुज्ञास्वरूपादत्तादानविरमणंपरिपालितं भवतीति, पञ्चमभावनानिगमनार्थमाह-एवमुक्तन्यायेन भावितो भवत्यन्तरात्मा, किंभूतः ? -नित्यमित्यादि पूर्ववत् ५। अध्ययनार्थोपसंहारार्थमाह-‘एवमिणंसंवरस्सदारंसम्म संवरियं होइ सुप्पणिहियं इमेहिं पंचहिं कारणेहिं मणवयणकायपरिरक्खिएहिं निच्चं आमरणंतं च एस जोगो नेयव्वो धितिमया मतिमया अनासवो अकलुसो अच्छिद्दो अपरिस्साई आसंकिलिट्ठो सुद्धो सव्वजिणमणुनाओ, एवं तइयं संवरदारं फासियं पालियं सोहियं तीरिअं किट्टिअंसम्मं आराहियं आणाए अनुपालियं Page #493 -------------------------------------------------------------------------- ________________ ४९० प्रश्नव्याकरणदशाङ्गसूत्रम् २/३/३८ भवइ, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धवरसासणमिणं आघवियं सुदेसियं पसत्थं ॥ तइयं संवरदारं समत्तं तिबेमि' इदं च निगमनसूत्रं पुस्तकेषु किञ्चित्साक्षादेव यावत्करणेन च दर्शितं, व्याख्या चास्य प्रथमसंवराध्ययनवदवसेयेति । संवरद्वारे अध्ययनं - ३ - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणाङ्गसूत्रे संवरद्वारे द्वितीय अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता । -: संवरद्वारे अध्ययनं - ४ ब्रह्मचर्यम् : वृ. व्याख्यातं तृतीयं संवराध्ययनं, अथ चतुर्थं ब्रह्मसंवराख्यामारभ्यते, अस्य च पूर्वेण सह सूत्रक्रमकृत एव सम्बन्धोऽथवाऽनन्तराध्ययनेऽदत्तादानविरमणमुक्तं तच्च प्रायो मैथुनविरमणोपेतानां सुकरं भवतीति तदिभिधीयत इत्ययमपरः, तदेवसम्बनधस्यास्येदमादिसूत्रम् मू. (३९) जंबू ! एत्तो य बंभचेरं उत्तमतवनियमनाणदंसणचरित्तसम्मत्तविनयमूलं यमनियमणुप्पहाणजुत्तं हिमवंतमहंततेयमंतं पसत्थगंभीरथिमितमज्झं अज्जवसाहुजणाचरितं मोक्खमग्गं विसुद्धसिद्धिगतिनिलयं सासयमव्वाबाहमपुणब्भवं पसत्थं सोमं शुभं सिवमचलमक्खयकरं जतिवरसारक्खितं सुचरियं सुभासियं नवरिमुणिवरेहिं महापुरिसधीरसूरधम्मियधितिमंताण य सया विसुद्धं भव्वं भव्वजणाणुचिन्नं निस्संकियं निब्भयं नित्तुसं निरायासं निरुवलेवं निव्वुतिघरं नियमनिप्पकंपं तवसंजममूलदलियनेम्मं पंचमहव्वयसुरक्खियं समितिगुत्तिगुत्तं झाणवरकवाडसुकयमज्झप्पदिन्नफलिहं सन्नद्धोच्छइयदुग्गइपहं सुगतिपहदेसगं च लोगुत्तमं च वयमिणं पउमसरतलागपालिभूयं महासगडअरगतुंबभूयं महाविडिमरुक्खक्खंधभूयं महानगरपागारकवाडफलिहभूयं रज्जुपिणिद्धो व इंदकेतू विसुद्धणेगगुणसंपिणद्धं जंमि य भग्गंमि होइ सहसा सव्वं संभग्गमधियचुन्नियकुसल्लियपल्लट्टपडियखंडियपरिसडियविनासियं विनयसीलतवनियमगुणसमूहं तं बंभ भगवंतं गहगणनक्खत्ततारगाणं वा जहा उडुपती मणिमुत्तसिलप्पवालरत्तरयनागराणं च जहा समुद्दो वेरुलिओ चेव जहा मणीणं जहा मउडो चेव बूसणाणं वत्थाणं चेव खोमजुयलं अरविंदं चैव पुप्फजेडं गोसीसं चेव चंदणाणं हिमवंतो चेव ओसहीणं सीतोदा चेव निन्नगाणं उदहीसु जहा संयंभुरमणो रुयगवर चेव मंडलिकपव्वयाण पवरे एरावण इव कुंजराणं सीहोव्व जहा मिगाणं पवरे पवकाणं चेव वेणुदेवे धरणो जह पण्णगइंदराया कप्पाणं चैव बंभलोए सभासु य जहा भवे सुहम्मा ठितिसु लवसत्तमव्व पवरा दानाणं चैव अभयदानकिमिराउ चेव कंबलाणं संघयणे चेव वज्जरिसभे संठाणे चेव समचउरंसे - झाणेसु य परमसुक्कज्झाणं नाणेसु य परमकेवलं तु सिद्धं लेसासु य परमसुक्कलेस्सा तित्थंकरे जहा चेव मुनीणं वासेसु जहा महाविदेहे गिरिराया चेव मंदरवरे वनेसु जह नंदनवनं पवरं दुमेसु जहा जंबू सुदंसणा वीसुयजसा जीय नामेण य अयं दीवो, तुरगवती गयवती रहवती नरवती जह वीसुए चेव, राया रहिए चेव जहा महारहगते, एवमणेगा गुणा अहीणा भवंति Page #494 -------------------------------------------------------------------------- ________________ द्वारं - २, अध्ययनं ४, एक्कमि बंभचेरे जंमि य आराहियंमि आराहियं वयमिणं सव्वं, सीलं तवो य विनओ य संजमो य खंती गुत्ती मुत्ती तहेव इहलोइयपारलोइयजसे य कित्ती य पच्चओ य, तम्हा निहुएण बंभचेरं चरियव्वं सव्वओ विसुद्धं जावजीवाए जाव सेयट्ठिसंजउत्ति, एवं भणियं वयं भगवया, तं च इमं वृ. 'जंबू' इत्यादि, तत्र जम्बूरिति आमन्त्रणं 'एत्तोय'त्ति इतश्चादत्तादानविरमणाभिधानसंवरभणनादनन्तरं ‘बंभचेरं 'ति ब्रह्मचर्याभिधानं चतुर्थं संवरद्वारमुच्यते इति शेषः, किंस्वरूपं तदित्याह - उत्तमाः- प्रधाना ये तपःप्रभृतयस्ते तथा, तत्र तपः - अनशनादि नियमाःपिण्डविशुद्धयादयः उत्तरगुणाः ज्ञानं विशेषबोधः दर्शनं - सामान्यबोधः चारित्रं - सावद्ययोगनिवृत्तिलक्षणं सम्यकत्वं - मिथ्यात्वमोहनीय क्षयोपशमादिसमुत्थो जीवपरिणामः विनयःअभ्युत्थानाद्युपचारः तत एतेषां मूलमिव मूलं कारणं यत्तत्तथा, ब्रह्मचर्यवान् हि तपः प्रभृतीनुत्तमान् प्राप्नोति नान्यथा, यदाह 119 11 "जइ ठाणी जइ मोणी जइ झाणी वक्कली तवस्सी वा । पत्यंतो अ अबंभं बंभावि न रोयए मज्झ ॥ ॥२॥ तो पढियं तो गुणियं तो मुणियं तो य चेइओ अप्पा । आवडियपेल्लियमंतिओवि न कुणइ अकजं ॥” यमा-अहिंसादयः नियमाः - द्रव्याद्यभिग्रहाः पिण्डविशुद्धयादयो वा ते च ते गुणाना मध्ये प्रधानाश्च तैर्युक्त यत्तत्तथा, 'हिमवन्तमहंततेयमंतं' ति हिमवतः पर्वतविशेष षात् सकाशात् महत्-गुरुकं तेजस्वि-प्रभावत् यथा हि पर्वतानां मध्ये हिमवान् गुरुकः प्रभावांश्च एवं व्रतानामिदमिति भावः, आह च 119 11 "व्रतानां ब्रह्मचर्यं हि निर्दिष्टं गुरुकं व्रतम् । तज्जन्यपुण्यसम्भारसंयोगाद् गुरुरुच्यते ॥” - तच्चान्तरीयैरप्युक्तं - || 9 || ४९१ “एकतश्चतुरो वेदाः, ब्रह्मचर्यं च एकतः । एकतः सर्वपापानि, मद्यं मांसं च एकतः ॥" प्रशस्तं - प्रशस्यं गम्भीरं - अतुच्छं स्तिमितं- स्थिरं मध्यं - देहिनोऽन्तःकरणं यस्मिन् सति तत्तथा, आर्जवैः–ऋतुतोपेतैः साधुजनैराचरितं -आसेवितं मोक्षस्य च मार्ग इव मार्गे यत्तत्तथा, वाचनान्तरे प्रशस्तैः - प्रशस्यैः गम्भीरैः - अलक्ष्यजनैराचरितं -आसेवितं मोक्षस्य च मार्ग इव मार्गो इव मार्गो यत्तत्तथा, वाचनान्तरे प्रशस्तैः - प्रशस्यैः गम्भीरैः - अलक्ष्यदैन्यादिविकारैः स्तिमितैःकायचापलादिरहितैः मध्यस्थैः - रागद्वेषानाकलितैः आर्जवसाधुजनैराचरितं मोक्षमार्गस्य यत्तत्तथा, तथा विशुद्धा - रागादिदोषरहितत्वेन निर्मला य सिद्धिः - कृतकृत्यता सैव गम्यमानत्वाद् गतिर्विशुद्धसिद्धिगतिः - जीवस्य स्वरूपं सैव निलय इव निलयः स्वरूपैः सर्वसिद्धानां निलयनाद्विशुद्धसिद्धिगतिनिलयः शाश्वतः साद्यपर्यवसितत्वात् अपुनर्भवः ततः पुनर्भवसम्भवाभावात् प्रशस्तः उक्तगुणयोगादेव सौम्यो रागाद्यभावात् सुखः सुखखरूपत्वात् शिवः सकलद्वन्द्ववर्जितत्वात् अक्षयश्च तत्पर्यायणामपि कथंचिदक्षयत्वात् अक्षतो वा पूर्णमासीचन्द्रवत् Page #495 -------------------------------------------------------------------------- ________________ ४९२ तं करोतीत्यवं शीलं यत्तत्तथा, मकारस्त्विह पाठे आगमिकः, पाठान्तरे सिद्धिगतिनिलयं शाश्वतहेतुत्वात् शाश्वतं अव्याबाधहेतुत्वादव्याबाधं अपुनर्भवहेतुत्वादपुनर्भवं अत एव प्रशस्तं सौम्य च सुखेहेतुत्वाच्छिवहेतुत्वाच्च सुखशिवं अचलनहेतुत्वादचलनं अक्षयकरणादक्षयकरणं ब्रह्मचर्यमिति प्रक्रमः, यतिवरैः – मुनिप्रधानैः संरक्षितं पालितं यत्तत्तथा, सुचरितं शोभनं शोभनानुष्ठानं, सुचरितत्त्वेऽपि नाविशेषेणोपदिष्टं मुनिभिरिति दर्शयन्नाह - सुसाधितं - सुष्ठु प्रतिपादितं, 'नवरि'त्ति केवलं मुनिवरैः - महर्षिभिः महापुरुषाश्च ते जात्याद्युत्तमाः धीराणां मध्ये सूराश्च - अत्यन्त साहसधनाः ते च ते धार्मिका धृतिमन्तश्चेति कर्मधारयः अतस्तेषामेव, चशब्दस्यावधारणार्थत्वात्, सदा विशुद्धं - निर्दोषं अथवा सदापि सर्वदैव कुमाराद्यवस्थासु सर्वास्वपीत्यर्थः शुद्धं निर्दोषं, अनेन चैतदापास्तं यदुत 119 11 119 11 प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/३९ "अपुत्रस्य गतिर्नास्ति, स्वर्गो नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा, पश्चाद्धर्मं चरिष्यसि ॥” - इति, अत एवोच्यते 119 || "अनेकानि सहस्राणि, कुमारब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम् ॥” भव्यं-योग्यं कल्याणमित्यर्थः, तथा भव्यजनानुचरितं निःशङ्कितं - अशङ्कनीयं ब्रह्मचारी हि जनानां विषयनिःस्पृहत्वादशङ्कनीयो भवति, तथा निर्भयं ब्रह्मचारी हि अशङ्कनीयत्वान्निर्भयो भवति, निस्तुषमिवल निस्तुषं विशुद्धतन्दुलकल्पं निरायासं-न खेदकारणं निरुपलेपं - स्नेहवर्जितं तथा निवृत्तेः - चित्तस्वास्थ्यस्य गृहमिव गृहं यत्तत्तथा, आह च 119 11 "कवयामः कवनु तिष्ठामः, किं कुर्मः किन्न कुर्महे । रागिणश्चिन्त्यन्त्येवं, नीरागाः सुखमासते ।।" नीरागश्च ब्रह्मचारिण एव, तथा नियमेन अवश्यंभावि निष्प्रकम्पं - अविचलं निरतिचारं यत्तत्तथा, व्रतान्तरं हि सापवादमपि स्यात् इदं च निरपवादमेवेत्यर्थः, आह च“नवि किंचि अणुन्नायं पडिसिद्धं वावि जिनवरिंदेहिं । मोतुं मेहुणभावं न तं विणा रागदोसेहिं ।।" 119 11 ततः पदद्वयस्य कर्मधारये निवृत्तिगृहनियमनिष्प्रकम्पमिति भवति, तपः संयमयोर्मूलदलिकं - मूलदलं आदिभूतद्रव्यं तस्य 'नेमं; 'ति निभं - सध्शं यत्तत्तथा, पञ्चानां महाव्रतानां मध्ये सुष्ठु – अत्यन्तं रक्षणं - पालनं यस्य तत्तथा समितिभिः - ईर्यासमित्यादिभिर्गुप्तिभिः मनोगुप्तयादिभिर्वसत्यादिभिर्वा नवभिर्ब्रह्मचर्यगुप्तिभिर्युक्तं गुप्तं वा यत्तत्तथा, ध्यानवरमेव- प्रधानध्यानमेव कपाटं सुकृतं सुविरचितं रश्रणार्थं यस्य अध्यात्मैव च सद्भावनारूढं चित्तमेव 'दिण्णो' त्ति दत्तो ध्यानकपाटध्ढीकरणार्थं परिघः - अर्गला रक्षणार्थं मेव यस्य तत्तथा, सन्नद्ध इव बद्ध इव ओच्छाइयत्ति-आच्छादित इव निरुद्ध इत्यर्थः दुर्गतिपथो दुर्गतिमार्गो येन तत्तथा सुगतिपथस्य देशकं - दर्शकं यत्तत्तथा तच्च, लोकोत्तमं च व्रतमिदं दुष्करत्वात्, यदाह"देवदानवगंधव्वा जक्खरक्खस्सकिंनरा । Page #496 -------------------------------------------------------------------------- ________________ द्वारं-२, अध्ययनं-४, ४९३ बंभचारिं नमसंति दुक्करंजं करिति ते॥" “पउमसरतलागपालिभूयति सरः-स्वतः-सम्भवो जलाशयविशेषः तडागश्च स एव पुरुषादिकृत इति समाहारद्वन्द्वः पद्मप्रधानं सरस्तडागं पद्मसरस्तडागं पद्मसरस्तडागमिव. मनोहरत्वेनोपादेयत्वात् पद्मसरस्तडागं-धर्मस्तस्य पालिभूतं-रक्षकत्वेन पालिकल्पं यत्तत्तथा, तथामहाशकटारका इवमहाशकटारकाः-क्षान्तायादिगुणास्तेषांतुम्बभूतं-आधारसमाऱ्यांन्नाभिकल्पं यत्तत्तथा, महाविटपवृक्ष इव–अतिविस्तारभूरुह इव महाविटपवृक्षः-आश्रितानां परमोपकारत्वसाधाद्धर्मः तस्य स्कन्धभूतं-तस्मिन्सतिसर्वस्यधर्मशाखिन उपपधद्यामानत्वेन नालकल्पं यत्तत्तथा 'महानगरपागारकवाडफलिहभूयंति महानगरमिव महानगरं-विविधसुखहेतुत्वसाधाद्धर्मःतस्य प्राकार इव कपाराटमिव परिघमिव यत्तत्त महानगरकपाटपरिघभूतमिति, रज्जुपिनद्धइवइन्द्रकेतुः-रश्मिनियन्त्रितेवेन्द्रयष्टिः विशुद्धानेकगुणसंपिनद्धं-निर्मलबहुगुणपरिवृतं, यस्मिंश्च-यत्रचब्रह्मचर्येभग्ने विराधितेभवति सम्पद्यते सहसा-अकस्मात् सर्वं-सर्वथा सम्भग्नं घट इव मथितं-दधीव विलोडितं चूर्णितं-चणक इव पिष्टं कुशल्यितं-अन्तःप्रविष्टतोमरादिशल्यशरीरमिव सातदुष्टशल्यं 'पल्लट्ट'त्ति पर्वतशिखराद् गण्डशैल इव स्वाश्रयाचलितं पतितं-प्रासादशिखरादेः कलशादिरिवाधो निपतितं खण्डितं-दण्ड इव विभागेन छिन्ने परि शटितं-कुष्ठाधुपहताङ्गमिव विध्वस्तं विनाशितंच-भस्मीभूतपवनविकीर्णदार्विव निस्सत्ताकतां गतं एषां समाहारद्वन्द्वः कर्मधारयो वा, किमेवंविधंभवतीत्याह-विनयशीलतपोनियमगुणसमूह-विनयशीलतपोनियमलक्षणानां गुणानांवृन्दं, इह चसमूहशब्दस्यछान्दसत्वान्नपुंसकनिर्देशः, 'त'मिति तदेवंभूतंब्रह्मचर्यं भगवन्तंभट्टारकं, तथाग्रहगणनक्षत्रतारकाणां वा यथा उडुपतिः-चन्द्रः प्रवर इति योगस्तथेदंव्रतानामिति शेषः, वाशब्दः पूर्वविशेषणापेक्षया समुच्चये, तथामणयः-चन्द्रकान्ताद्याः मुक्ता-मुक्ताफलानि शिलाप्रवालानि-विद्रुमाणि रक्तरनानि-पद्मरागादीनि तेषामाकरा-उत्पत्तिभूमयो ये ते तथा तेषां वा यथा समुद्रः प्रवरस्तथेदं व्रतानामिति शेषः सर्वत्र दश्यः, वैडूर्यं चैव रत्नविशेषो यथा मणीनां यथा मुकुटं चैव भूषणानां वस्त्राणामिव क्षौमयुगलं काप्पासिकवस्त्रस्य प्रधानत्वात्, इह चेवशब्दो यथार्थो द्रष्टव्यः, अरविंदं चेव'त्ति अरविन्दं-पञतथा पुष्पज्येष्ठमेवमिदं व्रतानां, 'गोसीसंचेव'त्ति गोशीर्षाभिधानं चन्दनं यथा चन्दनानां 'हिमवंतं चेव'ति हिमवानिव औषधीनां, यथा हिमवान्-गिरिविशेषः औषधीनां-अद्भुतकार्यकारिवनस्पतिविशेषाणामुत्पत्तिस्थानमेवं ब्रह्मचर्यमौषधीनां-आम|शौषध्यादीनामागमप्रसिद्धानामुत्पत्तिस्थानमितिभावः, 'सीतोदाचेव'त्ति शीतोदेवनिम्नगानां-नदीनांयथा नदीनांशीतोदाप्रवरातथेदं व्रतानामित्यर्थः, उदधिषु यथा खयम्भूरमणः-अन्तिमसमुद्रो महत्त्वे प्रवरः एवमिदं व्रतानां प्रवरमिति ‘रुयगवरे चेव मंडलिए पव्वयाण पवरे'त्ति यथा माण्डलिकपर्वतानां-मानुषोत्तरकुण्डलवररुचकवराभिधानानां मध्ये रुचकवरः-त्रयोदशद्वीपवर्ती प्रवरः एवमिदं व्रतानां प्रवरमिति भावः, तथा ऐरावण इव-शक्रगजोयथा कुञ्जराणांप्रवरः एवमिदंव्रतानां, सिंहोवायथा मृगाणांआटव्यपशूनां प्रवरः-प्रधानः एवमिदं व्रतानां पवगाणं चेव'त्ति प्रवकाणामिव-प्रक्रमात् Page #497 -------------------------------------------------------------------------- ________________ ४९४ प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/३९ सुपर्णकुमाराणांयथावेणुदेवःप्रवरः तथाव्रतानांब्रह्मचर्यमितिप्रकृतं, तथाधरणोयथा पन्नगेन्द्राणांभुजगवराणां नागकुमाराणां राजा पन्नगेन्द्रराजः पन्नगानां प्रवरः एवमिदं व्रतानामिति प्रक्रमः, कल्पानामिव-देवलोकानां यथा ब्रह्मलोकः-पञ्चमदेवलोकः तत्क्षेत्रस्य महत्त्वात् तदिन्द्रस्यातिशुभपरिणामत्वात् प्रवरः एवमिदं व्रतानां, सभासु च-प्रतिभवनविमानभाविनीषु सुधर्मसभा उत्पादसभा अभिषेकसभा अलङ्कारसभा व्यवसायसभा चेत्येवंलक्षणासु पञ्चसु मध्ये यथा सुधर्मा भवतिप्रवरा तथेदं व्रतानामिति, स्थितिषु-आयुष्केषु मध्ये लवसप्तमा-अनुत्तरसुरभवस्थिति; वाशब्दो यथाशब्दार्थः ततो यथा प्रवरा-प्रधानातथेदंव्रतानामिति, तत्रैकोनपञ्चाशत उच्छ्वासानां लवो भवति, व्रीह्यादिस्तम्बलवनं वा लवस्तप्रमाणः कालोऽपि लवः, ततो लवैः सप्तमैः-सप्तप्रमाणैः सप्तसङ्खयैर्विवक्षिताध्यवसायविशेषस्य मुक्तिसम्पादकस्या- पूर्यमाणैर्या स्थितिर्बध्यतेसालवसप्तमत्यभिधीयते, तथा 'दानाणंचेवअभयदाणं ति दानानांमध्येऽभयदानमिव प्रवरमिदं, ___ तत्रदानानि ज्ञानधर्मोपग्रहाभयदानभेदात्रीणि, 'किमिरागोव्वकंबलाणं ति कम्बलानांवासोविशेषाणां मध्ये कृमिराग इव-कृमिरागरक्तकम्बल इव प्रवरमिदं व्रतानां, तथा संहनने चेव वज्जरिसह'त्ति संहनानांचतुरस्रसंस्थानमिवेदंप्रवरंव्रतानां, तथाध्यानेषुचपरमशुक्लध्यानंशुक्लध्यानचतुर्थभेदरूपं यथा प्रवरमेवमिदं व्रतेष्विति गम्यं 'नाणेसु य परमकेवलं तु सिद्धति ज्ञानेषु-आभिनिबोधिकादिषुपरमंचतत्केवलंच-परिपूर्ण विशुद्धं वामतिश्रुतावधिमनःपर्यायापेक्षया परमकेवलं क्षायिकज्ञानमित्यर्थः तुरेवकारार्थःसिद्धं-प्रवरतया प्रसिद्धं यथा तथेदमपि व्रतेष्विति गम्यं,तीर्थकरश्चैव यथा मुनीनांप्रवरस्तथैवेदं व्रतानां, वर्षेषु-क्षेत्रेषु यथा महाविदेहस्तथेदं व्रतेषु, 'गिरिराया चेव मंदरवरे'ति चेवशब्दास्य यथार्थत्वात् यथा मन्दरवरो- जम्बूद्वीपमेरुगिरिराजस्तथेदंव्रतराजः, वनेषुभद्रशालनन्दसौमनसपण्डकाभिधानेषुमेरुसम्बन्धिषुयथानन्दनवनं प्रवरमेवमिदमिति, द्रुमेषु-तरुषु मध्ये यथा जम्बूः सुदर्शनेति-सुदर्शनाभिधाना विश्रुतयशाः-विख्याता एवमिदमिति, किम्भूताजम्बूः?-यस्यानाम्नाऽयंद्वीपः जम्बूद्वीपइत्यर्थः, यथा तुरगपतिर्गजपती रथपतिर्नरपतिः यथा विश्रुतश्चैव राजा तथेदमपि विश्रुतमिति भावः, रथिकश्चैव यथा महारथगतःपराभिभावी भवतीत्येवमिहस्थः कर्मरिपुसैन्याभिभावी भवतीति, निगमयन्नाह एवं-उक्तक्रमेणानेके गुणाःप्रवरत्वविश्रुतत्वादयोऽनेकनिदर्शनाभिधेयाः अहीनाः-प्रकृष्टा अधीना वा-स्वायत्ता भवन्ति, कवेत्याह-एकस्मिन् ब्रह्मचर्ये-चतुर्थे व्रते, तथा यस्मिंश्च ब्रह्मचर्ये आराधिते-पालिते आराधितं-पालितं व्रतमिदं-निर्ग्रन्थप्रव्रज्यालक्षणं सर्वं-अखण्डं, तथा शीलं-समाधानंतपश्चविनयश्चसंयमश्च क्षान्तिर्गुप्तिर्मुक्तिः-निर्लोभता सिद्धिर्वा तथैवेति समुच्चये तथा एहिवालौकिकयशांसि च कीर्तयश्च प्रत्ययश्च आराधिता भवन्तीति प्रक्रमः तत्र यशः-पराक्रमकृतंकीर्तिः-दानपुण्यफलभूताअथवा सर्वदिग्गामिनी प्रसिद्धिर्यशः एकदिग्गामिनी कीर्तिः प्रत्ययः-साधुरयं इत्यादिरूपा जनप्रतीतिरिति, यत एवंभूतं तस्मान्निभृतेन-स्तिमितेन ब्रह्मचर्यं चरितव्यं-आसेवनीयं, किंभूतं? पर्वतो-मनःप्रभृतिकरणत्रययोगत्रयण विशुद्धं-निरवद्यं यावजीवया प्रतिज्ञया ational Page #498 -------------------------------------------------------------------------- ________________ द्वारं-२, अध्ययनं-४, ४९५ यावज्जीवतयावाआजन्मेत्यर्थः, एतदेवाह-यावत्श्वेतास्थिसंयत इति, श्वेतास्थिताचसाधोप॑तस्य क्षीणमांसादिभावे सतीति, इतिशब्दो विवक्षितवाक्यार्थसमाप्तौ, भङ्गयन्तरेण ब्रह्मचर्य व्रतं स्तोतुं प्रस्तावयति-'एवं वक्ष्यमाणेन वचनेन भणितंव्रतं-ब्रह्मलक्षणंभगवता श्रीमहावीरेण 'तंचइमंत्ति तच्चेदं वचनं पद्यत्रयप्रभृतिकंमू. (४०) पंचमहब्वयसुव्वयमूलं, समणमनाइलसाहुसुचिन्न । वेरविरामणपञ्जवसाणं, सव्वसमुद्दमहोदधितित्थं ।। वृ. 'पञ्चमहव्वयसुव्वयमूलं पञ्चमहाव्रतनामकानियानि सुव्रतानितेषांमूलमिव मूलं यत् अथवापञ्चमहाव्रताः-साधवस्तेषांसम्बन्धिनांशोभमनियमानांमूलंयत्अथवापञ्चानांमहाव्रतानां सुव्रतानां च-अणुव्रतानां मूलं यत्तत्तथा, अथवा हे पञ्चमहाव्रतसुव्रत ! मूलमिदं ब्रह्मचर्यमिति प्रकृतं, 'समणमणाइलसाहुसुचिण्णं' 'समणं'ति सभावं यथा भवतीत्येवं अनाविलैः-अकलुषैः शुद्धस्वभावैः साधुभिः-यतिभिः सुष्ठु चरितं-आसेवितं यत्तत्तथा, 'वेरविरमणपज्जवलसाणं' वैरस्य-परस्परानुशयस्यविरमणं-विरामकरणमुपशमनयन० निवर्त्तनंपर्यवसानं-निष्ठाफलंयस्य तत्तथा, 'सव्वसमुद्दमहोदहितित्थं सर्वेभ्यःसमुद्रेभ्यः सकाशात् महानुदधि;-स्वयंभूरमण इत्यर्थः तद्वद्यहुन्निस्तरत्वेन तत्सर्वसमुद्रमहोदधिस्तथा तीर्थमिव तीर्थं पवित्रताहेतुर्यत्र तत्तथा, अथवा सर्वसमुद्रमहोदधिः-संसारोऽतिदुस्तरत्वात्तन्निस्तरणे तीर्थमिव-तरणोपाय इव तत्तथेति वृत्तार्थः॥ मू. (४१) तित्थकरेहि सुदेसियमग्गं, नरयतिरिच्छविवज्जियमग्गं । सव्वपवित्तिसुनिम्मियसारं, सिद्धिविमाणअवंगुयदारं ॥ वृ.तित्थयरेहि सुदेसियमग्गं तितीर्थकरैः-जिनैः सुदेशितमार्ग-सुष्ठुदर्शितगुप्तयादितत्पालनोपायं, निरयतिरिच्छविवज्जियमग्गं' नरकतिरश्चांसम्बन्धी विवर्जितो-निषिद्धो मार्गो-गतिर्येन तत्तथा, 'सव्वपवित्तसुनिम्मियसारसर्वपवित्राणि-समस्तपावनानि सुनिर्मितानि-सुष्ठुविहितानि साराणि-प्रधानानियेन तत्तथा, 'सिद्धिविमाणअवंगुयदारं सिद्धेर्मिमानानांचाप्रवृत्तं-अपगतावरणीकृतमुद्घाटितमित्यर्थो द्वारं-प्रवेशमुखं येन तत्तथेति वृत्तार्थः॥ मू. (४२) देवनरिंदनमंसियपूर्य, सव्वजगुत्तममंगलमग्गं । दुद्धरिसं गुणनायकमेक्कं, मोक्खपहस्स वडिंसकभूयं ॥ वृ. 'देवनरिंदमंसियपूर्य' देवानांनराणांचेन्दैनमस्यिता-नमस्कृता येतेषांपूज्यं-अर्चनीयं यत्तत्तथा, 'सव्वजगुत्तममंगलमग्गं' सर्व जगदुत्तमानां मङ्गलानां मार्गः-उपायोऽयं वा-प्रधानं यत्तत्तथा, 'दुद्धरिसं गुणनायकमेक्कं' दुर्द्धर्षं-अनभिभवनीयं गुणान्नयति-प्रापयतीति गुणनायकमेकं-अद्वितीयमसदृशं, 'मोक्खपहस्सऽवडिंसगभूअं' मोक्षपथस्यसम्यग्दर्शनादेरवतंसकभूतं-शेखरकल्पं प्रधानमित्यर्थः इति दोधकार्थः॥ मू. (४३) जेण सुद्धचरिएण भवइ सुबंभणो सुसमणो सुसाहू सइसी समुणी ससंजए स एव भिक्खू जो सुद्धं चरति बंभचेरं, इमं च रतिरागदोसमोहपवड्डणकरं किंमज्झपमायदोसपासत्थसीलकरणं अब्भगणाणि य तेल्लमजणाणि य अभिक्खणं कस्सीसकरचरणवदनधोवणसंबा Page #499 -------------------------------------------------------------------------- ________________ ४९६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/४३ हण गायकम्मपरिमद्दणाणुलेवणचुन्नवासधूवणसरीरपरिमंडणबाउसिकहसियभणियनट्टगीयवाइयनड नट्टकजल्लमल्लपेच्छणवेलंबक जाणि य सिंगारागाराणि य अन्नाणि य एवमादियाणितवसंजमबंभचेरघातोवघातियाइंअणुचरमाणेणंबंभचेरंवज्जेयव्वाइंसव्वकालं, भावेयव्वोभवइ य अंतरप्पा इमेहिं तवनियमसीलजोगेहिं निच्चकालं, किंते? ___ अण्हाणकअदंतधावणसेयमलजल्लधारणं मूणवयकेसलोए य खमदमअचेलगखुप्पिवासलाघव सीतोसिणकट्ठसेजाभूमिनिसेजापरघरपवेसलद्धावलद्धमाणाव माणनिंदणदंसमसगफासनियमतवगुणविणयमादिएहिं जहा से थिरतरकं होइ बंभचेरं इमं च अबंभचेरविरमणपरिरक्खणट्टयाए पावयणं भगवया सुकहियं पेचाभाविकंआगमेसिभदं सुद्धं नेयाउयं अकुडिलं मनुत्तरं सव्वदुक्खपावाण विउसवणं, ___-तस्स इमा पंच भावनाओ चउत्थयस्स होति अबंभचेरवेरमणपरिरक्खणट्टयाए, पढमं सयणासणघरदुवारअंगणआगासगवक्खसालअभिलोयणपच्छवत्थुकपसाहणकण्हाणिकावकासा अवकासा जे य वेसियाणं अच्छंति य जत्थ इथिकाओ अभिक्खणं मोहदोसरतिरागवड्डणीओ कहिति य कहाओ वहुविहाओ तेऽविहु वजणिज्जा इत्थिसंसत्तसंकिलिट्ठा अन्नेविय एवमादी अवकासाते हुवजणिज्जाजतअथ ममोविब्भमो वा भंगो वा भंसगो वा अट्ट रुदं च हुज्जा झाणंततं वजेज वजभीरू अणायताणंअंतपंतवासी एवमसंपत्तवासवसहीसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितेंदिए बंभचेरगुत्ते । बितियं नारीजणस्समझे न कहेयव्वा कहा विचित्ताविव्वोयविलाससंपउत्ताहाससिंगारलोइयकहब्ब मोहजननी न आवाहविवाहवरकहाविव इत्थीणं वा सुभगदुभगकहा चउसद्धिं च महिलागुणा न वन्नदेसजातिकुलरूवनामनेवत्थपरिजणकह इत्थियाणं अन्नावि य एवमादियाओ कहाओ सिंगारकलुणाओ तवसंजमबंभचेरघातोवघातियाओ अनुचरमानणं बंभचेरं न कहेयव्वा नसुणेयव्वा न चिंतेयव्वा, एवं इत्थीकहविरतिसमितिजोगेणंभावितो भवति अंतरप्पा आरतमनविरयगामधम्मे जितिंदिए बंभचेरगुत्ते २ । ततीयं नारीण हसितभणितं चेट्ठियविप्पेक्खितगइविलासकीलियं विब्बोतियनगीतवातियसरीसंठाणवन्नकरचरणनयणलावन्नरूवजोव्वणपयोहराधरवत्थालंकारभूसणाणिय गुज्झोवकासियाइं अन्नाणियएवमादियाइंतवसंजमबंभचेरघातोवघातियाइं अनुचरमाणेणंबंभचेरं नचक्खुसानमनसान वयसा पत्थेयव्वाइंपावकम्माइंएवंइत्थीरूवविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितेंदिए बंभचेरगुत्ते ३। चउत्थं पुव्वरयपुव्वकीलियपुव्वसंगंथगंथसंथुया जे ते आवाहविवाहचोल्लेकेसुयतिथिसु जन्नेसु उस्सवेसु य सिंगारागारचारुवेसाहिं हावभावपललियविक्खेवविलाससालिणीहिं अनुकूलपेम्मिकाहिं सद्धिं अनुभूया सयणसंपओगा उदुसुहवरकुसुमसुरभिचंदणसुगंधिवरवासधूवसुहफरिसवत्थभूसणगुणोववेया रमणिज्जाउज्जगेयपउरनडनट्टकजल्लमल्लमुट्ठिकवेलंबगकहगंपवगलासगआइक्खगलंखमंखतूणइल्लतुंबवीणियतालायरपकरणाणि य बहूणि महुरसरगीतसुस्सराइंअन्नाणिय एवमादियाणि तवसंजमबंभचेरघातोवघातियाइं अनुचरमाणेणं बंभचेरं न तातिं समणेण लब्धा दटुं न कहेउं नवि सुमरिउं जे, एवं पुव्वरयपुव्वकीलियविरति Page #500 -------------------------------------------------------------------------- ________________ द्वार-२, अध्ययनं-४, ४९७ समितिजोगेण भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिइंदिए बंभचेरगुत्ते ४ । पंचमगं आहारपणीयनिद्धभोयणविधज्जते संजते सुसाहू ववगयखीरदहिसप्पिनवनीयतेल्लगुलखंडमच्छंडिकमहुमज्जमंसखज्जकविगतिपरिचतकयाहारेण दप्पणंनबहुसोननितिकं न सायसूपाहिकं न खद्धं तहा भोत्तव्वं जह से जायामाता य भवति, न य भवति विब्भमो न भंसणा य धम्मस्स, एवं पणीयाहारविरतिसमितिजोगेणभावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिइंदिए बंभचेरगुत्ते ५।। एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुपणिहितं इमेहिं पञ्चहिवि कारणेहिं मणवयणकायपरिरखिएहिं णिचं आमरणंतंच एसोजोगो नेयव्वोधितिमया मतिमया अनासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नातो, एवं चउत्थं संवरदारं फासियं पालितं सोहितं तीरितं किट्टितं आणाए अनुपालियं भवति, एवं नायमुणिणा भगवया पन्नवियंपरूवियं पसिद्धंसिद्धवरसासणमिणंआघवियंसुदेसितं पसत्थं चउत्तं संवरदारं समत्तंतिबेमि ॥४॥ वृ. तथायेन शुद्धचरितेन-सम्यगासेवितेन भवतिसुब्राह्मणो यथार्थनामत्वात् सुश्रमणःसुतपाः सुसाधुः-निर्वाणसाधकययोगसाधक; तथा 'सइसित्ति स यथोक्तऋषिर्यथावद्वस्तुद्रष्टा यः शुद्धं चरति ब्रह्मचर्यमिति योगः ‘स मुणि'त्ति सयथोक्तो मुनिःमन्तास संयतः-संयमवान्स एव भिक्षुः-भिक्षणशीलोयः शुद्धंचरति ब्रह्मचर्यमिति, अब्रह्मचारीतुन ब्राह्मणादिरिति, आह च॥१॥ "सकलकलाकलापकलितोऽपि कविरपि पण्डितोऽपि हि, प्रकटितसर्वशा तत्त्वोऽपि हि वेदविशारदोऽपि हि । मुनिरपि वियति विततनानाद्भुतविभ्रमदर्शकोऽपि हि, स्फुटमिह जगति तदपि न स कोऽपि हि यदि नाक्षाणि रक्षति ।।" तथा इदं च-वक्ष्यमाणां पार्श्वस्थशीलकरणं अनुचरता ब्रह्मचर्यं वर्जयितव्यानीत्यस्य वक्ष्यमाणपदस्य वचनपरिणामात् वर्जयितव्यमिति योगः, किम्भूततं ?-रतिश्च विषयरागो रागश्च-पित्रादिषु स्नेहरागो द्वेषश्च-प्रतीतो मोहश्च-अज्ञानमेषां प्रवर्द्धनं करोति यत्तत्तथा, किं मध्यं यस्यतत्किंमध्यं-किंशब्दस्य क्षेपार्थत्वादसारमित्यर्थः प्रमाद एव दोषो यतः तत्तत्प्रमाददोषं, पार्श्वस्थानां-ज्ञानाचारादिबहिर्वर्त्तिनां साध्वाभासानांशीलं-अनुष्ठानं निष्कारणंशय्यातरपिण्डपरिभोगादि पार्श्वस्थशीलं ततः पदत्रयस्य कर्मधारयस्तस्य करणं आसेवनं यत्तत्तथा एतदेव प्रपञ्चयते ___ अभ्यञ्जनानि च धृतवशाम्रक्षणादिना तैलमज्जनानि च-तैलस्नानानि तथा अभीक्ष्णंअनवरतं कक्षाशीर्षकरणवदनानां धावनां च-प्रक्षालनं संवाहनं गात्रकर्म च-हस्तादिगात्रचम्पनरूपमङ्गपरिकर्म परिमर्दनंच-सर्वतः शरीरमलनं अनुलेपनंच-विलेपनं चूर्णः-गन्धद्रव्यक्षोदेसिश्च-शरीरादिवासनं धूपनंच-अगुरुधूमादिभिः शरीरपरिमण्डनंच-तनुभूषणंबकुशंकवुरंचरित्रं प्रयोजनमस्येति बाकुशिकं-नखकेशवस्त्रसमारचनादिकंतच्च हसितंच-हासः भणित Page #501 -------------------------------------------------------------------------- ________________ ४९८ प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/४३ च-प्रक्रमाद्विकृतं नाट्यंच-नृत्तं च गीतं च-गानं वादितंच-पटहादिवादनं नटाश्च नाटयितारो नर्तकाश्च-येनृत्यन्तिजल्लाश्च-वरत्राखेलकाःमल्लाश्च-प्रतीताः एतेषांप्रेक्षणंचनानाविधवंशखेलकादिसम्बन्धि वेलम्बकाश्च-विडम्का विदूषका इति द्वन्द्वः छान्दसत्त्वाच्च प्रथमाबहुवचनलोपो दृश्यः, वर्जयितव्या इति योगः, किंबहुना?, ___यानि च वस्तूनि श्रृङ्गारागाराणि--श्रृङ्गारसगेहानीव अन्यानि च-उक्तव्यतिरिक्तानि एवमादिकानि-एवंप्रकाराणि तपःसंयमब्रह्मचर्याणां घातश्च देशत उपघातश्च सर्वतो विद्यते येषु तानि तपःसंयमब्रह्मचर्यघातोपघातिकानि, किमत आह-अनुचरता-आसेवमानेन ब्रह्मचर्य वर्जयितव्यानि सर्वकालमन्यथा ब्रह्मचर्यव्याघातो भवतीति, तथा भावियतव्यश्च भवत्यन्तरात्मा एभिर्वक्ष्यमाणैः तपोनियमशीलयोगैः-तपःप्रभृतिव्यापारैः नित्यकालं-सर्वदा, 'किं ते' तद्यथा अस्नानकंचादन्तधावनं च प्रतीते 'स्वेदमलधारणं च तत्रस्वेदः-प्रस्वेजः मलः-कक्खडीभूतः यातिच लगतिचेति जल्लो-मलविशेष एव मौनव्रतं च केशलोचश्च प्रतीतौ क्षमा च-क्रोधनिग्रहः दमश्च-इन्द्रियनिग्रहः अचेलकंच-वस्त्राभावःक्षुत्पिपासे प्रतीतेलाघवंच-अल्पोपधित्वंशीतोष्णे च प्रतीते काष्ठशय्या च-फलकादिशयनं भूमिनिषद्या च-भूम्यासनं तथा परगृहप्रवेशे च शय्याभिक्षाद्यर्थं लब्धेच-अभिमताशनादौअपलब्धेवा-ईषल्लब्धेऽलब्धेवायो मानश्च-अभिमानः अपमानश्च-दैन्यं निन्दनं-कुत्सनं दंशमशकस्पर्शश्च नियमश्च-द्रव्याद्यभिग्रहः तपश्च-अनशनादि गुणाश्च-मूलगुणादयः विनयश्च-अभ्युत्थानादिरिति द्वन्द्वस्तत एते आदिर्येषां योगानां ते तथा तैर्भावयितव्योऽन्तरात्मेति प्रकृतं, भावना-अस्नानादीनामासेवा मानापमानिन्दनदंशादिस्पर्शानां चोपेक्षा, कथमभिर्भावयितव्यो भवन्त्यन्तरात्मेत्याह-यथा 'से' तस्य ब्रह्मचारिणः स्थिरतरं भवति ब्रह्मचर्य, "इमंचे'त्यादि प्रवचनस्तवनं पूर्ववत् 'तस्से'त्यादि तस्य चतुर्थस्य व्रतस्येमाः पञ्च भावना भवन्ति अब्रह्मचर्यविरमणपरिरक्षणार्थतायै तत्र 'पढमंतिपञ्चानांप्रथमंभावनावस्तुस्त्रीसंसक्ताश्रयवर्जनलक्षणं, तच्चैवं-शयनं-शय्या आसनं-विष्टरंगृहद्वारं-तस्यैव मुखंअङ्गणं-अजिरंआकाशं-अनावृतस्थानं गवाक्षो-वातायनः शाला-भाण्डशालादिकाअभिलोक्यतेयत्रस्थैस्तदभिलोकनं-उन्नतस्थानं पच्छवत्थुग'त्तिपञ्चाद्वास्तुकं-पञ्चादगृहकं तथा प्रसाधकस्य-मण्डनस्य स्नातिकायाश्च-स्नानक्रियाया येऽवकाशा-आश्रयास्ते तथा तेचेतिद्वन्द्व, ततः एते स्त्रीसंसक्तेन सङ्किलष्टा वर्जनीया इति सम्बन्धः, तथा अवकाशा आश्रया ‘जे य वेसियाणं'ति ये च वेश्यानां तथा आसते च-तिष्ठन्ति च यत्रयेष्ववकाशेषुच स्त्रियः, किम्भूताः?-अभीक्ष्णं-अनवरतंमोहदोषस्य-अज्ञानस्य रतेः-कामरागस्य रागस्य च--स्नेहरागस्य वर्धना-वृद्धिकारिका यास्तास्तथा कथयन्तिच-प्रतिपादयन्ति तथा बहुविधाः-बहुप्रकाराः जातिकुलरूपनेपथ्यविषयाः स्त्रीसम्बन्धिनीः पुरुषाः स्त्रियो वा यत्रेति प्रकृतं, मोहदोषेत्यादि विशेषणं कथास्वपियुज्यते, तेहुवजणिज्ज'त्तिये शयनादयोयेचवेश्यानामवकाशा येषु चासते स्त्रिः कथयन्ति च कथास्ते वर्जनीयाः, हुर्वाक्यालङ्कारे, किंविधा इत्याह 'इस्थिसंसत्तसंकिलिट्ठ'त्ति स्त्रीसंसक्तेन-स्त्रीसम्बन्धेन सङ्किलष्टा ये ते तथा, न Page #502 -------------------------------------------------------------------------- ________________ द्वारं - २, अध्ययनं ४, ४९९ केवलमुक्तरूपा वर्जनीयाः अन्ये चैवमादयः अवकाशा-आश्रया वर्जनीया इति, किं बहुना ? - ' जत्थे' त्यादि उत्तरत्र वीप्साप्रयोगादिह वीप्सा ६श्या ततो यत्र यत्र जायते मनोविभ्रमो वा चित्तभ्रान्तिः ब्रह्मचर्यमनुपालयामि नवेत्येवंरूपं श्रृङ्गाररसप्रभवं मनसोऽस्थिरत्वं, आह च - "यत् चित्तवृत्तेरनवस्थित्वं श्रृङ्गारजं विभ्रम उच्यतेऽसौ ।” भङ्गो वा ब्रह्मव्रतस्य सर्वभङ्गं इत्यर्थः, श्रंशना वा - देशतो भङ्गः आर्त्त - इष्टविषयसंयोगाभिलाषरूपं रौद्रं वा भवेद् ध्यानं तदुपायभूतहिंसानृतादत्तग्रहणानुबन्धरूपं तत्तदनायतमिति योगः वर्जयेत्, कोऽसावित्याह-अवद्यभीरुः - पापभीरुः वज्यभीरुर्वा वज्यत इति, किंभूतोऽवद्यभीरुः अन्ते - इन्द्रियाननुकूले प्रान्ते तत्रैव प्रकृष्टतरे आश्रये वस्तुं शीलमस्त्येतन्ताप्रान्तवासी, निगमयन्नाह-एवं- अनन्तरोक्तन्यायेन असंसक्तः - स्त्रीभिरसम्बद्धो वासो - निवासो यस्याः सा तथाविधा या वसतिः-आश्रयस्तद्विषयो यः समितियोगः - सम्प्रवृत्तिसम्बन्धः स तथा तेन भावितो भवन्त्यन्तरात्मा, किंविधः - आरतं - अभिविधिना आसक्तं ब्रह्मचर्ये मनो यस्य स आरतमनाः विरतो - निवृत्तो ग्रामस्य- इन्द्रियवर्गस्य धर्मो-लोलुपतया तद्विषयग्रहण स्वभावो यस्य स तथा ततः पदद्वयस्य कर्मधारयः, अत एवाए जितेन्द्रियः ब्रह्मचर्यगुप्त इति १ ॥ 'बीइयं 'ति द्वितीयं भावनावस्तु, किं तदित्याह - नारीजनस्य मध्ये - स्त्रीपर्षदोऽन्तः 'न'नैव कथयितव्या, केत्याह - कथावचनप्रबन्धरूपा विचित्रा - विविधा विविक्ता वा - ज्ञानोपष्टम्भादिकारण वर्जा की शीत्याह- 'विब्बोकविलाससम्प्रयुक्ता' तत्र विब्बोकलक्षणं इदं"इष्टानामर्थानां प्राप्तवभिमानगर्वसम्भूतः । स्त्रीणामनादरकृतो विब्बोको नाम विज्ञेयः ।।" - 119 11 - विलासलक्षणं पुनरिदं“स्थानासनगमनानां हस्तभ्रूनेत्रकर्म्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥” अन्ये त्वाहुः- “विलासो नेत्रजो ज्ञेयः" इति, तथा हासः - प्रहसनिकाभिधानो रसविशेषः श्रृङ्गारोऽपि रसविशेष एव, तयोश्च स्वरूपमिदं || 9 || 119 11 119 11 “हास्यो हासप्रकृतिर्हासो विकृताङ्गवेषचेष्टाभ्यः । भवति परस्थाभ्यः स च भूम्ना स्त्रीनीचबालगतः ॥” (तथा) “व्यवहारः पुंनार्योरन्योऽन्यं रक्तयो रतिप्रकृतिः । श्रृङ्गारः स द्वेधा सम्भोगो विप्रलम्भश्च ॥” एतप्रधाना या लौकिकीअसंविग्नलोकसम्भन्धिनी कथा - चचनरचना सा तथा सा वा मोहजननी - मोहोदीरिका वाशब्दो विकल्पार्थः, तथा न-नैव आवाहः - अभिनवपरिणीतस्य वधूवरस्यानयनं विवाहश्च - पाणिग्रहणं तत्प्रधानां या वरकथा परणेतृकथा आवाहविवाहवरा वा या कथा सा तथा साऽपि न कथयितव्येति प्रक्रमः, स्त्रीणां वा सुभगादुर्भगकथा सा, साच सुभगादुर्भगा वा ईशी वा सुभगा दुर्भगा वा भवतीत्येवंरूपा न कथयितव्येति प्रक्रमः, चतुःषष्टिश्च महिलागुणा; आलिङ्गनादीनामष्टानां कामकर्म्मणा प्रत्येकमष्टभेदत्वेन चतुःषष्टिर्महिलागुणा Page #503 -------------------------------------------------------------------------- ________________ ५०० प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/४३ वात्स्यायनप्रसिद्धास्ते वा न कथयितव्याः, तथान-नैवदेशजातिकुलरूपनामनेपथ्यपरिजनकथावा स्त्रीणांकथयितव्येति प्रक्रमः, तत्र लाटादिदेशसम्बन्धेन स्त्रीणां वर्णनं देशकथा, यथा-“लाट्यः कोमलवचना रतिनिपुणा वा भवन्ती" त्याह, जातिकथा यथा॥१॥ "धिक् ब्राह्मणीर्धवाभावे, या जीवन्ति मृता इव । धन्या मन्ये जने शूद्रीः, पतिलक्षेऽप्यनिन्दिताः॥" -तथा कुलकथा यथा"अहो चौलुक्यपुत्रीणां, साहसं जगतोऽधिकम् । पत्युर्मृत्यौ विशंत्यग्नौ, याः प्रेमरहिता अपि ॥" ___-रूपकथा यथा॥१॥ “चन्द्रवक्त्रा सरोजाक्षी, सङ्गीः पीनघनस्तनी। किं लाटी न मता साऽस्य, देवानामपि दुर्लभा॥" -नामकथा सा सुन्दरीति सत्यं सौन्दर्यातिशयसमन्वितत्वात्, नेपथ्यकथा यथा॥१॥ "धिग् १ नारीरौदीच्या बहुवसनाच्छादिङ्गलतिकत्वात्। यद्योवनं न यूनां चक्षुर्मोदाय भवति सदा॥" -परिजनकथा यथा॥१॥ "चेटिकापरिवारोऽपि, तस्याः कान्तो विचक्षणः। भावज्ञः स्नेहवान् दक्षो, विनीतः सत्कुलस्तथा ।।" किंबहुना?,अन्याअपिचएवमादिकाः-उक्तप्रकाराः कथाः स्त्रीसम्बन्धिकथाः श्रृङ्गारकरुणाः-श्रृङ्गारमृदवः श्रृङ्गाररसेन करुणापादिका इत्यर्थः तपः संयमब्रह्मचर्यघातकोपघातिकाः अनुचरता ब्रह्मत्रयं न कथयितव्या न श्रोतव्या अन्यतः न चिन्तयितव्या वा यतिजनेन, द्वितीयभावनानिगमनायाह-एवं स्त्रीकथाविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविरतग्रामधर्मः जितेन्द्रियो ब्रह्मचर्यगुप्त इति प्रकटमेव २, _ 'तइयं'ति तृतीयं भावनावस्तु स्त्रीरूपनिरीक्षणवर्जनं, तच्चैवम्-नारीणां-स्त्रीणां हसितं भणितं-हास्यं सविकारंभणितंच तथाचेष्टितं-हस्तन्यासादि विप्रेक्षितं-निरीक्षितं गतिः-गमनं विलासः-पूर्वोक्तलक्षणः क्रीडितं-द्यूतादिक्रीडा एषांसमाहारद्वन्द्वः विब्बोकितं-पूर्वोक्तलक्षणो विब्बोकः नाट्य-नृत्तं गीतं-गानं वादितं-वीणावादनं शरीरसंस्थानं-इस्वदीर्घादिकं वर्णोगौरवत्वादिलक्षणः करचणनयनानां लावण्यं-स्पृहणीयता रूपं च-आकृतिः यौवनं-तारुण्यं पयोधरौ-स्तनौ अधरः-अधस्तनौष्ठः वस्त्राणि-वसनानि अलङ्कारा-हारादयः भूषणं चमण्डनादिना विभूषाकरणमिति द्वन्द्वस्तस्तानि च न प्रार्थयितव्यानीति सम्बन्धः, तथा गुह्यावकाशिकानि गुह्यभूता-लज्जनीयत्वात्स्थगनीयाः अवकाशा-देशा अवयवा इत्यर्थः, अन्यानि च-हासादिव्यतिरिक्तानि एवमादिकानि-एवंप्रकाराणि तपःसंयमब्रह्मचर्यघातोपघातिकानि अनुचरता ब्रह्मचर्यं न चक्षुषानमनसान वचसा प्रार्थयितव्यानि पापकानि Page #504 -------------------------------------------------------------------------- ________________ ५०१ द्वार-२, अध्ययनं-४, पापहेतुत्वादिति, एवं स्त्रीरूपविरतिसमितियोगेन भावितो भवत्यन्तसत्मेत्यादि निगमनवाक्यं व्यक्तमेवेत्ति ३। 'चउत्थं तिचतुर्थंभावनावस्तुयत्कामोदयकारिवस्तुदर्शनभणनस्मरणवर्जनं, तचैवं-पूर्वरतं गृहस्थावस्थाभाविनी कामरतिः पूर्वक्रीडितं-गृहस्थावस्थाश्रयं द्यूतादिक्रीडनं तथा पूर्वेपूर्वकालभाविनः सग्रन्थाः-श्वशुरकुलसम्बन्धसम्बद्धाः शालकशालिकादयः ग्रन्थाश्चशालकादिसम्बद्धास्तद्मास्तित्पुत्रादयः संश्रुताश्चदर्शनभाषणादिभिः परिचिता येते तथा तत एतेषां द्वन्द्वस्तत एते न श्रमणेन लभ्याः द्रुष्टुं न कथयितुंनापि च स्मर्तुमिति सम्बन्धः, -तथा जेते'त्ति येएते वक्ष्यमाणाः, केष्वित्याह-'आवाहविवाहचोलएसुय'त्तिआवाहोवध्वा वरगृहानयनं विवाह:-पाणिग्रहणं चोलके त्तिविहिणाचूलाकम्मंबालाणंचोलयं नाम'त्ति वचनाच्चोलकं-बालचूडाकर्मशिखाधारणमित्यर्थः, ततस्तेषु, चशब्दः पूर्ववाक्यापेक्षयासमुच्चयार्थः, तिथिषुमदनत्रयोदशीप्रभृतिषु यज्ञेषु-नागादिपूजासु उत्सवेषुच-इन्द्रोत्सवादिषुये स्त्रीभिः सार्द्ध शयनसम्प्रयोगास्ते न लभ्या द्रष्टुमिति योगः, किंभूताभिः ? -श्रृङ्गारागारचारुवेषाभिःश्रृङ्गाररसागारभूताभिः शोभनने पथ्याभिश्चेत्यर्थः स्त्रीभिरिति गम्यते, किंभूताभिः ?हावभावप्रललितविक्षेपविलासशालिनीभिः, तत्र हावादिलक्षणं॥१॥ “हावो मुखविकारः स्यात्, भावः स्याच्चित्तसंभवः । विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूयुगान्तयोः॥" -अथवा विलासलक्षणमिदम्॥१॥ "स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥" -प्रललितं-ललतमेव, तल्लक्षणं चेदं॥१॥ "हस्तपादाङ्गविन्यासो, भ्रूनेत्रोष्टप्रयोजितः । सुकुमारो विधानेन, ललितं तत्प्रकीर्तितम् ॥" -विक्षेपलक्षणं त्विदम्"अप्रयत्नेन रचितो, धम्मिल्लः श्लथबन्धनः। एकांशदेशधरणैस्ताम्बूललवलाञ्छनः॥ ॥२॥ ललाटे कान्तलिखितां, विषमां पत्रलेखिकाम् । असमञ्जसविन्यस्तमञ्जनं नयनाब्जयोः॥२॥ ॥३॥ तथाऽनादरबद्धत्वात्, ग्रन्थिर्जघनवाससः। वसुधालम्बितप्रान्तः, स्कन्धात् स्तं तथांशुकम् ॥ ॥४॥ जघने हारविन्यासो, रसनायास्तथोरसि । इत्यवज्ञाकृतं यत् स्यादज्ञानादिव मण्डनम्॥ वितनोति परां शोभां, स विक्षेप इति स्मृतः॥" एभिः याः शालन्ते-शोभन्ते तास्तथा ताभिछ,अनुकूलं-अप्रतिकूलं प्रेम-प्रीतिर्यासांता Page #505 -------------------------------------------------------------------------- ________________ ५०२ प्रश्नव्याकरणदशाङ्गसूत्रम् २/४/४३ अनुकूलप्रेममिकास्ताभिः ‘सद्धिं ति सार्द्ध-सह अनुभूता-वेदिता शयनानि च-स्वापाः सम्प्रयोगाश्च-सम्पर्काः शयनसम्प्रयोगाः, कथम्भूताः?-ऋतुसुखानि ऋतुशुभानि वा कालोचितानीत्यर्थः यानि वरकुसुमानिच सुरभिचन्दनंच सुगन्धयो-वरचूर्णरूपा वासश्चधूपश्च शुभस्परअशानि सुखस्पर्शानि वा वस्त्राणि च भूषणानि चेति द्वन्द्वस्तेषां यो गुणस्तैरुपपेता-युक्तास्ते तथा, तथा रमणीयातोद्यगेयप्रचुरनटादिप्रकरणानि च न लभ्यानि द्रुष्टुमिति योगः, तत्र नटाःनाटकानां नाटयितारः नर्तका-ये नृत्यन्ति जल्ला-वरत्राखेलकः मल्लाः-प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति 'वेलम्बग'त्ति विडम्बकाः-विदूषकाः प्रतीताः प्लवका-ये उस्लवन्ते नद्यादिकं वा तरन्ति लासका-ये रासकान् गायन्ति जयशब्दप्रयोक्तारो भाण्डा वा इत्यर्थः आख्यायका-येशुभाशुभमाख्यान्तिलंखा-महावंशानखेलकाः मंखाश्च-चित्रफलकहस्ता भिक्षाकाः 'तूणइल्ला' तूणाभिधानवाद्यविशेषवन्तः 'तुंबवीणिका' वीणावादकाः तालाचराःप्रेक्षाकारिविशेषाः एतेषां द्वन्द्वः तत एतेषां यानि प्रकरणानि-प्रक्रियास्तानि च तथा, बहूनिअनेकविधानि महुरस्सरगीयसुस्सराइंतिमधुरस्वाराणां-कलध्वनीनांगाथकानांयानि गीतानिगेयानि सुखराणि-शोभनषड्जादिस्वरविशेषाणि तानि तथा, किंबहुना ?-अन्यानि चउक्तव्यतिरिक्तानिएवमादिकानि-एवंप्रकाराणितपःसंयमब्रह्मचर्यघातोपघातिकानिअनुचरता ब्रह्मचर्यं ननवतानि यानि कामोत्कोचकारीणि श्रमणेन-संयतेन ब्रह्मचारिणेति भावः ‘लब्म'त्ति लभ्यानि उचितानि द्रष्टुं-प्रेक्षितुं न कथयितुं नापि च स्मर्तु जे इति निपातः, निगमयन्नाह-एवं पूर्वरतपूर्वक्रीडितविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविर- तग्रामधर्मा जितेन्द्रियो ब्रह्मचर्यगुप्त इति४। पंचमगं'ति पञ्चमं भावनावस्तु प्रणीतभोजनवर्जनं, एतदेवाह-आहारः-अशनादिःस एव प्रणीतो-गलत्स्नेहबिन्दुः स च स्निग्धभोजनंचेतिद्वन्द्वः तस्य विवर्जको यः स तथा, संयतःसंयमवान् सुसाधुः-निर्वाणसाधकयोगसाधनपरः व्यपगता-अपगता क्षीरदधिसर्पिर्नवनीततैलगुडखण्डमत्स्यण्डिका यतः सतथा, मत्स्यण्डिका चेह खण्डशर्करा, मधुमद्यमांसखाधकलक्षणाभिर्विकृतिभि; परित्यक्तोयः स तथा, ततः पदद्वयस्य कर्मधारयः, स एवंविधः कृतो-भुक्त आहारो येन स तथा, किमित्याह-न-नैव दर्पणं-दर्पकारकमाहारं भुंजीतेति शेषः, तथा न बहुशो दिनमध्ये न बहुकृत्व इत्यर्थः, 'न निइगंति न नैत्यिकं प्रतिदिनमितियावत् न शाकसूपाधिकं-शालनकदालप्रचुरमित्यर्थः 'न खद्धं'नप्रभूतं, यत आह॥१॥ “जहा दवग्गी पउरिंधणे वणे, समारुओ नो वसमं उवेति । एवेंदियग्गीवि पकामभोइणो, न बंभयारिस्स हियाय कस्सइ ॥"त्ति किंबहुना?,तथा तेनप्रकारेण हितमिताहारित्वादिना भोक्तव्यं यथा 'से' तस्यब्रह्मचारिणो यात्रा-संयमयात्रा सैव यात्रामात्रं तस्मै यात्रामात्राय भवति, आह च॥१॥ “जह अब्भंगण १ लेवो २ सगडक्खवणाण जत्तिओ होइ। इय संजमभरवहणट्ठायाए साहूण आहारो॥" नच-नैवभवति विभ्रमो-धातूपचयेन मोहोदयान्मनसोधर्मं प्रत्यस्थिरत्वंभ्रंशनंवा-चलनं Page #506 -------------------------------------------------------------------------- ________________ ५०३ सवरद्वार द्वारं-२, अध्ययनं-४, धर्मात् ब्रह्मचर्यलक्षणात्, निगमनमाह-एवंप्रणीताहारविरतिसमितियोगेनभावितोभवत्यन्तरात्मा आरतमनोविरतग्रामधा जितेन्द्रियो ब्रह्मचर्यगुप्त इति।। 'एवमिद'मित्यादि अध्ययनार्थनिगमनवाक्यं पूर्ववद् व्यख्येयम् ।। संवरद्वारे अध्ययनं-४ - समाप्तम् मुनि दीपरत्सागरेण संशोधिता सम्पादीता प्रश्नव्याकरणागसूत्रे संवरद्वारे पञ्चम अध्ययनस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता। - अध्ययनं-५ - परिग्रहविरति :वृ. व्याख्यातं चतुर्थं संवराध्ययनं, अधुना सूत्रनिर्देशक्रमसम्बद्धमथवा अनन्तरं मैथुनविरमणमुक्तं तच्च सर्वथा परिग्रहविरमण एव भवतीति तदभिधानीयमित्येवसंम्बद्धं च पञ्चममारभ्यते, तत्रादिसूत्रमिदम् मू. (४) जंबू ! अपरिग्गहसंवुडे य समणे आरंभपरिग्गहातो विरते विरते कोहमाणमायालोभा, एगे असंजमे दो चेव रागदोसा तिन्नि य दंडगारवा य गुत्तीओ तिन्नितिनिय विराहणाओ चत्तारि कसाया झाणसन्नाविकहा तहा य हुँति चउरो पंच य किरियाओ समितिइंदियमहब्बयाई च छज्जीवनिकाया छच्च लेसाओ सत्त भया अट्ट यमया नव चेव य बंभचेरवयुगती दसप्पकारे यसमणधम्मे एक्कारस य उवासकाणं बारस यभिक्खुपडिमा किरियठाणा यभूयगामा परमाधम्मिया गाहासोलसया असंजमअबंभणायअसमाहिठाणा सबला परिसहा सूयगडज्झयणदेवभावणउद्देसगुणपकप्पपावसुतमोहिणिज्जे सिदातिगुणा य जोगसंगहे तित्तीसा आसातणा सुरिंदा आदि एक्कातियं करेत्ता एक्कुत्तरियाए वड्डिए तीसातो जाव उ भवेतिकाहिका विरतीपणिहीसुअविरतीसुय एवमादिसुबहूसुठाणेसुजिणपसत्थेसुअवितहेसु सासयभावेसुअवट्ठिएसुसंकंकंखं निराकरेत्ता सद्दहते सासणंभगवतो अनियाणे अगारवे अलुद्धे अमूढमणवयणकायगुत्ते। वृ.जम्बूरित्यामन्त्रणे अपरिग्रहो-धर्मोपकरणवर्जपरिग्राह्यवस्तुधर्मोपकरणमूर्छावर्जितः तथा संवृतश्चन्द्रियकषायवसंवरेण यः स तथा स च श्रमणो भवति, चकारात् ब्रह्मचर्यादिगुणयुक्तश्चेति, एतदेव प्रपञ्चयन्नाह आरम्भः-पृथिव्याधुपमईः, परिग्रहो द्विधा-बाह्योऽभ्यन्तरश्च, तत्रबाह्योधर्मसाधनव|धर्मोपकरणमूर्छाच, आन्तरस्तुमिथ्यात्वाविरतिकषायप्रमाद्दुष्टयोगरूपः, आह च॥१॥ "पुढवाइसु आरम्भो परिग्गहो धम्मसाहणं मोत्तुं । मुच्छा य तत्थ बज्झो इयरो मिच्छत्तमाइओ॥" त्ति ___ अनयोश्च समाहारद्वन्द्वः अतस्तस्मात् विरतो- निवृत्तो यः स श्रमण इति वर्त्तते, तथा विरतो-निवृत्तः क्रोधमानमायालोभात्, इह समाहारद्वन्द्वत्वादेकवचनं, अथ मिथ्यात्वलक्षणान्तरपरिग्रहविरतत्वं प्रपञ्चयन्नाह-एकः-अविवक्षितभेदत्वादविरतलक्षणैकस्वभावत्वाद्वा Page #507 -------------------------------------------------------------------------- ________________ ५०४ असंयमः - असंयतत्वं, द्वावेव च रागद्वेषौ बन्धने इति शेषः, प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४४ त्रयश्च दण्डाः-आत्मनो दण्डनात् दुष्प्रणिहितमनोवाक्कायलक्षणाः, गौरवाणि चगृद्धयभिमानाभ्यामात्मनः कर्मणो गौरवहेतवः ऋद्धिरससातविषयाः परिणामविशेषाः, त्रीणीति प्रकृतमेव, तथा 'गुत्तीओ तिण्णि' त्ति गुप्तयो मनोवाक्कायलक्षणा अनवद्यप्रवीचाराप्रवीचाररूपाः, तिनश्च विराधनाः - ज्ञानादीनां सम्यगननुपालनाः, चत्वारः कषायाः क्रोधादयः ध्यानानि - एकाग्रतालक्षणानि आर्त्तरौद्रधर्म्मशुक्लाभिधानानि संज्ञाः - आहारभयमैथुनपरिग्रहसंज्ञाभिधानाः विकथाः - स्त्रीभक्तदेशराजकथालक्षणाः तथा च भवन्ति चतस्रः, पञ्च च क्रियाः - जीवव्यापारात्मिकाः कायिक्याधिकरणिकीप्राद्वेषिकीपारितापनिकीप्राणातिपातक्रियालक्षणा भवन्तीति सर्वत्र क्रिया दृश्या, तथा 'समितिइंदियमहव्वयाइ य'त्ति समितीन्द्रियमहाव्रतानि पञ्च भवन्तीति प्रकृतं, तत्र समितयः - ईर्यासमित्यादयः निरवद्यप्रवृत्तिरूपाः इन्द्रियाणि - स्पर्शनादीनि महाव्रतानि च-प्रतीतान्येवेति, तथा षट् जीवानिकायाः - पृथिव्यादयः षट् च लेश्याः - कृष्णनीलकापोततेजःपद्मशुक्लानामिकाः, तथा 'सत्त भय'त्ति सप्त भयानि, इहलोकभयं - स्वजातीयात् मनुष्यादेर्मनुष्यादिकस्यैव भयं परलोकभयं-विजातीयात्तिर्यगादेः मनुष्यादिकस्य भयं, आदानभयं - द्रव्यमाश्रित्य भयं अकस्माद्मयं–बाह्यनिमित्तानपेक्षं आजीविकाभयं -वृत्तिभयमित्यर्थः मरणभयं अश्लोकभयमिति, 'अट्ठयमय'त्ति अष्टौ च मदाः - मदस्थानानि, तद्यथा ॥ १ ॥ “जाई १ कुल २ बल ३ रूवे ४ तव ५ ईसरिए ६ सुए ७ लाभे ८ ।” -नव चैव ब्रह्मचर्यगुप्तयः, - “वसहि १ कह २ निसद्धिं ३ दिय ४ कुडुंतर ५ पुव्वकीलिए ६ पणीए ७ । अतिमायाहार ८ विभूसणा य ९ नव बंभगुत्तीओ ।" त्ति एवंलक्षणा भनव्तीनि गम्यं, दशप्रकारश्च श्रमणधर्म्मो, यथा ॥ १ ॥ “ खंती य १ मद्दव २ जव ३ मुत्ती ४ तव ५ संजमे य बोद्धव्वे ६ । सच्चं सोयं ८ अकिंचणं च ९ बंभं च १० जइधम्मो ॥" - एकादश चोपासकानां श्रावकाणां प्रतिमा भवन्तिति गम्यं ॥ १ ॥ “दंसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अबंभ ६ सच्चित्ते ७ । आरंभ ८ पेस ९ उद्दिवज्जए १० समणभूए य ॥” इह च गाथायं प्रतिमेति - कायोत्सर्गः अब्रह्मादिषु पञ्चसु पदेषु वर्जकशब्दो योजनीयः, तथा द्वादश च भिक्षुप्रतिमाः - साधूनामभिग्रहविशेषा, ताश्चेमाः 119 11 "मासाई सत्तंता ७ पढमा १ बिय २ तिय ३ सत्त राइदिणा । अहराइ ११ एगराइ १२ भिक्खुपडिमाण बारसगं ।” त्ति, Page #508 -------------------------------------------------------------------------- ________________ ५०५ - द्वारं-२, अध्ययनं-५, तत्रैकमासिकी द्विमासिकीत्यादयः सप्त अष्टमीनवमीदशम्यस्तुप्रत्येकंसप्तरात्रिन्दिवमानाः एकादशी अहोरात्रमाना द्वादशी एकरात्रमानेति, इतः सूत्रं सूचामात्रमेव पुस्तकेषु श्यते, तचैवं परिपूर्णीकृत्याध्येयम् किरियाठाणा य'त्ति त्रयोदश क्रियास्थानानि व्यापारभेदाः तद्यथा-शरीराधर्तं दण्डोऽर्थदण्ड: १ एतदव्यतिरिक्तोऽनर्थदण्डो २ हिसिष्यतीत्याद्याश्रित्य दण्डो हिंसादण्डः ३ अनभिसन्धिना दण्डोऽकस्माद्दण्डः ४ मित्रादेरमित्रादिबुद्धया विनाशनं दृष्टिविपर्यासितादण्डः ५ मृषावाददण्डः ६ अदत्तादानदण्डः ७ अध्यात्मदण्डः-शोकाभिभव इत्यर्थः ८ मानदण्डोजात्यादिमदः ९ मित्रद्वेषदण्डन्ट मात्रादीनामल्पापराधेऽपिमहादण्डनिवर्तनलक्षणः१०मायादण्ड: ११ लोभदण्डः १२ ऐपिथिकः-केवलयोगप्रत्ययः कर्मबन्ध इति १३, भूयगाम तिचतुर्दश भूतग्रामाः-जीवसमूहाः, तत्रैकेन्द्रियाः सूक्ष्माः १ बादराश्च २ द्वीन्द्रियाः ३ त्रीन्द्रियाः ४ चतुरिन्त्रियाः५ पञ्चेन्द्रियाः संज्ञिनः ६ असंज्ञिनश्चेति ७ सप्तच, एते प्रत्येकं पर्याप्तकापर्याप्तकभेदात् द्विधेति चतुर्दश, 'परमाहम्मिय'त्तिपञ्चदशपरमाधार्मिकाः-नारकाणांदुःखोत्पादकाअसुरकुमारविशेषाः, ते चामी॥१॥ “अंबे २ अंबरिसी चेव २, सामे य ३ सबलेवि य४। रुद्दे ५ उवरुद्दकाले ७, महाकालेत्ति ८ आवरे॥ ॥२॥ असिपत्ते ९ धणू १० कुंभे ११, वालुय १२ वेयरणि १३ त्तिय । खरस्सरे १४ महाघोसे १५, एते पन्नरसाऽऽहिया ॥” इति, 'गाहासोलसा य'त्ति षोडश गाथाषोडशानि गाथेति गाथाभिधानं षोडशमध्ययनं येषां तानि गाथाषोडशकानि-सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धाध्ययनानि, तानि चैवतानि॥१॥ “समओ १ वेयालीयं २ उवसग्गपरिण्ण ३ थीपरिण्णा य४। निरयविभत्ती ५ वीरत्थओय ६ कुसीलाण परिभासा ७॥ ॥२॥विरिय ८ कम्म ९ समाही १० मग्ग ११ समोसरण १२ अहतहं १३ गंथो १४ । जमईयं १५ तह गाहासोलसमं १६ चेव अज्झयणं ।" -- 'असंजम'त्ति सप्तदशविधः असयंमः, सचायं॥१॥ "पुढवि १ दग २ अगणि ३ मारुय ४ वणक्फइ५ बित्ति ७ चउ ८ पणिंदि ९ अज्जीवे १०। पेह ११ उवेह १२ पमञ्जण १३ परिट्ठवण १४ मणो १५ वई १६ काए १७॥" ---'अबंभ'त्ति अष्टादशविधमब्रह्म, तच्चैवं॥१॥ “ओरालियंच दिव्वं मणवयकायाण करणजोगेहिं। _ 'अणुमोयणकारावणकरणेणऽद्वारसाबंभं ।।" ति, औदारिकं मनःप्रभृतिकरणानाम- नुमोदनादियोगैः नवधा एवं दिव्यमपीत्यष्टादशधा, 'नाय'त्ति एकोनविंशतिआताध्ययनानि, तानि चामूनि ॥१॥ "उक्खित्तनाए १ संघाडे २, अंडे ३ कुम्मे य४ सेलए ५। Page #509 -------------------------------------------------------------------------- ________________ ५०६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४४ तुंबे य ६ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा इय १०॥ ॥२॥ दावद्दवे ११ उदगणाए १२, मंडुक्के १३ तेयलीइ य १४ । नंदिफले १५ अवरकंका १६, आइन्ने १७ सुसुम १८ पुंडरिए १९॥" 'असमाहिठाण'त्ति विंशतिरसमाधिस्थानानि-चित्तास्वास्थ्यस्याश्रयाः, तानि चामूनि द्रुतचारित्वं १ अप्रमार्जितचारित्वं २ दुष्प्रमार्जितचारित्वलं ३ अतिरिक्तशय्यासनिकत्वं ४ आचार्यपरिभाषित्वं ५ स्थविरोपघातित्वं ६ भूतोपघातित्वं ७ सञ्जवलनत्वं-प्रतिक्षणरोषणत्वं ८ क्रोधनत्वं-अत्यन्तक्रोधनत्वमित्यर्थः पृष्ठमांसकत्वं-परोक्षस्यावर्णवादित्वमित्यर्थः १०, अभीक्ष्णमवधारकत्वंशङ्किततस्याप्यर्थस्यावधारकत्वमित्यर्थः ११ नवानामधिकरणानामुत्पादनं १२ पुराणानांतेषामुदीरकत्वं १३ सरजस्कपाणिपादत्वं १४ अकालस्वाध्यायकरणं१५कलहकरत्वं कलहहेतुभूतकर्त्तव्यकारित्वमित्यर्थः १६शब्दकरत्वं-रात्रौ महाशब्देनोल्लापित्वं १७ झंझाकारित्वं गणस्य चित्तभेदकारित्वं मनोदुःखकारिवचनभाषित्वंवा १८ सूरप्रमाणभोजित्वं-उदयादस्तमयं यावद् भोक्तृत्वमित्यर्थः १८ एषणायामसमतित्तंव चेति २०, ___सबला यत्ति एकविंशतिः शबलाः-चारित्रमालिन्यहेतवः, ते चामी-हस्तकर्म १ मैथुनमतिक्रमादिना २ रात्रिभोजनं ३ आधाकर्मणः ४ शय्यातरपिण्डस्य ५ औद्देशिकक्रीतापमित्यकाच्छेद्यानिसृष्टादेश्च भोजनं ६ प्रत्याख्याताशनादिभोजनं ७ षण्मासान्तर्गणाद् गणान्तरसङ्क्रमणं७मासस्यान्तस्त्रिकृत्वोनाभिप्रमाणजलावगाहनं ९ मासस्यान्तस्त्रिर्मायाकरणं १० राजपिण्डभोजनं ११ आकुट्टया प्राणातिपातकरणं १२ एवं मृषावादनं १३अदत्तग्रहणं १४ तथैवानन्तर्हितायां सचित्तपृथिव्यां कायोत्सर्गादिकरणं १५ एवं सस्नेहसरजस्कायिकायां १६ अन्यत्रापि प्राणिबीजादियुक्ते १७ आकुट्टया मूलकन्दादिभोजनं १८ संवत्सरस्यान्तर्दशकृत्वो नाभिप्रमाणजलावगाहनं १९ संवलत्सरस्यान्तर्दशमायास्थानकरणं २० अभिक्ष्णं शीतोदकप्लुतहस्तादिनाऽ-शनादेर्ग्रहणं १ भोजनं २ चेति। द्वाविंशतिः परीषहाश्च, ते चामी॥१॥ “खुहा १ पिवासा २ सीउण्हं ३-४ दंसा ५ चेल ६ऽरई ७ थिओ ८ । चरिया ९ निसीहिया १० सेजा ११ अक्कोसा २ वह १३ जायणा १४॥ ॥२॥ अलाभ १५ रोग १६ तणफासा १७ मलसक्कारपरीसहा १८-१९ । पण्णा २० अन्नाण २१ सम्मत्तं २२, इय बावीस परीसहा ।।" 'सूयगडज्झयण'त्तित्रयोविंशतिः सूत्रकृताध्ययनानि, तत्र समयादीनिप्रथमश्रुतस्कन्धभावीनि प्रागुक्तान्येव षोडश द्वितीयश्रुतस्कन्धभावीनि चान्यानि सप्त, तद्यथा॥१॥ "पुंडरिय १ किरियठाणं २ आहारपरिण्ण ३ पञ्चखाणकिरिया ४ य। अणयार ५ अद्द ६ नालंद ७ सोलसाइंच तेवीसं॥"त्ति, 'देव'त्ति चतुर्विंशतिर्देवाः, तत्र गाथा- "भवण १ वण २३ जोइ ३ वेमाणिया य ४ दस अट्ठ पंच एगविहा ।" इति, 'चउवीसं देवा केई पुण बेंति अरहंता" । ‘भावण'त्तिपञ्चविंशतिर्भावनाः, ताश्च इहैवप्रतिमहाव्रतं पञ्चपञ्चाभिहिताः, ‘उद्देस'त्ति Page #510 -------------------------------------------------------------------------- ________________ द्वारं-२, अध्ययनं-५, ५०७ षडविंशतिरुद्देशनकाला दशाकल्पव्यवहाराणां, तत्र गाथा॥१॥ “दस उद्देसणकाला दसाण छच्चेव होंति कप्पस्स । दस चेव य ववहारस्स होंति सव्वेविछव्वीसं ॥' 'गुण'त्ति सप्तविंशतिरनगारगुणाः, तत्र महाव्रतानि पञ्च ५ इन्द्रियनिग्रहाः पञ्च १० क्रोधादिविवेकाश्चत्वारः १४ सत्यानि त्रीणि, तत्र भावनासत्यं-शुद्धन्तरात्मा करणस्यं यथोक्तप्रतिलेखनाक्रियकरणंयोगसत्यं मनःप्रभृतीनामवितथत्वं १७क्षमा १८ विरागता १९मनःप्रभृतिनिरोधाश्च २२ ज्ञानादिसम्पन्नता २५ वेदनादिसहनं २६ मारणान्तिकोपसर्गसहनं २७ चेति, अथवा ॥१॥ “वयछक्क ६ मिंदियाणंच निग्गहो ११ भावकरणसचंच १३। खमया १ विरागयावि य १५ मणमाईणं निरोहो य १८॥ ॥२॥ कायाण छक्क २४ जोगम्मि जुत्तया २५ वेयणाहियसणया २६ । तह मरणंते संलेहणा य २७ एएऽणगारगुणा ॥" 'पकप्पत्ति अष्टाविंशतिविधः आचारप्रकल्पः निशीथान्तमाचारङ्गमित्यर्थः, सचैवम्॥१॥ “सत्थपरिण्णा १ लोगविजओ २ सीओसणिज्ज २ सम्मत्तं ४। आवंति ५ धुव ६ विमोहो ७ उवहाणसुयं ८ महपरिण्णा ९॥" __ -प्रथमस्य श्रुतस्कन्धस्याध्ययनानि, द्वितीयस्य तु॥२॥ "पिंडेसण १ सेज २ इरिया ३ भासजाया य ४ वत्थपाएसा ५-६ । उग्गहपडिमा ८ सत्तसत्तिक्कया १४ भावण १५ विमुत्ती १६॥ ॥३॥ उग्घाइ १ अणुग्घाई २ आरूवणा ३ तिविहमो निसीहं तु । · इह अट्ठावीसविहो आयारपकप्पनामोत्ति।" उद्घातिकंयत्र लघुमासादिकंप्रायश्चित्तंवण्यते, अनुद्घातिकंयत्र गुरुमासादि, आरोपणा च यत्रैकस्मिन् प्रायश्चित्ते अन्यदप्पारोप्यत इति । -'पावसुय'त्ति एकोनत्रिंशत् पापश्रुतप्रसङ्गाः, ते चामी॥१॥ “अट्ठ निमित्तंगाई दिव्यु १ प्पायं २ तलिक्ख ३ भोमंच ४। अगं ५ सर ६ लक्खण ७ वंजणं ८ च तिविहं पुणोक्केक्कं ।। ॥२॥ सुत्तं वित्ती तह वत्तियं च पावसुयमउणतीसविहं । गंधव्व २५ नट्ट २६ वत्थु २७ आउं २८ धणुवेयसंजुत्तं २९॥" 'मोहणिज्जे'त्ति त्रिंशत् मोहनीयस्थानानि-महामोहबन्धहेतवः, तानि चामूनिजलनिबोलनेन त्रसानांविहिंसनं १ एवंहस्तादिनामुखादिश्रोतसः स्थगनेन २ वर्धादिना शिरोवेष्टनतः ३ मुद्गरादिना शिरोऽभिधातेन ४ भवोदधिपतितजन्तूनां द्वीपकल्पस्य देहिनो हननं ५ सामर्थ्य सत्यपि घोरपरिणामाद् ग्लानस्यौषधादिभिरप्रतिचरणं ६ तपस्विनो बलात्कारेण धर्माभ्रंसनं ७ सम्यग्दर्शनादिमोक्षमार्गस्य परेषां विपरिणामकरणेनापकारकरणं ८ जिनानां निन्दाकरणं ९ आचार्यदिखिंसनं १० आचार्यादीनां ज्ञानादिभिरुपकारिणां कार्येषु अप्रतितर्पणं ११ पुनः पुनरधिकरणस्य-नृपप्रयाणकदिनादेः कथनं १२ वशीकरणादिकरणं १३ प्रत्याख्यातभोगप्रार्थनं १४अभीक्ष्णमबहुश्रुतत्वेऽप्यात्मनो बहुश्रुतत्वप्रकाशनं १५ एवमतपस्विनोऽपितपस्विताप्रकाशनं Page #511 -------------------------------------------------------------------------- ________________ ५०८ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४४ १६ बहुजनस्यान्तधूमेनाग्निना हिंसन १७ स्वयंकृतस्याकृत्यस्यान्यकृतत्वाविर्भावनं १८ विचित्रमायाप्रकारैः परवश्चनं १९ अशुभपरिणामात सत्यस्यापि मृषेति साभायां प्रकाशनं २० अक्षीणकलहत्वं २१ विश्रम्भोत्पादनेन परधानापहरणं २२ एवं परदारलोभनं २३ अकुमारत्वेप्यात्मनः कुमारत्वभणनं २४एवमब्रह्मचारित्वेऽपिब्रह्मचारिताप्रकाशनं २६५ येनैश्वर्यं प्रापितस्तस्यैव सत्के द्रव्ये लोभकरणं २६७ यत्प्रभावेन ख्यातिं गतस्यस्य किञ्चिदन्तरायकरणं २७ राजसेनाधिपराष्ट्रचिन्तकादेर्बहुजननायकस्य हिंसनं २८ अपश्यतोऽपिपश्यामीति मायया भणनं २९ अवज्ञया देवेष्वहमेव देव इति प्रख्यापनमिति ३०। ___ 'सिद्धाइगुणा'त्ति एकत्रिंशत्सिद्धादिगुणा-सिद्धानामादित एव गुणाः सिद्धानां वा आत्यन्तिका गुणाः सिद्धातिगुणाः, ते चैवं-‘से णतंसे णचउरंसे ण वट्टे णमंडलेणआयते' इति संस्थानपञ्चकस्य निषेधतः वर्णपञ्चकस्य गन्धद्वयस्य रसपञ्चकस्य स्पर्शाष्टकस्य वेदत्रयस्य च, तथा अकायः असङ्गः अरुहश्चेति, आह च॥१॥ “पडिसेहणसंठाणे ५ वण्ण ५ गन्ध २ रस ५ फास ८ वेदे य३। पण पण दुपणट्ठतिहाइगतीस अकायऽसंगऽरुहा ।" अथवा क्षीणाभिनिबोधिकज्ञानावरणः क्षीणश्रुतज्ञानावरण इत्येवं कर्मभेदानाश्रित्यकत्रिंशत्, आह च॥१॥ "नव दरिसणम्मि चत्तारि आउए पंच आदिमे अंते। सेसे दो दो भेया खीणभिलावेण इगतीसं ॥" ति 'जोगसंगह'त्ति द्वात्रिंशद्योगसङ्ग्रहाः' योगानां-प्रशस्तव्यापाराणांसङ्ग्रहहाः,तेचामी॥१॥“आलोयणा १ निरवला आचार्यस्यापरिश्रावित्वमित्यर्थः २ आवइसुदढधम्मया३। अनिस्सिओवहाणेय-अनिश्रितंतप इत्यर्थः ४ सिक्खासूत्रार्थग्रहणं५ निप्पडिकम्मया ६॥ ॥२॥अन्नायया-तपसोऽप्रकाशनं ७ अलोभे य ८ तितिक्खा-परिषहजयः ९ अञ्जवे १० सुई-सत्यसंयम इत्यर्थः ११ । सम्मद्दिट्टी-सम्यक्त्वशुद्धिः १२ समाही य १३, आयारे विणओवए-आचारोपगतं १४ विनयोगपगतं चेत्यर्थः १५॥ ॥३॥धिईमई य-अदैन्यं १६ संवेग १७ पणिही माया न कार्येत्यर्थः १८ सुविहि सदनुष्ठानं १९ संवरे २० । अत्तदोसोवसंहारे २१ सव्वकामविरत्तया २२॥ ॥४॥पञ्चक्खाणं-मूलगुणविषयं २३ उत्तरगुणविषयंच २४ विउस्सगे २५, अप्पमाए २६ लवालवे क्षणे २ सामाचार्यनुष्ठानं २७ । झाणसंवपरजोगे य २८, उदए मारणंतिए २९॥ ॥५॥ संगाणंच परिण्णा ३०, पच्छित्तकरणे इय ३१ । आराहणा य मरणंते ३२, बत्तीसं जोगसंगहा॥" त्रयस्त्रिंशदाशातनाः, एवं चेताः-राइणियस्स सेहो पुरओ गंता भवति आसायणा सेहस्सेत्येवमभिलापो दृश्यः, तत्र रत्नाधिकस्य पुरतो गमनं १ स्थानं-आसनं २ निषदनं २ एवं पार्श्वतो गमनं ४ स्थानं ५ निषदनं ६ एवमासन्ने गमनं ७ स्थानं ८ निषदनं ९ विचार भूमौ तस्य पूर्वमाचमनं १० ततो निवृत्तस्य पूर्वं गमनागमनालोचनं ११ रात्रौ को जागर्तीत्ति पृष्टे तद्वचनाप्रतिश्रवणं १२ आलापनीयस्य पूर्वतरमालापनं १३ लब्धास्याशनादेरन्यस्मै पूर्वमालाचनं १४ Page #512 -------------------------------------------------------------------------- ________________ द्वार-२, अध्ययनं-५, ५०९ एवमन्यस्योपदर्शनं १५ एवं निमन्त्रणं १६ रलाधिकमनापृच्छयान्यस्मै भक्तादिदानं १८ स्वयं प्रधानतरस्य भोजनं १८व्याहरतो रत्नाधिकस्य वचनाप्रतिश्रवणं १९ रत्नाधिकस्य समक्षबृहता शब्देनबहुधाभाषणं२०व्याहृतस्यकिंभणसीतिभणनं२१प्रेरणायांकोऽसित्वमित्येवमुल्लण्ठवचनं २२ ग्लानंप्रतिचरेत्याद्यादेशे त्वमेव किंनप्रतिचरसीत्यादिभणनं २३धर्मदेशयतिगुरावन्यमनस्कत्वं २४ कथयति गुरौनस्मरसीतिभणनं२५धर्मकथायाआच्छेदनं २६भिक्षावेलावर्त्तत इत्यादिवचनतः पर्षदो भेदनं२७पर्षदस्तथैव स्थितायाः धर्मकथनं २८गुरुसंस्तारकस्य पादघट्टनं २९ गुरुसंस्तारके निषदनं २० एवमुच्चासने ३१ एवं समासने ३२ गुरौ किञ्चित् पृच्छति तत्रगतस्यैवोत्तरदानं चेति ३३। ___ 'सुरिंद'त्ति द्वात्रिंशत्सुरेन्द्रा विंशतिर्भवनपतिषु दश वैमानिकैषु द्वौ ज्योतिष्वेषु चन्द्रसूर्याणामसङ्ख्यातत्वेऽपिजातिग्रहणाद्वितयमेवेति, इयंचेन्द्रसङ्ख्या यद्यपि वक्ष्यमाणसूत्रगत्या न प्रतीयते तथापि ग्रन्थान्तरादवसेया, भवन्तीत्युनुवर्तते सर्वत्र, इह स्थाने 'एएसुत्ति वाक्यशेषो द्रष्टव्यः, तेन य एते एकत्वादिसङ्ख्योपेताअसंयमादयो भावाभवन्ति एतेषु, किंभूतेषु?-आदिमं प्रथमंएकादिकं-एकद्विव्यादिकं सङ्ख्याविशेषंकृत्वा-विधाय एकोत्तरिकया वृद्धयाइति गम्यते वृद्धितेषु सङ्ख्याधिक्यं प्राप्तेषु कियती सङ्ख्यां यावद्वृद्धेष्वित्याह 'तीसातो जाव' 'भवे तिकाहिया' त्रिंशद्यावद् भवति-जायते त्रिकाधिका त्रयस्त्रिंशतं याववृद्धेष्वित्यर्थः, अनेन च क्रियास्थानादिपदानां सङ्केपार्थसूत्रेऽनधीतापि सङ्ख्या यथोक्ता दर्शिता भवति, तत एवं वृद्धेष्वेतेषु शङ्खादि निराकृत्य यः शासनं श्रद्धत्त इति सम्बन्धनीयं, तथा विरतयः-प्राणातिपातादिविरमणानिप्रणिधयः-प्रणिधानानि विशिष्टैकाग्रत्वानि तेषुअविरतिषु च-अविरमणेषुअन्येषुच-उक्तव्यतिरिक्तेषु एवमादिकेषु-एवंप्रकारेषुबहुषुस्थानेषु-पदार्थेषु सङ्ख्यास्थानेषु वा चतुस्त्रिंशदादिषु जिनप्रशस्तेषु-जिनप्रशासितेषु अवितथेषु-सत्येषु शाश्वतभावेषु-ओघतोऽक्षयस्वभावेषुअतएवावस्थितेषु-सर्वदाभाविषु, किमत आह-शङ्कासन्देहं काङ्क्ष-अन्यान्यमतग्रहणरूपां निराकृत्य सद्गुरुपर्युपासनादिभिः श्रद्धत्ते-श्रद्दधाति शासन-प्रवचनं भगवतो-जिनस्य श्रमण इति प्रक्रमः, पुनः किंभूतः ?-अनिदानोदेवेन्द्राद्यैश्वर्याप्रार्थकः अगौरवः-ऋद्धयादिगौरववर्जितः अलुब्धः-अलंपटः अमूढो-मनोवचनकायगुप्तश्च यः स तथेति ॥ अपरिग्रहसंवृतः श्रमण इत्युक्तमधुना अपरिग्रहत्वमेव प्रक्रान्ताध्ययनाभिदेयंवर्णयन्नाह मू. (४५)जोसो वीरवरवयणविरतिपवित्थरबहुविहप्पकारोसम्मत्तिवुसुद्धमूलो धितिकंदो विनयवेतितो निग्गततिलोक्कविरुलजसनिविडपीणपवरसुजातखंधो पंचमहब्वयविसालसालो भावणतयंतज्झाणसुभजोगनाणपल्लववरंकुरधरो बहुगुणकुसुमसमिद्धोसीलसुगंधो अन्नहवफलो पुणोयमोक्खरवरबीजसारोमंदरगिरिसिहरचूलिका इवइमस्समोक्खवरमुत्तिमग्गस्स सिहरभूओ संवरवरपादपो चरिमं संवरदारं, जत्थन कप्पइ गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमगयंच किंचि अप्पं व बहुं व अणुं व थूलं व तसथावरकायदव्वजायं मणसावि परिधेत्तुं न हिरन्नसुवन्नखेत्तवत्थु न दासीदासभयकपेसहयगयगवेलगं च न जाणजुग्गसयणाइ ण छत्तकं न कुंडिया न उवाणहा न Page #513 -------------------------------------------------------------------------- ________________ ५१० प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ पेहुणवीयणतालियंटका न यावि अयतउयतंबसीसककंसरयतजातरूवमणिमुत्ताधारपुडकसंखदंतमणिसिंगसेलकायवरचेलचम्मपत्ताई महरिहाई परस्स अज्झोववायलोभजणणाई परियड्डेउं गुणवओ न यावि पुप्फफलकंदमूलादियाइं सणसत्तरसाइं सव्वधनाइं तिहिवि जोगेहि परिधेतुं ओसहभेसज्जभोयणट्ठयाए संजएणं, किं कारणं?, अपरिमितनाणदंसणधरेहिं सीलगुणविनयतवसंजमनायकेहिं तित्थयरेहिं सव्वजगजीववच्छलेहिं तिलोयमहिएहिं जिणवरिंगेदिंएसजोणीजंगमाणंदिट्ठा नकप्पइजोणिसमुच्छेदोत्ति तेण वजंति समणसीहा, जंपिय ओदणकुम्मासगंजतप्पणमंथुभुजियप-ललसूपसक्कुलियोढिमवरसरकचुन्नकोसगपिंडसिहरिणिवट्टमोयगखीरदहिसप्पिनव- नीततेल्लगुलखंडमच्छंडियमधुमज्जमंसखजजकवंजणविधिमादिकंपणीयं उवस्सए परघरे व रन्ने-न कप्पती तंपि सन्निहिं काउं सुविहियाणं, ___ जंपय उद्दिट्टवियरचियगपज्जवजातंपकिण्णपाउकरणपामिच्चंमीसकजायंकीयकडपाहुडं चदाणट्ठपुन्नपगडं समणवणीमगट्टयाएयकयंपच्छाकम्मंपुरेकम्मं नितिक्माममक्खियं अतिरित्तं मोहरं चेव सयग्गहमाहडं मट्टिउवलितं अच्छेज्जं चेव अनीसट्टे जंतं तिहीसु जन्नेसु ऊसवेसु य अंतो व बहिं व होज्जा समणट्टयाए ठवियं हिंसासावजसंपउत्तं न कप्पती तंपिय परिघेत्तुं, अह केरिसयं पुणाइ कप्पति?, जंतंएक्कारसपिंडवायसुद्धं किणणहणणपयणकयकारियाणुमोयणनवकोडीहिं सुपरिसुद्धं दसहि य दोसेहिं विप्पमुक्कं उग्गमउप्पायणेसणाए सुद्धं ववगयचुयचवियचत्तदेहं च फासुयं ववगयसंजोगमणिंगालं विगयधूमंछट्ठाणनिमित्तंछक्कायपरिरक्खणट्ठा हणिंहणिंफासुकेणंभिक्खेणं वट्टियव्वं, जंपिय समणस्स सुविहियस्स उ रोगायंके बहुप्पकारंमि समुप्पन्ने वाताहिकपित्तसिंभअतिरित्तकुवियतह सन्निवातजातेवउदयपत्ते उज्जलबलविउलक्खडपगाढदुक्खे असुभकडुयफरुसे चंडफलविवागेमहब्भएजीवियंतकरणे सव्वसरीरपरितावणकरे न कप्पती तारिसेवितह अप्पणो परस्स वा ओसहभेसज्जं भत्तपाणं च तंपि संनिहिकयं, जंपिय समणस्स सुविहियस्सतुपडिग्गधारिस्सभवतिभायणभंडोवहिउवकरणं पडिग्गहो पादबंधण पादकेसरिया पादठवणं च पडलाइं तिन्नेव रयत्ताणं च गोच्छओ तिन्नेव य पच्छाका रयोहरणचोलपट्टकमुहनतकमादीयंएयंपिय संजमस्स उववूहणट्टयाए वायायवदंसमसगसीयपरिरक्खणट्टयाए उवगरणं रागदोसरहियं परिहरियव्वं संजएण निचं पडिलेहणपप्फोडणपमज्जणाए अहोयराओ यअप्पमत्तेण होइ सततंनिक्खिवियव्वं च गिहियव्वं च भायणभंडोवहिउवकरणं, एवं से संजते विमुत्ते निस्संगे निप्परिग्गइरुई निम्ममे निन्नेहबंधणे सव्वपावविरते वासीचंदणसमाणकप्पे समकतिणमणिमुत्तालेट्ठकंचणेसमेयमाणावमाणणाए समियरते समितरागदोसे समिए समितीसु सम्मद्दिट्ठी समे य जेसव्वपाणभूतेसुसे हु समणेसुयधारते उज्जुते संजते स साहू सरणंसव्वभूयाणं सव्वजगवच्छले सच्चभासके य संसारंतट्टितै य संसारसमुच्छिन्ने सततं मरणाणुपारते पारगे य सव्वेसिं संसयाणं पवयणमायाहिं अट्ठहिं अट्ठकम्मगंढीविमोयके अट्ठमयमहणे ससमयकुसले य भवति Page #514 -------------------------------------------------------------------------- ________________ द्वारं- २, अध्ययनं - ५, सुहदुक्खनिव्विसेसे अब्भितरबाहिरंमि सया तवोवहाणंमि य सुटुज्जुते खंते दंते य हियनिरते ईरियासमिते भासासमिते एसणासमिते आयाणभंडमत्तनिक्खेवणासमिते उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिते मणगुत्ते वयगुत्ते कायगुत्ते -गुत्तिंदिए गुत्तबंभयारी चाई लज्जू घन्ने तवस्सी खंतिखमे जितिंदिए सोधिए अणियाणे अबहिल्लेस्से अममे अकिंचणे छिन्नग्गंधे निरुवलेवे सुवमलवरकंसभायणं व मुक्कतोए संखेविव निरंजणे विगयरागदोसमोहे कुम्मो इव इंदिए गुत्ते जञ्चकंचणगं व जायरूवे पोक्खरपत्तं व निरुवलेवे ५११ -चंदो इव सोभावयाए सूरो व्व दित्ततेए अचले जह मंजरे गिरिवरे अक्खोभे सागरो व्व थिमिए पुढवी व सव्वफाससहे तवसा च्चिय भासरासिछन्निव्व जाततेह जलियहुयासणो विव तेयसा जलते गोसीसचंदणंपिव सीयले सुगंधे य हरयो विव समियभावे उग्घोसियसुनिम्मलं व आयंसमंडलतलं व पागडभावेण सुद्धभावे सोंडीरे कुंजरोव्व वसभेव्व जायथामे सीहे वा जहा मिगाहिवे होति दुप्पधरिसे सारयसलिलं व सुद्धहियये भारंडे चेव अप्पमत्ते खग्गिविसाणं व एगजाते खाणुं चेव उड्ढकाए सुन्नागारेव्व अप्पडिकम्मे सुन्नागारावणस्संतो निवायसरणप्पदीपज्झाणमिव निप्पकंपे -जहा खुरो चेव एगधारे जहा अही चेव एगदिट्ठी आगासं चेव निरालंबे विहगे विव सव्वोओ विप्पमुक्के कयपरनिलए जहा चेव उरए अप्पडिबद्धे अनिलोव्व जीवोव्व अप्पडिहयगती -गामे गामे एकरायं नगरे नगरे य पंचरायं दूइज्जंते य जितिंदिए जितपरीसहे निब्भओ विऊ सच्चित्ताचित्तमीसकेहिं दव्वेहिं विरायं गते संचयातो विरए मुत्ते लहुके निरवकंखे जीवियमरणासविप्पमुक्के निस्संधिनिव्वणं चरित्तं धीरे काएण फासयंते सततं अज्झप्पज्झाणजुत्ते निहुए एगे चरेज धम्मं । इमं च परिग्गहवेरमणपरिरक्खणट्टयाए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविकं आगमेसिभद्दं सुद्धं नेयाउयं अकुडिलं अनुत्तरं सव्वदुक्खपावाण विओसमणं तस्स इमा पंच भावणाओ चरिमस्स वयस्स होति परिग्गहवेरमणरक्खणट्टायाए- पढमं सोइंदिएण सोच्चा सद्दाई मणुन्नभद्दगाई, किं ते?, वरमुरयमुइंगपणवदद्दुरकच्छभिवीणाविपंचीवल्लयिवद्धीसकसुधोसनंदिस्सरपरिवा दिणिवंसतूणकपव्वकतंतीतलतालतुडियनिग्घोसगीयवाइयाइं नडनट्टकजल्लमल्लमुट्ठिवक- वेलंबककहकपवकलासगा आइक्खकलंखमंखतूणइल्लतुंबवीणियतालायरपकरणाणि य बहूणि मुरसरगीतसुरसारतिं कंचीमेहलाकलावपत्तरकपहेरकपायजालगघंटियखिंखिणिरयणोरु-जालियछुद्दिय नेउरचलणमालियकणगनियलजालभूसणसद्दाणिलीलचंकम्माणाणूदीरियाई तरुणीजहणसियभणियकलरिभितमंजुलाई गुणवयणाणि व बहूणि महुरजणभासियाइं अन्नेसु य एवमादिएसु सद्देसु मणुन्नभद्दसुण तेसु समणेणं सज्जियव्वं न रज्जियव्वं न गिज्झियव्वं न मुज्झियव्वं न विनिग्घायं आवज्जियव्वं न लुभियव्वं न तुसियव्वं न हसियव्वं न सइं च मइं च तत्थ कुज्जा, पुणरवि सोइंदिएण सोचा सद्दाई अमणुन्नापवकाई, किं ते ?, अक्कोसफरुसखिसण अवमाणणतज्जणनिब्भंछणदित्तवयणतासणउक्वजियरुन्नरडि Page #515 -------------------------------------------------------------------------- ________________ ५१२ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ कंदियनिग्धुट्टरसियकलुणविलवियाइं अनेसु य एवमादिएसु सद्देसु अमणुण्णापावएसु न तेसु समणेण खसियव्वं न हीलियव्वं न निंदियव्वं न खिंसियव्यं न छिंदियव्वं न भिंदियव्वं न वहेयव्वं न दुगुंछावत्तियाएलब्भाउप्पाएउं, एवं सोतिदियभावणाभावितो भवतिअंतरप्पाणणनाऽमणुन्नसुभिदुभिरागदोसप्पणिहियप्पा साहू मणवयणकायगुत्ते संवुडे पणिहितिदिए चरेज धम्म १। बितियंचविखदिएणपासिय रूवाणिमणुन्नाई भद्दकाइंसचित्ताचित्तमीसकाइंकडे पोत्ये यचित्तकम्मे लेप्पकम्मे सेले य दंतकम्मेय पंचहिं वण्णेहिं अनेगसंठाणसंथियाइंगंठिमवेढिमपूरिमसंघातिमाणि यमल्लाइंबहुविहामियअहियंनयणमणसुहकराईवनसंडे पव्वते यगामागरनगराणि य खुद्दियपुस्खरिणिवावीदी हियगुंजालियसरसरपंतियसागबिलंपंतियखादिय- नदीसरतलागवप्पिणीफुल्लुप्पलपउमपरिमंडियाभिरामे अनेगसउणगणमिहुणविचरिए वरमंडवविविहभवणतोरणचेतियदेवकुलसभप्पवावसहसुकयसयणासणसीयरहसयडजाणजुग्गसंदणनरनारिगणेय सोमपजिरूवदरिसणिज्जे अलंकितविभूसितेपुवकयत-वप्पभावसोहग्गसंपउत्तेनडनट्टगजल्लमल्लमुट्टियवेलंबग कहगपवगलासगआइक्खगलंख- मखतूणइल्लतुंबवीणियतालायरपकरणाणि य बहूणिसुकरणाणि अनेसुयएवमादिएसुरूवेसुमणुनभद्दएसुनतेसुसमणेण सज्जियव्वं नरज्जियव्वं जाव न सइंच मइंच तत्थ कुजा, पुणरवि चक्खिदिएण पासिय रूवाइंअमणुनपावकाई, किंते?, गंडिकोढिककुणिउदरिकच्छुल्लपइल्लकुजपंगुलवामणअंधिल्लगएगचक्खुविणिहयसप्पिसल्लगवाहिरोगपीलियं विगयाणि यमयककलेवराणि सकिमिणकुहियं चदव्वारासिं अनेसु यएवमादिएसुअमणुनपावतेसुनतेसुसमणेण रूसियव्वंजावन दुगुंछावत्तियाविलब्भाउप्पातेलं, एवं चक्खिदियभावणाभावितो भवति अंतरप्पा जाव चरेज धम्म२। ततियं घाणिदिएण अग्घाइय गंधातिं मणुन्नभद्दगाई, किंते?, जलयथलयसरसपुप्फफलपाणभोयणकुट्ठतगरपत्तचोददमणकमरुयएलारसपिकमंसिगोसीससरसचंदणकप्पूरलवंगअगरकुंकुमकक्कोलउसीरसेयचंदणसुगन्धसारंगजुत्तिवरधूववासे उउयपिंडिमणिहारिमगंधि एसु अन्नेसु य एवमादिसु गंधेसु मणुन्नभद्दएसुन तेसुसमणेण सज्जियव्वं जाव न सतिं च मइंच तत्थ कुजा, पुणरवि घाणिदिएणं अग्घातिय गंधाणि अमणुनपावकाई, किंते?, अहिमडअस्समडहत्थिमडगोमडविगसुणगसियालमणुयमज्जारसीहदीवियमयकुहियवियमयकुहियविणट्ठकिविणबहुदुरभिगंधेसु अनेसु य एवमादिसु गंधेसु अमणुनन्नापाएसुन तेसु समणेणं रूसियव्वंजाव पणिहियपंचिंदिए चरेज धम्म ३ । चउत्थं जिभिदिएण साइय रसाणि उमणुन्नभद्दकाई, किं ते?, उग्गाहिमविविहपाणभोयणगुलकयखंडकयतेल्लघयकयभक्खेसु बहविहेसु लवणससंजुत्तेसुमहुमंसबहुप्पगारमज्जियनिट्ठाणगदालियंबसेहंबदुदअधदहिसरयमज्जवरवारुणीसीहुकाविसायणसायट्ठारसबहुवप्पागारेसु भोयणेसु य मणुन्नवन्नगंधरसफासबहुदव्वंसंभितेसु अन्नेसु य एवमादिएसु रसेसु मणुनभद्दएसुन तेसु समणेण सज्जियव्वं जाव न सइं च मतिं च तत्थ कुजा, पुणरविजिभिदिएण सायिय रसातिं अमणुनपावगाई, किंते?, अरसविरससीयलुक्खणिज्जप्पपाणभोयणाइंदोसीणवावन्नकुहियपूइयअमणुनविणट्ठपसूयबहुदुभिगंधियाई तित्तकडुयकसायअंबिलरसलिंडनीरसाइं अन्नेसु य एवमातिएसु रसेसु अमणुन्नपावएसु न तेसु समणेण Page #516 -------------------------------------------------------------------------- ________________ ५१३ द्वारं-२, अध्ययनं-५, रूसियव्वं जाव चरेज धम्म४। पंचमगं फासिंदिएण फासिय फासाइं मणुन्नभद्दकाई, किं ते?, दगमंडवहारसेयचंदणसीयलविमलजलविविहकुसुमसत्थरओसीरमुत्तियमुणलदोसिणापेहुणउक्खेवगतालियंटवीयणगजणियसुहसीलये य वपवणे गिम्हाकाले सुहफासाणि य बहूणि सयणाणि आसणाणि य पाउरणगुणे य सिसिरकाले अंगारपतवणा य आयवनिद्धमउयसीयउसिणलहुया य जे उदुसुहफासा अंगसुहनिब्बुइकरा ते अन्नेसु य एवमादितेसु फासेसु मणुन्नभद्दएसुन तेसु समणेण सज्जियव्वं न रज्जियव्वं न गिज्झियव्वं न मुज्झियव्वं न विणिग्घायं आवञ्जियव्वं न लुभियव्वं न अज्झोववञ्जियव्वं न तूसियव्वं न हसियव्वं न सतिं च मतिं च तत्थ कुजा, पुणरवि फासिंदिएण फासिय फासातिं अमणुनपावकाई, किंते?, अनगवधबंधतालणकणअतिभारारोवणए अंगभंजणसूतीनखपपवेसगायपच्छणणलक्खारसखारतेल्ल कलकलंत-तउअसीसककालललोहसिंचणहडिबंधणरज्जुनिगलसंकलहत्थंडुयकुंभिपाकदहणसीहपुच्छणउब्बंधणसूलभेयगयचलणमलणकरचरणकन्ननासोट्ठसी सछेयणजिब्भछणवसणनयणहिययदतं भजणंजोत्तलयकसप्पहारपादपण्हिजाणुपत्थरनिवायपीलणकविकच्छुअगाणिविच्छुयडक्कवायतवदंसमसकनिवाते दुट्टणिसज्जासीहियदुब्भिकक्खडगुरुसीयउसिणलुक्खेसुबहुविहेसुअन्नेसु य एवमाइएसु फासेसुअमणुनपावकेसुनतेसुसमणेण रूसियव्वं न हीलियव्वं न निंदियव्वं न गरहियव्वं न खिंसियव्वं न छिंदियव्वं न भिंदियव्वं न वहेयव्वं न दुगुंछावत्तियं च- लब्भा उप्पाउं, एवं फासिंदियभावणाभावितो भवति अंतरप्पा मणुनामणुन्नसुभिदुभिरागदोस-पणिहियप्पा साहूमणवयणकायगुत्ते संवुडे पणिहितिदिए चरिज धम्मं५। एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुप्पणिहियं इमेहिं पंचविहि कारणेहिं मणवयकायपरिरक्खिएहिं निचं आमरणंतंच एस जोगो नेयव्वोधितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सुद्धो सव्वजिणमणुन्नातो, एवं पंचमंसंवरदारं फासियंपालियंसोहियंतीरियं किट्टियं अणुपालियं आणाए आराहियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धं सिद्धवरसासणमिणं आघवियं सुदेसियं पसत्थं पंचमं संवरदारं सम्मत्तंतिबेमि। वृ. 'जो सोति योऽयं वक्ष्यमाणविशेषणः संवरवरपादपः चरमं संवरद्वारमिति योगः, किम्भूतः संवरवरपादप इत्याह-वीरवरस्य-श्रीमन्महावीरस्य यद्वचनं-आज्ञा ततः सकाशाद्या विरतिः-परिग्रहान्निवृत्तिः सैव प्रविस्तरो-विस्तारो यस्य संवरवरपादपस्य स तथा, बहुविधःअनेकप्रकारः स्वरूपविशेषो यस्य स तथा, तत्र संवरपक्षे बहुविधप्रकारत्वं विचित्रविषयापेक्षया क्षयोपशमाद्यपेक्षया च पादपपक्षे च मूलकन्दादिविशेषापे क्षयेति ततः पदद्वयस्य कर्मधारयः, सम्यकत्वमेव-सम्यग्दर्शनमेव विशुद्धं-निर्दोषं मूलं-कन्दस्याधोवर्त्ति यस्य स तथा, धृतिःचित्तस्वास्थ्यं सैव कन्दः-स्कन्धाधोभागरूपो यस्य स तथा, विनय एव वेगदिका-पार्श्वतः 7 33 Page #517 -------------------------------------------------------------------------- ________________ ५१४ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ परिकररूपा यस्य स तथा, 'निग्गयतेलोक्कत्तिप्राकृतत्वात् त्रैलोक्यनिर्गतः त्रैलोक्यगतंभुवनत्रयव्यापकं अत एव विपुलं-विस्तीरक्णं यद् यशः-ख्यातिस्तदेव निचितो-निबिडः पीनः-स्थूलः पीवरो-महान् सुजातः-सुनिष्पन्नः स्कन्धो यस्य स तथा, पञ्चमहाव्रतान्येव विशाला-विस्तीर्णाः शालाः-शाखायस्यसतथा, भावनैवअनित्यत्वादिचिन्ता त्वक्-वल्कलं यस्य, वाचनान्तरे भावनैव त्वगन्तो-वल्कावसानं यस्य स तथा, ध्यानं च-धर्मध्यानादिशुभयोगाश्च-सद्व्यापाराः ज्ञानंच-बोधविशेषः तान्येव पल्लववरा-अङ्कुराः प्रवालप्रवरप्ररोहाःतान्धारयतियःसतथा, ततः पदद्वयस्य कर्मधारयः,बहवोये गुणा-उत्तरगुणाः शुभकलरूपा वा त एव कुसुमानि तैः समृद्धो-जातसमृद्धिर्यः स तथा, शीलमेव-ऐहिकफलानपेक्षप्रवृत्ति; समाधानमेववासुगन्धः-सद्गन्धोयत्रसतथा, 'अणण्हवफलो'त्तिअनावः-अनाश्रवः नवकर्मानुपादानं स एव फलं यस्य स तथा, पुनश्च–पुनरपिमोक्षएववरबीजसारो-भिञ्जालक्षणःसारोयस्य सतथा, मन्दरगिरिशिखरेमेरुधराधरशिखरे या चूलिका-चूडासा तथा सा इव अस्य-प्रत्यक्षस्य मोक्षवरे-वरमोक्षे सकलकर्मक्षयलक्षणे गन्तव्ये मुक्तिरेव-निर्वलोभतैव मार्गः-पन्था मोक्षवरमुक्तिमार्गस्तस्य शिखरभूतः-शेखरकल्पः, कोऽसावित्याह-संवर एव-आश्रवनिरोधएव वरपादपः-प्रधानद्रुमः संवरवरपादपः, पञ्चप्रकारस्यापि संवरस्य उक्तस्वरूपत्वे सत्यपि प्रकृताध्ययनमनुसरन्नाहचरमं-पञ्चमं संवरद्वारं-आश्रवनिरोधमुखमिति, पुनर्विशेषयन्नाह-यत्र-चरमसंवरद्वारे परिग्रहविरमणलक्षणे सति न कल्पते-न युज्यते परिग्रहीतुमिति सम्बन्धः, कि तदित्याह-- ग्रामाकरनकरखेटकर्बटमडम्बद्रोणमुखपत्तनाश्रमगतंवा ग्रामादिव्याख्यानं पूर्ववत्वाशब्दो उत्तरपदापेक्षया विकल्पार्थः कञ्चिदिति-अनिर्दिष्टस्वरूपं सामान्यं सर्वमेवेत्यर्थः अल्पं वा-स्वलपंमूल्यतो बहु वा-मूल्यत एव अणुंवा-स्तोकंप्रमाणतः स्थूलं वा-महत्प्रमाणत एव सतथा, तसथावरकायदव्वजाय तित्रसकायरूपं शङ्खादिसचेतनमचेतनंवा एवंस्थावरकायरूपंरत्नादि द्रव्यजातं-वस्तुसामान्यं मनसाऽपि-चेतसाऽपि आस्तां कायेन परिग्रहीतुं-स्वीकर्तु, एतदेव विशेषेणाह-न हिरण्यसुवर्णक्षेत्रवास्तुकल्पतेपरिग्रहीतुमितिप्रक्रमः, दासीदासभृतकप्रेष्यहयगजगवेलकं वा दास्यादयः प्रतीताः _ 'न यानयुग्यशयनासनानि' यानं-रधादिकं युग्यं-वाहनमात्रं गोल्लकदेशप्रिसद्धो वा जंपानविशेषः नछत्रकं-आतपवारणं न कुण्डिका-कमण्डलूः नोपानही प्रतीते न पेहुणव्यञ्जनतालवृन्तकानिपेहुणं-मयूरपिच्छंव्यञ्जनं-वंशादिमयंतालवृन्तकं-व्यञ्जनविशेष एवन चापिनापि चअयो-लोहंत्रपुकं-वंगंताम्र-शुभं (ल्वं) सीसकं-नागंकास्यं-त्रपुकताम्रसंयोगजं रजतं-रूप्यं जातरूपं-सुवर्णं मणयः-चन्द्रकान्ताद्याः मुक्ताधारपुटकं-शुक्तिसम्पुटं शङ्खः-कम्बुः दन्तमणिः-प्रधानदन्तोहस्तिप्रभृतीनांदन्तजोवामणिःश्रृङ्ग-विषाणंशैलः-पाषाणः पाठान्तरेण 'लेस;'त्ति तत्र श्लेषः-श्लेषद्रव्यं काचवरः-प्रधानकाचः चेलं-वस्त्रं चर्म-अजिनमेतेषां द्वन्द्वः जल राधा सत्कानि यानि पात्राणि-भाजनानि तानि तथा महार्हाणि-महार्धानि बहुमूल्यानीत्यर्थः, Page #518 -------------------------------------------------------------------------- ________________ द्वारं - २, अध्ययनं - ५, ५१५ परस्य-अन्यस्य अध्युपपातं च-ग्रहणैकाग्रचित्ततां लोभं च मूर्च्छा जनयन्ति यानि तानि अध्युपपातलोभजननानि 'परियट्टिउं' ति परिकर्षयितुं परिवर्द्धयितुं वा परिपालयितुमित्यर्थः, न कल्पन्त इति योगः, 'गुणवओ' त्ति गुणवतो मूलगुणादिसम्पन्नस्येत्यर्थः न चापि पुष्पफलकन्दमूलादिकानि सन; सप्तदशो येषां व्रीह्मादीनां तानि सनसप्तदशकानि सर्वधान्यानि त्रिभिरपि योगैः- मनःप्रभृतिभिः परिग्रहीतुं कल्पन्त इति प्रकृतमेव, किमित्याहऔषधमैषज्यभोजनार्थाय - तत्रैषधं - एकाङ्ग भैषज्यं - द्रव्यसंयोगरूपं बोजनं-प्रतीतमेव 'संजएणं' ति विभक्तिपरिणामात् संयतस्य - साधोः, किं कारणं ? - को हेतुरकल्पने, उच्यते, अपरिमितज्ञानदर्शनधरैः - सर्वविद्भिः शीलं - समाधानं गुणाः - मूलगुणादयः विनयः - अभ्युत्थानादिक; तपः संयमौ प्रतीतौ तान्नयन्ति वृद्धिं प्रापयन्ति ये ते तथा तैः, तीर्थकरैः- शासनप्रवर्त्तकैः सर्वजगज्जीववत्सलैः सर्वैः त्रैलोक्यमहितैः जिनाः - छद्मस्थवीतरागा तेषां वराः केवलिनः तेषां इन्द्रास्तीर्थकरनामकर्मोदयवर्त्तित्वाद् ये ते तथा तैः, एषा पुष्पफलधान्यरपा योनिः–उत्पत्तिस्थानं जगतां - जङ्गमानां त्रसानामित्यर्थो दृष्टा - उपलब्धा केवलज्ञानेन, ततश्च न कल्पते--न सङ्गच्छते योनिसमुच्छेदः - योनिध्वंसः कर्त्तुमिति गम्यते, परिग्रहे औषधाद्युपयोगे च तेषां सोऽवश्यंभावीति, इतिशब्द उपदर्शने, येनैवं तेन वर्जयन्ति-परिहरन्ति पुष्पफलधान्यभोजनादिकं, के ?, श्रमणसिंहाः - मुनिपुङ्गवाः, यदपि च ओदनादि तदपि न कल्पते- सन्निधीकर्त्तु सुविहितानामिति सम्बन्धः, तत्र ओदनः - कूर; कुलमाषा; - माषाः ईषत्स्विन्ना मुङ्गादय इत्यन्ये गंजत्तिभोज्यविशेषः तर्पणाः - सक्तवः 'मंधु' त्ति बदरादिचूर्णः 'भुज्जिय'त्ति धानाः 'पलल' त्ति तिलपुष्पपिष्टं सूपो - मुङ्गादिविकारः शष्कुली-तिलपपटिका वेष्टिमाः प्रतीताः वरसरकाणि चूर्णकोशकानि च रूढिगम्यानि पिण्डो–गुडादिपिण्डः शिखरिणीगुडमिश्रं दधि 'वट्ट' त्ति घनतीमनं मोदका - लड्डुकाः क्षीरं दधि च व्यक्तं सर्पिः-घृतं नवनीतं - प्रक्षणं तैलं गुडं खण्डं च कण्ठ्ट्यानि मच्छण्डिकाखण्डविशेषः मधुमद्यमांसानि प्रतीतानि खाद्यानि - अशोकवर्त्तयः व्यञ्जनानि - तक्रादीनि शालनकानि वा तेषां ये विधयः-प्रकाराः ते खाद्यकव्यञ्जनविधयस्तत एतेषां मोदकादीना द्वन्द्वः तत एते आदिर्यस्य तत्तथा प्रणीतं - प्राप्ति उपाश्रये - वसतौ परिग्रहे वा अरण्ये -अटव्यां न कल्पते-न सङ्गच्छते तदपि सन्निधीकर्त्तु-सञ्चयीकर्त्तु सुविहितानां परिग्रहपरिवर्जनेन शोभनानुष्ठानानां सुसाधूनामित्यर्थः, आह च 119 11 -- "बिडमुब्मेइमं लोणं, तेल्लं सप्पिं च फाणियं । न ते संनिहिमिच्छंति, नायपुत्तवए रया ॥” इति, यदपि चोद्दिष्टादिरूपमोदनादि न कल्पते तदपि तच परिग्रहीतुमिति सम्बन्धः उद्दिष्टंयावदर्थिकान् पाखण्डिनः श्रमणान् साधून् उद्दिश्य दुर्भिक्षापगमादौ यद्विभक्षावितरणं तदौद्देशि कमुद्दिष्टं, आह च - "उद्दिसिय साहुमाई ओमव्वयभिक्खवियरणं चं च" त्ति स्थापितं-प्रयोजने याचितं गृहस्थेन च तदर्थं स्थापितं यत्तत् स्थापितं, आह च"ओहासियखीराईठावणं ठवण साहुणट्ठाए" रचितकं - मोदकचूर्णादि साध्वाद्यर्थं प्रताप्य पुनर्मोदकादितया विरचितं औद्देशिकभेदोऽयं कर्म्माभिधान उक्तः, पर्यवजातं पर्यवः - अवस्थान्तरं Page #519 -------------------------------------------------------------------------- ________________ ५१६ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ जातो यत्र तत्पर्यवजातं कूरादिकमुद्धरितं दध्यादिना विमिश्रितं करम्बादिकं पर्यायान्तरमापादितमित्यर्थः अयमप्यौद्देशिकभेदः कृताभिधानंउक्तः,प्रकीर्ण-विक्षिप्तं विच्छर्दितं-परिशाटीत्यर्थः, अनेन च छर्दिताभिधान एषणादोष उक्तः, ___पाउकरण'त्ति प्रादुःक्रियते-अन्धकारापवरकादेः साध्वर्थं बहिःकरणेन दीपमण्यादिधरणेन वा प्रकाश्यते यत्तत् प्रादुष्करणमशनादि, आह च-“नीयदुवारंधारे गवक्खकरणाइ पाउओ पाउ । करणंतु" 'पामचं'तिअपमित्यकंउद्यतकं-उच्छिन्नमित्यर्थःआहच–“पामिच्चंजंसाहूणट्ठाओछिंदिउं दियावेति"त्ति -एषां च समाहारद्वन्द्वः, 'मीसक'त्ति मिश्रजातं साध्वर्थं गृहस्यार्थं चादित उपस्कृतं, आह च–'पढम चिय गिहिसंजयमीसोवक्खडाइ मीसं तु" 'कीयगड'त्ति क्रीतेन-क्रयेण कृतंसाधुदानाय कृतं क्रीतकृतं, आह च-'दव्वाइएहिं साहूणट्टाए कीयं तु" ‘पाहुडं वत्ति प्राभृतं प्राभृतिकेत्यर्थः, तल्लक्षणंचेदम्-“सुहुमेयरमुस्सक्णमवसक्कणमोयपाहुडिया" ततः पदत्रयस्यकर्मधारयः समाहारद्वन्द्वः, वाशब्दः पूर्ववाक्यापेक्षयाविकल्पार्थः, दानामर्थो यस्य तद्दानार्थं, पुण्यार्थ प्रकृतंसांधितं पुण्यप्रकृतं, पदद्वयस्य द्वन्द्वः, तथा श्रमणाः पञ्चविधाः 'निग्गंथसक्कतावस गेरुयआजीव पंचहा समणा' वनीपकाश्च-तर्कुकास्तएवार्थः-प्रयोजनं यस्य तत्तथा तद्भावस्तत्ता तया, वा विकल्पार्थः कृतं-निष्पादितं, इह कश्चिद्दाता दानमेवालंबते दातव्यं मयेति अन्यस्त पुण्यं पुण्यं मम भूयादित्येवंअन्यस्तु श्रमणान् अन्यस्तुवनीपकानितिचत्वारोऽप्यौद्देशिकस्य भेदा एते उक्ता इति, “पच्छाकम्म"ति पश्चात्-दानानन्तरं कर्म-भाजनधावनादि यत्राशनादौ तत्पश्चात्कर्म 'पुरेकम्म'ति पुरो-दानात् पूर्वं कर्म-हस्तधावनादि यत्र तत्पुरःकर्म 'निइयं'ति नैत्यिक सराब्दिकमवस्थितं मनुष्यपोषादिप्रमाणं 'मक्खियंति उदकादिना संसृष्टं, यदाह “मक्खियमुदकाइणा उजं जुत्तं" अयमेषणादोष उक्तः, अतिरित्तंति, ॥१॥ "बत्तीसं किर कवला आहारो कुच्छिपूरओ भणितो। परिसस्स महिलियाए अट्ठावीसं भवे कवला ॥" एतत्प्रमाणातिक्रान्तमतिरिक्तं, अयं च मण्डलीदोष उक्तः, 'मोहरं चेव'त्ति मौखर्येण पूर्वसंस्तवपश्चात्संस्तवादिना बहुभाषित्वेन यल्लभ्यते तन्मौखरंअयमुत्पादनादोष उक्तः, सयग्गह'त्ति स्वयं-आत्मना दत्तं गृह्यते यत्तत्स्वयंग्राहं, अयमपरिणताभिधान एषणादोष उक्तः, दायकस्य दानेऽपरिणतत्वादिति, आहडंतिस्वग्रामादेःसाध्वर्थमाहृतं-आनीतं,आहच–“सग्गामपरग्गामा जमाणियं आहडं तुतं होइ।" ___'मट्टिओवलित्तंति, उपलक्षणत्वान्मृत्तिकाग्रहणस्य मृत्तिकाजतुगोमयादिना उपलिप्तं सत् यदुद्भिदय ददाति तन्मृत्तिकोपलिप्तं उद्भिन्नमित्यर्थः, आह च-“छगणाइणोवलित्तं उब्भिंदिय जंतमुभिण्णं" 'अच्छेण्णं चेव'त्ति आच्छेद्यं यदाच्छिद्य भृत्यादिभ्यः स्वामी ददाति, आह च“अच्छेज्जं अच्छिदिय जं सामिय भिच्चमाईणं" अनिसृष्टं-बहुसाधारणं सत् यदेक एव ददाति “अनिसिटुं सामण्णं गोट्ठियभत्ताइ ददउ एगस्स" एतेषूद्दिष्टादिषु प्राय उद्गमदोषा उक्ताः, Page #520 -------------------------------------------------------------------------- ________________ द्वारं-२, अध्ययनं-५, ५१७ तथा यत्तत्तिथिषु-मदनत्रयोदश्यादिषु यज्ञेषु-नागादिपूजासुउत्सवेषुच-शक्रोत्सवादिषु अन्तर्बहिपर्वा उपाश्रयात् भवेत् श्रमणार्थं स्थापितं-दानायोपस्थापितं हिंसालक्षणं यत्सावा तत्सम्प्रयुक्तंन कल्पते तदपिच परिग्रहीतुं, अथेति परप्रश्ने, कीदृशं? -किंविधं पुणाईति पुनः कल्पते-सङ्गच्छते परिग्रहीतुमोदनादीतिप्रकृतं, उच्यते, यत्तदेकादशपिण्डपातशुद्धं-आचारस्य द्वितीयश्रुतस्कन्धप्रथमाध्ययनस्यैकादशभिः पिण्डपाताभिधायकैरुद्देशैर्विशुद्धं-तदुक्तदोषविमुक्तं यत्तत्तथा, तथा क्रयणं हननं-विनाशनं पचनं च-अग्निपाक इति द्वन्द्वः एषां यानि कृतकारितानुमोदनानि-स्वयं करणकारणानुमतयः तानि तथा त एव नवकोट्यो विभागा इति समासः, ताभिः सुपरिशुद्धं-निर्दोषं दशभिश्च दोषैर्विप्रमुक्तं तेच शङ्कितादय एषणादोषाः, उद्गमः-आधाकर्मादिः षोडशविधः उत्पादना-धात्र्यादिका षोडशविधैव एतद्द्ववयमेषणा-गवेषणाभिधानाउद्गमोत्पादनैषणा तयाशुद्धं, ‘ववगयचुयचावियचत्तदेहंच'त्तिव्यपगतंओधतया चेतनापर्यायादचेतनत्वं प्राप्तं च्युतं-जीवनादिक्रियाभ्यो भ्रष्टं व्यावितं-तेभ्य एव आयुःक्षयेण भ्रंसितंत्यक्तदेहं-परित्यक्तजीवसंसर्गसमुत्थशक्तिजनिताहारादिपरिणामप्रभवोपचयं यत्तत्तथा चः समुच्चयेतथा प्रासुक्तंच-निर्जीवमित्येतत्पूर्वोक्तस्यैव व्याख्यानं कल्पते ग्रहीतुमिति प्रक्रमः, तथा व्यपगतसंयोगमनङ्गारं विगतधूमंचेति पूर्ववत्, षट् स्थानकानि निमित्तं यस्य मैक्षवर्तनस्य तत्तथा, तानि चामूनि-- ॥१॥ "वेयण १ वेयावच्चे २ इरियट्ठाए ३ य संजमट्ठाए ४। तह पाणवत्तियाए ५ छटुं पुण धम्मचिंताए॥"त्ति षट्कायपरिरक्षणार्थमिति व्यक्तं, 'हणिं हणिन्ति अहनिअहनि प्रतिदिनं सर्वथापीत्यर्थः प्रासुकेन भैक्ष्येण-भिक्षादिसमूहेन वर्तितव्यं- वृत्तिः कार्या, तथा यदपि च औषधादि तदपि सन्निधिकृतं न कल्पत इत्यक्षरघटना, कस्य न कल्पत इत्याह-श्रमणस्यसाधोः सुविहितस्यअपार्श्वस्थादेः, तुर्वाक्यलङ्कारे, कस्मिन् सतीत्याह-रोगातङ्गो-रोगो ज्वरादिःसचासावातङ्कश्चकृच्छ्रजीवितकारी रोगातङ्कः तत्र बहुप्रकारे-विविधे समुत्पन्ने-जाते 'वायाहिक'त्ति वाताधिक्यं 'पित्तसिंभाइरित्तकुविय'त्ति पित्तसिंभयोः- वायुश्लेष्मणोरतिरिक्तकुपितं-अतिरेककोपः पित्तसिम्भातिरिक्तं कुपितंतथेति तथाप्रकार औषधादिविषयो यः सन्निपातो-वातादित्रयसंयोः जातः-सम्पन्नः तथा तत्पदत्रयस्य द्वन्द्वैकत्वं ततस्तत्र च सति, अनेन च रोगातङ्गनिदानमुक्तं, तथा उदयप्राप्ते-उदिते सति, केत्याह-उज्ज्वलंसुखलेशवर्जितं बलं-बलवत् कष्टोपक्रमणीयं विपुलं-विपुलकालवेद्यं त्रितुलंवा-त्रीन्मनःप्रभृतीन् तुलयति-तुलामारोपयति कष्टावस्थीकरोतीति त्रितुलं कर्कशं-कर्कशद्रव्यमिवानिषटं प्रगाढंप्रकर्षवत् यद्दुःखं-असुखं तत्तथा तत्र, किंभूते इत्याह-अशुभः असुखो वा कटुकद्रव्यमिवानिष्टः परुषुः-परुषस्पर्शद्रव्यमिवानिष्ट एवचण्डो-दारुणः फलविपाकः-कार्यनिष्ठादुःखानुबन्ध-लक्षणो यस्य तत्तथा तत्र, महदगयं यस्मात्तन्महाभयं तत्र जीवितान्तकरणे-सर्वशरीरपरितापनकरे न कल्पते-नयुज्यते, ताशेऽपि-रोगातङ्कादौ याशोनसोढुं श्कयते 'तहत्तितेनप्रकारेण पुष्टालम्बनं विना, सालम्बनस्य पुनः कल्पत एव, यतः Page #521 -------------------------------------------------------------------------- ________________ ५१८ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ ॥१॥ “काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं । गणं व नीईए उ सारविस्सं, सालम्बसेवी समुवेइ मुक्खं ॥" आत्मने परस्मै वा निमित्तं औषधमैषजं भक्तपानं च तदपि न सन्निधिकृतं-सञ्चयीकृतं परिग्रहविरतत्वात्यदपिच श्रमणस्य सुविहितस्य तुशब्दोभाषामात्रे पतद्ग्रहधारिणः-सपात्रस्य भवति भाजनं च-पात्रं भाण्डं च-मृन्मयं तदेव उपधिश्च-औधिकः उपकरणं च औपग्रहिकं अथवा भाजनं च भाण्डं चोपधिश्चेत्येवंरूपमुपकरणं भाजनं भाण्डोपध्युपकरणं, तदेवाहपतद्ग्रहःपात्रं पात्रबन्धनं-पात्रबन्धःपात्रकेसरिका-पात्रप्रमार्जनपोतिका पात्रस्थापन-यत्र कम्ब लखण्डे पात्रं निधीयते पटलानि-भिक्षावसरे पात्रप्रच्छादकानि वस्त्रखण्डानि 'तिन्नेव'त्ति तानि च यदि सर्वस्तोकानि तदा त्रीणि भवन्ति, अन्यथा पञ्च सप्त चेति, रजस्त्राणांच-पात्रवेष्टनचीवरंगोच्छकः-पात्रवस्त्रप्रमार्जनहेतुः कम्बलशकलरूपः त्रय एव प्रच्छादा द्वौ सौत्रिकौ तृतीय ऊर्णिकः रजोहरणं प्रतीतं चोलपट्टकःपरिधानवस्त्रं मुखानन्तकं-मुखवस्त्रिका एषां द्वन्द्वः तत एतान्यादिर्यस्य तत्तथा, एतदपि संयमस्योपळहणार्थं-उपष्टम्भार्थं न परिग्रहसंज्ञया, आह॥१॥ "जंपि वत्थं च पायं वा, कंबलं पायपुंछणं । तंपि संजमलज्जट्टा, धारंति परिहरंति य॥ (परिभुजत इत्यर्थः), ॥२॥ न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा। मुच्छापरिग्गहो वुत्तो, इति वुत्तं महेसिणा ॥" अस्मदुगुरुणेत्यर्थः तथावातातपदंशमशकशीतपरिरक्षणार्थतया उपकरणं-रजोहरणादिकंरागद्वेषसरहितं यथा भवतीत्येवंपरिहर्त्तव्यं परिभोक्तव्यं संयतेन नित्यं, एवमपरिग्रहताऽस्य भवति, आह च॥१॥ “अज्झत्थविसोहीए उवगरणं बाहिरं परिहरंतो। अपरिग्गहोत्ति भणितो जिणेहिं तेलोक्कदंसीहिं।।" तथा प्रत्युपेक्षणं-चक्षुषा निरीक्षणं प्रस्फोटनं-आस्फोटनं आभ्यां सह या प्रमार्जनारजोहरणादिक्रिया सा तथा तस्यां 'अहो यराओय'त्ति रात्रिन्दिवं अप्रमत्तेन–अप्रमादिना भवति सततं निक्षेप्तव्यं-मोक्तव्यं ग्रहीतव्यं चेति, किन्तदित्याह ___ भायणभंडोवहिउवगरणं, एवं अनेन न्यायेन संयतः-संयमी विमुक्तः-त्यक्तधनादिः निःसङ्गः-अभिष्वङ्गवर्जितः निर्गता परिग्रहे रुचिर्यस्य स तथा निर्ममो-ममेतिशब्दवर्जी निःस्नेहबन्धनश्च यः स तथा, सर्वपापविरतः, वास्यां-अपकारिकायां चन्दने च-उपकारके समानः-तुल्यः कल्पः-समाचारो विकल्पो वा यस्य स तथा, द्वेषरागाविरहित इत्यर्थः, समाउपेक्षणीयत्वेन तुल्या तृणमणिमुक्ता यस्य स तथा, लेष्टौ काञ्चने च समः-उपेकत्वेन तुल्यो यः स तथा, ततः कर्मधारयः, समश्च हर्षदैन्याभावात्मानेन-पूजया सहापमानता तस्यां, शमितंउपशमितंरजः-पापंरतंवा-रतिर्विषयेषुरयोवा-औत्सुक्यंयेनशमितरजाःशमितरतःशमितरयो वा-शमितरागद्वेषः समित; समितिषुपञ्चसुसम्यग्दृष्टिः-सम्यग्दर्शनी, समश्चयः सर्वपणिभूतेषु, तत्र प्राणा-द्वीन्द्रियादित्रसाः भूतानि-स्थावरा;, Page #522 -------------------------------------------------------------------------- ________________ ५१९ द्वार-२, अध्ययनं-५, 'सेहुसमणेत्तिस एवश्रमण इति वाक्ये निष्ठा, किंभूतोऽसावित्याह-श्रुतधारकःऋजुकःअवक्रः उद्यतोवा-अनलसः संयमी, सुसाधुः-सुठुनिर्वाणसाधनपरः शरणं-त्राणंसर्वभूतानांपृथिव्यादीनांरक्षणादिना सर्वजगद्वत्सलः-सर्वजगद्वात्सल्यकर्ता हित इत्यर्थः, सत्यभाषकश्चेति, संसारान्ते स्थितश्च ‘संसारसमुच्छिण्णे'त्ति समुच्छिन्नसंसारः सततं-सदा मरणानां पारगः सर्वदैव तस्य न बालादिमरणानि भविष्यन्तीत्यर्थः, पारगश्च सर्वेषां संशयानां छेदक इत्यर्थः, प्रवचनमातृभिरष्टाभिः-सितिपञ्चकगुप्तित्रयरूपाभिः करणभूताभिरष्टकर्मरूपोयो ग्रन्थिस्तस्यविमोचको यःस तथा, अष्टमानमथनः-अष्टमदस्थाननाशकः स्वसमयकुशलश्च-स्वसिद्धान्तनिपुणश्च भवति सुखदुःखनिर्विशेषो-हर्षादिरहित इत्यर्थः, 'अभितरबाहिरे'त्तिअभ्यन्तरस्यैव शरीरस्य कर्मलक्षणस्य तापकत्वादाभ्यन्तरं-प्रायश्चित्तादि षड्विधं बाह्यस्याप्यौदारिकलसक्षणस्य शरीरस्य तापकत्वाद् बाह्यं-अनशनादि षड्विधं अनयोश्च द्वन्द्वस्तत आभ्यन्तरबाह्ये सदा-नित्यं तप एव उपधानं-गुणोपष्टम्भकारि तपउपधानं तत्र च सुष्ठुधुक्तः-अतिशयेनोद्यतः क्षान्तः क्षमावान् दान्तश्च-इन्द्रियदमेन हियनिरए'त्ति आत्मनः परेषां च हितकारीत्यर्थः, पाठान्तरे धृतिनिरतः, 'ईरिए'त्यादीनि दश पदानि पूर्वोक्तार्थप्रपञ्चरूपाणि प्रतीतार्थान्येव, तथा त्यागात्सर्वसङ्गत्यागात् संविग्मनोज्ञसाधुंदानाद्वा 'लज्जु'त्ति रज्जुरिव रज्जुः सरलत्वात् धन्योधनलाभयोगयोग्यत्वात् तपस्वी प्रशस्तपोयुत्वात् क्षान्त्या क्षमते न त्वसामथ्यादिति शान्तिक्षमः जितेन्द्रिय इतिव्यक्तंशोभितो गुणयोगात्शोधिदो वा शुद्धिकारी सुह्यद्वा सर्वप्राणिमित्रं अनिदानोनिदानपरिहारी संयमात् न बहिर्लेश्या-अन्तःकरणवृत्तिर्यस्य सोऽबहिर्लेश्यः अममोममकारवर्जितः अकिञ्चनो-निर्द्रव्य; छिन्नग्रन्थः-त्रुटितस्नेहः पाठान्तरे 'छिण्णसोय'त्तिछिन्नशोकः अथवा छिन्नश्रोताः, तत्र श्रोतो द्वविध-द्रव्यश्रोतो भावश्रोतश्च, तत्र द्रव्यश्रोतो-नद्यादिप्रवाहः भावश्रोतश्च-संसारसमुद्रपात्यशुभो लोकव्यवहारः स छिन्नो येन स तथा, निरुपलेपः-अविद्यमानकर्मानुलेपः एतच्चविशेषणंभाविनि भूतवदुपचारमाश्रित्योच्यते, सुविमलवरकास्यंभाजनमिव विमुक्तो यः श्रमणपक्षे तोयमिव तोयं-सम्बन्धहेतुः स्नेहः शङ्खइव निरञ्जनः-अविद्यामानरञ्जनः साधुपक्षे रञ्जनं-जीवस्वरूपोपरजनकारि रागादिकं वस्तु, अत एवाए-विगतरागद्वषमोहः, कूर्म इव इन्द्रियेषु गुप्तः यथा हि कच्छपः ग्रीवापञ्चमैश्चतुर्भिः पदैः कदाचिद् गुप्तो भवतीत्येवं साधुरपीन्द्रियेषु, इन्द्रियानाश्रित्येत्यर्थः, जात्यकाञ्चनमिव जातरूपः रागादिकुद्रव्यापोहाल्लब्धस्वरूप इत्यर्थः, रुष्करपत्रमिव-पद्मदलमिवनिरुपलेपो भोगगृद्धिलेपापेक्षया, चन्द्र इव सौम्यतया पाठान्तरेण सौम्यभावतया-सौम्यपरिणामेन अनुपतापकतया सूर इव दीप्ततेजाः-तपस्तेजःप्रतीत्य अचलो-निश्चलः परीषहादिभिः यथा मन्दरो गिरिवरोमेरुरित्यर्तः अक्षोभः-क्षोभवर्जितः सागर इव स्तिमितः भावकल्लोलरहितः तथा पृथिवीव सर्वस्पर्शविषहः शुभाशुभस्पर्शेषु समचित्त इत्यर्थः, _ 'तवसाविय'त्ति तपसाऽपिच हेतुभूतेन भस्मराशिच्छन्न इवजाततेजाः-वह्निः, भावनेहयथा भस्मच्छन्नो वह्निरन्तज्वलति बहिम्लानो भवतीत्येवं श्रमणः शरीरमाश्रित्य तपसा म्लानो Page #523 -------------------------------------------------------------------------- ________________ ५२० प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ भवति अन्तः शुभलेश्यया दीप्यत इति, ज्वलितहुताशन इव तेजसा ज्वलन् साधुपक्षे तेजो-ज्ञानं भावतमोविनाशकत्वात्, गोशीर्षचन्दनमिव शीतलो मनःसन्तापोपशमनात् सुगन्धिश्च शीलसौगन्ध्यात् इदक इव-नद इव सम एव समिकः स्वभावो यस्य स तथा, यथा हि वाताभावे ह्रदः समो भवतिअनिम्नोत्रतजलोपरिभागइत्यर्थः तथासाधुः सत्कारन्यत्कारयोरनुन्नतानिन्नभावतया समो भवतीति, उद्धृष्टसुनिर्मलमिवादर्शमण्डलतलं प्रकटभावेन- नियतया अनिगृहितभावेन सुखभावः-शोभनस्वरूपः शुद्धभावो वेति शोण्डीरः-चारभटः कुञ्जर इव परीषहसैन्यापेक्षया वृषभ इव जातस्थामा अङ्गीकृतमहाव्रतभारोद्वहने जातसामर्थ्यः सिंहो वा यथा मृगाधिप इति स्वरूपविशेषणं भवति दुष्प्रधृष्यः-अपरिभवनीयो मृगाणामिव साधुः परीषहाणामिति, शारदसलिलमिव शुद्धहृदयो यथा शारदंजलं शुद्धं भवतीत्येवमय शुद्धहृदय इति भावना, भारण्ड इव अप्रमत्तः यथा भारण्डाभिधानः पक्षी अप्रमत्तश्चकितो भवतीत्येवमयमपीति, खङ्गःआटव्यश्चतुष्पदविशेषः सह्येकश्रृङ्गो भवतीत्युच्यतेखगविषाणमिवैकजातोरागादिसहायवैकल्यादेकीभूत इत्यर्थः, स्थाणुरिवोर्ध्वकायःकायोत्सर्गकाले शून्यागारमिवाप्रतिकर्म इति व्यक्तं 'सुण्णागारावणस्संतो'त्ति शून्यागारस्य शून्यापणस्य चान्तः-मध्ये वर्तमानः, किमिव किंविध इत्याह निर्वातशरणप्रदीपध्यानमिव-वातवर्जितगृहदीपज्वलनमिव निष्पकम्पो-दिव्याधुपसर्गसंसर्गेऽपि शुभध्याननिश्चलः 'जहा खुरे चेव एगधारे'त्ति चेवशब्दःसमुच्चये यथा क्षुर एकधार एवं साधुरुत्सर्गलक्षणैकधारः 'जहा अही चिव एगगिट्ठि'त्ति यथा अहिरेकष्टिः-बद्धलक्षः एवं साधुर्मोक्षसाधनैकष्टिः ‘आगासंचेव निरालंबे'त्ति आकाशमिव निरालम्बो यथा आकाशं निरालम्बनं-न किञ्चिदालम्बनते एवं साधुग्रामदेशकुलाद्यालम्बनरहित इत्यर्थः, विहग इव सर्वतो विप्रमुक्तः,निष्परिग्रह इत्यर्थः, तथा परकृतो निलयो-वसतिर्यस्य स परकृतनिलयो यथोरगःसर्पः, तथा अप्रतिबद्धः-प्रतिबन्धरहितः अनिल इव-वायुरिव जीव इव वा अप्रतिहतगतिः, अप्रतिहतविहार इत्यर्थः, ग्रामे ग्रामे चैकरात्रं यावत् नगरे नगरे च पञ्चरात्रं 'दूइज्जते इति विहरंश्चेत्यर्थः, एतच्च भिक्षुप्रतिमाप्रतिपन्नसाध्वपेक्षया सूत्रमवगन्तव्यं, कुत एवंविधोऽ- सावित्याह-जितेन्द्रियोजितपरीषहो यत इति, निर्भयो-भयरहितः 'विउत्ति विद्वान-गीतार्थः पाठान्तरेण विशुद्धोनिरतिचारः सचित्ताचित्तमिश्रकेषु द्रव्येषु विरागतां गतः सञ्चयाद्विरतः मुक्त इव मुक्तः लघुकः गौरवत्रयत्यागानिरवकाङ्क्षः-आकाङ्क्षवर्जितः जीवितमरणयोराशया-वाञ्छया विप्रमुक्तो यः सतथा, निःसन्धि-चारित्रपरिणामव्यवच्छेदाभावेन निःसन्निधानं निव्रणं-निरतिचारंचारित्रं-संयमो धीरो-बुद्धिमान् अक्षोभो वा कायेन-कायक्रियया न मनोरथमात्रेण स्पृशन् सततं-अनवरतं अध्यात्मना-शुभमनसा ध्यानं यत्तेन युक्तो यः स तथा निभृतः-उपशान्तः एको रागादिसहायाभावात् चरेद्अनुपालयेत् धर्म-चारित्रलक्षणमिति । 'इमं चेत्यादि रक्खणट्ठयाए' इत्येतदन्तं सुगमं, नवरं अपरिग्रहरूपं विरमणं यत्तत्तथा Page #524 -------------------------------------------------------------------------- ________________ द्वार-२, अध्ययनं-५, ५२१ 'पढमति पञ्चानांमध्ये प्रथमंभावनावस्तुशब्दनिःस्पृहत्वंनाम, तच्चैवं-श्रोत्रेन्द्रियेण श्रुत्वा शब्दान् मनोज्ञाः सन्तोयेभद्रकास्ते मनोज्ञभद्रकास्तान् ‘किंतेत्तितद्यथावरमुरजा-महामर्दलाः मृदङ्गामर्दला एव पणवा-लघुपटहाः ‘दहुर'त्ति दर्दुरटः चविनद्धमुखः कलशः कच्छभी-वाद्यविशेषः वीणा विपञ्ची वल्लकी च वीणाविशेषाः वद्धीसकं-वाद्यविशेष एव सुघोषा-घण्टाविशेषः नन्दीद्वादशतूर्यनिर्घोषः तानि चामूनि॥१॥ "भंभा मउंद मद्दल हुडुक्क तिलिमा य करड कंसाला। काहल वीणा वंसो संखो पणवओ य बारसमो॥" तथा सूसरपरिवादिनी-वीणाविशेष एववंशो-वेणुः तूणको-वाद्यविशेषः पर्वकोऽप्येवं तन्त्री-वीणाविशेष एव तला-हस्ततालास्तालाः-कंसिकाः तलताला वा-हस्ततालाः एतान्येव तूर्याणि-वाद्यानि एषां यो निर्घोषो-नादः तथा गीतं-गेयं वादितं च-वाद्यं सामान्यमिति द्वन्द्वः ततःश्रुत्वेतियोगात् द्वितीया, तथा नटनर्तकजल्लमल्लमौष्टिकविडम्बककथकप्लवकलासकाख्यायकलंखमंखतूणइल्लतुंबवीणिकतालाचरैः पूर्वव्याख्यातैः प्रक्रियन्ते-विधीयन्ते यानि तानि नटादिप्रकरणानि, तानि च कानीत्याह-बहूनिअनेकानिमधुरस्वराणां-कलध्वनीनां गाथकानां यानि गीतानि सुस्वराणि तानि श्रुत्वा तेषु श्रमणेन न सक्तव्यमिति सम्बन्धः, _ 'तथाकाची-कट्याभरणविशेषः मेखलापितद्विशेषएवकलापको-ग्रीवाभरणंप्रतरकाणि प्रहेरकः-आभरणविशेषः पादजालक-पादाभरणंघण्टिकाः-प्रतीताः किंकिण्यः-क्षुद्रघण्टिकाः तत्प्रधानं 'रयण'त्ति रत्नसम्बन्धी उर्वोः-बृहज्जङ्घयोर्जालकं यत्तत्तथा 'छड्डिय'त्ति शुद्रिका आभरणविशेष; नूपुरं-पादाभरणंचलनमालिकाऽपि तथैव कनकनिगडानिजालकंजाभरणविशेषः एतान्येव भूषणानि तेषां ये शब्दास्ते तथा तान् किंभूतानित्याह-लीलाचकम्यामाणानां-हेलया कुटिलगमनं कुर्वाणानामुदीरितान्–सञ्जातान् लीलासञ्चरणसञ्जितानित्यर्थः, तथा तरुणीजनस्य यानि हसितानि भणितानि च कलानि च-माधुर्यविशिष्टध्वनिविशेषरुपाणि रिभितानिस्वरघोलनावन्तिमञ्जुलानिच-मधुराणितानि तथाऽतस्तानि, तथा गुणवचनानिच-स्तुतिवादांश्च बहूनि-प्रचुराणिमधुरजनभाषितानि-अमत्सरलोकभणितानिश्रुत्वा, किमित्याह-तेश्वित्युत्तरस्येह सम्बन्धात् तेषु अन्येषु चैवमादिकेषु-एवंप्रकरेषु शब्देषु मनोज्ञभद्रकेषु न, तेष्विति योजितमेव, श्रमणेन सक्तव्यमिति सम्बन्धः कार्यः, न रक्तव्यं-न रागकार्यःन गर्द्धितव्यं-अप्राप्तेष्वाकाङ्क्ष न कार्या न मोहितव्यं-तद्विपाकपर्यालोचनायां न मूढे न भाव्यं न विनिघातं-तदर्थमात्मनः परेषांवा विनिहननं आपत्तव्यं नलोब्धव्यं-सामान्येन लोभो न विधेयः न तोष्टव्यं-प्राप्तौ न तोषो विधेयः न हसितव्यं प्राप्तौ विस्मयेन हासो न विधेयो न स्मृतं वा-मणं मतिंवा-तद्विषयं ज्ञानं 'तत्थ'त्ति तेषुशब्देषु कुर्यात्, पुनरपिचेतिशब्दगतंप्रकारान्तरं पुनरन्यदपि चोच्यत इत्यर्थः, श्रोत्रेन्द्रियेण श्रुत्वा शब्दान् अमनोज्ञाः सन्तो ये पापकास्ते अमनोज्ञपापकाः तान् ‘किंते'त्ति तद्यथा आक्रोशो-म्रियस्वेत्यादि वचनंपरुषं-रेमुण्ड! इत्यादिकं खिंसनं निन्दावचनं अशीलोऽसावित्यादिकं अपमान-अपूजावचनं यूयमित्यादिवाच्ये त्वमित्यादि यथा, तर्जनं-ज्ञास्यसि रे इत्यादि वचनं निर्भत्सनं-अपसर मे दृष्टिमार्गादित्यादिकं दीप्तवचनं Page #525 -------------------------------------------------------------------------- ________________ ५२२ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ कुपितवचनं त्रासनं-फेत्कारादिवचनं भयकारि उत्कूजितं-अव्यक्तमहाध्वनिकरणं रुदितंअश्रुविमोचनयुक्तं शब्दितं रटितं-आरट्टीरूपं क्रन्दितं-आक्रन्दः इष्टवियोगादाविव निधुष्टंनिर्धोषरूपं रसितं-शूकरादिशब्दितमिव करुणोत्पादकं विलपितं-आर्तस्वरूपमित्येतेषां द्वन्द्वः ततस्तानि श्रुत्वा तेष्विति सम्बन्धात् तेषु-आक्रोशादिशब्देषु अन्येषु चैवमादिकेषु शब्देषु अमनोज्ञपापकेषु न, तेष्विति योजितमेव, श्रमणेन रोषितव्यंन हीलितव्यं नावज्ञाकार्याननिन्दितव्यं–निन्दान कार्यानखिंसितव्यंलोकसमक्षं निन्दा न कार्यानछेत्तव्यं-अमनोज्ञहेतोर्द्रव्यस्य छेदोन कार्यःन भेत्तव्यं-तस्यैव भेदो न विधेयः न वहेयव्वं-न वधो विधेयः न जुगुप्सावृत्तिका वा-जुगुप्सावर्तनं लभ्याउचितोत्पादयितुं-जनयितुं स्वस्य परस्य वा, प्रथमभावनानिगमनार्थमाह-एवं उक्तनीत्या श्रोत्रेन्द्रियविषया भावना श्रोत्रेन्द्रियं निरोद्धव्यं अन्यथा अनर्थ इत्येवंरूपा परिभावनाआलोचना तयाभावितो-वासितोभवति–जायतेअन्तरात्मा, ततश्च मनोज्ञामनोज्ञत्वाभ्यांये 'सुब्मिदुब्मि'त्ति शुभाशुभाः शब्दा इति गम्यते तेषुक्रमेण यौ रागद्वेषौ तयोर्विषये प्रणिहितः-संवृतः आत्मा यस्य स तथा, साधुः-निर्वाणसाधनपरः मनोवचनकायगुप्तः संवृतः-संवरवान् पिहितेन्द्रियोनिरुद्धहषीकः प्रणिहितेन्द्रियो वा तथाभूतः सन् चरेद्-अनुचरेदनुपालयेत् धर्म-चारित्रं १॥ ___“बिइयं ति द्वितीयं भावनावस्तु चक्षुरिन्द्रियसंवरो नाम, तच्चैवम्-चक्षुरिन्द्रियेण दृष्ट्वा रूपाणिनरयुग्मादीनि मनोज्ञभद्रकाणि सचित्ताचित्तमिश्रकाणि, कवेत्याह-काष्ठे-फलकादौपुस्ते च-वस्त्रे चित्रकर्मी प्रतीते लेप्ये-वृ(म)त्तिकाविशेषे शैले च पाषाणे दन्तकर्मणि चगजविषाणाविषयायां रूपनिर्माणक्रियायां पञ्चभिर्वर्णैर्युक्तानीति गम्यते, तथा अनेकसंस्थानसंस्थितानि ग्रन्थिम-ग्रन्थनेन निष्पन्नमालावत्वेष्टिमं वेष्टनेननिर्वृत्तंपुष्पगेन्दुकवत् पूरिमं-पूरणेन निर्वृत्तं पुष्पपूरितवंशपंजरकरूपशेखरकवत् संघातिमं-संघातेन निष्पन्नं इतरेतरनिवेशितनालपुष्पमालावत् एषां द्वन्द्वः, कानि चैतानीत्याह माल्यानि-मालासु साधूनि पुष्पाणीत्यर्थः, बहुविधानि चाधिकं-अत्यर्थं नयनमनसां सुखकराणि यानि तानि तथा, तथा वनखण्डान् पर्वतांश्च ग्रामाकरनगराणि च प्रतीतानि क्षुद्रिका जलाशयविशेषः पुष्करणी-पुष्करवती वर्तुला वापी-चतुष्कोणा दीर्धिका-ऋजुसारणी गुालिका-वक्रसारणी सरःसरःपङ्कितका यत्रैकस्मात्सरसोऽन्यस्मिन् अन्यस्मादन्यत्र सञ्चारकपाटकेनोदकं सञ्चरतिसासरः-सरःपङ्कितका सागरः-समुद्रो बिलपङ्कितका-धातुखनिपद्धतिः 'खाइय'त्तिखातवलयंनदी-निम्नगासरःस्वभावजोजलाश्रयविशेषः तडागःकृतकः 'वप्पिण'त्ति केदाराः एषां द्वन्द्वः ततस्तान् दष्टवेति प्रकृतं, किंभूतान् ? फुल्लैः-विकसितैर्नीलोत्पलादिभिः पद्मः-सामान्यैः पुण्डरीकादिभिः परिमण्डिता ये अभिरामाश्चरम्यास्ते तथा तान्, अनेकशकुनिगणानां मिथुनानि विचरितानि-संचरितानि येषु तेतथतान्, वरमण्डपाः-प्रतीताः, विविधानि भवनानि-गृहाणि तोरणानि-प्रतीतानि चैत्यानिप्रतिमाः देवकुलानि-प्रतीतानि सभा-बहुजनोपवेशनस्थानं प्रपा-जलदानस्थानं आवसथःपरिव्राजकवसतिः सुकृतानि शयनानि-शय्या आसनानि च-सिंहासनादीनि शिबिका Page #526 -------------------------------------------------------------------------- ________________ ५२३ द्वार-२, अध्ययनं-५, जम्पानविशेषः पार्श्वतोवेदिकाउपरिचकूटाकृतिः रथः-प्रतीतःशकटं-गन्त्री यानं-गन्त्रीविशेष एव युग्यं-वाहनं गोल्लदेशप्रसिद्धं वा जंपानं स्यन्दनो-रथविशेषः नरनारीगणश्चेति द्वन्द्वस्ततः तांश्च, किम्भूतान्?-सौम्याः-अरौद्राःप्रतिरूपाः-द्रष्टारं २ प्रतिरूपं येषांतदर्शनीयाश्च-मनोज्ञा येते तथा तान्, अलङ्कृतविभूषितान् क्रमेण मुकुटादिभिश्च वस्त्रादिभिश्च पूर्वकृतस्य तपसः प्रभावेन यत्सौभग्यं-जनादेयत्वंतेन सम्प्रयुक्ता येते तथा तान्, तथा नटनर्तकजल्लमल्लमौष्टिकविडम्बककथकप्लवकलासकाख्यायकलङ्घमझतूणइल्लतुम्बवीणिकतालाचरैः पूर्वव्याख्यातैःप्रक्रियन्ते यानितानितथा, तानिच कानीत्याह-बहूनिसुकरणानि-शोभनकर्माणि दष्टवेति प्रकृतं, तेष्विति सम्बन्धात्तेषुअन्येषुचैवमादिकेषुरूपेषुमनोज्ञभद्रकेषुनश्रमणेन सक्तव्यंन रक्तव्यं यावत्करणात् न गर्द्धितव्यमित्यादीनि षट्पदानि :श्यानि, न स्मृतिं वा मतिं वा तत्र-तेषु रूपेषु कुर्यात्, पुनरपि चक्षुरिन्द्रियेण दृष्ट्वा रूपाणि अमनोज्ञपापकानि 'किंते'त्ति तद्यथा 'गण्डी'त्यादि वातपित्तश्लेष्मसन्निपातजंचतु गण्डंतदस्यास्तीतिगण्डी-गण्डमालावान् कुठं-अष्टादशभेदमस्यास्तीति कुष्ठी, तत्रसपतमहाकुष्ठानि, तद्यथा-"अरुणो १ दुंबर २ रिश्यजिह्व ३ करकपाल ४ काकन ५ पौंडरीक ६ द्रु ७ कुष्ठानीति, महत्त्वं चैषां सर्वधात्वनुप्रवेशादसाध्यत्वाच्चेति, एकादश क्षुद्राणि, तद्यथा-स्थूलमारुक्क १ महाकुष्ठै २ ककुष्ठा३चर्मदल ४ विसर्प ५ परिसर्प ६ विचर्चिका ७सिध्मः ८ किटिभः ९पामा १० शतारुका ११ संज्ञानि एकादशेति सर्वाण्यपिअष्टादश, सामान्यतः कुष्ठंसर्वंसन्निपातजमपि वातादिदोषोत्कटतया भेदभाग्भवतीति, 'कुणि त्ति गर्भाधानदोषात् ह्रस्वैकपादो न्यूनैकपाणिर्वा कुणिः, कुंट इत्यर्थः, ‘उदर'त्ति जलोदरी तत्राष्टावुदराणि तेषांमध्ये जलोदरमसाध्यमिति तदिह निर्दिष्टं, शेषाणि त्वचिरोत्यानि साध्यानि, तानि चाष्टावेवं॥१॥ “पृथक् ३ समस्तैरपि चानिलाद्यैः ४, प्लीहोदरं ५ बद्धगुदं ६ तथैव । आगन्तुकं ७ सप्तममष्टमंतु, जलोदरं ८ चेति भवन्ति तानि॥" -'कच्छुल्ल'त्ति कण्डूतिमान् ‘पइल्ल'त्ति पदंश्लीपदं पाददौ काठिन्यं यदुक्तं॥१॥“प्रकुपिता वातपित्तश्लेष्माणोऽधः प्रपन्ना वंक्ष्णोरुजङ्घास्ववतिष्ठमानाः कालान्तरेण पादमाश्रित्य शनैः शनैः शोफमुपजनयन्ति यत्तत् श्लीपदानि विशेषतः॥ ॥२॥ पादयोर्हस्तयोर्वापि, जायते श्लीपदं नृणाम् । कर्णोष्ठनासास्वपि च, क्वचिदिच्छन्ति तद्विदः॥" कुब्जः-पृष्ठादो कुब्जयोगात् पङ्गुलः-पङ्गुः चङ्कमणासमर्थः वामनः-खर्वशरीरः एते च मातापितृशोणितशुक्रदोषेण गर्भस्य दोषोद्भवाः कुब्जवाम नकादयो भवन्तीति, उक्तंच॥१॥ “गर्भे वातप्रकोपेण, दोहदे वाऽपमानिते। भवेत् कुब्जः कुणिः पङ्गुको मन्मन एव वा ॥" _ 'अंधिल्लग'त्ति अन्ध एवान्धिल्लको जात्यन्धः, ‘एगचक्खु'त्ति काणाः, एतच्च दोषद्वयं गर्भगतस्योत्पद्यतेजातस्यच, तत्रगर्भस्थस्य दृष्टिभागमप्रतिपन्नंतेजोजात्यन्धत्वंकरोति तदेकाक्षिगतं Page #527 -------------------------------------------------------------------------- ________________ ५२४ प्रश्नव्याकरणदशाङ्गसूत्रम् २/५/४५ काणत्वं विधत्ते तदेव रक्तानुगतं रक्ताक्षं पित्तानुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्लाक्षमिति, 'विणिहय'त्ति विनिहतचक्षुरित्यर्थः, तत्र यज्जातस्य चक्षुर्विनिहनेनान्धकत्वं काणत्वं वा तदनेन दर्शितमिति, सप्पिसल्लग'त्ति सह पिसल्लकेन-पिशाचकेन वर्ततेयः स तथा ग्रहगृहीत इत्यर्थः, अथवा सर्पतीति सी-पीठसी सच गर्भदोषात् कर्मदोषाद्वा भवति, स किल पाणिगृहीतकाष्ठः सर्पतीति, शल्यकः-शल्यवान् शूलादिशल्यभिन्न इत्यर्थः, व्याधिना-विशिष्टचित्तपीड्या चिरस्थायिगदेन वा रोगेण-रुजया सद्योघातिगदेन वा पीडितोयःस तथा, ततो गण्ड्यादिपदानामेकत्वद्वन्द्वः तद्दृष्ट्वेतिप्रकृतं, विकृतानि च मृतककडेवराणि ‘सकिमिणकुहियं वत्ति सह कृमिभिर्यः कुथितश्च स तथा तं वा द्रव्यराशिपुरुषादिद्रव्यसमूहं दृष्टवेतिप्रक-तं, तेष्विति सम्बन्धात्तेषु गण्ड्यादिरूपेषुअन्येषुचैवमादिकेषु रूपेषु अमनोज्ञपापकेषु न श्रमणेन रोषितव्यं यावत्करणान्न हीलितव्यमित्यादीनि षट् पदानि दृश्यानि न जुगुप्सावृत्तिकापि लभ्या उचिता योग्येत्यर्थः उत्पादयितुं, निगमयन्नाह-एवं चक्षुरिन्द्रियभावनाभावितो भवति अन्तरात्मेत्यादि व्यक्तमेव २ । "तइयं तितृतीयंभावनावस्तु गन्धसंवृतत्वं, तच्चैवम्-घ्राणेन्द्रियेणाघ्राय गन्धान्मनोज्ञभद्रकान् ‘किं ते'त्तितद्यथा जलजस्थलजसरसपुष्पफलपानभोजनानि प्रतीतानि कुष्ठं-उत्पलकुष्ठं 'तगर'त्ति गन्धद्रव्यविशेषः पत्रं-तमालपत्रं 'चोय'त्ति त्वक् दमनकः-पुष्पजातिविशेषः मरुकः-प्रतीतः एलारसः-सुगन्धिफलविशेषरसः 'पिक्कमंसि'त्ति पकवासंस्कृता मांसीतिगन्धद्रव्यविशेषः गोशीर्षाभिधानं सरसंयच्चन्दनंतत्तथा कर्पूरो-घनसारः लवङ्गानि-फलविशेषाः अगुरुः-दारुविशेषः कुङ्कुमं-कश्मीरजं कल्लोलानि-फलविशेषाः ओशीरं-वीरणीमूलं श्वेतचन्दनं- श्रीखण्डं खेदो वा-स्यन्दश्चन्दनं-मलयजं सुगन्धानां सद्गन्धानां साराङ्गानांप्रधानदलानां युक्तिः-योजनं येषुवरधूपवासेषुते तथा तेचतेवरधूपवासाश्चेति समासः ततस्तानाघ्राय तेष्विति योगात् तेषु 'उउयपिंडिमनीहारिमगंधिएसुत्ति __ ऋतुजः-कालोचित इति भावः पिण्डिमो-बहलः निर्हारिमो-दूरनिर्यायी यो गन्धः स विद्यते येषुते तथा तेषुअन्येषु चैवमादिकेषुगन्धेषुमनोज्ञभज्रकेषुन श्रमणेन सक्तव्यमित्यादिकं किंतेइत्येतदन्तंपूर्ववत्, तथाअहिमृतादीन्येकादशप्रतीतानि नवरंवृकः-ईहामृगःद्वीपी-चित्रकः एषांचाहिमृतकादीनां द्वन्द्वः द्वितीयाबहुवचनं दृश्यंतत आघ्रायेति क्रियायोजनीया, ततस्तेष्विति योगात् तेषु किंविधेष्वित्याह-मृतानि-जीवमिमुक्तानि कुथितानि-कोथमुपगतानि विनष्टानि पूर्वाकारविनाशेन 'किमिण'त्ति कृमिवन्ति बहुदुरभिगन्धानि च–अत्यन्तममनोज्ञगन्धानि यानि तानि तथा तेषुअन्येषु चैवमादिकेषु गन्धेषुअमनोज्ञपापकेषुन श्रमणेनरोषितव्यमित्यादि पूर्ववत् 'चउत्थंति चतुर्थं भावनावस्तु जिह्वेन्द्रियसंवरः, तच्चैवम्-जिह्वेन्द्रियेणास्वाधरसांसस्तुमनोज्ञभद्रकान् ‘किंते'त्ति तद्यथा अवगाह:-स्नेहबोलनं तेन पाकतो निवृत्तमवगाहिमेपक्वान्नंखण्डखाद्यादि विविधपानं द्राक्षापानादि भोजनं ओदनादिगुडकृतं-गुडसंस्कृतंखण्डकृतं च-खण्डसंस्कृतं लड्डुकादि तैलघृतकृतं-अपूपादि आस्वाद्येति प्रकृतं, तेष्विति सम्बन्धात् तेषु ___ Page #528 -------------------------------------------------------------------------- ________________ द्वारं-, अध्ययनं-५, ५२५ भक्ष्येषु-शष्कुलिकाप्रभृतिषुबहुविधेषु-विचित्रेषुलवणरससंयुक्तेषुतथामधुमांसेप्रतीतेबहुप्रकारा मज्जिका निष्ठानकं-प्रकृष्टमूल्यनिष्पादितम् यदाह ___ “निट्ठाणंजासयसहस्सं दालिकाम्लंइड्डरिकादि सैन्धाम्लं-सन्धानेनाम्लीकृतमामलिकादि दुग्धंदधिचप्रतीते 'सर'त्ति सरको गुडधातकीसिद्धं मद्यं वरवारुणी-मदिरा सीधुकापिशायनेमद्यविशेषौ तथा शाकमष्टादशंयत्राहारेस शाकाष्टादश; ततश्चैषांद्वन्द्वः ततस्तेचतेबहुप्रकाराश्चेति कर्मधारयः ततस्तेषु, शाकाष्टादशता चैवमाहारस्य॥१॥ “सूयोदणो २ जवण्णं ३ तिन्नि य मंसाइ ६ गोरसो ७ जूसो ८। भक्खा ९ गुललावणिया १० मूलफला ११ हरिययं १२ डागो १३ ॥ ॥२॥ होइरसालू य १४ तहा पाणं १५ पाणीय १६ पाणगंचेव १७। अट्ठारसमो सागो निरुव हओ १८ लोइओ पिंडो।" त्ति 'तिण्णि य मंसाईति जलचरादिसत्कानि 'जूसो'त्ति मुद्गतन्दुलजीरकडुभाण्डादिरसः 'भक्ख'त्ति खण्डखाद्यादीनि 'गुललावणिय'त्ति गुलपर्पटिका लोकप्रसिद्धा गुडधाना वा मूलफलान्येकमेव पदं ‘हरितगं'ति जीरकादि हरितं ‘डागो'त्ति वस्तुलादिभर्जिका ‘रसालु'त्ति मञ्जिका ‘पाणं ति मद्यं पाणीय'ति जलं पाणगं'ति द्राक्षापानकादि ‘सागो'त्ति तक्रसिद्धशाक इति, तथा भोजनेषु विविधेषु शालनकेषु मनोज्ञवर्णगन्धरसस्पर्शानि तानि बहुद्रव्यैः सम्भृतानि च-उपस्कृतानि तानि तथा तेषु अन्येषु चैवमादिकेषु मनोज्ञभद्रकेषु श्रमणेन न सक्तव्यमित्यादि पूर्ववत्, तथा पुनरपि जिह्वेन्द्रियेणास्वाद्य रसान् अमनोज्ञपापकान् ‘किंते'त्ति तद्यथा अरसानि-अविद्यमानहार्यरसानिहिङ्गवादिभिरसंस्कृतानीत्यर्थः विरसानि-पुराणत्वेन विगतरसानि शीतानि अनौचित्येन शीतलानि रूक्षाणि-निःस्नेहानि 'निञ्जप्पित्ति निर्याप्यानि च यापनाऽकारकाणि निर्बलानीत्यर्थः यानि पानभोजनानि तानि तथाऽतस्तानि, तथा 'दोसीणं'ति दोषान्नं रात्रिपर्युषितं व्यापन्नं-विनष्टवर्णं कुथितं-कोथवत् पूतिकंअपवित्रं कुथितपूतिकंवा अत्यन्तकुथितं अत एवामनोज्ञ-असुन्दरं विनष्टं-अत्यन्तविकृतावस्थाप्राप्तंततःप्रसूतः बहुदुरभिगन्धोयेनतत्तथा तत एतेषां द्वन्द्वोऽतस्तानि तथा, तिक्तंच निम्बवत् कटुकंच शुण्ठ्यादिवत्कषायंचबिभीतकवत् आम्लरसंचतक्रवलिंद्रंच-अशैवलपुराणजलवत् नीरसं च-विगतरसमिति द्वन्द्वोऽतस्तानि आस्वाद्य तेष्विति योगात् तेष्वन्येषु चैवमादिकेषु रसेष्वमनोज्ञपापकेषु न श्रमणेन रोषितव्यमित्यादि पूर्ववत् ४।। पंचमकं तिपञ्चमकंभावनावस्तुस्पर्शनेन्द्रियसंवरः, तच्चैवं-स्पर्शनेन्द्रियेण स्पृष्टवा स्पर्शान् मनोज्ञभद्रकान् ‘किंते'त्तितद्यथा-'दगमंडव'त्ति उदकमण्डपाः उदकक्षरणयुक्ताः हाराः प्रतीताः श्वेतचन्दनं-श्रीखण्डं शीतलं विमलं च जलं-पानीयं विविधाः कुसुमानां स्तराः-शयनानि ओशीरं-वीरणीमूलं मौक्तिकानि-मुक्ताफलानि मृणालं-पद्मनालं ‘दोसिण'त्ति चन्द्रिका चेति द्वन्द्वोऽतस्ताः, तथा पेहुणानां-मयूराङ्गानां य उत्क्षेपकः स च तालवृन्तं च-वीजनकं च एतानि वायूदीरकाणि वस्तूनि तैर्जनिताः सुखाः-सुखहेतवः शीतलाश्च-शीता ये ते तथा तांश्च पवनान्-वायून् कब? Page #529 -------------------------------------------------------------------------- ________________ ५२६ प्रश्नव्याकरणदशाङ्गसूत्रम्-/५/४५ ग्रीष्मकाले-उष्णकाले तथा सुखस्पर्शानि च बहूनि शयनानि आसनानि च प्रावरणगुणांश्च-शीतापहारक्तत्वादीशिशिरकाले-शीतकाले अङ्गारेषुप्रतापनाः शरीरस्याङ्गार-प्रतापनाः ताश्च आतपः-सूर्यतापः स्निग्धमृदुशीतोष्णलघुकाश्च ये ऋतुसुखाः- हेमन्तादिकालवि-शेषेषु सुखकराः स्पर्शा अङ्गसुखं चनिर्वृत्तिं च मनःस्वास्थ्यं कुर्वन्ति येते तथा तान् स्पृष्टवा इति प्रकृतं, तेष्विति सम्बन्धात् तेषुअन्येषु चैवमादिकेषु स्पर्शेषु मनोज्ञभद्रकेषु न श्रमणेन सक्तव्यमित्यादि पूर्ववत् । तथा पुनरपि स्पर्शनेन्द्रियेण स्पृष्टवा स्पर्शान् अमनोज्ञपापकान् ‘किंते'त्ति तद्यथा अनेको-बहुविधो बन्धो-रज्ज्वादिभिः संयमनं वधो-विनाशः ताडनं-चपेटादिना अङ्कनं-तप्तायःशलाकयाऽङ्गकरणंअतिभारारोहणंअङ्गभञ्जनं-शरीरावयवप्रमोटनं सूचीनांनखेषु प्रवेशो यः स तथा गात्रस्य-शरीरस्य प्रक्षणनं-जीरणं गात्रप्रक्षणनं तथा लाक्षारसेन क्षारतैलेन तथा 'कलकल'त्ति कलकलशब्दं करोति यक्तत्कलकलं अतितप्तमित्यर्थः तेन त्रपुणा सीसकेन-काललोहेनच यत्सेचनं-अभिषेचनंयत्तत्तथा, हडीबन्धनं-खोटकक्षेपः रज्वा निगडैः संकलनं हस्ताण्डुकेन च यानि बन्धानि तानि तच्छब्दरेवोक्तानि तथा कुम्भ्यां-भाजनविशेष पाकः-पचनं दहनमग्निना सिंहपुच्छन-शेफत्रोटनं उद्वन्धनं-उल्लम्बनंशूलभेदः-शूलिकाप्रोतनं गजचरणमलणं करचरणकर्णनासौष्ठशीर्षच्छेदनंचप्रतीतं जिह्वाञ्छनं-जिह्वाकर्षणं वृष्णनयनहृदयान्त्रदन्तानांयभञ्जनं आमर्दनंतत्तथा,योकं यूपेवृषभसंयमनलता-कम्बाकषो-वर्द्धःएषां येप्रहारास्तेतथापदपाणि:-पादपाष्णिःजानु-अष्ठीवत्प्रस्तराः-पाषाणाः एषांयोनिपातः-पतनं सतथा, पीडनं-यन्त्रपीडनं कपिकच्छू:-तीव्रकण्डूतिकारकः फलविशेषः अग्निः-वह्निः 'विच्छुयडक्क'त्ति वृश्चिकदंशः वातातपदंशमशकनिपातश्चेति द्वन्द्वः ततस्तान् स्पृष्टवा दुष्टनिषद्या-दुरासनानि दुर्निषीधिकाः-कष्टस्वाध्यायभूमीः स्पृष्टवा तेष्विति सम्बन्धात् तेषु कर्कशगुरुशीतोष्णरूक्षेषु बहुविधेषु अन्येषु चैवमादिकेषु स्पर्शेष्वमनोज्ञपापकेषुन तेषु श्रमणेन रोषितव्यमित्यादि पञ्चमभावनानिगमनं पूर्ववत् ५।। इह पञ्चमसंवरे शब्दादिषु रागद्वेषनिरोधनं यद्मावनात्वेनोक्तं तत्तेषु तदनिरोधे परिग्रहः स्यादिति मन्तव्यं, तद्विरत एव चापरिग्रहो भवतीति, आह च॥१॥ “जे सद्रूपवरसगंधमागए, फासे य संपप्प मणुण्णपावए। गेही पओसंन करेज्ज पंडिए, स होति दंते विरए अकिंचणे॥" त्ति “एवमिण'मित्यादि पञ्चमसंवराध्ययननिगमनं पूर्ववदिति । मू. (४६) एयातिं वयाइं पंचवि सुव्वयमहव्वयाइं हेउसयविचित्तपुक्कलाई कहियाई अरिहंतसासने पंच समासेण संवरा वित्थरेण उ पणवीसतिसमियसहियसंवुडे सया जयणघडणसुविसुद्धंदसणे एए अणुचरिय संजते चरमसरीरधरे भविस्सतीति।। वृ.अथसंवरपञ्चकस्य निगमनार्थमाह-एतानिपश्चापिहेसव्रतशोभननियम! महाव्रतानि सुंबररूपाणि हेतुशतैः-उपपत्तिशतैर्विविक्तैः-निर्दोषैः पुष्कलानि-विस्तीर्णानि यानि तानि तथा, Page #530 -------------------------------------------------------------------------- ________________ द्वारं-, अध्ययनं-५, ५२७ यानि कवेत्याह-कथिताः-प्रतिपादिताः अर्हच्छासने-जिनागमे पञ्चसमासेन-सङ्केपेण संवराःसंवरद्वाराणि विस्तारेण तु पञ्चविंशतिः प्रतिव्रतं भावनापञ्चकस्य संवरतया प्रतिपादितत्वादिति अथ संवरासेविनो भाविनी फलभूतामवस्थां दर्शयति-समितः ईर्यासमित्यादिभिः पञ्चविंशतिसङ्ख्याभिरनन्तरोदिताभिः भावनाभिः सहितो ज्ञानदर्शनाभ्यां सुविहितो वा संवृतश्च कषायेन्द्रियसंवरेण यः स तथा सदा-सर्वदा यत्नेन-प्राप्तसंयमयोगेषु प्रयत्नेन घटनेनअप्राप्तसंयमयोगप्राप्तयर्थघटनया सुविशुद्धं दर्शनं श्रद्धानरूपं यस्य स तथा, एतान् उक्तप्रकारान् संवरान् अनुचर्य-आसेव्य संयतः-साधुः चरमशरीरधरो भविष्यति पुनः शरीरस्याग्रहीता भविष्यतीति भावः, वाचनान्तरे पुनर्निगमनमन्यथाऽभिधीयते यदुत एतानि पञ्चापि सुव्रत ! महाव्रतानि लोकधृतिदव्रतानि श्रुतसागरदर्शितानि तपःसंयमव्रतानि शीलगुणधरव्रतानि सत्यार्जवव्रतानि नरकतिर्यङ्गनुजदेवगतिविवर्जकानि सर्वजिनशासनकानि कर्मरजोविदारकाणि भवशतविमोचकानि दुःखशतविनाशकानि सुखशतप्रवर्तकानि कापुरुषदुरुत्तराणि सत्पुरुषतीरितानि निर्वाणगमनस्वर्गप्रयाणकानि पञ्चापि संवरद्वाराणि समाप्तानीति ब्रवीमीति॥ मू. (१७) पण्हावागरणेणंएगोसुयक्खंधोदस अज्झयणा एक्कासरगा दससुचेव दिवसेसु उद्दिसिजंति एगंतरेसु आयंबिलेसु निरुद्धेसु आउत्तभत्तपाणएणं अंगं जहा आयारस्स संवरद्वारे अध्ययनं -१० समाप्तम् ॥१॥ ___ नमः श्रीवर्द्धमानाय, श्रीपार्श्वप्रभवे नमः । नमः श्रीमत्सरस्वत्यै, सहायेभ्यो नमो नमः ।। ॥२॥इह हि गमनिकार्थं यन्मयाऽभ्युहयोक्तं, किमपि समयहीनं तद्विशोघ्यं सुधीभिः। ___ नहि भवति विधेया सर्वथाऽस्मिन्नुपेक्षा, दयितजिनमतानां तायिनांचाङ्गिवर्गे ॥ ॥३॥ परेषां दुर्लक्ष्या भवति हि विवक्षा स्फुटमिदं, विशेषावृद्धानामतुलवचनज्ञानमहसाम् । निराम्नायाधीभिः पुनरतितरां माध्शजनैः, ततः शास्त्रार्थ मे वचनमनधं दुलर्भमिह ॥ ॥४॥ ततः सिद्धान्ततत्त्वज्ञैः, स्वयमूह्यः सुयलतः। न पुनरस्मदाख्यात, एव ग्राह्यो नियोगतः॥ तथैव माऽस्तु मे पापं, सङ्घमत्युपजीवनात्। - वृद्धन्यायानुसारित्वात्, हितार्थं च प्रवृत्तितः ।। मुनि दीपरलसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणाग सूत्रस्य अभदेवसूरि विरचिता टीका परिसमाप्ता। Page #531 -------------------------------------------------------------------------- ________________ ५२८ प्रश्नव्याकरणदशाङ्गसूत्रम्-/-/ ॥६॥ ॥७॥ यो जैनाभिमतं प्रमाणमनधं व्युत्पादयामासिवान्, प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादिसम्बन्धि तत् । नानावृत्तिकथाकथापथमतिक्रान्तं च चक्रे तपः, निःसम्बन्धविहारमप्रतिहतं शास्त्रानुसारात् तथा ॥ तस्याचार्यजिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनस्तद्वन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे वि। छन्दोबन्धनिबद्धबन्धुरवचःशब्दादिसल्लक्ष्मणः, श्रीसंविग्नविहारिणः श्रुतनिषेश्चारित्रचूडामणेः ।। शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता। प्रश्नव्याकरणाङ्गस्य, श्रुतभक्त्या समासतः॥ निर्वृतिककुलनभस्तलचन्द्रद्रोणाख्यसूरिमुख्येन। पण्डितगणेन गुणवप्रियेण संशोधिता चेयम् ।। ॥८॥ १० दशमं अङ्गसूत्रं प्रश्नव्याकरणं समाप्तम् * ** Page #532 -------------------------------------------------------------------------- ________________ [1]. ભાવભરી વેદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન “આગમસાહિત્યમાં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓનેપંચમ ગણધર શ્રી સુધર્મા સ્વામી | ચૌદ પૂર્વધર શ્રી ભદુબાહુ સ્વામી દશ પૂર્વધર શ્રી શયંભવસૂરિ | (અનામી) સર્વે શ્રત વીર મહર્ષિઓ | દેવવાચક ગણિ. શ્રી શ્યામાચાર્ય દેવર્ધ્વિગણિ ક્ષમાશ્રમણ જિનભદ્ર ગણિ ક્ષમાશ્રમણ સંઘદાસગણિ સિદ્ધસેન ગણિ જિનદાસ ગણિ મહત્તર અગત્સ્યસિંહ સૂરિ શીલાંકાચાર્ય અભયદેવસૂરિ મલયગિરિસૂરિ ક્ષેમકીર્તિસૂરિ હરિભદ્રસૂરિ આર્યરક્ષિત સૂરિ (?) દ્રોણાચાર્ય ચંદ્ર સૂરિ વાદિવેતાલ શાંતિચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ શાંતિચંદ્ર ઉપાધ્યાય ધર્મસાગર ઉપાધ્યાય ગુણરત્નસૂરી વિજય વિમલગણિ વિરભદ્ર ઋષિપાલ | બ્રહ્મમુનિ તિલકસૂરિ સૂત્ર-નિર્યુક્તિ - ભાષ્ય -શૂર્ણિ - વૃત્તિ-આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત/અમુદ્રીત સ્વરૂપે રજૂ કર્યા સર્વે શ્રુતાનુરાગી પૂજ્યપુરુષોને આનંદ સાગરસૂરિજી ચંદ્રસાગર સૂરિજી મુનિ માણેક જિન વિજયજી પુન્યવિજયજી ચતુરવિજયજી જંબુ વિજયજી અમરમુનિજી કનૈયાલાલજી લાભસાગરસુરિજી આચાર્ય તુલસી ચંપક સાગરજી સ્મરણાંજલિ બાબુ ધનપતસિંહ પંબેચરદાસ પં. જીવરાજભાઈ ૫૦ ભગવાનદાસ | ૫૦ રૂપેન્દ્રકુમાર ૫૦ હીરાલાલ શ્રુત પ્રકાશક સર્વે સંસ્થાઓ -- . . . . Page #533 -------------------------------------------------------------------------- ________________ ५. भगवती ८०० ९०० [2] ૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક) क्रम | आगमसूत्रनाम वृत्ति-कर्ता वृत्ति श्लोक प्रमाण श्लोकप्रमाण १. आचार २५५४ | शीलाङ्काचार्य १२००० २. सूत्रकृत २१०० शीलाङ्काचार्य १२८५० ३. स्थान ३७०० अभदेवसूरि १४२५० ४. समवाय । १६६७ | अभयदेवसूरि ३५७५ १५७५१ | अभयदेवसूरि १८६१६ ६. ज्ञाताधर्मकथा ५४५० अभयदेवसूरि ३८०० उपासकदशा ८१२ | अभयदेवसूरि । ८. अन्तकृद्दशा ९०० अभयदेवसूरि ४०० ९. अनुत्तरोपपातिकदशा १९२ | अभयदेवसूरि १०० |१०. प्रश्नव्याकरण १३०० अभयदेवसूरि ५६३० ११. |विपाकश्रुत १२५० अभयदेवसूरि |१२. औपपातिक ११६७ | अभयदेवसूरि ३१२५ १३. राजप्रश्निय । २१२० मलयगिरिसूरि ३७०० |१४.. जीवाजीवाभिगम ४७०० मलयगिरिसूरि १४००० प्रज्ञापना ७७८७ | मलयगिरिसूरि १६००० |१६. सूर्यप्रज्ञप्ति २२९६ | मलयगिरिसूरि ९००० १७. चन्द्रप्रज्ञप्ति २३०० मलयगिरिसूरि ९१०० |१८. जम्बूद्वीपप्रज्ञप्ति ४४५४ शान्तिचन्द्रउपाध्याय १८००० १९थी निरयावलिका ११०० चन्द्रसूरि ६०० २३. | (पञ्च उपाङ्ग) २४. चतुःशरण ८० | विजयविमलयगणि (?) २०० २५. आतुर प्रत्याख्यान १०० गुणरत्नसूरि (अवचूरि) (?) १५० २६. महाप्रत्याख्यान १७६ | आनन्दसागरसूरि (संस्कृतछाया) १७६ | २७. भक्तपरिज्ञा २१५ आनन्दसागरसूरि (संस्कृतछाया) २१५ २८. | तन्दुल वैचारिक ५०० विजयविमलगणि (?) ५०० २९. |संस्तारक १५५ गुणरल सूरि (अवचूरि) ११० गच्छाचार १७५ विजयविमलगणि १५६० ३१. गणिविद्या १०५ आनन्दसागरसूरि (संस्कृतछाया) १०५ 30. Page #534 -------------------------------------------------------------------------- ________________ [3] - क्रम • वृत्ति आगमसूत्रनाम वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण ३२. | देवेन्द्रस्तव ३७५ आनन्दसागरसूरि (संस्कृत छाया) ३७५ |३३. | मरणसमाधि * ८३७ आनन्दसागरसूरि (संस्कृत छाया) ८३७ ३४. | निशीथ ८२१ /जिनदासगणि (चूणि) २८००० | सङ्घदासगणि (भाष्य) ७५०० ३५. | बृहत्कल्प ४७३ मलयगिरि+क्षेमकीर्ति ४२६०० सङ्घदासगणि (भाष्य) ७६०० ३६. व्यवहार ३७३ | मलयगिरि ३४००० | सङ्घदासगणि (भाष्य) ६४०० ३७. दशाश्रुतस्कन्ध ८९६/- ? - (चूर्णि) २२२५ ३८. | जीतकल्प * १३० | सिद्धसेनगणि (चूणि) १००० | ३९. | महानिशीथ ४५४८ ४०. आवश्यक १३० हरिभद्रसूरि २२००० ४१. | ओघनियुक्ति नि.१३५५ द्रोणाचार्य (?)७५०० | पिण्डनियुक्ति * नि. ८३५ मलयगिरिसूरि ७००० ४२. दशवैकालिक ८३५ हरिभद्रसूरि ४३. | उत्तराध्ययन २००० शांतिसूरि १६००० ४४. नन्दी ७०० मलयगिरिसूरि ७७३२ ४५. | अनुयोगद्वार २००० मलधारीहेमचन्द्रसूरि ५९०० नोध:(१) 61 ४५ ॥राम सूत्रोमा वर्तमान ॥णे पडेल १ थी ११ अंगसूत्रो, १२ थी २३ उपांगसूत्रो, २४थी33 प्रकीर्णकसूत्रो ३४थी 3८ छेदसूत्रो, ४० थी.४३ मूळसूत्रो, ४४-४५ चूलिकासूत्रोन नामेडल प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જો કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (3) 61 वृत्ति-uld नोंछे ते. म १३८संपाइन भुपनी छ. सिवायनी ५९! वृत्ति-चूर्णि साहित्य मुद्रित समुद्रित अवस्थामic ५८०५ छे ४. (४) गच्छाचार भने मरणसमाधि नविse चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छे. ४ मभे “आगमसुत्ताणि" मां भूण ३५ भने “मागमहा५''मा अक्षरशः ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ નીવેન્ડ જેના વિકલ્પ રૂપે છે એ ७००० Page #535 -------------------------------------------------------------------------- ________________ પંચત્વનું માધ્ય અમે “કામસુત્તા'માં સંપાદીત કર્યું છે. (૫) મોલ અને પિs એ બંને નિશ્ચિત્ત વિકલ્પ છે. જે હાલ મૂછનૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં માણની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (9) ચાર પ્રકી સુત્રો અને મહાનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રવેદી ની સંસ્કૃત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીથ-તશા-નિતવિક7 એ ત્રણેની પૂર્ષિ આપી છે. જેમાં zશા અને નીતજન્ય એ બંને ઉપરવૃત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશીથ ઉપર તો માત્ર વીસમા ઉદ્દેશ ની જ વૃત્તિ નો ઉલ્લેખ મળે છે. (વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિઃ ) क्रम नियुक्तिश्लोकप्रमाण क्रम नियुक्तिश्लोकप्रमाण 9. ગાવાર-નિર્યુક્તિ ४५० । ६. आवश्यक-नियुक्ति २५०० ૨. સૂત્રા-નિવૃત્તિ | રદ્દઃ | ૭. ગોપનિયુક્તિ | 9રૂક | રૂ. વૃદન્ટ-નિવૃત્તિ મ - | ૮. નિવૃત્તિ ८३५ વ્યવહાર-નિર્યુક્તિ ! ९. दशवैकालिक-नियुक्ति . દશાશ્રુત -નિતિ | ૮૦ | ૨૦. | Sત્તરાધ્યયન-નિવૃત્તિ | ૧૦૦ ૭૦૦ નોંધઃ(૧) અહીં આપેલ વા પ્રમાT એ ગાથા સંખ્યા નથી. “૩૨ અક્ષરનો એક શ્લોક એ પ્રમાણથી નોંધાયેલ બ્લોવર પ્રમાણ છે. (૨) વૃહત્વપૂ અને વ્યવહાર એ બંને સૂત્રોની વિવિત્ત હાલ ભાગ માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિજાર મહર્ષિ એ ભાષ્ય ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. (૩) મોલ અને વિષુનિવૃત્તિ સ્વતંત્ર મૂનામ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન કામ-૪૧ રૂપે થયેલ છે. (તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિર્યુક્તિમાંથી રૂશાકૃતન્ય નિર્યુક્તિ ઉપર પૂર્ણ અને અન્ય પાંચ નિવિજ્ઞ ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છે નિવિના સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિવિજ્ઞકર્તા તરીકે મહુવામી નો ઉલ્લેખ જોવા મળે છે. Page #536 -------------------------------------------------------------------------- ________________ [5] वर्तमान अणे ४५मागममा Save भाष्यं |क्रम भाष्य श्लोकप्रमाण क्रम भाष्य गाथाप्रमाण | १. | निशीषभाष्य । ७५०० । ६. आवश्यकभाष्य * २. | बृहत्कल्पभाष्य ७६०० । ७. ओघनियुक्तिभाष्य * व्यवहारभाष्य ६४०० पिण्डनियुक्तिभाष्य * ४. | पञ्चकल्पभाष्य | ३१८५ । ९. दशवैकालिकभाष्य है। जीतकल्पभाष्य |१०. | उत्तराध्ययनभाष्य (?) ४८३ 3२२ ४६ . । नोध:(१) निशीष , बृहत्कल्प भने व्यवहारभाष्य ना sal सङ्घदासगणि छोपान °ruय छे. भा२॥ संपानमा निशीष भाष्य तेनी चूर्णि साथे सने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथे समाविष्ट थयुं छे. (२) पञ्चकल्पभाष्य अमा२. आगमसुत्ताणि भाग-३८ मां शीत यु. (3) आवश्यकभाष्य भी या प्रमा॥ ४८३ सयुमा १८3 Puथा मूळभाष्य ३छे भने 300 या अन्य भाष्यनीछे.नो. समावेश आवश्यक सूत्र-सटीकं भां. यो छे. [२. विशेषावश्यक भाष्य पूज४ प्रसिध्ध थयु छ ५९. ते समय आवश्यकसूत्र- 6५२नु भाष्य नथी भने अध्ययनो मनुसारनी ममम वृत्ति આદિ પેટા વિવરણો તો વર અને નીતએ બંને ઉપર મળે છે. જેનો सोममे ४३८ नथी.] (४) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तेन तेनी वृत्ति भो. थयो ४ छ. ५ तेनो स्ता विशेनो 60 अभीने भणेला नथी. [ओघनियुक्ति ઉપર ૩૦૦૦ શ્લોક પ્રમાણ માગનો ઉલ્લેખ પણ જોવા મળેલ છે.] (५) उत्तराध्ययनभाष्यनी ॥था नियुक्तिमा मणी यार्नु संमणाय (?) (5) ANd अंग - उपांग - प्रकीर्णक - चूलिका मे ३५ आगम सूत्रो 6५२नो ભાષ્યનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्व३पे भाष्यगाथा सेवा मणे छे. (७) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि सेवा मगेल . तम४ जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो ५९l 64 भणे छ. 32ciz भाष्यन sal અજ્ઞાત જ છે. Page #537 -------------------------------------------------------------------------- ________________ [6] वर्तमान अणे ४५ खागभभां उपलब्ध चूर्णिः श्लोकप्रमाण क्रम ८३०० ९. ९९०० ३११४ १५०० १८७९ २८००० १६००० १२०० क्रम चूर्णि १. आचार-चूर्ण २. सूत्रकृत - चूर्णि ३. भगवती-चूर्ण ४. जीवाभिगम-चूर्णि ५. जंबूद्वीपप्रज्ञप्ति - चूर्णि ६. निशीथचूर्णि ७. बृहत्कल्पचूर्णि ८. व्यवहारचूर्णि चूर्णि दशाश्रुतस्कन्धचूर्णि १०. पञ्चकल्पचूर्णि ११. जीतकल्पचूर्णि १२. आवश्यकचूर्णि १३. | दशवैकालिकचूर्णि १४. उत्तराध्ययनचूर्णि १५. नन्दी चूर्णि १६. अनुयोगदारचूर्णि नोंध : (१) (अत १८ चूर्णिमांधी निशीथ, दशाश्रुतस्कन्ध, जीतकल्प भेत्रश चूर्णि अभारा जा સંપાદનમાં સમાવાઈ ગયેલ છે. श्लोकप्रमाण २२२५ ३२७५ १००० १८५०० ७००० ५८५० १५०० २२६५ (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત વૃŕિ પૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी जी ने चूर्णि ४ अगत्स्यसिंहसूरिकृत छे तेनुं प्राशन पूभ्य श्री પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे हीरासास अपडीया प्रश्नार्थचिह्न उभुं रे छे.. भगवती चूर्णि तो भजे छे, पर एक प्राशीत थर्म नथी. तेभ४ वृहत्कल्प, व्यवहार, પદ્મત્ત્વ એ ત્રણ હસ્તપ્રતો અમે જોઈ છે પણ પ્રકાશીત થયાનું જાણમાં નથી. ( 4 ) चूर्णिकार तरी जिनदासगणिमहत्तरन्तुं नाम मुख्यत्वे संभणाय छे. डेटलाउना भते અમુક વૃદ્દિના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "सागम-पंथांगी" खेड सिन्त्य जाजत" ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी वातो डेटली यिन्त्य छे. अंग- उपांग- प्रकीर्णक-चूलिका से उप यागमो (पर માલ્વ નથી. એટલે ૩૫ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિયુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. या रीते ज्यांड भाष्य, ज्यांड नियुक्ति भने ड्यांङ चूर्णिन । अलावे वर्तमान अजे सुव्यवस्थित पंचांगी खेड मात्र आवश्यक सूत्र नी गएशाय . २ नंदीसूत्र भां पंचांगीने पहले संग्रहणी, प्रतिपत्ति जो वगेरेना पर उसे छे. Page #538 -------------------------------------------------------------------------- ________________ 7િ ( ૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો ) સૂિચના - અમે સંપાદીત કરેલ કામસુત્તગિફ્ટીવ માં બેકી નંબરના પૃષ્ઠો ઉપર જમણી બાજુ સામસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧/૩/૬/૨/૧૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે ખાવામાં પ્રથમ અંક શ્રતધૂનો છે તેના વિભાગ રૂપે બીજો અંક જૂના છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક ૩મધ્યયન નો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક દેશવા નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનો છે. આ મૂન ગદ્ય કે પદ્ય હોઈ શકે. જે ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છુટુ લખાણ છે અને થા/પદ્ય ને પદ્યની સ્ટાઈલથી ! - || ગોઠવેલ છે. " પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં (7) પછી ના વિભાગને તેના તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (/-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (9) નાવાર - શ્રુતન્ય:/જૂના/ધ્યય/દેશ:/મૂર્ત જૂના નામક પેટા વિભાગ બીજા ઋતસ્કન્ધ માં જ છે. (२) सूत्रकृत - श्रुतस्कन्धः/अध्ययनं/उद्देशकः/मूलं (૩) થાન - થાન/ધ્યયન/મૂને (४) समवाय - समवायः/मूलं (५) भगवती - शतक/वर्गः-अंतरशतकं/उद्देशकः/मूलं અહીં શતકના પેટા વિભાગમાં બે નામો છે. (૧) (૨) સંતશત કેમકે શતવ ૨૧, ૨૨, ૨૩ માં શતા ના પેટા વિભાગનું નામ જણાવેલ છે. શતક - રૂ૩, ૨૪,,૩૬,૪૦ ના પેટા, વિભાગને અંતરશતવ અથવા શતશતવ નામથી ઓળખાવાય છે. (૬) ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्ग:/अध्ययन/मूलं પહેલા શ્રુતજ્ય માં અધ્યયન જ છે. બીજા શ્રુતજ્ય નો પેટાવિભાગ રાખે છે અને તે વજી ના પેટા વિભાગમાં અધ્યયન છે. उपासकदशा- अध्ययनं/मूलं अन्तकृद्दशा- वर्ग:/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्ग:/अध्ययन/मूलं प्रश्नव्याकरण- द्वारं/अध्ययन/मूलं સાથ અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને માવદર અને સંવરદ્વાર કહ્યા છે. (કોઈક દ્વાર ને બદલે શ્રુત શબ્દ પ્રયોગ પણ કરે છે) (११) विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं (૧૨) પપતિ- મૂi (૧૩) રાજા - મૂi Page #539 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं मागम sd a विcuो या तो सम भाटे प्रतिपत्तिः पछी विun नोपनीय छ.3 प्रतिपत्ति -३-मां नेरइय, तिरिक्खजोणिय, मनुष्य, देव सेवा ॥२ विला ५. छे. तेथी तिपत्ति/(नेरइयआदि)/उद्देशकः/मूलं मेरीत स्पष्ट पाउदा छ, ४ शत भी प्रतिपत्ति ना उद्देशकः नवनयी परत पेटविलास प्रतिपत्तिः ना छे. (१५) प्रज्ञापना- पदं/उद्देशकः/द्वारं/मूलं पदना cिunti sais उद्देशकः छ, Ais द्वार के पास पद-२८न पे विभागमा उद्देशकः અને તેના પેટા વિભાગમાં દ્વાર પણ છે. (१६) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं (१७) चन्द्रप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं भाग १६-१७मा प्राभृतप्राभृत न। ५९ प्रतिपत्तिः नाम पेट विमाछ. ५९उद्देशकः हि મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति- वक्षस्कारः/मूलं (१९) निरयावलिका - अध्ययन/मूलं (२०) कल्पवतंसिका - अध्ययन/मूलं (२१) पुष्पिता - अध्ययनं/मूलं (२२) पुष्पचूलिका - अध्ययन/मूलं (२३) वण्हिदशा - अध्ययन/मूलं " म १८ थी २७ निरयावलिकादि नामथी ये हवामणेतन पान पाय film सूत्रा भोगावेदा. भ. [-1, निरयावलिका, 4-२ कल्पवतंसिका... वगैरे ४५ (२४ थी ३३) चतुःशरण (आदि दशेपयन्ना) मूलं . (३४) निशीय - उद्देशकः/मूलं (३५) बृहत्कल्प - उद्देशकः/मूलं (३६) व्यवहार - उद्देशकः/मूलं (३७) दशाश्रुतस्कन्ध - दशा/मूलं (३८) जीतकल्प - मूलं (३९) महानिशीथ - अध्ययनं/उद्देशकः/मूलं (४०) आवश्यक - अध्ययन/मूलं (४१) ओघ/पिण्डनियुक्ति - मूलं (४२) दशवैकालिक - अध्ययनं/उद्देशकः/मूलं । (४३) उत्तराध्ययन - अध्ययनं//मूलं (४४- ४५) नन्दी-अनुयोगद्वार - मूलं Page #540 -------------------------------------------------------------------------- ________________ [9] १३३ ४ | ३२. ४७ અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા क्रम __ आगमसूत्र | मूलं गाथा क्रम आगमसूत्र | मूलं | गाथा आचार | ५५२ १४७ | २४. | चतुःशरण ६३ | ६३ | सूत्रकृत ८०६ ७२३ | २५. आतुरप्रत्याख्यान ७१ | ७० |३. | स्थान १०१० १६९ | २६. महाप्रत्याख्यानं १४२ ४. | समवाय ३८३ | २७. भक्तपरिज्ञा १७२ | १७२ | भगवती १०८७ ११४ | २८. तंदुलवैचारिक १६१ | १३९ ज्ञाताधर्मकथा २४१ ५७ | २९. संस्तारक | १३३ उपासक दशा ७३ १३ । ३०. । गच्छाचार १३७ १३७ अन्तकृद्दशा ६२ | ३१. गणिविद्या ८२ | अनुत्तरोपपातिक देवेन्द्रस्तव ३०७ ३०७ १०. प्रश्नव्याकरण १४ | ३३. | मरणसमाधि ६६४ ६६४ |११. विपाकश्रुत | ३४. निशीष १४२० | १२.| औपपातिक ७७ । ३० | ३५. | बृहत्कल्प । .२१५ १३.| राजप्रश्निय ८५ - | ३६. । व्यवहार २८५ १४.] जीवाभिगम ३९८ ९३ । ३७. । दशाश्रुतस्कन्ध ११४ १५. प्रज्ञापना ६२२ २३१ | ३८. | जीतकल्प १०३ | १०३ १६. सूर्यप्रज्ञप्ति २१४ १०३ | ३९. | महानिशीथ १५२८ | १७./ चन्द्रप्रज्ञप्ति २१८ १०७ ४०. आवश्यक | २१ १८. जम्बूदीपप्रज्ञप्ति ३६५ ओघनियुक्ति ११६५ |११६५ १९. निरयावलिका | ४१. पिण्डनियुक्ति ७१२ । ७१२ २०. | कल्पवतंसिका | ४२. दशवैकालिक ५४० | ५१५ २१. पुष्पिता ११ ४३. उत्तराध्ययन १७३१ २२. पुष्पचूलिका | १ | ४४. नन्दी १६८ २३. वण्हिदशा अनुयोगद्वार ३५० | १४१ ४७ | ५६ ९२ १३१ ४१. २१ w नोध :- 651. गाथा संज्यानो समावेश मूलं मां 25 °४°१५छे. ते. मूल सिपायनी मस। गाथा सम४वी ना. मूल श६ मे अभी सूत्र भने गाथा बने भाटे नो मापेको संयुत अनुमछ. गाथा Mi०४ संपाहनोभ. सामान्य घरातोपाथीतेनी मला આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. Page #541 -------------------------------------------------------------------------- ________________ [10] [૧૦]. [૧૧] [૧૨] [૧૩] (૧૪) [૧૫] [૧ [૧૭] [૧૮] – અમારા પ્રકાશનો :अभिनव हेम लघुप्रक्रिया - १ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - २ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ३ - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - ४ - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुञ्जय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग - २०४६ અભિનવ ઉપદેશ પ્રાસાદ – ૧- શ્રાવક કર્તવ્ય - ૧ થી ૧૧ અભિનવ ઉપદેશ પ્રાસાદ - ૨- શ્રાવક કર્તવ્ય – ૧૨ થી ૧૫ અભિનવ ઉપદેશ પ્રાસાદ – ૩- શ્રાવક કર્તવ્ય - ૧૬ થી ૩૬ નવપદ - શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે). સમાધિ મરણ [વિધિ - સૂત્ર-પદ્ય-આરાધના-મરણભેદ-સંગ્રહ] ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ] તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી [આવૃત્તિ - બે ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ [આવૃત્તિ - બે શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બારવ્રત પુસ્તિકા તથા અન્ય નિયમો - [આવૃત્તિ - ચાર અભિનવ જૈન પંચાંગ - ૨૦૪૨ [સર્વપ્રથમ ૧૩ વિભાગોમાં શ્રી જ્ઞાનપદ પૂજા અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના [આવૃત્તિ ત્રણ વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૨ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા- અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૪ [૧૯] [૨૦] [૨૧] [૨] [૨૩] [૨૪] [૫] . [૨] [૨૭] [૮] [૯]. [30] ૩િ૧] [૩૨] [૩૩] [૩૪] [૩૫] Page #542 -------------------------------------------------------------------------- ________________ [३८] [11] [૩] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૫ [३७] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૭ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૮ [४०] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૯ [૪૧] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧૦ પ્રકાશન ૧ થી ૪૧ અભિનવશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [आगमसुत्ताणि-१] पढमं अंगसुत्तं [४३] सूयगडो [आगमसुत्ताणि-२] बीअं अंगसुतं [४४] ठाणं [आगमसुत्ताणि-३] तइयं अंगसुत्तं [४५] समवाओ [आगमसुत्ताणि-४] चउत्थं अंगसुत्तं [४६] विवाहपन्नति [आगमसुत्ताणि-५] पंचमं अंगसुत्तं [४७] नायाधम्मकहाओ [आगमसुत्ताणि-६] छदूं अंगसुत्तं [४८] उवासगदसाओ [आगमसुत्ताणि-७] सत्तमं अंगसुत्तं [४९] अंतगडदसाओ. [आगमसुत्ताणि-८] अट्ठमं अंगसुत्तं [५०] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-९] नवमं अंगसुत्तं [५१] पण्हावागरणं [आगमसुत्ताणि-१०] दसमं अंगसुत्तं [५२] विवागसूर्य [आगमसुत्ताणि-११] एमरसमं अंगसुत्तं [५३] उववाइयं [आगमसुत्ताणि-१२] पढमं उवंगसुत्तं [५४] रायप्पसेणियं [आगमसुत्ताणि-१३] बीअं उवंगसुत्तं [५५] जीवाजीवाभिगमं [आगमसुत्ताणि-१४] तइयं उवंगसुत्तं [५६] पनवणासुत्तं [आगमसुत्ताणि-१५] चउत्यं उवंगसुत्तं [५७] सूरपन्नतिः [आगमसुत्ताणि-१६] पंचमं उवंगसुत्तं [५८] चंदपन्नत्तिः [आगमसुत्ताणि-१७] छठं उवंगसुत्तं [५९] जंबूद्दीवपन्नति [आगमसुत्ताणि-१८] सत्तमं उवंगसुत्तं [६०] निरयावलियाणं [आगमसुत्ताणि-१९] अठ्ठमं उवंगसुत्तं [६१] कप्पवडिंसियाणं [आगमसुत्ताणि-२०] नवमं उवंगसुत्तं [६२] पुप्फियाणं [आगमसुत्ताणि-२१] दसमं उवंगसुत्तं [६३] पुष्फचूलियाणं [आगमसुत्ताणि-२२ ] एक्सरसम उवंगसुत्तं [६४] वण्हिदसाणं [आगमसुत्ताणि-२३] बारसमं उवंगसुत्तं [६५] चउसरणं [आगमसुत्ताणि-२४] पढमं पईण्णगं [६६] आउरपच्चक्खाणं [आगमसुत्ताणि-२५ ] बीअं पईण्णगं [६७] महापच्चक्खाणं [आगमसुत्ताणि-२६] तीइयं पईण्णगं [६८] भत्तपरिण्णा [आगमसुत्ताणि-२७] चउत्थं पईण्णगं - - - - - - - Page #543 -------------------------------------------------------------------------- ________________ [12] [६९] तंदुलवेयालियं [आगमसुत्ताणि-२८] पंचमं पईण्णगं [७०] संथारगं [आगमसुत्ताणि-२९] छठं पईण्णगं [७१] गच्छायार [आगमसुत्ताणि-३०/१] सत्तमं पईण्णगं-१ [७२] चंदावेज्झयं [आगमसुत्ताणि-३०/२ ] सत्तमं पईण्णग-२ [७३] गणिविजा [आगमसुत्ताणि-३१] अट्ठमं पईण्णगं [७४] देविंदत्थओ [आगमसुत्ताणि-३२] नवमं पईण्णगं [७५] मरणसमाहि [आगमसुत्ताणि-३३/१] दसमं पईण्णगं-१ [७६] वीरत्थव [आगमसुत्ताणि-३३/२ ] दसमं पईण्णगं-२ [७७] निसीह [आगमसुत्ताणि-३४ ] पढमं छेयसुत्तं [७८] बुहत्कप्पो [आगमसुत्ताणि-३५] बीअं छेयसुत्तं [७९] ववहार [आगमसुत्ताणि-३६] तइयं छेयसुत्तं [८०] दसासुयक्खंधं [आगमसुत्ताणि-३७ ] चउत्थं छेयसुत्तं [८१] जीयकप्पो [आगमसुत्ताणि-३८/१] पंचमं छेयसुत्तं-१ [८२] पंचकप्पभास [आगमसुत्ताणि-३८/२ ] पंचमं छेयसुत्तं-२ [८३] महानिसीहं [आगमसुत्ताणि-३९] छठं छेयसुत्तं [८४] आवसस्सयं [आगमसुत्ताणि-४०] पढमं मूलसुत्तं [८५] ओहनिजुत्ति [आगमसुत्ताणि-४१/१] बीअं मूलसुत्तं-१ [८६] पिंडनित्ति [आगमसुत्ताणि-४१/२ ] बीअं मूलसुत्तं-२ [८७] दसवेयालियं [आगमसुत्ताणि-४२] तइयं मुलसुत्तं [८८] उतरल्झयणं [आगमसुत्ताणि-४३] चउत्यं मूलसुत्तं [८९] नंदीसूर्य [आगमसुत्ताणि-४४] पढमा चूलिया [९०] अनुओगदारं [आगमसुत्ताणि-४५] बितिया चूलिया પ્રકાશન ૪૨ થી ૯૦ આગમશ્રત પ્રકાશને પ્રગટ કરેલ છે. [१] मायार ગુજરાતી અનુવાદ [આગમદીપ-૧] પહેલું અંગસૂત્ર [२] सूर्य ગુજરાતી અનુવાદ [આગમદીપ-૧] બીજું અંગસૂત્ર [८] - ગુજરાતી અનુવાદ [આગમદીપ-૧] ત્રીજું અંગસૂત્ર [४] सभवाय ગુજરાતી અનુવાદ [આગમદીપ-૧] ચોથું અંગસૂત્ર [c५] विवाहपति- ગુજરાતી અનુવાદ આગમદીપ-૨) પાંચમું અંગસૂત્ર [es] नायाधम्म- ગુજરાતી અનુવાદ [આગમદીપ-૩]. છઠ્ઠ અંગસૂત્ર [८७] वाससा - ગુજરાતી અનુવાદ [આગમદીપ-૩] સાતમું અંગસૂત્ર [e८] अंतस- ગુજરાતી અનુવાદ [આગમદીપ-૩] આઠમું અંગસૂત્ર [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ [આગમદીપ-૩ નવમું અંગસૂત્ર [१00] पवाग२९- ગુજરાતી અનુવાદ [આગમદીપ-૩] દશમું અંગસૂત્ર Page #544 -------------------------------------------------------------------------- ________________ [૧૦૧] વિવાગસૂય – [૧૦૨] ઉવવાઇય [૧૦૩] રાયપ્પસેણિય – [૧૪] જીવાજીવાભિગમ – [૧૦૫] પન્નવણાસુત્ત [૧૦૬] સૂરપન્નત્તિ - [૧૦૭] ચંદપન્નતિ – [૧૦૮] જંબુદ્દીવપન્નતિ – [૧૯] નિરયાવલિયા – [૧૧૦] કવર્ડિસિયા - [૧૧૧] પુલ્ફિયા – [૧૧૨] પુચૂલિયા – [૧૧૩] વર્ણાિદસા – [૧૧૪] ચઉસરણ – [૧૧૫] આઉરપચ્ચક્ખાણ – [૧૧] મહાપચ્ચક્ખાણ - [૧૧૭] ભત્તપરિણા – [૧૧૮] તંદુલવેયાલિય - [૧૧૯] સંથારગ - [૧૨૦] ગચ્છાયાર [૧૨૧] ચંદાવેર્જાય – [૧૨૨] ગણિવિજ્જા – [૧૨૩] દેવિંદત્યઓ – [૧૨૪] વીરત્થવ – [૧૨૫] નિસીહ – [૧૨] બુતકલ્પ્ય – [૧૨૭] વવહાર – [૧૨૮] દસાસુયબંધ - [૧૨૯] જીયકપ્પો – [૧૩૦] મહાનિસીહ – [૧૩૧] આવસય – [૧૩૨] ઓહનિજ્જુત્તિ - [૧૩૩] પિંડનિજ્જુત્તિ - [૧૩૪] દસવૈયાલિય – [13] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ [આગમદીપ-૩] [આગમદીપ-૪] [આગમદીપ-૪] [આગમદીપ-૪] [આગમદીપ-૪] આગમદીપ-૫] આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૫] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૬] [આગમદીપ-૭] [આગમદીપ-૭] [આગમદીપ-૭] આગમદીપ-૭] અગિયારમું અંગસૂત્ર પહેલું ઉપાંગસૂત્ર બીજું ઉપાંગસૂત્ર ત્રીજું ઉપાંગસૂત્ર ચોથું ઉપાંગસૂત્ર પાચમું ઉપાંગસૂત્ર છઠ્ઠું ઉપાંગસૂત્ર સાતમું ઉપાંગસૂત્ર આઠમું ઉપાંગસૂત્ર નવમું ઉપાંગસૂત્ર દશમું ઉપાંગસૂત્ર અગિયારમું ઉપાંગસૂત્ર બારમું ઉપાંગસૂત્ર પહેલો પયત્રો બીજો પયજ્ઞો ત્રીજો પયજ્ઞો ચોથો પયજ્ઞો પાંચમો પયજ્ઞો છઠ્ઠો પયજ્ઞો સાતમો પયજ્ઞો-૧ સાતમો પયજ્ઞો-૨ આઠમો પયજ્ઞો નવમો પયજ્ઞો દશમો પયજ્ઞો પહેલું છેદસૂત્ર બીજું છેદસૂત્ર ત્રીજું છેદસૂત્ર ચોથું છેદસૂત્ર પાંચમું છેદસૂત્ર છઠ્ઠું છેદસૂત્ર પહેલું મૂલસુત્ર બીજું મૂલસુત્ર-૧ બીજું મૂલસુત્ર-૨ ત્રીજું મુલસૂત્ર Page #545 -------------------------------------------------------------------------- ________________ [14] ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ ગુજરાતી અનુવાદ પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [१34] उत्तर यश - [35] नंहीसुतं - [१3७] अनुयोगद्वार - [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩૯] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचाराङ्गसूत्रं सटीकं [१४१] सूत्रकृताङ्गसूत्रं सटीक [१४२ ] स्थानाङ्गसूत्रं सटीक [१४३ ] समवायाङ्गसूत्रं सटीकं [१४४ ] भगवती अङ्गसूत्रं सटीकं [१४५ ] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं [१४६] उपासकदशाङ्गसूत्रं सटीकं [१४७] अन्तकृद्दशाङ्गसूत्रं सटीकं [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं [१४९ ] प्रश्नव्याकरणाङ्गसूत्रं सटीकं [१५० ] विपाकश्रुताङ्गसूत्रं सटीकं [१५१] औपपातिकउपाङ्गसूत्रं सटीकं [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीकं [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं सटीकं [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीकं [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [१५७] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं [१५८] निरयावलिकाउपाङ्गसूत्रं सटीकं [१५९ ] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं [१६० ] पुष्पिताउपाङ्गसूत्रं सटीकं [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं [१६२] वहिदसाउपाङ्गसूत्रं सटीकं [१६३ ] चतुःशरणप्रकीर्णकसूत्र सटीकं [१६४ ] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं [ १६५ ] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं [१६६ ] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं [આગમદીપ-૭] ચોથું મૂલસુત્ર [આગમદીપ૭] પહેલી ચૂલિકા [આગમદીપ-૭] બીજી ચૂલિકા आगमसुत्ताणि सटीकं-१ आगमसुत्ताणि सटीक - २ आगमसुत्ताणि सटीकं - ३ आगमसुत्ताणि सटीकं - ४ आगमसुत्ताणि सटीकं - ५/६ आगमसुत्ताणि सटीकं-७ आगमसुत्ताणि सटीकं-७ आगमसुत्ताणि सटीकं-७ आगमसुत्ताणि सटीकं - ७ आगमसुत्ताणि सटीकं-७ आगमसुत्ताणि सटीकं-८ आगमसुत्ताणि सटीकं-८ आगमसुत्ताणि सटीकं-८ आगमसुत्ताणि सटीकं ९ आगमसुत्ताणि सटीक - १०/११ आगमसुत्ताणि सटीकं - १२ आगमसुत्ताणि सटीकं - १२ आगमसुत्ताणि सटीकं- १३ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं -१४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं-१४ आगमसुत्ताणि सटीकं- १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं-१४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं- १४ Page #546 -------------------------------------------------------------------------- ________________ [१६७ ] तंदुलवैचारिक प्रकीर्णकसूत्रं सटीकं [१६८ ] संस्तारकप्रकीर्णकसूत्रं सच्छायं [ १६९ ] गच्छाचारप्रकीर्णकसूत्रं सटीकं [ १७० ] गणिविद्याप्रकीर्णकसूत्रं सच्छायं [१७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं [ १७२ ] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं [१७३ ] निशीथछेदसूत्रं सटीकं [१७४] बृहत्कल्पठेदसूत्रं सटीकं [15] [१७५ ] व्यवहारछेदसूत्रं सटीकं [ १७६ ] दशाश्रुतस्कन्धछेदसूत्रं सटीकं [१७७ ] जीतकल्पछेदसूत्रं सटीकं [१७८ ] महानिशीथसूत्रं (मूलं ) [१७९] आवश्यकमूलसूत्रं सटीकं [१८०] ओघनियुक्तिमूलसूत्रं सटीकं [१८१] पिण्डनिर्युक्तिमूलसूत्रं सटीकं [१८२] दशवैकालिकमूलसूत्रं सटीकं [१८३] उत्तराध्ययनमूलसूत्रं सटीकं [१८४ ] नन्दी चूलिकासूत्रं सटीकं [१८५] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १५-१६-१७ आगमसुत्ताणि सटीकं - १८-१९-२० आगगम सुत्ताणि सटीकं - २१-२२ आगमसुत्ताणि सटीक - २३ आगमसुत्ताणि सटीकं - २३ आगमसुत्ताणि सटीकं - २३ आगमसुत्ताणि सटीकं - २४-२५ आगम सुत्तामि सटीकं - २६ आगमसुत्ताणि सटीकं - २६ आगमसुत्ताणि सटीक - २७ आगमसुत्ताणि सटीकं-२८-२९ आगमसुत्ताणि सटीकं - ३० आगमसुत्ताणि सटीकं-३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમશ્રુત પ્રકાશને પ્રગટ કરેલ છે. आगमसुत्ताणि सटीकं - १४ आगमसुत्ताणि सटीकं - १४ -: संपर्क स्थण :‘આગમ આરાધના કેન્દ્ર' શીતલનાથ સોસાયટી-વિભાગ-૧, ફલેટ નં-૧૩, ૪થે માળે શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, ન્હાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #547 -------------------------------------------------------------------------- ________________ [16] “आगमसुत्ताणि-सटीकं" भाग १ थी उ०नु विव२१॥ समाविष्टाआगमाः आगमसुत्ताणि | भाग-१ आयार भाग-२ सूत्रकृत भाग-३ स्थान भाग-४ समवाय भाग-५-६ भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-७ ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-८ विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-९ जीवाजीवाभिगम भाग-१०-११ प्रज्ञापना भाग-१२ सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-१३ जम्बूद्वीपप्रज्ञप्ति भाग-१४ निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वण्हिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-१५-१६-१७ भाग-१८-१९-२० बृहत्कल्प भाग-२१-२२ व्यवहार भाग-२३ दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-२४-२५ आवश्यक भाग-२६ ओघनियुक्ति, पिण्डनियुक्ति भाग-२७ दशवैकालिक भाग-२८-२९ उत्तराध्ययन भाग-३० नन्दी, अनुयोगद्वार - - - Page #548 -------------------------------------------------------------------------- ________________ भाष्य Jain LGUD