SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १५० ज्ञाताधर्मकथाङ्ग सूत्रम्- १ /-/ ८/९० सद्दावेति २ एवं वदासी-तुभे णं देवाणुप्पिया ! इमस्स दिव्वस्स कुंडलजुयलस्स संधिं संघाडेह, तए णं सा सुवन्नगारसेणी एतमट्टं तहत्ति पडिसुर्णेति २ तं दिव्वं कुंडलजुयलं गेण्हति २ जेणेव सुवन्नगारभिसियाओ तेणेव उवागच्छंति २ सुवन्नगार- भिसियासु निवेसेति २ बहूहिं आएहि य जाव परिणामेमाणा इच्छंति तस्स दिव्वस्स कुंडलजुयलस्स संधिं घडित्तए, - नो चेव णं संचाएंति संघडित्तए, तते णं सा सुवन्नगारसेणी जेणेव कुंभए तेणेव उवा गच्छति २ करयल० वद्धावेत्ता एवं वदासी- एवं खलु सामी ! अज तुब्भे अम्हे सद्दावेह २ जाव संधि संघाडेत्ता एतमाणं पञ्चप्पिणह, तते णं अम्हे तं दिव्वं कुंडलजुयलं गेण्हामो जेणेव सुवन्नगारभिसियाओ जाव नो संचाएमो संघाडित्तए, तते णं अम्हे सामी ! एयस्स दिव्वस्स कुंडलस्स अन्नं सरिसयं कुंडलजुयलं घडेमो, तते गं से कुंभए राया तीसे सुवन्नगारसेणीए अंतिए एयमठ्ठे सोच्चा निसम्म आसुरुत्ते तिवलियं भिउडीं निडाले साहट्टु एवं वदासी से केणं तुब्भे कलायाणं भवह ? जे णं तुब्भे इमस्स कुंडलजुयलस्स नो संचाएह संधिं संघाडेत्तए ?, ते सुवन्नगारे निव्विसए आणवेति, तणं ते सुवन्नगारा कुंभेणं रण्णा निव्विसया आणत्ता समाणा जेणेव सातिं २ गिहातिं तेणेव उवा० २ सभंडमत्तोवगरणमायाओ मिहिलाए रायहाणीए मज्झंमज्झेणं निक्खमंति २ विदेहस्स जणवयस्स मज्झंमज्झेणं जेणेव कासी जणवए जेणेव वाणारसी नयरी तेणेव उवा० २ अग्गुज्जाणंसि सगडीसागडं मोएन्ति २ महत्थं जाव पाहुडं गेण्हंति २ ता वाणारसीनयरीं मज्झंमज्झेणं जेणेव संखे कासीराया तेणेव उवागच्छंति २ करयल० जाव एवं अम्हे णं सामी ! मिहिलातो नयरीओ कुंभएणं रन्ना निव्विसया आणत्ता समाणा इहं हव्वमागता इच्छामो णं सामी ! तुब्भं बाहुच्छायापरिग्गहिया निब्भया निरुव्विग्गा सुहंसुहेणं परिवसिउं, तते णं संखे कासीराया ते सुवन्नगारे एवं वदासी - किन्नं तुब्भे देवा० ! कुंभएणं रन्ना निव्विसया आणत्ता ?, - तते णं ते सुवन्नगारा संखं एवं वदासी - एवं खलु सामी ! कुंभगस्स रन्नो धूयाए पभावतीए देवीए अत्तयाए मल्लीए कुंडलजुयलस्स संधी विसंघडिए तते णं से कुंभए सुवन्नगारसेणिं सद्दावेति २ जाव निव्विसया आणत्ता, तं एएणं कारणेणं सामी ! अम्हे कुंभएणं निव्विसया आणत्ता, तते णं से संखे सुवन्नगारे एवं वदासी - केरिसिया णं देवाणुप्पया ! कुंभगस्स धूया पभावतीदेवीए अत्तया मल्ली वि० तते णं ते सुवन्नगारा संखरायं एवं वदासी - नो खलु सामी ! अन्ना काई तारिसिया देवकन्ना वा गंधव्वकन्नगा वा जाव जारिसिया णं मल्ली विदेहवररायकन्ना, तते गं से संखे कुंडलजुअलजणितहासे दूतं सद्दावेति जाव तहेव पहारेत्थ गमणाए वृ. 'भिसियाओ’त्ति आसनानि 'तिवलियं भिउडिं निडाले साहडु' त्ति त्रिवलीकां - वलित्रयोपेतां भृकुटीं - भ्रूविकारं संहृत्य -अपनीयेति, 'केणं तुब्भे कलायाणं भवह' त्ति के यूयं कलादानांसुवर्णकाराणां मध्ये भवथ ? न केऽपीत्यर्थो, निर्विज्ञनत्वात्, अथवा के यूयं सुवर्णका राणां पुत्राद्यन्यतमा भवथ, अथवा के यूयं कलादाः ?, न केऽपीत्यर्थः, णमित्यलङ्कारे, शेषं सुगमं । मू. (९१) तेणं कालेणं २ कुरुजणवए होत्था हत्थिणाउरे नगरे अदीनसत्तू नामं राया होत्था जाव विहरति, तत्थ णं मिहिलाए कुंभगस्स पुत्ते पभावतीए अत्तए मल्लीए अणुजायए मल्लदिन्नए नाम कुमारे जाव जुवराया यावि होत्था, तते णं मल्लदिन्ने कुमारे अन्नया कोडुंबिय ० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy