SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, वर्गः-, अध्ययनं-८ १५३ - तते णं सा चोक्खा परिव्वाइया अन्नया कयाई तिदंडं चकुंडियं च जाव धाउरत्ताओ य गेण्हइ २ परिव्वाइगावसहाओ पडिनिक्खमइ २ पविरलपरिव्वाइया सद्धिं संपरिवुडा मिहिलं रायहाणिं मझंमज्झेणंजेणेव कुंभगस्सरनो भवणे जेणेव कण्णंतेउरे जेणेव मल्ली विदेह० तेणेव उवागच्छइ २ उदयपरिफासियाएदब्भोवरिपच्चत्थुयाए भिसियाए निसियति २ त्ता मल्लीएविदेह० पुरतो दानधम्मं च जाव विहरति, तते णं मल्ली विदेहा चोखं परिव्वाइयं एवं वयासी-तुब्में णं चोक्खे! किंमूलए धम्मे पन्नत्ते?, तते णं सा चोक्खा परिव्वाइया मल्लिं विदेहं एवं वदासी-अम्हं गं देवाणुप्पिए ! सोयमूलए धम्मे पन्नवेमि, जण्णं अम्हं किंचि असुई भवइ तण्णं उदएण य मट्टियाए जाव अविग्घेणं सग्गं गच्छामो, तएणं मल्ली विदेह० चोक्खं परिव्वाइयं एवं वदासी-चोक्खा! से जहा नामए केई पुरिसे रुहिरकयं वत्थं रुहिरेण चेव धोवेज्जा अस्थि णं चोक्खा ! तस्स रुहिरकयस्स वत्थस्स रुहिरेणं धोव्वमाणस्स काई सोही?, नो इणढे समट्टे, एवामेव चोक्खा ! तुब्भे णं पाणाइवाएणं जाव मिच्छादसणसल्लणंनत्थिकाई सोही, जहावतस्स रुहिरकयस्सवत्थस्सरुहिरेणंचेवधोव्वमाणस्स, तए णं सा चोक्खा परिव्वाइया मल्लीए विदेह० एवं वुत्ता समाणा संकिया कंखिया विइगिच्छिया भेयसमावण्णजायायाविहोत्था, मल्लीए नो संचाएति किंचिविपामोक्खमाइक्खित्तए तुसिणीया संचिट्ठति, ततेणंतंचोक्खं मल्लीए बहुओ दासचेडीओ हीलेंति निंदंति खंसंति गरहंति अप्पेगतियाहेरुयालंतिअप्पे० मुहमक्कडियाकरेंति अप्पे० वग्घाडीओकरेंति अप्पे० तज्जमाणीओ निच्छुभंति, तए णं सो चोक्खा मल्लीए विदेह० दासचेडियाहिं जाव गरहिज्जमाणी हीलिज्जमाणी आसुरुत्ता जाव मिसिमिसेमाणी मल्लीए विदेहरायवरकन्नाए पओसमावज्जति, भिसियं गेण्हति २ कण्णंतेउराओपडिनिक्खमति २ मिहिलाओ निग्गच्छति२ परिव्वाइयासंपरिवुडाजेणेवपंचालजणवए जेणेव कंपिल्लपुरे बहूणं राइसर जाव परूवेमाणी विहरति, तए णं से जियसत्तू अन्नदा कदाई अंतेउरपरियाल सद्धिं संपरिवुडे एवं जाव विहरति, तते णं सा चोक्खा परिव्वाइयासपरिवुडा जेणेव जितसत्तुस्स रन्नो भवणे जेणेव जितसत्तू तेणेव उवागच्छइ र त्ता अणुपविसति २ जियसत्तुंजएणं विजएऐणं वद्धावेति, ततेणं से जितसत्तू चोक्खं परि० एजमाणां पासति २ सीहासणाओ अब्भुटेतिर चोखं सक्कारेति २ आसणेणं उवणिमंतेति, तते णं सा चोक्खा उदगपरिफासियाए जाव भिसियाए निविसइ, जियसत्तुंरायं रज्जेय जाव अंतेउरे य कुसलोदंतं पुच्छइ, ततेणंसा चोक्खा जियसत्तुस्स रनो दानधमंचजाव विहरति, तते णं से जियसत्तू अप्पणो ओरोहंसि जाव विम्हिए चोक्खं एवं वदासी-तुमंणं देवाणु० बहूणि गामागर जाव अडह बहूण य रातीसर गिहातिं अणुपविससितं अस्थियाइं ते कस्सवि रन्नो वा जाव एरिसए ओरोहे दिट्ठपुव्वे जारिसएणं इमे मह उवरोहे ?, ___ तए णं सा चोक्खा परिव्वाइया जियसत्तुं एवं वदासी ईसिं अवहसियं करेइ २ (एवं वयासी०) एवं च सरिसए णं तुमं देवाणुप्पिया! तस्स अगडद(रस्स?, के णं देवाणुप्पिए ! से अगडदहुरे ?, जियसत्तू! से जहा नामए अगडदुहुरे सिया, सेणंतत्थ जाएतत्थेव वुड्ढे अन्नं अगडंवा तलागंवा दहं वासरंवा सागरं वा अपासमाणे चेवं मन्नणइ-अयं चेव अगडे वा जाव सागरे वा, तएणं तं कूवं अन्ने सामुद्दए दुहुरे हव्वमागए, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy