________________
१५४
ज्ञाताधर्मकथाङ्ग सूत्रम्- १/-/८/९२
तएणं से कूवदद्दुरे तं सामुद्ददद्दुरं एवं वदासी-से केस गं तुमं देवाणुप्पिया ! कत्तो वा इह हव्यमागए?, - तए णं स सामुद्दए दद्दुरे तं कूवदद्दुरं एवं वयासी- एवं खलु देवाणुप्पिया ! अहं सामुद्दए दहुरे, तए णं से कूवदद्दुरे तं सामुद्दयं दद्दुरं एवं वयासी-केमहालए णं देवाणुप्पिया ! से समुद्दे ?, कतए णं से सामुद्दए दहुरे तं कूवदद्दुरं एवं वयासी-महालए णं देवाणुप्पिया ! समुद्दे, तए णं से दद्दूरे पाएणं लीहं कड्डेइ २ एवं वयासी - एमहालए णं देवाणुप्पिया ! से समुद्दे ?, नो इणट्टे समट्टे, महालए णं से समुद्दे,
तएण से कूदहुरे पुरच्छिमिल्लाओ तीराओ उम्फिडित्ताणं गच्छइ २ एवं वयासी- एमहालए णं देवाणुप्पिया ! से समुद्दे ?, नो इणट्ठे समट्टे, तहेव एवामेव तुमंपि जियसत्तू अन्नेसिं बहूणं राईसर जाव सत्थवाहपभिईणं भज्जं वा भगिणीं वा धूयं या सुण्हं वा अपासमाणे जाणेसि जारिसए मम चेव णं ओरोहे तारिसए नो अण्णस्स,
तं एवं खलु जियसत्तू ! मिहिलाए नयरीए कुंभगस्स धूता पभावतीए अत्तिया मल्ली नामंति रूवेण य जुव्वणेण जाव नो खलु अन्ना काई देवकन्ना वा जारिसिया मल्ली, विदेहवररायकन्नाए छिन्नस्सवि पायंगुट्टगस्स इमे तवोरोहे सयसहस्सतिमंपि कलं न अग्घइत्तिकट्टुजामेव दिसं पाउब्भूया तामेव दिसं पडिगया, तते गं से जितसत्तू परिव्वाइयाजणितहासे दूयं सद्दावेति २ जाव पहारेत्थ गमणाए ६ ।
वृ. 'पामोक्खं' ति उत्तरं आक्षेपस्य परिहार इत्यर्थः 'हीलंती' त्यादि हीलयन्ति जात्याद्युद्घट्टनतः निन्दन्ति - मनसा कुत्सन्ति खिंसंति परस्परस्याग्रतः तद्दोषकीर्त्तनेन गर्हन्ते - तत्समक्षमेव 'हरुयालिं 'ति विकोपयन्ति मुखमर्कटिकातः असूयया स्वमुखवक्रताः कुर्वन्ति, 'वग्घाडियाओ'त्ति उपहासार्था रुतविशेषाः, 'कुसुलोदंतं ति कुशलावार्तातां, 'अगडदद्दुरे सिय' त्ति कूपमण्डूको भवेत् ।
मू. (९३) तते णं तेसिं जियसत्तुपामोक्खाणं छण्हं राईणं दूया जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तते णं छप्पिय दूतका जेणेव मिहिला तेणेव उवाग० २ मिहिलाए अग्गुज्जाणंसि पत्तेयं २ खंधावारनिवेसं करेति २ मिहिलं रायहाणीं अनुपविसंति २ जेणेव कुंभए तेणेव उवा० २ पत्तेयं २ करयल० साणं २ राईणं वयणातिं निवेदेति,
तते णं से कुंभए तेसिं दूयाणं अंतिए एयमट्टं सोचा आसुरुत्ते जाव तिवलियं भिउडिं एवं वयासी-न देमि णं अहं तुब्भं मल्लीं विदेहवरकन्नंतिकट्टु ते छप्पि दूते असक्कारिय असम्माणिय अवद्दारेणं निच्छुभावेति, तते णं जितसत्तुपामोक्खाणं छण्हं राईणं दूया कुंभएणं रन्ना असक्कारिया असम्माणिया अवदारेणं निच्छुभाविया समाणा जेणेव सगा २ जाणवया जेणेव सयातिं २ नगराई जेणेव सगा २ रायाणो तेणेव उवा० करयलपरि० एवं वयासी एवं खलु सामी ! अम्हे जितसत्तुपामोक्खाणं छण्हं राईणं दूया जमगसमगं चेव जेणेव मिहिला जाव अवदारेणं निच्छुभावेति, तं न देइ णं सामी ! कुंभए मल्ली वि०, साणं २ राईणं एयमट्टं निवेदंति,
तते णं ते जियसत्तुपामोक्खा छप्पि रायाणो तेसिं दूयाणं अंतिए एयमहं सोचा निसम्म आसुरुत्ता अन्नमन्नस्स दूयसंपेसणं करेति २ एवं वदासी- एवं खलु देवाणुप्पिया ! अम्हं छण्हं राईणं दूया जमगसमगं चेव जाव निच्छूढा, तं सेयं खलु देवाणुप्पिया ! अम्हं कुंभगस्स जत्तं गेण्हित्तएत्तिकट्टु अन्नमन्नस्स एतमहं पडिसुर्णेति २ व्हाया सन्नद्धा हत्थिखंधवरगया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org