SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १५२ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-1८/९१ २ मल्लीए विदेह० पायंगुट्ठाणुसारेण रूवं निव्वत्तेइ २ कक्खंतरंसि छुब्मइ २ महत्थं ३ जाव पाहुडं गेण्हइ २ हथिणापुरं नयरं मझमज्झेणंजेणेव अदीनसत्तू राया तेणेव उवागच्छति २तं करयल जाव वद्धावेइ २ पाहुडं उवणेति २ एवं खलु अहंसामी ! मिहिलाओ रायहाणीओ कुंभगस्स रनो पुत्तेणं पभावतीए देवीए अत्तएणं मल्लदिन्नेणं कुमारेणं निव्विसए आणत्ते समाणे इह हव्यमागए, तंइच्छामिणंसामी! तुब्भंबाहुच्छायापरिग्गहिएजाव परिवसित्तए, ततेणंसे अदीनसत्तू राया तं चित्तगदारयं एवंवदासी-किन्नं तुमं देवाणुप्पिया! मल्लदिन्नेणं निव्विसए आणते?, तए णं से चित्तयरदारए अदीनसत्तुरायंएवं वदासी-एवं खलु सामी! मल्लदिन्ने कुमारे अन्नया कयाई चित्तगरसेणिं सद्दावेइ २ एवं व०-तुब्भेणं देवाणुप्पिया! मम चित्तसभंतं चेव सव्वं भाणियव्वं जाव मम संडासगं छिंदावेइ २ निव्विसयं आणवेइ, तं एवं खलु सामी ! मल्लदिन्नेणं कुमारेणं निव्विसए आणत्ते, तते णं अदीनसत्तू राया तं चित्तगरं एवं वदासी-से केरिसएणं देवाणुप्पिया! तुमे मल्लीए तदानुरूवे रूवे निव्वत्तिए?, तते णं से चित्त० कक्खंतराओ चित्तफलयं नीणेति २ अदीनसत्तुस्स उवणेइ २ एवं व०-एस णं सामी ! मल्लीए वि० तयाणुरुवस्स स्वस्स केइ आगारभावपडोयारे निव्वत्तिए नो खलु सक्का केणइ देवेण वाजाव मल्लीए विदेहरायवरकन्नगाएतयाणुरुवे रूवे निव्वत्तित्त, ततेणं अदीणसत्तू पडिरूवजणितहासे दूयं सद्दावेति २ एवं वदासी-तहेव जाव पहारेत्थ गमणयाए। वृ. 'पमयवणंसित्ति गृहोद्याने हावभावविलासविव्वोयकलिएहि ति हावभावादयः सामान्येन स्त्रीचेष्टाविशेषाः, विशेषः पुनरयम्॥१॥ “हावो मुखविकारः, स्याद्, भावश्चित्तसमुद्भवः । . विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रूसमुद्भवः ।।" -इति, अन्ये त्वेवं विलासमाहुं:॥१॥ “स्थानसनगमनानां हस्तभ्रूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टोऽसौ विलासः स्यात् ॥" बिब्बोकलक्षणं चेदम्॥१॥ ___ “इष्टानामर्थानां प्राप्तवभिमानगर्भसम्भूतः। __स्त्रीणामनादरकृतो विब्बोको नाम विज्ञेयः॥" 'तूलियाउ'त्ति तूलिका बालमय्यश्चित्रलेखनकूर्चिकाः, 'तदनुरूवं रूवंति दृष्ट्वा द्विपदाधुचितमाकारमिति, 'अंतेउरपरियालेण'न्ति अन्तःपुरं च परिवारश्च अन्तः पुरलक्षणो वा परिवारोयः सतथा ताभ्यां तेन वा सम्परिवृतः, लज्जितो व्रीडितो व्यईः इत्येतेत्रयोऽपिपर्यायशब्दाः लज्जाप्रकर्षाभिधानायोक्ताः, 'लज्जणिजाए'त्ति लज्यते यस्याःसा लज्जनीया। मू. (९२) तेणंकालेणं २ पंचालेजणवए कंपिल्ले पुरे नयरे जियसत्तूनामराया पंचालाहिवई, तस्सणं जितसत्तुस्स धारिणीपामोक्खं देविसहस्संओरोहे होता, तत्थ णं मिहिलाए चोक्खा नाम परिव्वाइया रिउव्वेद जाव परिणिट्ठिया यावि होत्था, तते णं सा चोक्खा परिव्वाइया मिहिलाए बहूणं राईसरजाव सत्थवाहपभितीणंपुरतो दानधम्मंच सोयधम्मचतित्थाभिसेयंचआघवेमाणी पन्नवेमाणी परूवेमाणी उवदंसेमाणी विहरति, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy