________________
श्रुतस्कन्धः-१, वर्गः:, अध्ययनं-८
१५१ सदावेति २ गच्छह णं तुब्भे मम पमदवणंसि एगं महं चित्तसभं करेह अनेग जाव पञ्चप्पिणंति,
तते णं से मल्लदिन्ने चित्तगरसेणिं सदावेति २ एवं वयासी-तुब्भे णं देवा० ! चित्तसभं हावभावविलासविब्बोयकलिएहिं रूवेहिं चित्तेह २ जाव पच्चप्पिणह,
ततेणंसा चित्तगरसेणी तहत्तिपडिसुणेति २ जेणेव सयाइंगिहाइ तेणेव उवा०२ तूलियाओ पत्रए य गेहंति २जेणेव चित्तसभातेणेव उवागच्छंतर त्ताअनुपविसंति २ भूमिभागे विरंचंति २ भूमिं सजेति २ चित्तसभं हावभाव जाव चित्तेउं पयत्ता यावि होत्था,
ततेणं एगस चित्तगरस्स इमेयारूवा चित्तगरलद्धी लद्धा पत्ता अभिसमन्नागया-जस्स णं दुपयस्स वा चउपयस्स वा अपयस्स वा एगदेसमवि पासति तस्सणं देसाणुसारेणं तयाणुरूवं निव्वत्तेति, तए णं से चित्तगरदारए मल्लीए जवणियंतरियाए जालंतरेण पायंगुटुं पासति, .. तते णं तस्स णं चित्तगरस्स इमेयारूवे जाव सेयं खलु ममं मल्लीएवि पायंगुट्ठाणुसारेणं सरिसगं जाव गुणोववेयं रूवं निव्वत्तित्तए, एवं संपेहेति २ भूमिभागं सज्जेति २ मल्लीएवि पायंगुट्ठाणसारेण जाव निव्वत्तेति, तते णं सा चित्तगरसेणी चित्तसभं जाव हावभावे चित्तेति २ जेणेव मल्लदिन्ने कुमारे तेणेव २ जाव एतमाणत्तियं पञ्चप्पिणंति, तए णं मल्लदिन्ने चित्तगरसेणिं सक्कारेइ २ विपुलं जीवियारिहं पीइदाणं दलेइ २ पडिविसजेइ,
तएणंमल्लदिन्ने अन्नया हाएअंतेउरपरियालसंपरिखुडे अम्मधाईएसद्धिं जेणेव चित्तसभा तेणेव उवा०२ चित्तसभं अणुपविसइ २ हावभावविलासविब्बोयफलियाई रुवाइं पासमाणे २ जेणेव मल्लीए विदेहवररायकन्नाए तयाणुरूवे निव्वत्तिए तेणेव पहारेत्थ गमणाए,
तए णं से मल्लदिन्ने कुमारे मल्लीए विदेहवररायकन्नाए तयाणुरूवं निव्वत्तियं पासति २ इमेयारूवे अब्भत्थिए जाव समुप्पजित्था-एस णं मल्ली विदेहवररायकन्नत्तिकटु लजिए वीडिए विअडे सणियं २ पच्चोसक्कइ, तए णं मल्लदिन्नं अम्मधाई पञ्चोसक्वंतं पासित्ता एवं वदासी-किन्नं तुमं पुत्ता ! लज्जिए वीडिए विअडे सणियं २ पच्चोसक्कइ ?, तते णं से मल्लदिन्ने अम्मधातिं एवं वदासी-जुत्तंणंअम्मो!ममजेट्टाए भगिणीएगरुदेव-यभूयाए लज्जणिज्जाएममचित्तगरनिव्वत्तियं सभं अणुपविसित्तए?, तएणं अम्मधाई मल्लदिन्नं कुमारं व०-नो खलु पुत्ता ! एस मल्ली, एसणं मल्ली विदे० चित्तगरएणंतयाणुरूवे निव्वत्तिए, ततेणंमल्लदिन्ने अम्मघाईएएयमटुं सोचा आसुरुत्ते एवं वयासी-केसणं भो चित्तयरए अपत्थियपत्थिए जाव परिवजिएजेणं ममजेट्टाए भगिणीए गुरुदेवयभूयाए जाव निव्वत्तिएत्तिकटु तं चित्तगरं वझं आणवेइ,
तए णं सा चित्तगरस्सेणी इमीसे कहाए लद्धट्ठा समाणा जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छइ २ त्ता करयलपरिग्गहियं जाव वद्धावेइ २ त्ता २ एवं वयासी-एवं खलु सामी! तस्स चित्तगरस्स इमेयारूवा चित्तकरलद्धी लद्धा पत्ता अभिसमन्नागया जस्स णं दुपयस्स वा जाव निव्वत्तेति तंमाणं सामी ! तुब्भेतं चित्तगरं वज्झं आणवेह, तंतुब्भेणं सामी! तस्स चित्तगरस्स अन्नं तयाणुरूवंदंडं निच्चत्तेह, तएणं से मल्लदिन्ने तस्स चित्तगरस्स संडासगं छिंदावेइ २ निव्विसयं आणवेइ,तए णं से चित्तगरए मल्लदिन्नेणं निव्विसए आणत्ते समाणे सभंडमत्तीवगरणमायाए मिहिलाओ नयरीओ निक्खमइ २ विदेहं णवयं मज्झमझेणं जेणेव हत्थिणाउरे नयरे जेणेव कुरुजणवएजेणेव उदीणसत्तू राया तेणेव उवा०२ ता भंडणिक्खेवं करेइ २ चित्तफलगं सज्जेइ
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org