SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १५५ तस्कन्धः-१, वर्गः-, अध्ययन-८ सकोरंटमल्लदामाजाव सेयवरचामराहिं० महयाहयगमरहपवरजोहकलियाएचाउरंगिणीए सेनाए सद्धिं संपरिबुडा सव्विड्डीएजावरवेणं सएहि २ नगरेहितोजावनिग्गच्छंति २ एगयओमिलायंति २ जेणेव मिहिला तेणेव पहारेत्थ गमणाए, तते णं कुंभए राया इमीसे कहाए लद्धढे समाणे अलवाउयं सदावेति २ एवं वदासी-खिप्पामेव० हय जाव सेन्नं सन्नाहेइ जाव पञ्चप्पिणंति, तते मंकुंभए पहाते सण्णद्धे हत्थिखंध० सकोरंट० सैयवरचामरए महया० मिहिलं मझमझेणं निजाति र विदेहंजणवयंमज्झमज्झेणंजेणेव देसअंते तेणेव उवा०२ खंधावारनिवेसंकरेति २ कीयसत्तुपा० छप्पिय रायाणोपडिवालेमाणेजुज्झसञ्ज पडिचिट्ठति, ततेणं ते जियसत्तुपामोक्खा छप्पिय रायाणो जेणेव कुंभए तेणेव उवा०२ कुंभएणं रन्ना सद्धिं संपलग्गा यावि होत्था, तते णं ते जियसत्तुपामोक्ख छप्पि रायाणो कुंभयं रायं हयमहियपवरवीरधाइयनिवडियचिंधद्धयप्पडागंकिच्छप्पाणोवगयंदिसोदिसिंपडिसेहिं, ततेणं से कुंभए जितसत्तुपामोक्खेहिं हिंराईहिं हयमित जाव पडिसेहिएसमाणे अत्थामे अबले अवीरिएजाव अधारिणिज्जमितिकट्ट सिग्धंतुरियंजाव वेइयंजेणेव मिहिला तेणेव उवा०२ मिहिलं अनुपविसति २ मिहिलाएदुवारातिं पिहेइ २ रोहसज्जे चिट्ठति, तते णं ते जितसत्तुपामोक्खा छप्पि राया णो जेणेव मिहिला तेणेव उवागच्छंति २ मिहिलं रायहाणिं निस्संचारं निरुच्चारं सव्वतो समंता ओलंभित्ताणं चिट्ठति, तते णं से कुंभए मिहिलं रायहाणिं रुद्धं जाणित्ता अब्भंतरियाए उवट्ठाणसालाए सीहासणवरगए तेसिं जितसत्तुपामोक्खाणं छण्हं रातीणं छिद्दाणि य विवराणि य मम्माणि य अलभमाणे बहूहिं आएहि य उवाएहि य उप्पत्तियाहि य ४ बुद्धीहिं परिणामेमाणे २ किंचि आयं वा उवायं वा अलभमाणे ओहतमणसंकप्पे जाव झियायति, इमं च णं मल्लीवि० व्हाया जाव बहूहिं खुजाहिं परिवुडा जेणेव कुंभए तेणेव उ०२ कुंभगस्स पायग्गहणं करेति, . । ततेणं कुंभए मल्लिं विदेह० नोआढाति नो परियाणाइ तुसिणीए संचिट्ठति, तते णं मल्ली वि० कुंभगं एवं वयासी-तुब्भेणं ताओ ! अन्नदा ममं एजमाणंजाव निवेसेह, किन्तुब्भं अज ओहत० झियायह?, तते णं कुंभए मल्लिं वि० एवं व०-एवं खलु पुत्ता! तव कज्जे जितसत्तुपमुक्खेहिं छहिं रातीहिं दूया संपेसिया, ते णं मए असक्कारिया जाव निच्छूढा, तते णं ते जितसतुपामुक्खा तेसिं दूयाणं अंतिए एयमझे सोचा परिकुविया समाणा मिहिलं रायहाणिं निस्संचारं जाव चिटुंति, ततेणं अहं पुत्ता तेसिं जितसत्तुपामोक्खाणंछण्हंराईणं अंतराणि अलभमाणेजाव झियामि, तते णं सा मल्ली वि० कुंभयं रायं एवं वयासी-माणं तुब्भे ताओ ! ओहयमनसंकप्पा जाव झियायह, तुब्भेणंताओ! तेसिंजियसत्तुपामोक्खाणंछण्हं राईणं पत्तेयं २ रहसियंदूयसंपेसे करेह, एगमेगंएवंवदह-तवदेमिमल्लिं विदेहवररायकन्नतिकट्ठसंझाकालसमयंसिपविरलमणूसंसि निसंतंसि पडिनिसंतंसि पत्तेयं २ मिहिलं रायहाणिअनुप्पवेसेह २ गब्भघरएसुअनुप्पवेसेह मिहिलाए रायहाणीए दुवाराई पिधेह २ रोहसज्जे चिट्ठह, ___ तते णं कुंभए एवं० ते चेव जाव पवेसेति रोहसजे चिटुंति, तते णं ते जितसत्तुपामोक्खा छप्पिय रायाणो कल्लं पाउन्भूया जाव जालंतरेहिं कणगमयं मत्थयछिडं पउमुप्पलपिहाणं पडिमं पासति, एस णं मल्ली विदेहरायवरकण्णत्तिकट्ठ मल्लीए विदेह० रूवे य जोव्वणे य लावण्णे य मुच्छिया गिद्धा जाव अज्झोववण्णा अनिमिसाए दिट्ठीए पेहमाणा २ चिटुंति, तते णं सा मल्ली Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003311
Book TitleAgam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages548
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, agam_anuttaropapatikdasha, & agam_prashnavyakaran
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy